TITUS
Ramayana
Part No. 432
Previous part

Chapter: 41 
Adhyāya 41


Verse: 1 
Halfverse: a    teṣāṃ sutumulaṃ śabdaṃ   vānarāṇāṃ tarasvinām
   
teṣāṃ sutumulaṃ śabdaṃ   vānarāṇāṃ tarasvinām /
Halfverse: c    
nardatāṃ rākṣasaiḥ sārdʰaṃ   tadā śuśrāva rāvaṇaḥ
   
nardatāṃ rākṣasaiḥ sārdʰaṃ   tadā śuśrāva rāvaṇaḥ /1/

Verse: 2 
Halfverse: a    
snigdʰagambʰīranirgʰoṣaṃ   śrutvā sa ninadaṃ bʰr̥śam
   
snigdʰa-gambʰīra-nirgʰoṣaṃ   śrutvā sa ninadaṃ bʰr̥śam /
Halfverse: c    
sacivānāṃ tatas teṣāṃ   madʰye vacanam abravīt
   
sacivānāṃ tatas teṣāṃ   madʰye vacanam abravīt /2/

Verse: 3 
Halfverse: a    
yatʰāsau saṃprahr̥ṣṭānāṃ   vānarāṇāṃ samuttʰitaḥ
   
yatʰā_asau saṃprahr̥ṣṭānāṃ   vānarāṇāṃ samuttʰitaḥ /
Halfverse: c    
bahūnāṃ sumahān nādo   megʰānām iva garjatām
   
bahūnāṃ sumahān nādo   megʰānām iva garjatām /3/

Verse: 4 
Halfverse: a    
vyaktaṃ sumahatī prītir   eteṣāṃ nātra saṃśayaḥ
   
vyaktaṃ sumahatī prītir   eteṣāṃ na_atra saṃśayaḥ /
Halfverse: c    
tatʰā hi vipulair nādaiś   cukṣubʰe varuṇālayaḥ
   
tatʰā hi vipulair nādaiś   cukṣubʰe varuṇa_ālayaḥ /4/

Verse: 5 
Halfverse: a    
tau tu baddʰau śarais tīṣkṇair   bʰrātarau rāmalakṣmaṇau
   
tau tu baddʰau śarais tīṣkṇair   bʰrātarau rāma-lakṣmaṇau /
Halfverse: c    
ayaṃ ca sumahān nādaḥ   śaṅkāṃ janayatīva me
   
ayaṃ ca sumahān nādaḥ   śaṅkāṃ janayati_iva me /5/

Verse: 6 
Halfverse: a    
etat tu vacanaṃ coktvā   mantriṇo rākṣaseśvaraḥ
   
etat tu vacanaṃ ca_uktvā   mantriṇo rākṣasa_īśvaraḥ /
Halfverse: c    
uvāca nairr̥tāṃs tatra   samīpaparivartinaḥ
   
uvāca nairr̥tāṃs tatra   samīpa-parivartinaḥ /6/

Verse: 7 
Halfverse: a    
jñāyatāṃ tūrṇam etaṣāṃ   sarveṣāṃ vanacāriṇām
   
jñāyatāṃ tūrṇam etaṣāṃ   sarveṣāṃ vana-cāriṇām /
Halfverse: c    
śokakāle samutpanne   harṣakāraṇam uttʰitam
   
śoka-kāle samutpanne   harṣa-kāraṇam uttʰitam /7/

Verse: 8 
Halfverse: a    
tatʰoktās tena saṃbʰrāntāḥ   prākāram adʰiruhya te
   
tatʰā_uktās tena saṃbʰrāntāḥ   prākāram adʰiruhya te /
Halfverse: c    
dadr̥śuḥ pālitāṃ senāṃ   sugrīveṇa mahātmanā
   
dadr̥śuḥ pālitāṃ senāṃ   sugrīveṇa mahātmanā /8/

Verse: 9 
Halfverse: a    
tau ca muktau sugʰoreṇa   śarabandʰena rāgʰavau
   
tau ca muktau sugʰoreṇa   śara-bandʰena rāgʰavau /
Halfverse: c    
samuttʰitau mahābʰāgau   viṣeduḥ prekṣya rākṣasāḥ
   
