TITUS
Ramayana
Part No. 432
Chapter: 41
Adhyāya
41
Verse: 1
Halfverse: a
teṣāṃ
sutumulaṃ
śabdaṃ
vānarāṇāṃ
tarasvinām
teṣāṃ
sutumulaṃ
śabdaṃ
vānarāṇāṃ
tarasvinām
/
Halfverse: c
nardatāṃ
rākṣasaiḥ
sārdʰaṃ
tadā
śuśrāva
rāvaṇaḥ
nardatāṃ
rākṣasaiḥ
sārdʰaṃ
tadā
śuśrāva
rāvaṇaḥ
/1/
Verse: 2
Halfverse: a
snigdʰagambʰīranirgʰoṣaṃ
śrutvā
sa
ninadaṃ
bʰr̥śam
snigdʰa-gambʰīra-nirgʰoṣaṃ
śrutvā
sa
ninadaṃ
bʰr̥śam
/
Halfverse: c
sacivānāṃ
tatas
teṣāṃ
madʰye
vacanam
abravīt
sacivānāṃ
tatas
teṣāṃ
madʰye
vacanam
abravīt
/2/
Verse: 3
Halfverse: a
yatʰāsau
saṃprahr̥ṣṭānāṃ
vānarāṇāṃ
samuttʰitaḥ
yatʰā
_asau
saṃprahr̥ṣṭānāṃ
vānarāṇāṃ
samuttʰitaḥ
/
Halfverse: c
bahūnāṃ
sumahān
nādo
megʰānām
iva
garjatām
bahūnāṃ
sumahān
nādo
megʰānām
iva
garjatām
/3/
Verse: 4
Halfverse: a
vyaktaṃ
sumahatī
prītir
eteṣāṃ
nātra
saṃśayaḥ
vyaktaṃ
sumahatī
prītir
eteṣāṃ
na
_atra
saṃśayaḥ
/
Halfverse: c
tatʰā
hi
vipulair
nādaiś
cukṣubʰe
varuṇālayaḥ
tatʰā
hi
vipulair
nādaiś
cukṣubʰe
varuṇa
_ālayaḥ
/4/
Verse: 5
Halfverse: a
tau
tu
baddʰau
śarais
tīṣkṇair
bʰrātarau
rāmalakṣmaṇau
tau
tu
baddʰau
śarais
tīṣkṇair
bʰrātarau
rāma-lakṣmaṇau
/
Halfverse: c
ayaṃ
ca
sumahān
nādaḥ
śaṅkāṃ
janayatīva
me
ayaṃ
ca
sumahān
nādaḥ
śaṅkāṃ
janayati
_iva
me
/5/
Verse: 6
Halfverse: a
etat
tu
vacanaṃ
coktvā
mantriṇo
rākṣaseśvaraḥ
etat
tu
vacanaṃ
ca
_uktvā
mantriṇo
rākṣasa
_īśvaraḥ
/
Halfverse: c
uvāca
nairr̥tāṃs
tatra
samīpaparivartinaḥ
uvāca
nairr̥tāṃs
tatra
samīpa-parivartinaḥ
/6/
Verse: 7
Halfverse: a
jñāyatāṃ
tūrṇam
etaṣāṃ
sarveṣāṃ
vanacāriṇām
jñāyatāṃ
tūrṇam
etaṣāṃ
sarveṣāṃ
vana-cāriṇām
/
Halfverse: c
śokakāle
samutpanne
harṣakāraṇam
uttʰitam
śoka-kāle
samutpanne
harṣa-kāraṇam
uttʰitam
/7/
Verse: 8
Halfverse: a
tatʰoktās
tena
saṃbʰrāntāḥ
prākāram
adʰiruhya
te
tatʰā
_uktās
tena
saṃbʰrāntāḥ
prākāram
adʰiruhya
te
/
Halfverse: c
dadr̥śuḥ
pālitāṃ
senāṃ
sugrīveṇa
mahātmanā
dadr̥śuḥ
pālitāṃ
senāṃ
sugrīveṇa
mahātmanā
/8/
Verse: 9
Halfverse: a
tau
ca
muktau
sugʰoreṇa
śarabandʰena
rāgʰavau
tau
ca
muktau
sugʰoreṇa
śara-bandʰena
rāgʰavau
/
Halfverse: c
samuttʰitau
mahābʰāgau
viṣeduḥ
prekṣya
rākṣasāḥ
samuttʰitau
mahā-bʰāgau
viṣeduḥ
prekṣya
rākṣasāḥ
/9/
Verse: 10
Halfverse: a
saṃtrastahr̥dayā
sarve
prākārād
avaruhya
te
saṃtrasta-hr̥dayā
