TITUS
Ramayana
Part No. 431
Previous part

Chapter: 40 
Adhyāya 40


Verse: 1 
Halfverse: a    atʰovāca mahātejā   harirājo mahābalaḥ
   
atʰa_uvāca mahā-tejā   hari-rājo mahā-balaḥ /
Halfverse: c    
kim iyaṃ vyatʰitā senā   mūḍʰavāteva naur jale
   
kim iyaṃ vyatʰitā senā   mūḍʰa-vātā_iva naur jale /1/

Verse: 2 
Halfverse: a    
sugrīvasya vacaḥ śrutvā   vāliputro 'ṅgado 'bravīt
   
sugrīvasya vacaḥ śrutvā   vāli-putro_aṅgado_abravīt /
Halfverse: c    
na tvaṃ paśyasi rāmaṃ ca   lakṣmaṇaṃ ca mahābalam
   
na tvaṃ paśyasi rāmaṃ ca   lakṣmaṇaṃ ca mahā-balam /

Verse: 3 
Halfverse: a    
śarajālācitau vīrāv   ubʰau daśaratʰātmajau
   
śara-jāla_ācitau vīrāv   ubʰau daśaratʰa_ātmajau /3/ {Pāda}
Halfverse: c    
śaratalpe mahātmānau   śayānāu rudʰirokṣitau
   
śara-talpe mahātmānau   śayānāu rudʰira_ukṣitau /3/

Verse: 4 
Halfverse: a    
atʰābravīd vānarendraḥ   sugrīvaḥ putram aṅgadam
   
atʰa_abravīd vānara_indraḥ   sugrīvaḥ putram aṅgadam /
Halfverse: c    
nānimittam idaṃ manye   bʰavitavyaṃ bʰayena tu
   
na_animittam idaṃ manye   bʰavitavyaṃ bʰayena tu /4/

Verse: 5 
Halfverse: a    
viṣaṇṇavadanā hy ete   tyaktapraharaṇā diśaḥ
   
viṣaṇṇa-vadanā hy ete   tyakta-praharaṇā diśaḥ /
Halfverse: c    
prapalāyanti harayas   trāsād utpʰullalocanāḥ
   
prapalāyanti harayas   trāsād utpʰulla-locanāḥ /5/

Verse: 6 
Halfverse: a    
anyonyasya na lajjante   na nirīkṣanti pr̥ṣṭʰataḥ
   
anyonyasya na lajjante   na nirīkṣanti pr̥ṣṭʰataḥ /
Halfverse: c    
viprakarṣanti cānyonyaṃ   patitaṃ laṅgʰayanti ca
   
viprakarṣanti ca_anyonyaṃ   patitaṃ laṅgʰayanti ca /6/

Verse: 7 
Halfverse: a    
etasminn antare vīro   gadāpāṇir vibʰīṣaṇaḥ
   
etasminn antare vīro   gadā-pāṇir vibʰīṣaṇaḥ /
Halfverse: c    
sugrīvaṃ vardʰayām āsa   rāgʰavaṃ ca niraikṣata
   
sugrīvaṃ vardʰayām āsa   rāgʰavaṃ ca niraikṣata /7/

Verse: 8 
Halfverse: a    
vibʰīṣaṇaṃ taṃ sugrīvo   dr̥ṣṭvā vānarabʰīṣaṇam
   
vibʰīṣaṇaṃ taṃ sugrīvo   dr̥ṣṭvā vānara-bʰīṣaṇam /
Halfverse: c    
r̥kṣarājaṃ samīpastʰaṃ   jāmbavantam uvāca ha
   
r̥kṣa-rājaṃ samīpastʰaṃ   jāmbavantam uvāca ha /8/

Verse: 9 
Halfverse: a    
vibʰīṣaṇo 'yaṃ saṃprāpto   yaṃ dr̥ṣṭvā vānararṣabʰāḥ
   
vibʰīṣaṇo_ayaṃ saṃprāpto   yaṃ dr̥ṣṭvā vānara-r̥ṣabʰāḥ /
Halfverse: c    
vidravanti paritrastā   rāvaṇātmajaśaṅkayā
   