samuttʰitau mahā-bʰāgau   viṣeduḥ prekṣya rākṣasāḥ /9/

Verse: 10 
Halfverse: a    
saṃtrastahr̥dayā sarve   prākārād avaruhya te
   
saṃtrasta-hr̥dayā sarve   prākārād avaruhya te /
Halfverse: c    
viṣaṇṇavadanāḥ sarve   rākṣasendram upastʰitāḥ
   
viṣaṇṇa-vadanāḥ sarve   rākṣasa_indram upastʰitāḥ /10/

Verse: 11 
Halfverse: a    
tad apriyaṃ dīnamukʰā   rāvaṇasya niśācarāḥ
   
tad apriyaṃ dīna-mukʰā   rāvaṇasya niśā-carāḥ /
Halfverse: c    
kr̥tsnaṃ nivedayām āsur   yatʰāvad vākyakovidāḥ
   
kr̥tsnaṃ nivedayām āsur   yatʰāvad vākya-kovidāḥ /11/

Verse: 12 
Halfverse: a    
yau tāv indrajitā yuddʰe   bʰrātarau rāmalakṣmaṇau
   
yau tāv indrajitā yuddʰe   bʰrātarau rāma-lakṣmaṇau /
Halfverse: c    
nibaddʰau śarabandʰena   niṣprakampabʰujau kr̥tau
   
nibaddʰau śara-bandʰena   niṣprakampa-bʰujau kr̥tau /12/

Verse: 13 
Halfverse: a    
vimuktau śarabandʰena   tau dr̥śyete raṇājire
   
vimuktau śara-bandʰena   tau dr̥śyete raṇa_ajire /
Halfverse: c    
pāśān iva gajāu cʰittvā   gajendrasamavikramau
   
pāśān iva gajāu cʰittvā   gaja_indra-sama-vikramau /13/

Verse: 14 
Halfverse: a    
tac cʰrutvā vacanaṃ teṣāṃ   rākṣasendro mahābalaḥ
   
tat śrutvā vacanaṃ teṣāṃ   rākṣasa_indro mahā-balaḥ /
Halfverse: c    
cintāśokasamākrānto   viṣaṇṇavadano 'bravīt
   
cintā-śoka-samākrānto   viṣaṇṇa-vadano_abravīt /14/

Verse: 15 
Halfverse: a    
gʰorair dattavarair baddʰau   śarair āśīviṣomapaiḥ
   
gʰorair datta-varair baddʰau   śarair āśī-viṣa_umapaiḥ /
Halfverse: c    
amogʰaiḥ sūryasaṃkāśaiḥ   pramatʰyendrajitā yudʰi
   
amogʰaiḥ sūrya-saṃkāśaiḥ   pramatʰya_indrajitā yudʰi /15/

Verse: 16 
Halfverse: a    
tam astrabandʰam āsādya   yadi muktau ripū mama
   
tam astra-bandʰam āsādya   yadi muktau ripū mama /
Halfverse: c    
saṃśayastʰam idaṃ sarvam   anupaśyāmy ahaṃ balam
   
saṃśayastʰam idaṃ sarvam   anupaśyāmy ahaṃ balam /16/

Verse: 17 
Halfverse: a    
niṣpʰalāḥ kʰalu saṃvr̥ttāḥ   śarā vāsukitejasaḥ
   
niṣpʰalāḥ kʰalu saṃvr̥ttāḥ   śarā vāsuki-tejasaḥ /
Halfverse: c    
ādattaṃ yais tu saṃgrāme   ripūṇāṃ mama jīvitam
   
ādattaṃ yais tu saṃgrāme   ripūṇāṃ mama jīvitam /17/

Verse: 18 
Halfverse: a    
evam uktvā tu saṃkruddʰo   niśvasann urago yatʰā
   
evam uktvā tu saṃkruddʰo   niśvasann urago yatʰā /
Halfverse: c    
abravīd rakṣasāṃ madʰye   dʰūmrākṣaṃ nāma rākasaṃ
   
abravīd rakṣasāṃ madʰye   dʰūmra_akṣaṃ nāma rākasaṃ /18/

Verse: 19 
Halfverse: a    
balena mahatā yukto   rakṣasāṃ bʰīmakarmaṇām
   
balena mahatā yukto   rakṣasāṃ bʰīma-karmaṇām /
Halfverse: c    
tvaṃ vadʰāyābʰiniryāhi   rāmasya saha vānaraiḥ
   