sarve
prākārād
avaruhya
te
/
Halfverse: c
viṣaṇṇavadanāḥ
sarve
rākṣasendram
upastʰitāḥ
viṣaṇṇa-vadanāḥ
sarve
rākṣasa
_indram
upastʰitāḥ
/10/
Verse: 11
Halfverse: a
tad
apriyaṃ
dīnamukʰā
rāvaṇasya
niśācarāḥ
tad
apriyaṃ
dīna-mukʰā
rāvaṇasya
niśā-carāḥ
/
Halfverse: c
kr̥tsnaṃ
nivedayām
āsur
yatʰāvad
vākyakovidāḥ
kr̥tsnaṃ
nivedayām
āsur
yatʰāvad
vākya-kovidāḥ
/11/
Verse: 12
Halfverse: a
yau
tāv
indrajitā
yuddʰe
bʰrātarau
rāmalakṣmaṇau
yau
tāv
indrajitā
yuddʰe
bʰrātarau
rāma-lakṣmaṇau
/
Halfverse: c
nibaddʰau
śarabandʰena
niṣprakampabʰujau
kr̥tau
nibaddʰau
śara-bandʰena
niṣprakampa-bʰujau
kr̥tau
/12/
Verse: 13
Halfverse: a
vimuktau
śarabandʰena
tau
dr̥śyete
raṇājire
vimuktau
śara-bandʰena
tau
dr̥śyete
raṇa
_ajire
/
Halfverse: c
pāśān
iva
gajāu
cʰittvā
gajendrasamavikramau
pāśān
iva
gajāu
cʰittvā
gaja
_indra-sama-vikramau
/13/
Verse: 14
Halfverse: a
tac
cʰrutvā
vacanaṃ
teṣāṃ
rākṣasendro
mahābalaḥ
tat
śrutvā
vacanaṃ
teṣāṃ
rākṣasa
_indro
mahā-balaḥ
/
Halfverse: c
cintāśokasamākrānto
viṣaṇṇavadano
'bravīt
cintā-śoka-samākrānto
viṣaṇṇa-vadano
_abravīt
/14/
Verse: 15
Halfverse: a
gʰorair
dattavarair
baddʰau
śarair
āśīviṣomapaiḥ
gʰorair
datta-varair
baddʰau
śarair
āśī-viṣa
_umapaiḥ
/
Halfverse: c
amogʰaiḥ
sūryasaṃkāśaiḥ
pramatʰyendrajitā
yudʰi
amogʰaiḥ
sūrya-saṃkāśaiḥ
pramatʰya
_indrajitā
yudʰi
/15/
Verse: 16
Halfverse: a
tam
astrabandʰam
āsādya
yadi
muktau
ripū
mama
tam
astra-bandʰam
āsādya
yadi
muktau
ripū
mama
/
Halfverse: c
saṃśayastʰam
idaṃ
sarvam
anupaśyāmy
ahaṃ
balam
saṃśayastʰam
idaṃ
sarvam
anupaśyāmy
ahaṃ
balam
/16/
Verse: 17
Halfverse: a
niṣpʰalāḥ
kʰalu
saṃvr̥ttāḥ
śarā
vāsukitejasaḥ
niṣpʰalāḥ
kʰalu
saṃvr̥ttāḥ
śarā
vāsuki-tejasaḥ
/
Halfverse: c
ādattaṃ
yais
tu
saṃgrāme
ripūṇāṃ
mama
jīvitam
ādattaṃ
yais
tu
saṃgrāme
ripūṇāṃ
mama
jīvitam
/17/
Verse: 18
Halfverse: a
evam
uktvā
tu
saṃkruddʰo
niśvasann
urago
yatʰā
evam
uktvā
tu
saṃkruddʰo
niśvasann
urago
yatʰā
/
Halfverse: c
abravīd
rakṣasāṃ
madʰye
dʰūmrākṣaṃ
nāma
rākasaṃ
abravīd
rakṣasāṃ
madʰye
dʰūmra
_akṣaṃ
nāma
rākasaṃ
/18/
Verse: 19
Halfverse: a
balena
mahatā
yukto
rakṣasāṃ
bʰīmakarmaṇām
balena
mahatā
yukto
rakṣasāṃ
bʰīma-karmaṇām
/
Halfverse: c
tvaṃ
vadʰāyābʰiniryāhi
rāmasya
saha
vānaraiḥ
tvaṃ
vadʰāya
_abʰiniryāhi
