TITUS
Ramayana
Part No. 431
Chapter: 40
Adhyāya
40
Verse: 1
Halfverse: a
atʰovāca
mahātejā
harirājo
mahābalaḥ
atʰa
_uvāca
mahā-tejā
hari-rājo
mahā-balaḥ
/
Halfverse: c
kim
iyaṃ
vyatʰitā
senā
mūḍʰavāteva
naur
jale
kim
iyaṃ
vyatʰitā
senā
mūḍʰa-vātā
_iva
naur
jale
/1/
Verse: 2
Halfverse: a
sugrīvasya
vacaḥ
śrutvā
vāliputro
'ṅgado
'bravīt
sugrīvasya
vacaḥ
śrutvā
vāli-putro
_aṅgado
_abravīt
/
Halfverse: c
na
tvaṃ
paśyasi
rāmaṃ
ca
lakṣmaṇaṃ
ca
mahābalam
na
tvaṃ
paśyasi
rāmaṃ
ca
lakṣmaṇaṃ
ca
mahā-balam
/
Verse: 3
Halfverse: a
śarajālācitau
vīrāv
ubʰau
daśaratʰātmajau
śara-jāla
_ācitau
vīrāv
ubʰau
daśaratʰa
_ātmajau
/3/
{Pāda}
Halfverse: c
śaratalpe
mahātmānau
śayānāu
rudʰirokṣitau
śara-talpe
mahātmānau
śayānāu
rudʰira
_ukṣitau
/3/
Verse: 4
Halfverse: a
atʰābravīd
vānarendraḥ
sugrīvaḥ
putram
aṅgadam
atʰa
_abravīd
vānara
_indraḥ
sugrīvaḥ
putram
aṅgadam
/
Halfverse: c
nānimittam
idaṃ
manye
bʰavitavyaṃ
bʰayena
tu
na
_animittam
idaṃ
manye
bʰavitavyaṃ
bʰayena
tu
/4/
Verse: 5
Halfverse: a
viṣaṇṇavadanā
hy
ete
tyaktapraharaṇā
diśaḥ
viṣaṇṇa-vadanā
hy
ete
tyakta-praharaṇā
diśaḥ
/
Halfverse: c
prapalāyanti
harayas
trāsād
utpʰullalocanāḥ
prapalāyanti
harayas
trāsād
utpʰulla-locanāḥ
/5/
Verse: 6
Halfverse: a
anyonyasya
na
lajjante
na
nirīkṣanti
pr̥ṣṭʰataḥ
anyonyasya
na
lajjante
na
nirīkṣanti
pr̥ṣṭʰataḥ
/
Halfverse: c
viprakarṣanti
cānyonyaṃ
patitaṃ
laṅgʰayanti
ca
viprakarṣanti
ca
_anyonyaṃ
patitaṃ
laṅgʰayanti
ca
/6/
Verse: 7
Halfverse: a
etasminn
antare
vīro
gadāpāṇir
vibʰīṣaṇaḥ
etasminn
antare
vīro
gadā-pāṇir
vibʰīṣaṇaḥ
/
Halfverse: c
sugrīvaṃ
vardʰayām
āsa
rāgʰavaṃ
ca
niraikṣata
sugrīvaṃ
vardʰayām
āsa
rāgʰavaṃ
ca
niraikṣata
/7/
Verse: 8
Halfverse: a
vibʰīṣaṇaṃ
taṃ
sugrīvo
dr̥ṣṭvā
vānarabʰīṣaṇam
vibʰīṣaṇaṃ
taṃ
sugrīvo
dr̥ṣṭvā
vānara-bʰīṣaṇam
/
Halfverse: c
r̥kṣarājaṃ
samīpastʰaṃ
jāmbavantam
uvāca
ha
r̥kṣa-rājaṃ
samīpastʰaṃ
jāmbavantam
uvāca
ha
/8/
Verse: 9
Halfverse: a
vibʰīṣaṇo