vidravanti paritrastā   rāvaṇa_ātmaja-śaṅkayā /9/

Verse: 10 
Halfverse: a    
śīgʰram etān suvitrastān   bahudʰā vipradʰāvitān
   
śīgʰram etān suvitrastān   bahudʰā vipradʰāvitān /
Halfverse: c    
paryavastʰāpayākʰyāhi   vibʰīṣaṇam upastʰitam
   
paryavastʰāpaya_ākʰyāhi   vibʰīṣaṇam upastʰitam /10/

Verse: 11 
Halfverse: a    
sugrīveṇaivam uktas tu   jāmbavān r̥kṣapārtʰivaḥ
   
sugrīveṇa_evam uktas tu   jāmbavān r̥kṣa-pārtʰivaḥ /
Halfverse: c    
vānarān sāntvayām āsa   saṃnivartya prahāvataḥ
   
vānarān sāntvayām āsa   saṃnivartya prahāvataḥ /11/

Verse: 12 
Halfverse: a    
te nivr̥ttāḥ punaḥ sarve   vānarās tyaktasaṃbʰramāḥ
   
te nivr̥ttāḥ punaḥ sarve   vānarās tyakta-saṃbʰramāḥ /
Halfverse: c    
r̥kṣarājavacaḥ śrutvā   taṃ ca dr̥ṣṭvā vibʰīṣaṇam
   
r̥kṣa-rāja-vacaḥ śrutvā   taṃ ca dr̥ṣṭvā vibʰīṣaṇam /

Verse: 13 
Halfverse: a    
vibʰīṣaṇas tu rāmasya   dr̥ṣṭvā gātraṃ śaraiś citam
   
vibʰīṣaṇas tu rāmasya   dr̥ṣṭvā gātraṃ śaraiś citam /
Halfverse: c    
lakṣmaṇasya ca dʰarmātmā   babʰūva vyatʰitendriyaḥ
   
lakṣmaṇasya ca dʰarma_ātmā   babʰūva vyatʰita_indriyaḥ /13/

Verse: 14 
Halfverse: a    
jalaklinnena hastena   tayor netre pramr̥jya ca
   
jala-klinnena hastena   tayor netre pramr̥jya ca /
Halfverse: c    
śokasaṃpīḍitamanā   ruroda vilalāpa ca
   
śoka-saṃpīḍita-manā   ruroda vilalāpa ca /14/

Verse: 15 
Halfverse: a    
imau tau sattvasaṃpannau   vikrāntau priyasaṃyugau
   
imau tau sattva-saṃpannau   vikrāntau priya-saṃyugau /
Halfverse: c    
imām avastʰāṃ gamitau   rākasaiḥ kūṭayodʰibʰiḥ
   
imām avastʰāṃ gamitau   rākasaiḥ kūṭa-yodʰibʰiḥ /15/

Verse: 16 
Halfverse: a    
bʰrātuḥ putreṇa me tena   duṣputreṇa durātmanā
   
bʰrātuḥ putreṇa me tena   duṣputreṇa durātmanā /
Halfverse: c    
rākṣasyā jihmayā buddʰyā   cʰalitāv r̥juvikramau
   
rākṣasyā jihmayā buddʰyā   cʰalitāv r̥ju-vikramau /16/

Verse: 17 
Halfverse: a    
śarair imāv alaṃ viddʰau   rudʰireṇa samukṣitau
   
śarair imāv alaṃ viddʰau   rudʰireṇa samukṣitau /
Halfverse: c    
vasudʰāyām ima suptau   dr̥śyete śalyakāv iva
   
vasudʰāyām ima suptau   dr̥śyete śalyakāv iva /17/

Verse: 18 
Halfverse: a    
yayor vīryam upāśritya   pratiṣṭʰā kāṅkṣitā mayā
   
yayor vīryam upāśritya   pratiṣṭʰā kāṅkṣitā mayā /
Halfverse: c    
tāv ubʰau dehanāśāya   prasuptau puruṣarṣabʰau
   
tāv ubʰau deha-nāśāya   prasuptau puruṣa-r̥ṣabʰau /18/

Verse: 19 
Halfverse: a    
jīvann adya vipanno 'smi   naṣṭarājyamanoratʰaḥ
   
jīvann adya vipanno_asmi   naṣṭa-rājya-mano-ratʰaḥ /
Halfverse: c    
prāptapratijñaś ca ripuḥ   sakāmo rāvaṇaḥ kr̥taḥ
   