tvaṃ vadʰāya_abʰiniryāhi   rāmasya saha vānaraiḥ /19/

Verse: 20 
Halfverse: a    
evam uktas tu dʰūmrākṣo   rākṣasendreṇa dʰīmatā
   
evam uktas tu dʰūmra_akṣo   rākṣasa_indreṇa dʰīmatā /
Halfverse: c    
kr̥tvā praṇāmaṃ saṃhr̥ṣṭo   nirjagāma nr̥pālayāt
   
kr̥tvā praṇāmaṃ saṃhr̥ṣṭo   nirjagāma nr̥pa_ālayāt /20/

Verse: 21 
Halfverse: a    
abʰiniṣkramya taddvāraṃ   balādʰyakṣam uvāca ha
   
abʰiniṣkramya tad-dvāraṃ   bala_adʰyakṣam uvāca ha /
Halfverse: c    
tvarayasva balaṃ tūrṇaṃ   kiṃ cireṇa yuyutsataḥ
   
tvarayasva balaṃ tūrṇaṃ   kiṃ cireṇa yuyutsataḥ /21/

Verse: 22 
Halfverse: a    
dʰūmrākṣasya vacaḥ śrutvā   balādʰyakṣo balānugaḥ
   
dʰūmra_akṣasya vacaḥ śrutvā   bala_adʰyakṣo bala_anugaḥ /
Halfverse: c    
balam udyojayām āsa   rāvaṇasyājñayā drutam
   
balam udyojayām āsa   rāvaṇasya_ājñayā drutam /

Verse: 23 
Halfverse: a    
te baddʰagʰaṇṭā balino   gʰorarūpā niśācarāḥ
   
te baddʰa-gʰaṇṭā balino   gʰora-rūpā niśā-carāḥ /
Halfverse: c    
vinardamānāḥ saṃhr̥ṣṭā   dʰūmrākṣaṃ paryavārayan
   
vinardamānāḥ saṃhr̥ṣṭā   dʰūmra_akṣaṃ paryavārayan /23/

Verse: 24 
Halfverse: a    
vividʰāyudʰahastāś ca   śūlamudgarapāṇayaḥ
   
vividʰa_āyudʰa-hastāś ca   śūla-mudgara-pāṇayaḥ /
Halfverse: c    
gadābʰiḥ paṭṭasair daṇḍair   āyasair musalair bʰr̥śam
   
gadābʰiḥ paṭṭasair daṇḍair   āyasair musalair bʰr̥śam /24/

Verse: 25 
Halfverse: a    
parigʰair bʰiṇḍipālaiś ca   bʰallaiḥ prāsaiḥ paraśvadʰaiḥ
   
parigʰair bʰiṇḍi-pālaiś ca   bʰallaiḥ prāsaiḥ paraśvadʰaiḥ /
Halfverse: c    
niryayū rākṣasā gʰorā   nardanto jaladā yatʰā
   
niryayū rākṣasā gʰorā   nardanto jaladā yatʰā /25/

Verse: 26 
Halfverse: a    
ratʰaiḥ kavacinas tv anye   dʰvajaiś ca samalaṃkr̥taiḥ
   
ratʰaiḥ kavacinas tv anye   dʰvajaiś ca samalaṃkr̥taiḥ /
Halfverse: c    
suvarṇajālavihitaiḥ   kʰaraiś ca vividʰānanaiḥ
   
suvarṇa-jāla-vihitaiḥ   kʰaraiś ca vividʰa_ānanaiḥ /26/

Verse: 27 
Halfverse: a    
hayaiḥ paramaśīgʰraiś ca   gajendraiś ca madotkaṭaiḥ
   
hayaiḥ parama-śīgʰraiś ca   gaja_indraiś ca mada_utkaṭaiḥ /
Halfverse: c    
niryayū rākṣasavyāgʰrā   vyāgʰrā iva durāsadāḥ
   
niryayū rākṣasa-vyāgʰrā   vyāgʰrā iva durāsadāḥ /27/

Verse: 28 
Halfverse: a    
vr̥kasiṃhamukʰair yuktaṃ   kʰaraiḥ kanakabʰūṣaṇaiḥ
   
vr̥ka-siṃha-mukʰair yuktaṃ   kʰaraiḥ kanaka-bʰūṣaṇaiḥ /
Halfverse: c    
āruroha ratʰaṃ divyaṃ   dʰūmrākṣaḥ kʰaranisvanaḥ
   