'yaṃ
saṃprāpto
yaṃ
dr̥ṣṭvā
vānararṣabʰāḥ
vibʰīṣaṇo
_ayaṃ
saṃprāpto
yaṃ
dr̥ṣṭvā
vānara-r̥ṣabʰāḥ
/
Halfverse: c
vidravanti
paritrastā
rāvaṇātmajaśaṅkayā
vidravanti
paritrastā
rāvaṇa
_ātmaja-śaṅkayā
/9/
Verse: 10
Halfverse: a
śīgʰram
etān
suvitrastān
bahudʰā
vipradʰāvitān
śīgʰram
etān
suvitrastān
bahudʰā
vipradʰāvitān
/
Halfverse: c
paryavastʰāpayākʰyāhi
vibʰīṣaṇam
upastʰitam
paryavastʰāpaya
_ākʰyāhi
vibʰīṣaṇam
upastʰitam
/10/
Verse: 11
Halfverse: a
sugrīveṇaivam
uktas
tu
jāmbavān
r̥kṣapārtʰivaḥ
sugrīveṇa
_evam
uktas
tu
jāmbavān
r̥kṣa-pārtʰivaḥ
/
Halfverse: c
vānarān
sāntvayām
āsa
saṃnivartya
prahāvataḥ
vānarān
sāntvayām
āsa
saṃnivartya
prahāvataḥ
/11/
Verse: 12
Halfverse: a
te
nivr̥ttāḥ
punaḥ
sarve
vānarās
tyaktasaṃbʰramāḥ
te
nivr̥ttāḥ
punaḥ
sarve
vānarās
tyakta-saṃbʰramāḥ
/
Halfverse: c
r̥kṣarājavacaḥ
śrutvā
taṃ
ca
dr̥ṣṭvā
vibʰīṣaṇam
r̥kṣa-rāja-vacaḥ
śrutvā
taṃ
ca
dr̥ṣṭvā
vibʰīṣaṇam
/
Verse: 13
Halfverse: a
vibʰīṣaṇas
tu
rāmasya
dr̥ṣṭvā
gātraṃ
śaraiś
citam
vibʰīṣaṇas
tu
rāmasya
dr̥ṣṭvā
gātraṃ
śaraiś
citam
/
Halfverse: c
lakṣmaṇasya
ca
dʰarmātmā
babʰūva
vyatʰitendriyaḥ
lakṣmaṇasya
ca
dʰarma
_ātmā
babʰūva
vyatʰita
_indriyaḥ
/13/
Verse: 14
Halfverse: a
jalaklinnena
hastena
tayor
netre
pramr̥jya
ca
jala-klinnena
hastena
tayor
netre
pramr̥jya
ca
/
Halfverse: c
śokasaṃpīḍitamanā
ruroda
vilalāpa
ca
śoka-saṃpīḍita-manā
ruroda
vilalāpa
ca
/14/
Verse: 15
Halfverse: a
imau
tau
sattvasaṃpannau
vikrāntau
priyasaṃyugau
imau
tau
sattva-saṃpannau
vikrāntau
priya-saṃyugau
/
Halfverse: c
imām
avastʰāṃ
gamitau
rākasaiḥ
kūṭayodʰibʰiḥ
imām
avastʰāṃ
gamitau
rākasaiḥ
kūṭa-yodʰibʰiḥ
/15/
Verse: 16
Halfverse: a
bʰrātuḥ
putreṇa
me
tena
duṣputreṇa
durātmanā
bʰrātuḥ
putreṇa
me
tena
duṣputreṇa
durātmanā
/
Halfverse: c
rākṣasyā
jihmayā
buddʰyā
cʰalitāv
r̥juvikramau
rākṣasyā
jihmayā
buddʰyā
cʰalitāv
r̥ju-vikramau
/16/
Verse: 17
Halfverse: a
śarair
imāv
alaṃ
viddʰau
rudʰireṇa
samukṣitau