prāpta-pratijñaś ca ripuḥ   sakāmo rāvaṇaḥ kr̥taḥ /19/

Verse: 20 
Halfverse: a    
evaṃ vilapamānaṃ taṃ   pariṣvajya vibʰīṣaṇam
   
evaṃ vilapamānaṃ taṃ   pariṣvajya vibʰīṣaṇam /
Halfverse: c    
sugrīvaḥ sattvasaṃpanno   harirājo 'bravīd idam
   
sugrīvaḥ sattva-saṃpanno   hari-rājo_abravīd idam /20/

Verse: 21 
Halfverse: a    
rājyaṃ prāpsyasi dʰarmajña   laṅkāyāṃ nātra saṃśayaḥ
   
rājyaṃ prāpsyasi dʰarmajña   laṅkāyāṃ na_atra saṃśayaḥ /
Halfverse: c    
rāvaṇaḥ saha putreṇa   sa rājyaṃ neha lapsyate
   
rāvaṇaḥ saha putreṇa   sa rājyaṃ na_iha lapsyate /21/

Verse: 22 
Halfverse: a    
śarasaṃpīḍitāv etāv   ubʰau rāgʰavalakṣmaṇau
   
śara-saṃpīḍitāv etāv   ubʰau rāgʰava-lakṣmaṇau / {Pāda}
Halfverse: c    
tyaktvā mohaṃ vadʰiṣyete   sagaṇaṃ rāvaṇaṃ raṇe
   
tyaktvā mohaṃ vadʰiṣyete   sagaṇaṃ rāvaṇaṃ raṇe /22/

Verse: 23 
Halfverse: a    
tam evaṃ sāntvayitvā tu   samāśvāsya ca rākṣasaṃ
   
tam evaṃ sāntvayitvā tu   samāśvāsya ca rākṣasaṃ /
Halfverse: c    
suṣeṇaṃ śvaśuraṃ pārśve   sugrīvas tam uvāca ha
   
suṣeṇaṃ śvaśuraṃ pārśve   sugrīvas tam uvāca ha /23/

Verse: 24 
Halfverse: a    
saha śūrair harigaṇair   labdʰasaṃjñāv ariṃdamau
   
saha śūrair hari-gaṇair   labdʰa-saṃjñāv ariṃ-damau /
Halfverse: c    
gaccʰa tvaṃ bʰrātarau gr̥hya   kiṣkindʰāṃ rāmalakṣmaṇau
   
gaccʰa tvaṃ bʰrātarau gr̥hya   kiṣkindʰāṃ rāma-lakṣmaṇau /24/

Verse: 25 
Halfverse: a    
ahaṃ tu rāvaṇaṃ hatvā   saputraṃ sahabāndʰavam
   
ahaṃ tu rāvaṇaṃ hatvā   saputraṃ saha-bāndʰavam /
Halfverse: c    
maitʰilīm ānayiṣyāmi   śakro naṣṭām iva śriyam
   
maitʰilīm ānayiṣyāmi   śakro naṣṭām iva śriyam /25/

Verse: 26 
Halfverse: a    
śrutvaitad vānarendrasya   suṣeṇo vākyam abravīt
   
śrutvā_etad vānara_indrasya   suṣeṇo vākyam abravīt /
Halfverse: c    
devāsuraṃ mahāyuddʰam   anubʰūtaṃ sudāruṇam
   
deva_asuraṃ mahā-yuddʰam   anubʰūtaṃ sudāruṇam /

Verse: 27 
Halfverse: a    
tadā sma dānavā devāñ   śarasaṃsparśakovidāḥ
   
tadā sma dānavā devān   śara-saṃsparśa-kovidāḥ /
Halfverse: c    
nijagʰnuḥ śastraviduṣaś   cʰādayanto muhur muhuḥ
   
nijagʰnuḥ śastra-viduṣaś   cʰādayanto muhur muhuḥ /27/

Verse: 28 
Halfverse: a    
tān ārtān naṣṭasaṃjñāṃś ca   parāsūṃś ca br̥haspatiḥ
   
tān ārtān naṣṭa-saṃjñāṃś ca   para_asūṃś ca br̥haspatiḥ /
Halfverse: c    
vidʰyābʰir mantrayuktābʰir   oṣadʰībʰiś cikitsati
   