rāmasya
saha
vānaraiḥ
/19/
Verse: 20
Halfverse: a
evam
uktas
tu
dʰūmrākṣo
rākṣasendreṇa
dʰīmatā
evam
uktas
tu
dʰūmra
_akṣo
rākṣasa
_indreṇa
dʰīmatā
/
Halfverse: c
kr̥tvā
praṇāmaṃ
saṃhr̥ṣṭo
nirjagāma
nr̥pālayāt
kr̥tvā
praṇāmaṃ
saṃhr̥ṣṭo
nirjagāma
nr̥pa
_ālayāt
/20/
Verse: 21
Halfverse: a
abʰiniṣkramya
taddvāraṃ
balādʰyakṣam
uvāca
ha
abʰiniṣkramya
tad-dvāraṃ
bala
_adʰyakṣam
uvāca
ha
/
Halfverse: c
tvarayasva
balaṃ
tūrṇaṃ
kiṃ
cireṇa
yuyutsataḥ
tvarayasva
balaṃ
tūrṇaṃ
kiṃ
cireṇa
yuyutsataḥ
/21/
Verse: 22
Halfverse: a
dʰūmrākṣasya
vacaḥ
śrutvā
balādʰyakṣo
balānugaḥ
dʰūmra
_akṣasya
vacaḥ
śrutvā
bala
_adʰyakṣo
bala
_anugaḥ
/
Halfverse: c
balam
udyojayām
āsa
rāvaṇasyājñayā
drutam
balam
udyojayām
āsa
rāvaṇasya
_ājñayā
drutam
/
Verse: 23
Halfverse: a
te
baddʰagʰaṇṭā
balino
gʰorarūpā
niśācarāḥ
te
baddʰa-gʰaṇṭā
balino
gʰora-rūpā
niśā-carāḥ
/
Halfverse: c
vinardamānāḥ
saṃhr̥ṣṭā
dʰūmrākṣaṃ
paryavārayan
vinardamānāḥ
saṃhr̥ṣṭā
dʰūmra
_akṣaṃ
paryavārayan
/23/
Verse: 24
Halfverse: a
vividʰāyudʰahastāś
ca
śūlamudgarapāṇayaḥ
vividʰa
_āyudʰa-hastāś
ca
śūla-mudgara-pāṇayaḥ
/
Halfverse: c
gadābʰiḥ
paṭṭasair
daṇḍair
āyasair
musalair
bʰr̥śam
gadābʰiḥ
paṭṭasair
daṇḍair
āyasair
musalair
bʰr̥śam
/24/
Verse: 25
Halfverse: a
parigʰair
bʰiṇḍipālaiś
ca
bʰallaiḥ
prāsaiḥ
paraśvadʰaiḥ
parigʰair
bʰiṇḍi-pālaiś
ca
bʰallaiḥ
prāsaiḥ
paraśvadʰaiḥ
/
Halfverse: c
niryayū
rākṣasā
gʰorā
nardanto
jaladā
yatʰā
niryayū
rākṣasā
gʰorā
nardanto
jaladā
yatʰā
/25/
Verse: 26
Halfverse: a
ratʰaiḥ
kavacinas
tv
anye
dʰvajaiś
ca
samalaṃkr̥taiḥ
ratʰaiḥ
kavacinas
tv
anye
dʰvajaiś
ca
samalaṃkr̥taiḥ
/
Halfverse: c
suvarṇajālavihitaiḥ
kʰaraiś
ca
vividʰānanaiḥ
suvarṇa-jāla-vihitaiḥ
kʰaraiś
ca
vividʰa
_ānanaiḥ
/26/
Verse: 27
Halfverse: a
hayaiḥ
paramaśīgʰraiś
ca
gajendraiś
ca
madotkaṭaiḥ
hayaiḥ
parama-śīgʰraiś
ca
gaja
_indraiś
ca
mada
_utkaṭaiḥ
/
Halfverse: c
niryayū
rākṣasavyāgʰrā
vyāgʰrā
iva
durāsadāḥ
niryayū
rākṣasa-vyāgʰrā
vyāgʰrā
iva
durāsadāḥ
/27/
Verse: 28
Halfverse: a
vr̥kasiṃhamukʰair
yuktaṃ
kʰaraiḥ
kanakabʰūṣaṇaiḥ
vr̥ka-siṃha-mukʰair
yuktaṃ
kʰaraiḥ
kanaka-bʰūṣaṇaiḥ
/
Halfverse: c
āruroha
ratʰaṃ
divyaṃ
dʰūmrākṣaḥ
kʰaranisvanaḥ
āruroha
ratʰaṃ
divyaṃ
dʰūmra
_akṣaḥ
kʰara-nisvanaḥ
/28/
Verse: 29
Halfverse: a