śarair
imāv
alaṃ
viddʰau
rudʰireṇa
samukṣitau
/
Halfverse: c
vasudʰāyām
ima
suptau
dr̥śyete
śalyakāv
iva
vasudʰāyām
ima
suptau
dr̥śyete
śalyakāv
iva
/17/
Verse: 18
Halfverse: a
yayor
vīryam
upāśritya
pratiṣṭʰā
kāṅkṣitā
mayā
yayor
vīryam
upāśritya
pratiṣṭʰā
kāṅkṣitā
mayā
/
Halfverse: c
tāv
ubʰau
dehanāśāya
prasuptau
puruṣarṣabʰau
tāv
ubʰau
deha-nāśāya
prasuptau
puruṣa-r̥ṣabʰau
/18/
Verse: 19
Halfverse: a
jīvann
adya
vipanno
'smi
naṣṭarājyamanoratʰaḥ
jīvann
adya
vipanno
_asmi
naṣṭa-rājya-mano-ratʰaḥ
/
Halfverse: c
prāptapratijñaś
ca
ripuḥ
sakāmo
rāvaṇaḥ
kr̥taḥ
prāpta-pratijñaś
ca
ripuḥ
sakāmo
rāvaṇaḥ
kr̥taḥ
/19/
Verse: 20
Halfverse: a
evaṃ
vilapamānaṃ
taṃ
pariṣvajya
vibʰīṣaṇam
evaṃ
vilapamānaṃ
taṃ
pariṣvajya
vibʰīṣaṇam
/
Halfverse: c
sugrīvaḥ
sattvasaṃpanno
harirājo
'bravīd
idam
sugrīvaḥ
sattva-saṃpanno
hari-rājo
_abravīd
idam
/20/
Verse: 21
Halfverse: a
rājyaṃ
prāpsyasi
dʰarmajña
laṅkāyāṃ
nātra
saṃśayaḥ
rājyaṃ
prāpsyasi
dʰarmajña
laṅkāyāṃ
na
_atra
saṃśayaḥ
/
Halfverse: c
rāvaṇaḥ
saha
putreṇa
sa
rājyaṃ
neha
lapsyate
rāvaṇaḥ
saha
putreṇa
sa
rājyaṃ
na
_iha
lapsyate
/21/
Verse: 22
Halfverse: a
śarasaṃpīḍitāv
etāv
ubʰau
rāgʰavalakṣmaṇau
śara-saṃpīḍitāv
etāv
ubʰau
rāgʰava-lakṣmaṇau
/
{Pāda}
Halfverse: c
tyaktvā
mohaṃ
vadʰiṣyete
sagaṇaṃ
rāvaṇaṃ
raṇe
tyaktvā
mohaṃ
vadʰiṣyete
sagaṇaṃ
rāvaṇaṃ
raṇe
/22/
Verse: 23
Halfverse: a
tam
evaṃ
sāntvayitvā
tu
samāśvāsya
ca
rākṣasaṃ
tam
evaṃ
sāntvayitvā
tu
samāśvāsya
ca
rākṣasaṃ
/
Halfverse: c
suṣeṇaṃ
śvaśuraṃ
pārśve
sugrīvas
tam
uvāca
ha
suṣeṇaṃ
śvaśuraṃ
pārśve
sugrīvas
tam
uvāca
ha
/23/
Verse: 24
Halfverse: a
saha
śūrair
harigaṇair
labdʰasaṃjñāv
ariṃdamau
saha
śūrair
hari-gaṇair
labdʰa-saṃjñāv
ariṃ-damau
/
Halfverse: c
gaccʰa
tvaṃ
bʰrātarau
gr̥hya
kiṣkindʰāṃ
rāmalakṣmaṇau
gaccʰa
tvaṃ
bʰrātarau
gr̥hya
kiṣkindʰāṃ
rāma-lakṣmaṇau
/24/
Verse: 25
Halfverse: a
ahaṃ
tu
rāvaṇaṃ
hatvā
saputraṃ
sahabāndʰavam
ahaṃ
tu
rāvaṇaṃ
hatvā
saputraṃ