vidʰyābʰir mantra-yuktābʰir   oṣadʰībʰiś cikitsati /28/

Verse: 29 
Halfverse: a    
tāny auṣadʰāny ānayituṃ   kṣīrodaṃ yāntu sāgaram
   
tāny auṣadʰāny ānayituṃ   kṣīra_udaṃ yāntu sāgaram /
Halfverse: c    
javena vānarāḥ śīgʰraṃ   saṃpāti panasādayaḥ
   
javena vānarāḥ śīgʰraṃ   saṃpāti panasa_ādayaḥ /29/

Verse: 30 
Halfverse: a    
harayas tu vijānanti   pārvatī te mahauṣadʰī
   
harayas tu vijānanti   pārvatī te mahā_oṣadʰī /
Halfverse: c    
saṃjīvakaraṇīṃ divyāṃ   viśalyāṃ devanirmitām
   
saṃjīva-karaṇīṃ divyāṃ   viśalyāṃ deva-nirmitām /30/

Verse: 31 
Halfverse: a    
candraś ca nāma droṇaś ca   parvatau sāgarottame
   
candraś ca nāma droṇaś ca   parvatau sāgara_uttame /
Halfverse: c    
amr̥taṃ yatra matʰitaṃ   tatra te paramauṣadʰī
   
amr̥taṃ yatra matʰitaṃ   tatra te parama_oṣadʰī /31/

Verse: 32 
Halfverse: a    
te tatra nihite devaiḥ   parvate paramauṣadʰī
   
te tatra nihite devaiḥ   parvate parama_oṣadʰī /
Halfverse: c    
ayaṃ vāyusuto rājan   hanūmāṃs tatra gaccʰatu
   
ayaṃ vāyu-suto rājan   hanūmāṃs tatra gaccʰatu /32/

Verse: 33 
Halfverse: a    
etasminn antare vāyur   megʰāṃś cāpi savidyutaḥ
   
etasminn antare vāyur   megʰāṃś ca_api savidyutaḥ /
Halfverse: c    
paryasyan sāgare toyaṃ   kampayann iva parvatān
   
paryasyan sāgare toyaṃ   kampayann iva parvatān /33/

Verse: 34 
Halfverse: a    
mahatā pakṣavātena   sarve dvīpamahādrumāḥ
   
mahatā pakṣa-vātena   sarve dvīpa-mahā-drumāḥ /
Halfverse: c    
nipetur bʰagnaviṭapāḥ   samūlā lavaṇāmbʰasi
   
nipetur bʰagna-viṭapāḥ   samūlā lavaṇa_ambʰasi /34/

Verse: 35 
Halfverse: a    
abʰavan pannagās trastā   bʰoginas tatravāsinaḥ
   
abʰavan pannagās trastā   bʰoginas tatra-vāsinaḥ /
Halfverse: c    
śīgʰraṃ sarvāṇi yādāṃsi   jagmuś ca lavaṇārṇavam
   
śīgʰraṃ sarvāṇi yādāṃsi   jagmuś ca lavaṇa_arṇavam /35/

Verse: 36 
Halfverse: a    
tato muhūrtad garuḍaṃ   vainateyaṃ mahābalam
   
tato muhūrtad garuḍaṃ   vainateyaṃ mahā-balam /
Halfverse: c    
vānarā dadr̥śuḥ sarve   jvalantam iva pāvakam
   
vānarā dadr̥śuḥ sarve   jvalantam iva pāvakam /36/

Verse: 37 
Halfverse: a    
tam āgatam abʰiprekṣya   nāgās te vipradudruvuḥ
   
tam āgatam abʰiprekṣya   nāgās te vipradudruvuḥ /
Halfverse: c    
yais tau satpuruṣau baddʰau   śarabʰūtair mahābalau
   
yais tau sat-puruṣau baddʰau   śara-bʰūtair mahā-balau /37/

Verse: 38 
Halfverse: a    
tataḥ suparṇaḥ kākutstʰau   dr̥ṣṭvā pratyabʰinandya ca
   
tataḥ suparṇaḥ kākutstʰau   dr̥ṣṭvā pratyabʰinandya ca /
Halfverse: c    
vimamarśa ca pāṇibʰyāṃ   mukʰe candrasamaprabʰe
   