āruroha ratʰaṃ divyaṃ   dʰūmra_akṣaḥ kʰara-nisvanaḥ /28/

Verse: 29 
Halfverse: a    
sa niryāto mahāvīryo   dʰūmrākṣo rākṣasair vr̥taḥ
   
sa niryāto mahā-vīryo   dʰūmra_akṣo rākṣasair vr̥taḥ /
Halfverse: c    
prahasan paścimadvāraṃ   hanūmān yatra yūtʰapaḥ
   
prahasan paścima-dvāraṃ   hanūmān yatra yūtʰapaḥ /29/

Verse: 30 
Halfverse: a    
prayāntaṃ tu mahāgʰoraṃ   rākṣasaṃ bʰīmadarśanam
   
prayāntaṃ tu mahā-gʰoraṃ   rākṣasaṃ bʰīma-darśanam /
Halfverse: c    
antarikṣagatāḥ krūrāḥ   śakunāḥ pratyavārayan
   
antarikṣa-gatāḥ krūrāḥ   śakunāḥ pratyavārayan /30/

Verse: 31 
Halfverse: a    
ratʰaśīrṣe mahābʰīmo   gr̥dʰraś ca nipapāta ha
   
ratʰa-śīrṣe mahā-bʰīmo   gr̥dʰraś ca nipapāta ha /
Halfverse: c    
dʰvajāgre gratʰitāś caiva   nipetuḥ kuṇapāśanāḥ
   
dʰvaja_agre gratʰitāś caiva   nipetuḥ kuṇapa_aśanāḥ /31/

Verse: 32 
Halfverse: a    
rudʰirārdro mahāñ śvetaḥ   kabandʰaḥ patito bʰuvi
   
rudʰira_ārdro mahān śvetaḥ   kabandʰaḥ patito bʰuvi /
Halfverse: c    
visvaraṃ cotsr̥jan nādaṃ   dʰūmrākṣasya samīpataḥ
   
visvaraṃ ca_utsr̥jan nādaṃ   dʰūmra_akṣasya samīpataḥ /32/

Verse: 33 
Halfverse: a    
vavarṣa rudʰiraṃ devaḥ   saṃcacāla ca medinī
   
vavarṣa rudʰiraṃ devaḥ   saṃcacāla ca medinī /
Halfverse: c    
pratilomaṃ vavau vāyur   nirgʰātasamanisvanaḥ
   
pratilomaṃ vavau vāyur   nirgʰāta-sama-nisvanaḥ /
Halfverse: e    
timiraugʰāvr̥tās tatra   diśaś ca na cakāśire
   
timira_ogʰa_āvr̥tās tatra   diśaś ca na cakāśire /33/

Verse: 34 
Halfverse: a    
sa tūtpātāṃs tato dr̥ṣṭvā   rākṣasānāṃ bʰayāvahān
   
sa tu_utpātāṃs tato dr̥ṣṭvā   rākṣasānāṃ bʰaya_āvahān /
Halfverse: c    
prādurbʰūtān sugʰorāṃś ca   dʰūmrākṣo vyatʰito 'bʰavat
   
prādur-bʰūtān sugʰorāṃś ca   dʰūmra_akṣo vyatʰito_abʰavat /34/

Verse: 35 


Halfverse: a    
tataḥ subʰīmo bahubʰir niśācarair    tataḥ subʰīmo bahubʰir niśācarair
   
tataḥ subʰīmo bahubʰir niśā-carair    tataḥ subʰīmo bahubʰir niśā-carair / {Gem}
Halfverse: b    
vr̥to 'bʰiniṣkramya raṇotsuko balī    vr̥to 'bʰiniṣkramya raṇotsuko balī
   
vr̥to_abʰiniṣkramya raṇa_utsuko balī    vr̥to_abʰiniṣkramya raṇa_utsuko balī / {Gem}
Halfverse: c    
dadarśa tāṃ rāgʰavabāhupālitāṃ    dadarśa tāṃ rāgʰavabāhupālitāṃ
   
dadarśa tāṃ rāgʰava-bāhu-pālitāṃ    dadarśa tāṃ rāgʰava-bāhu-pālitāṃ / {Gem}
Halfverse: d    
samudrakalpāṃ bahuvānarīṃ camūm    samudrakalpāṃ bahuvānarīṃ camūm
   
samudra-kalpāṃ bahu-vānarīṃ camūm    samudra-kalpāṃ bahu-vānarīṃ camūm /35/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.