saha-bāndʰavam
/
Halfverse: c
maitʰilīm
ānayiṣyāmi
śakro
naṣṭām
iva
śriyam
maitʰilīm
ānayiṣyāmi
śakro
naṣṭām
iva
śriyam
/25/
Verse: 26
Halfverse: a
śrutvaitad
vānarendrasya
suṣeṇo
vākyam
abravīt
śrutvā
_etad
vānara
_indrasya
suṣeṇo
vākyam
abravīt
/
Halfverse: c
devāsuraṃ
mahāyuddʰam
anubʰūtaṃ
sudāruṇam
deva
_asuraṃ
mahā-yuddʰam
anubʰūtaṃ
sudāruṇam
/
Verse: 27
Halfverse: a
tadā
sma
dānavā
devāñ
śarasaṃsparśakovidāḥ
tadā
sma
dānavā
devān
śara-saṃsparśa-kovidāḥ
/
Halfverse: c
nijagʰnuḥ
śastraviduṣaś
cʰādayanto
muhur
muhuḥ
nijagʰnuḥ
śastra-viduṣaś
cʰādayanto
muhur
muhuḥ
/27/
Verse: 28
Halfverse: a
tān
ārtān
naṣṭasaṃjñāṃś
ca
parāsūṃś
ca
br̥haspatiḥ
tān
ārtān
naṣṭa-saṃjñāṃś
ca
para
_asūṃś
ca
br̥haspatiḥ
/
Halfverse: c
vidʰyābʰir
mantrayuktābʰir
oṣadʰībʰiś
cikitsati
vidʰyābʰir
mantra-yuktābʰir
oṣadʰībʰiś
cikitsati
/28/
Verse: 29
Halfverse: a
tāny
auṣadʰāny
ānayituṃ
kṣīrodaṃ
yāntu
sāgaram
tāny
auṣadʰāny
ānayituṃ
kṣīra
_udaṃ
yāntu
sāgaram
/
Halfverse: c
javena
vānarāḥ
śīgʰraṃ
saṃpāti
panasādayaḥ
javena
vānarāḥ
śīgʰraṃ
saṃpāti
panasa
_ādayaḥ
/29/
Verse: 30
Halfverse: a
harayas
tu
vijānanti
pārvatī
te
mahauṣadʰī
harayas
tu
vijānanti
pārvatī
te
mahā
_oṣadʰī
/
Halfverse: c
saṃjīvakaraṇīṃ
divyāṃ
viśalyāṃ
devanirmitām
saṃjīva-karaṇīṃ
divyāṃ
viśalyāṃ
deva-nirmitām
/30/
Verse: 31
Halfverse: a
candraś
ca
nāma
droṇaś
ca
parvatau
sāgarottame
candraś
ca
nāma
droṇaś
ca
parvatau
sāgara
_uttame
/
Halfverse: c
amr̥taṃ
yatra
matʰitaṃ
tatra
te
paramauṣadʰī
amr̥taṃ
yatra
matʰitaṃ
tatra
te
parama
_oṣadʰī
/31/
Verse: 32
Halfverse: a
te
tatra
nihite
devaiḥ
parvate
paramauṣadʰī
te
tatra
nihite
devaiḥ
parvate
parama
_oṣadʰī
/
Halfverse: c
ayaṃ
vāyusuto
rājan
hanūmāṃs
tatra
gaccʰatu
ayaṃ
vāyu-suto
rājan
hanūmāṃs
tatra
gaccʰatu
/32/
Verse: 33
Halfverse: a
etasminn
antare
vāyur
megʰāṃś
cāpi
savidyutaḥ
etasminn
antare
vāyur
megʰāṃś
ca
_api
savidyutaḥ
/
Halfverse: c
paryasyan
sāgare
toyaṃ
kampayann