vimamarśa ca pāṇibʰyāṃ   mukʰe candra-sama-prabʰe /38/

Verse: 39 
Halfverse: a    
vainateyena saṃspr̥ṣṭās   tayoḥ saṃruruhur vraṇāḥ
   
vainateyena saṃspr̥ṣṭās   tayoḥ saṃruruhur vraṇāḥ /
Halfverse: c    
suvarṇe ca tanū snigdʰe   tayor āśu babʰūvatuḥ
   
suvarṇe ca tanū snigdʰe   tayor āśu babʰūvatuḥ /39/

Verse: 40 
Halfverse: a    
tejo vīryaṃ balaṃ cauja   utsāhaś ca mahāguṇāḥ
   
tejo vīryaṃ balaṃ ca_oja   utsāhaś ca mahā-guṇāḥ /
Halfverse: c    
pradarśanaṃ ca buddʰiś ca   smr̥tiś ca dviguṇaṃ tayoḥ
   
pradarśanaṃ ca buddʰiś ca   smr̥tiś ca dviguṇaṃ tayoḥ /40/

Verse: 41 
Halfverse: a    
tāv uttʰāpya mahāvīryau   garuḍo vāsavopamau
   
tāv uttʰāpya mahā-vīryau   garuḍo vāsava_upamau /
Halfverse: c    
ubʰau tau sasvaje hr̥ṣṭau   rāmaś cainam uvāca ha
   
ubʰau tau sasvaje hr̥ṣṭau   rāmaś ca_enam uvāca ha /41/

Verse: 42 
Halfverse: a    
bʰavatprasādād vyasanaṃ   rāvaṇiprabʰavaṃ mahat
   
bʰavat-prasādād vyasanaṃ   rāvaṇi-prabʰavaṃ mahat /
Halfverse: c    
āvām iha vyatikrāntau   śīgʰraṃ ca balinau kr̥tau
   
āvām iha vyatikrāntau   śīgʰraṃ ca balinau kr̥tau /42/

Verse: 43 
Halfverse: a    
yatʰā tātaṃ daśaratʰaṃ   yatʰājaṃ ca pitāmaham
   
yatʰā tātaṃ daśaratʰaṃ   yatʰā_ajaṃ ca pitāmaham /
Halfverse: c    
tatʰā bʰavantam āsādya   hr̥ṣayaṃ me prasīdati
   
tatʰā bʰavantam āsādya   hr̥ṣayaṃ me prasīdati /43/

Verse: 44 
Halfverse: a    
ko bʰavān rūpasaṃpanno   divyasraganulepanaḥ
   
ko bʰavān rūpa-saṃpanno   divya-srag-anulepanaḥ /
Halfverse: c    
vasāno viraje vastre   divyābʰaraṇabʰūṣitaḥ
   
vasāno viraje vastre   divya_ābʰaraṇa-bʰūṣitaḥ /44/

Verse: 45 
Halfverse: a    
tam uvāca mahātejā   vainateyo mahābalaḥ
   
tam uvāca mahā-tejā   vainateyo mahā-balaḥ /
Halfverse: c    
patatrirājaḥ prītātmā   harṣaparyākulekṣaṇaḥ
   
patatri-rājaḥ prīta_ātmā   harṣa-paryākula_īkṣaṇaḥ /45/

Verse: 46 
Halfverse: a    
ahaṃ sakʰā te kākutstʰa   priyaḥ prāṇo bahiścaraḥ
   
ahaṃ sakʰā te kākutstʰa   priyaḥ prāṇo bahiś-caraḥ /
Halfverse: c    
garutmān iha saṃprāpto   yuvayoḥ sāhyakāraṇāt
   
garutmān iha saṃprāpto   yuvayoḥ sāhya-kāraṇāt /46/

Verse: 47 
Halfverse: a    
asurā mahāvīryā   dānavā mahābalāḥ
   
asurā mahā-vīryā   dānavā mahā-balāḥ /
Halfverse: c    
surāś cāpi sagandʰarvāḥ   puraskr̥tya śatakratum
   