sa
niryāto
mahāvīryo
dʰūmrākṣo
rākṣasair
vr̥taḥ
sa
niryāto
mahā-vīryo
dʰūmra
_akṣo
rākṣasair
vr̥taḥ
/
Halfverse: c
prahasan
paścimadvāraṃ
hanūmān
yatra
yūtʰapaḥ
prahasan
paścima-dvāraṃ
hanūmān
yatra
yūtʰapaḥ
/29/
Verse: 30
Halfverse: a
prayāntaṃ
tu
mahāgʰoraṃ
rākṣasaṃ
bʰīmadarśanam
prayāntaṃ
tu
mahā-gʰoraṃ
rākṣasaṃ
bʰīma-darśanam
/
Halfverse: c
antarikṣagatāḥ
krūrāḥ
śakunāḥ
pratyavārayan
antarikṣa-gatāḥ
krūrāḥ
śakunāḥ
pratyavārayan
/30/
Verse: 31
Halfverse: a
ratʰaśīrṣe
mahābʰīmo
gr̥dʰraś
ca
nipapāta
ha
ratʰa-śīrṣe
mahā-bʰīmo
gr̥dʰraś
ca
nipapāta
ha
/
Halfverse: c
dʰvajāgre
gratʰitāś
caiva
nipetuḥ
kuṇapāśanāḥ
dʰvaja
_agre
gratʰitāś
caiva
nipetuḥ
kuṇapa
_aśanāḥ
/31/
Verse: 32
Halfverse: a
rudʰirārdro
mahāñ
śvetaḥ
kabandʰaḥ
patito
bʰuvi
rudʰira
_ārdro
mahān
śvetaḥ
kabandʰaḥ
patito
bʰuvi
/
Halfverse: c
visvaraṃ
cotsr̥jan
nādaṃ
dʰūmrākṣasya
samīpataḥ
visvaraṃ
ca
_utsr̥jan
nādaṃ
dʰūmra
_akṣasya
samīpataḥ
/32/
Verse: 33
Halfverse: a
vavarṣa
rudʰiraṃ
devaḥ
saṃcacāla
ca
medinī
vavarṣa
rudʰiraṃ
devaḥ
saṃcacāla
ca
medinī
/
Halfverse: c
pratilomaṃ
vavau
vāyur
nirgʰātasamanisvanaḥ
pratilomaṃ
vavau
vāyur
nirgʰāta-sama-nisvanaḥ
/
Halfverse: e
timiraugʰāvr̥tās
tatra
diśaś
ca
na
cakāśire
timira
_ogʰa
_āvr̥tās
tatra
diśaś
ca
na
cakāśire
/33/
Verse: 34
Halfverse: a
sa
tūtpātāṃs
tato
dr̥ṣṭvā
rākṣasānāṃ
bʰayāvahān
sa
tu
_utpātāṃs
tato
dr̥ṣṭvā
rākṣasānāṃ
bʰaya
_āvahān
/
Halfverse: c
prādurbʰūtān
sugʰorāṃś
ca
dʰūmrākṣo
vyatʰito
'bʰavat
prādur-bʰūtān
sugʰorāṃś
ca
dʰūmra
_akṣo
vyatʰito
_abʰavat
/34/
Verse: 35
Halfverse: a
tataḥ
subʰīmo
bahubʰir
niśācarair
tataḥ
subʰīmo
bahubʰir
niśācarair
tataḥ
subʰīmo
bahubʰir
niśā-carair
tataḥ
subʰīmo
bahubʰir
niśā-carair
/
{Gem}
Halfverse: b
vr̥to
'bʰiniṣkramya
raṇotsuko
balī
vr̥to
'bʰiniṣkramya
raṇotsuko
balī
vr̥to
_abʰiniṣkramya
raṇa
_utsuko
balī
vr̥to
_abʰiniṣkramya
raṇa
_utsuko
balī
/
{Gem}
Halfverse: c
dadarśa
tāṃ
rāgʰavabāhupālitāṃ
dadarśa
tāṃ
rāgʰavabāhupālitāṃ
dadarśa
tāṃ
rāgʰava-bāhu-pālitāṃ
dadarśa
tāṃ
rāgʰava-bāhu-pālitāṃ
/
{Gem}
Halfverse: d
samudrakalpāṃ
bahuvānarīṃ
camūm
samudrakalpāṃ
bahuvānarīṃ
camūm
samudra-kalpāṃ
bahu-vānarīṃ
camūm
samudra-kalpāṃ
bahu-vānarīṃ
camūm
/35/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.