iva
parvatān
paryasyan
sāgare
toyaṃ
kampayann
iva
parvatān
/33/
Verse: 34
Halfverse: a
mahatā
pakṣavātena
sarve
dvīpamahādrumāḥ
mahatā
pakṣa-vātena
sarve
dvīpa-mahā-drumāḥ
/
Halfverse: c
nipetur
bʰagnaviṭapāḥ
samūlā
lavaṇāmbʰasi
nipetur
bʰagna-viṭapāḥ
samūlā
lavaṇa
_ambʰasi
/34/
Verse: 35
Halfverse: a
abʰavan
pannagās
trastā
bʰoginas
tatravāsinaḥ
abʰavan
pannagās
trastā
bʰoginas
tatra-vāsinaḥ
/
Halfverse: c
śīgʰraṃ
sarvāṇi
yādāṃsi
jagmuś
ca
lavaṇārṇavam
śīgʰraṃ
sarvāṇi
yādāṃsi
jagmuś
ca
lavaṇa
_arṇavam
/35/
Verse: 36
Halfverse: a
tato
muhūrtad
garuḍaṃ
vainateyaṃ
mahābalam
tato
muhūrtad
garuḍaṃ
vainateyaṃ
mahā-balam
/
Halfverse: c
vānarā
dadr̥śuḥ
sarve
jvalantam
iva
pāvakam
vānarā
dadr̥śuḥ
sarve
jvalantam
iva
pāvakam
/36/
Verse: 37
Halfverse: a
tam
āgatam
abʰiprekṣya
nāgās
te
vipradudruvuḥ
tam
āgatam
abʰiprekṣya
nāgās
te
vipradudruvuḥ
/
Halfverse: c
yais
tau
satpuruṣau
baddʰau
śarabʰūtair
mahābalau
yais
tau
sat-puruṣau
baddʰau
śara-bʰūtair
mahā-balau
/37/
Verse: 38
Halfverse: a
tataḥ
suparṇaḥ
kākutstʰau
dr̥ṣṭvā
pratyabʰinandya
ca
tataḥ
suparṇaḥ
kākutstʰau
dr̥ṣṭvā
pratyabʰinandya
ca
/
Halfverse: c
vimamarśa
ca
pāṇibʰyāṃ
mukʰe
candrasamaprabʰe
vimamarśa
ca
pāṇibʰyāṃ
mukʰe
candra-sama-prabʰe
/38/
Verse: 39
Halfverse: a
vainateyena
saṃspr̥ṣṭās
tayoḥ
saṃruruhur
vraṇāḥ
vainateyena
saṃspr̥ṣṭās
tayoḥ
saṃruruhur
vraṇāḥ
/
Halfverse: c
suvarṇe
ca
tanū
snigdʰe
tayor
āśu
babʰūvatuḥ
suvarṇe
ca
tanū
snigdʰe
tayor
āśu
babʰūvatuḥ
/39/
Verse: 40
Halfverse: a
tejo
vīryaṃ
balaṃ
cauja
utsāhaś
ca
mahāguṇāḥ
tejo
vīryaṃ
balaṃ
ca
_oja
utsāhaś
ca
mahā-guṇāḥ
/
Halfverse: c
pradarśanaṃ
ca
buddʰiś
ca
smr̥tiś
ca
dviguṇaṃ
tayoḥ
pradarśanaṃ
ca
buddʰiś
ca
smr̥tiś
ca
dviguṇaṃ
tayoḥ
/40/
Verse: 41
Halfverse: a
tāv
uttʰāpya
mahāvīryau
garuḍo
vāsavopamau
tāv
uttʰāpya
mahā-vīryau
garuḍo
vāsava
_upamau
/
Halfverse: c
ubʰau
tau
sasvaje
hr̥ṣṭau
rāmaś
cainam
uvāca
ha
ubʰau
tau
sasvaje
hr̥ṣṭau
rāmaś