surāś ca_api sagandʰarvāḥ   puras-kr̥tya śata-kratum /47/

Verse: 48 
Halfverse: a    
nemaṃ mokṣayituṃ śaktāḥ   śarabandʰaṃ sudāruṇam
   
na_imaṃ mokṣayituṃ śaktāḥ   śara-bandʰaṃ sudāruṇam /
Halfverse: c    
māyā balād indrajitā   nirmitaṃ krūrakarmaṇā
   
māyā balād indrajitā   nirmitaṃ krūra-karmaṇā /48/

Verse: 49 
Halfverse: a    
ete nāgāḥ kādraveyās   tīkṣṇadaṃṣṭrāviṣolbaṇāḥ
   
ete nāgāḥ kādraveyās   tīkṣṇa-daṃṣṭrā-viṣa_ulbaṇāḥ /
Halfverse: c    
rakṣomāyā prabʰāvena   śarā bʰūtvā tvadāśritāḥ
   
rakṣo-māyā prabʰāvena   śarā bʰūtvā tvad-āśritāḥ /49/

Verse: 50 
Halfverse: a    
sabʰāgyaś cāsi dʰarmajña   rāma satyaparākrama
   
sabʰāgyaś ca_asi dʰarmajña   rāma satya-parākrama /
Halfverse: c    
lakṣmaṇena saha bʰrātrā   samare ripugʰātinā
   
lakṣmaṇena saha bʰrātrā   samare ripu-gʰātinā /50/

Verse: 51 
Halfverse: a    
imaṃ śrutvā tu vr̥ttāntaṃ   tvaramāṇo 'ham āgataḥ
   
imaṃ śrutvā tu vr̥tta_antaṃ   tvaramāṇo_aham āgataḥ /
Halfverse: c    
sahasā yuvayoḥ snehāt   sakʰitvam anupālayan
   
sahasā yuvayoḥ snehāt   sakʰitvam anupālayan /51/

Verse: 52 
Halfverse: a    
mokṣitau ca mahāgʰorād   asmāt sāyakabandʰanāt
   
mokṣitau ca mahā-gʰorād   asmāt sāyaka-bandʰanāt /
Halfverse: c    
apramādaś ca kartavyo   yuvābʰyāṃ nityam eva hi
   
apramādaś ca kartavyo   yuvābʰyāṃ nityam eva hi /52/

Verse: 53 
Halfverse: a    
prakr̥tyā rākṣasāḥ sarve   saṃgrāme kūṭayodʰinaḥ
   
prakr̥tyā rākṣasāḥ sarve   saṃgrāme kūṭa-yodʰinaḥ /
Halfverse: c    
śūrāṇāṃ śuddʰabʰāvānāṃ   bʰavatām ārjavaṃ balam
   
śūrāṇāṃ śuddʰa-bʰāvānāṃ   bʰavatām ārjavaṃ balam /53/

Verse: 54 
Halfverse: a    
tan na viśvasitavyaṃ vo   rākṣasānāṃ raṇājire
   
tan na viśvasitavyaṃ vo   rākṣasānāṃ raṇa_ajire /
Halfverse: c    
etenaivopamānena   nityajihmā hi rākṣasāḥ
   
etena_eva_upamānena   nitya-jihmā hi rākṣasāḥ /54/

Verse: 55 
Halfverse: a    
evam uktvā tato rāmaṃ   suparṇaḥ sumahābalaḥ
   
evam uktvā tato rāmaṃ   suparṇaḥ sumahā-balaḥ /
Halfverse: c    
pariṣvajya suhr̥tsnigdʰam   āpraṣṭum upacakrame
   
pariṣvajya suhr̥t-snigdʰam   āpraṣṭum upacakrame /55/

Verse: 56 
Halfverse: a    
sakʰe rāgʰava dʰarmajña   ripūṇām api vatsala
   
sakʰe rāgʰava dʰarmajña   ripūṇām api vatsala /
Halfverse: c    
abʰyanujñātum iccʰāmi   gamiṣyāmi yatʰāgatam
   
abʰyanujñātum iccʰāmi   gamiṣyāmi yatʰā_āgatam /56/

Verse: 57 
Halfverse: a    
bālavr̥ddʰāvaśeṣāṃ tu   laṅkāṃ kr̥tvā śarormibʰiḥ
   
bāla-vr̥ddʰa_avaśeṣāṃ tu   laṅkāṃ kr̥tvā śara_ūrmibʰiḥ /
Halfverse: c    
rāvaṇaṃ ca ripuṃ hatvā   sītāṃ samupalapsyase
   