ca
_enam
uvāca
ha
/41/
Verse: 42
Halfverse: a
bʰavatprasādād
vyasanaṃ
rāvaṇiprabʰavaṃ
mahat
bʰavat-prasādād
vyasanaṃ
rāvaṇi-prabʰavaṃ
mahat
/
Halfverse: c
āvām
iha
vyatikrāntau
śīgʰraṃ
ca
balinau
kr̥tau
āvām
iha
vyatikrāntau
śīgʰraṃ
ca
balinau
kr̥tau
/42/
Verse: 43
Halfverse: a
yatʰā
tātaṃ
daśaratʰaṃ
yatʰājaṃ
ca
pitāmaham
yatʰā
tātaṃ
daśaratʰaṃ
yatʰā
_ajaṃ
ca
pitāmaham
/
Halfverse: c
tatʰā
bʰavantam
āsādya
hr̥ṣayaṃ
me
prasīdati
tatʰā
bʰavantam
āsādya
hr̥ṣayaṃ
me
prasīdati
/43/
Verse: 44
Halfverse: a
ko
bʰavān
rūpasaṃpanno
divyasraganulepanaḥ
ko
bʰavān
rūpa-saṃpanno
divya-srag-anulepanaḥ
/
Halfverse: c
vasāno
viraje
vastre
divyābʰaraṇabʰūṣitaḥ
vasāno
viraje
vastre
divya
_ābʰaraṇa-bʰūṣitaḥ
/44/
Verse: 45
Halfverse: a
tam
uvāca
mahātejā
vainateyo
mahābalaḥ
tam
uvāca
mahā-tejā
vainateyo
mahā-balaḥ
/
Halfverse: c
patatrirājaḥ
prītātmā
harṣaparyākulekṣaṇaḥ
patatri-rājaḥ
prīta
_ātmā
harṣa-paryākula
_īkṣaṇaḥ
/45/
Verse: 46
Halfverse: a
ahaṃ
sakʰā
te
kākutstʰa
priyaḥ
prāṇo
bahiścaraḥ
ahaṃ
sakʰā
te
kākutstʰa
priyaḥ
prāṇo
bahiś-caraḥ
/
Halfverse: c
garutmān
iha
saṃprāpto
yuvayoḥ
sāhyakāraṇāt
garutmān
iha
saṃprāpto
yuvayoḥ
sāhya-kāraṇāt
/46/
Verse: 47
Halfverse: a
asurā
vā
mahāvīryā
dānavā
vā
mahābalāḥ
asurā
vā
mahā-vīryā
dānavā
vā
mahā-balāḥ
/
Halfverse: c
surāś
cāpi
sagandʰarvāḥ
puraskr̥tya
śatakratum
surāś
ca
_api
sagandʰarvāḥ
puras-kr̥tya
śata-kratum
/47/
Verse: 48
Halfverse: a
nemaṃ
mokṣayituṃ
śaktāḥ
śarabandʰaṃ
sudāruṇam
na
_imaṃ
mokṣayituṃ
śaktāḥ
śara-bandʰaṃ
sudāruṇam
/
Halfverse: c
māyā
balād
indrajitā
nirmitaṃ
krūrakarmaṇā
māyā
balād
indrajitā
nirmitaṃ
krūra-karmaṇā
/48/
Verse: 49
Halfverse: a
ete
nāgāḥ
kādraveyās
tīkṣṇadaṃṣṭrāviṣolbaṇāḥ
ete
nāgāḥ
kādraveyās
tīkṣṇa-daṃṣṭrā-viṣa
_ulbaṇāḥ
/
Halfverse: c
rakṣomāyā
prabʰāvena
śarā
bʰūtvā
tvadāśritāḥ
rakṣo-māyā
prabʰāvena
śarā
bʰūtvā
tvad-āśritāḥ
/49/
Verse: 50
Halfverse: a
sabʰāgyaś
cāsi
dʰarmajña
rāma
satyaparākrama
sabʰāgyaś
ca
_asi
dʰarmajña
rāma
satya-parākrama
/
Halfverse: c
lakṣmaṇena
saha
bʰrātrā
samare
ripugʰātinā
lakṣmaṇena
saha
bʰrātrā
samare
ripu-gʰātinā
/50/
Verse: 51
Halfverse: a
imaṃ
śrutvā
tu
vr̥ttāntaṃ
tvaramāṇo
'ham
āgataḥ
imaṃ
śrutvā
tu
vr̥tta
_antaṃ
tvaramāṇo
_aham
āgataḥ
/
Halfverse: c
sahasā
yuvayoḥ
snehāt
sakʰitvam
anupālayan
sahasā
yuvayoḥ
snehāt
sakʰitvam
anupālayan
/51/
Verse: 52
Halfverse: a
mokṣitau
ca
mahāgʰorād
asmāt
sāyakabandʰanāt
mokṣitau
ca
mahā-gʰorād
asmāt
sāyaka-bandʰanāt
/
Halfverse: c
apramādaś
ca
kartavyo
yuvābʰyāṃ
nityam
eva
hi
apramādaś
ca
kartavyo
yuvābʰyāṃ
nityam
eva
hi
/52/
Verse: 53
Halfverse: a
prakr̥tyā
rākṣasāḥ
sarve
saṃgrāme
kūṭayodʰinaḥ
prakr̥tyā
rākṣasāḥ
sarve
saṃgrāme
kūṭa-yodʰinaḥ
/
Halfverse: c
śūrāṇāṃ
śuddʰabʰāvānāṃ
bʰavatām
ārjavaṃ
balam
śūrāṇāṃ
śuddʰa-bʰāvānāṃ
bʰavatām
ārjavaṃ
balam
/53/
Verse: 54
Halfverse: a
tan
na
viśvasitavyaṃ
vo
rākṣasānāṃ
raṇājire
tan
na
viśvasitavyaṃ
vo
rākṣasānāṃ
raṇa
_ajire
/
Halfverse: c
etenaivopamānena
nityajihmā
hi
rākṣasāḥ
etena
_eva
_upamānena
nitya-jihmā
hi
rākṣasāḥ
/54/
Verse: 55
Halfverse: a
evam
uktvā
tato
rāmaṃ
suparṇaḥ
sumahābalaḥ
evam
uktvā
tato
rāmaṃ
suparṇaḥ
sumahā-balaḥ
/
Halfverse: c
pariṣvajya
suhr̥tsnigdʰam
āpraṣṭum
upacakrame
pariṣvajya
suhr̥t-snigdʰam
āpraṣṭum
upacakrame
/55/
Verse: 56
Halfverse: a
sakʰe
rāgʰava
dʰarmajña
ripūṇām
api
vatsala
sakʰe
rāgʰava
dʰarmajña
ripūṇām
api
vatsala
/
Halfverse: c
abʰyanujñātum
iccʰāmi
gamiṣyāmi
yatʰāgatam
abʰyanujñātum
iccʰāmi
gamiṣyāmi
yatʰā
_āgatam
/56/
Verse: 57
Halfverse: a
bālavr̥ddʰāvaśeṣāṃ
tu
laṅkāṃ
kr̥tvā
śarormibʰiḥ
bāla-vr̥ddʰa
_avaśeṣāṃ
tu
laṅkāṃ
kr̥tvā
śara
_ūrmibʰiḥ
/
Halfverse: c
rāvaṇaṃ
ca
ripuṃ
hatvā
sītāṃ
samupalapsyase
rāvaṇaṃ
ca
ripuṃ
hatvā
sītāṃ
samupalapsyase
/57/
Verse: 58
Halfverse: a
ity
evam
uktvā
vacanaṃ
suparṇaḥ
śīgʰravikramaḥ
ity
evam
uktvā
vacanaṃ
suparṇaḥ
śīgʰra-vikramaḥ
/
Halfverse: c
rāmaṃ
ca