rāvaṇaṃ ca ripuṃ hatvā   sītāṃ samupalapsyase /57/

Verse: 58 
Halfverse: a    
ity evam uktvā vacanaṃ   suparṇaḥ śīgʰravikramaḥ
   
ity evam uktvā vacanaṃ   suparṇaḥ śīgʰra-vikramaḥ /
Halfverse: c    
rāmaṃ ca virujaṃ kr̥tvā   madʰye teṣāṃ vanaukasām
   
rāmaṃ ca virujaṃ kr̥tvā   madʰye teṣāṃ vana_okasām /58/

Verse: 59 
Halfverse: a    
pradakṣiṇaṃ tataḥ kr̥tvā   pariṣvajya ca vīryavān
   
pradakṣiṇaṃ tataḥ kr̥tvā   pariṣvajya ca vīryavān /
Halfverse: c    
jagāmākāśam āviśya   suparṇaḥ pavano yatʰā
   
jagāma_ākāśam āviśya   suparṇaḥ pavano yatʰā /59/

Verse: 60 
Halfverse: a    
virujau rāgʰavau dr̥ṣṭvā   tato vānarayūtʰapāḥ
   
virujau rāgʰavau dr̥ṣṭvā   tato vānara-yūtʰapāḥ /
Halfverse: c    
siṃhanādāṃs tadā nedur   lāṅgūlaṃ dudʰuvuś ca te
   
siṃha-nādāṃs tadā nedur   lāṅgūlaṃ dudʰuvuś ca te /60/

Verse: 61 
Halfverse: a    
tato bʰerīḥ samājagʰnur   mr̥daṅgāṃś ca vyanādayan
   
tato bʰerīḥ samājagʰnur   mr̥daṅgāṃś ca vyanādayan /
Halfverse: c    
dadʰmuḥ śaṅkʰān saṃprahr̥ṣṭāḥ   kṣvelanty api yatʰāpuram
   
dadʰmuḥ śaṅkʰān saṃprahr̥ṣṭāḥ   kṣvelanty api yatʰā-puram /61/

Verse: 62 
Halfverse: a    
āspʰoṭyāspʰoṭya vikrāntā   vānarā nagayodʰinaḥ
   
āspʰoṭya_āspʰoṭya vikrāntā   vānarā naga-yodʰinaḥ /
Halfverse: c    
drumān utpāṭya vividʰāṃs   tastʰuḥ śatasahasraśaḥ
   
drumān utpāṭya vividʰāṃs   tastʰuḥ śata-sahasraśaḥ /62/

Verse: 63 
Halfverse: a    
visr̥janto mahānādāṃs   trāsayanto niśācarān
   
visr̥janto mahā-nādāṃs   trāsayanto niśā-carān /
Halfverse: c    
laṅkādvārāṇy upājagmur   yoddʰukāmāḥ plavaṃgamāḥ
   
laṅkā-dvārāṇy upājagmur   yoddʰu-kāmāḥ plavaṃ-gamāḥ /63/

Verse: 64 


Halfverse: a    
tatas tu bʰīmas tumulo ninādo    tatas tu bʰīmas tumulo ninādo
   
tatas tu bʰīmas tumulo ninādo    tatas tu bʰīmas tumulo ninādo / {Gem}
Halfverse: b    
babʰūva śākʰāmr̥gayūtʰapānām    babʰūva śākʰāmr̥gayūtʰapānām
   
babʰūva śākʰā-mr̥ga-yūtʰapānām    babʰūva śākʰā-mr̥ga-yūtʰapānām / {Gem}
Halfverse: c    
kṣaye nidāgʰasya yatʰā gʰanānāṃ    kṣaye nidāgʰasya yatʰā gʰanānāṃ
   
kṣaye nidāgʰasya yatʰā gʰanānāṃ    kṣaye nidāgʰasya yatʰā gʰanānāṃ / {Gem}
Halfverse: d    
nādaḥ subʰīmo nadatāṃ niśītʰe    nādaḥ subʰīmo nadatāṃ niśītʰe
   
nādaḥ subʰīmo nadatāṃ niśītʰe    nādaḥ subʰīmo nadatāṃ niśītʰe /64/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.