virujaṃ
kr̥tvā
madʰye
teṣāṃ
vanaukasām
rāmaṃ
ca
virujaṃ
kr̥tvā
madʰye
teṣāṃ
vana
_okasām
/58/
Verse: 59
Halfverse: a
pradakṣiṇaṃ
tataḥ
kr̥tvā
pariṣvajya
ca
vīryavān
pradakṣiṇaṃ
tataḥ
kr̥tvā
pariṣvajya
ca
vīryavān
/
Halfverse: c
jagāmākāśam
āviśya
suparṇaḥ
pavano
yatʰā
jagāma
_ākāśam
āviśya
suparṇaḥ
pavano
yatʰā
/59/
Verse: 60
Halfverse: a
virujau
rāgʰavau
dr̥ṣṭvā
tato
vānarayūtʰapāḥ
virujau
rāgʰavau
dr̥ṣṭvā
tato
vānara-yūtʰapāḥ
/
Halfverse: c
siṃhanādāṃs
tadā
nedur
lāṅgūlaṃ
dudʰuvuś
ca
te
siṃha-nādāṃs
tadā
nedur
lāṅgūlaṃ
dudʰuvuś
ca
te
/60/
Verse: 61
Halfverse: a
tato
bʰerīḥ
samājagʰnur
mr̥daṅgāṃś
ca
vyanādayan
tato
bʰerīḥ
samājagʰnur
mr̥daṅgāṃś
ca
vyanādayan
/
Halfverse: c
dadʰmuḥ
śaṅkʰān
saṃprahr̥ṣṭāḥ
kṣvelanty
api
yatʰāpuram
dadʰmuḥ
śaṅkʰān
saṃprahr̥ṣṭāḥ
kṣvelanty
api
yatʰā-puram
/61/
Verse: 62
Halfverse: a
āspʰoṭyāspʰoṭya
vikrāntā
vānarā
nagayodʰinaḥ
āspʰoṭya
_āspʰoṭya
vikrāntā
vānarā
naga-yodʰinaḥ
/
Halfverse: c
drumān
utpāṭya
vividʰāṃs
tastʰuḥ
śatasahasraśaḥ
drumān
utpāṭya
vividʰāṃs
tastʰuḥ
śata-sahasraśaḥ
/62/
Verse: 63
Halfverse: a
visr̥janto
mahānādāṃs
trāsayanto
niśācarān
visr̥janto
mahā-nādāṃs
trāsayanto
niśā-carān
/
Halfverse: c
laṅkādvārāṇy
upājagmur
yoddʰukāmāḥ
plavaṃgamāḥ
laṅkā-dvārāṇy
upājagmur
yoddʰu-kāmāḥ
plavaṃ-gamāḥ
/63/
Verse: 64
Halfverse: a
tatas
tu
bʰīmas
tumulo
ninādo
tatas
tu
bʰīmas
tumulo
ninādo
tatas
tu
bʰīmas
tumulo
ninādo
tatas
tu
bʰīmas
tumulo
ninādo
/
{Gem}
Halfverse: b
babʰūva
śākʰāmr̥gayūtʰapānām
babʰūva
śākʰāmr̥gayūtʰapānām
babʰūva
śākʰā-mr̥ga-yūtʰapānām
babʰūva
śākʰā-mr̥ga-yūtʰapānām
/
{Gem}
Halfverse: c
kṣaye
nidāgʰasya
yatʰā
gʰanānāṃ
kṣaye
nidāgʰasya
yatʰā
gʰanānāṃ
kṣaye
nidāgʰasya
yatʰā
gʰanānāṃ
kṣaye
nidāgʰasya
yatʰā
gʰanānāṃ
/
{Gem}
Halfverse: d
nādaḥ
subʰīmo
nadatāṃ
niśītʰe
nādaḥ
subʰīmo
nadatāṃ
niśītʰe
nādaḥ
subʰīmo
nadatāṃ
niśītʰe
nādaḥ
subʰīmo
nadatāṃ
niśītʰe
/64/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.