TITUS
Ramayana
Part No. 433
Chapter: 42
Adhyāya
42
Verse: 1
Halfverse: a
dʰūmrākṣaṃ
prekṣya
niryāntaṃ
rākṣasaṃ
bʰīmanisvanam
dʰūmra
_akṣaṃ
prekṣya
niryāntaṃ
rākṣasaṃ
bʰīma-nisvanam
/
Halfverse: c
vinedur
vānarāḥ
sarve
prahr̥ṣṭā
yuddʰakāṅkṣiṇaḥ
vinedur
vānarāḥ
sarve
prahr̥ṣṭā
yuddʰa-kāṅkṣiṇaḥ
/1/
Verse: 2
Halfverse: a
teṣāṃ
tu
tumulaṃ
yuddʰaṃ
saṃjajñe
harirakṣasām
teṣāṃ
tu
tumulaṃ
yuddʰaṃ
saṃjajñe
hari-rakṣasām
/
Halfverse: c
anyonyaṃ
pādapair
gʰorair
nigʰnataṃ
śūlamudgaraiḥ
anyonyaṃ
pādapair
gʰorair
nigʰnataṃ
śūla-mudgaraiḥ
/2/
Verse: 3
Halfverse: a
rākṣasair
vānarā
gʰorā
vinikr̥ttāḥ
samantataḥ
rākṣasair
vānarā
gʰorā
vinikr̥ttāḥ
samantataḥ
/
Halfverse: c
vānarai
rākṣasāś
cāpi
drumair
bʰūmau
samīkr̥tāḥ
vānarai
rākṣasāś
ca
_api
drumair
bʰūmau
samī-kr̥tāḥ
/3/
Verse: 4
Halfverse: a
rākṣasāś
cāpi
saṃkruddʰā
vānarān
niśitaiḥ
śaraiḥ
rākṣasāś
ca
_api
saṃkruddʰā
vānarān
niśitaiḥ
śaraiḥ
/
Halfverse: c
vivyadʰur
gʰorasaṃkāśaiḥ
kaṅkapatrair
ajihmagaiḥ
vivyadʰur
gʰora-saṃkāśaiḥ
kaṅka-patrair
ajihmagaiḥ
/4/
Verse: 5
Halfverse: a
te
gadābʰiś
ca
bʰīmābʰiḥ
paṭṭasaiḥ
kūṭamudgaraiḥ
te
gadābʰiś
ca
bʰīmābʰiḥ
paṭṭasaiḥ
kūṭa-mudgaraiḥ
/
Halfverse: c
gʰoraiś
ca
parigʰaiś
citrais
triśūlaiś
cāpi
saṃśitaiḥ
gʰoraiś
ca
parigʰaiś
citrais
triśūlaiś
ca
_api
saṃśitaiḥ
/5/
Verse: 6
Halfverse: a
vidāryamāṇā
rakṣobʰir
vānarās
te
mahābalāḥ
vidāryamāṇā
rakṣobʰir
vānarās
te
mahā-balāḥ
/
Halfverse: c
amarṣāj
janitoddʰarṣāś
cakruḥ
karmāṇy
abʰītavat
amarṣāj
janita
_uddʰarṣāś
cakruḥ
karmāṇy
abʰītavat
/6/
Verse: 7
Halfverse: a
śaranirbʰinnagātrās
te
śūlanirbʰinnadehinaḥ
śara-nirbʰinna-gātrās
te
śūla-nirbʰinna-dehinaḥ
/
Halfverse: c
jagr̥hus
te
drumāṃs
tatra
śilāś
ca
hariyūtʰapāḥ
jagr̥hus
te
drumāṃs
tatra
śilāś
ca
hari-yūtʰapāḥ
/7/
Verse: 8
Halfverse: a
te
bʰīmavegā
harayo
nardamānās
tatas
tataḥ
te
bʰīma-vegā
harayo
nardamānās
tatas
tataḥ
/
Halfverse: c
mamantʰū
rākṣasān
bʰīmān
nāmāni
ca
babʰāṣire
mamantʰū
rākṣasān
bʰīmān
nāmāni
ca
babʰāṣire
/8/
Verse: 9
Halfverse: a
tad
babʰūvādbʰutaṃ
gʰoraṃ
yuddʰaṃ
vānararakṣasām
tad
babʰūva
_adbʰutaṃ
gʰoraṃ
yuddʰaṃ
vānara-rakṣasām
/
Halfverse: c
śilābʰir
vividʰābʰiś
ca
bahuśākʰaiś
ca
pādapaiḥ
śilābʰir
vividʰābʰiś
ca
bahu-śākʰaiś
ca
pādapaiḥ
/9/
Verse: 10
Halfverse: a
rākṣasā
matʰitāḥ
ke
cid
vānarair
jitakāśibʰiḥ
rākṣasā
matʰitāḥ
kecid
vānarair
jita-kāśibʰiḥ
/
Halfverse: c
vavarṣū
rudʰiraṃ
ke
cin
mukʰai
rudʰirabʰojanāḥ
vavarṣū
rudʰiraṃ
kecin
mukʰai
rudʰira-bʰojanāḥ
/10/
Verse: 11
Halfverse: a
pārśveṣu
dāritāḥ
ke
cit
ke
cid
rāśīkr̥tā
drumaiḥ
pārśveṣu
dāritāḥ
kecit
kecid
rāśī-kr̥tā
drumaiḥ
/
Halfverse: c
śilābʰiś
cūrṇitāḥ
ke
cit
ke
cid
dantair
vidāritāḥ
śilābʰiś
cūrṇitāḥ
kecit
kecid
dantair
vidāritāḥ
/11/
Verse: 12
Halfverse: a
dʰvajair
vimatʰitair
bʰagnaiḥ
kʰaraiś
ca
vinipātitaiḥ
dʰvajair
vimatʰitair
bʰagnaiḥ
kʰaraiś
ca
vinipātitaiḥ
/
Halfverse: c
ratʰair
vidʰvaṃsitaiś
cāpi
patitai
rajanīcaraiḥ
ratʰair
vidʰvaṃsitaiś
ca
_api
patitai
rajanī-caraiḥ
/12/
Verse: 13
Halfverse: a
vānarair
bʰīmavikrāntair
āplutyāplutya
vegitaiḥ
vānarair
bʰīma-vikrāntair
āplutya
_āplutya
vegitaiḥ
/
Halfverse: c
rākṣasāḥ
karajais
tīkṣṇair
mukʰeṣu
vinikartitāḥ
rākṣasāḥ
karajais
tīkṣṇair
mukʰeṣu
vinikartitāḥ
/13/
Verse: 14
Halfverse: a
vivarṇavadanā
bʰūyo
viprakīrṇaśiroruhāḥ
vivarṇa-vadanā
bʰūyo
viprakīrṇa-śiro-ruhāḥ
/
Halfverse: c
mūḍʰāḥ
śoṇitagandʰena
nipetur
dʰaraṇītale
mūḍʰāḥ
śoṇita-gandʰena
nipetur
dʰaraṇī-tale
/14/
Verse: 15
Halfverse: a
naye
tu
paramakruddʰā
rākṣasā
bʰīmavikramāḥ
naye
tu
parama-kruddʰā
rākṣasā
bʰīma-vikramāḥ
/
Halfverse: c
talair
evābʰidʰāvanti
vajrasparśasamair
harīn
talair
eva
_abʰidʰāvanti
vajra-sparśa-samair
harīn
/15/
Verse: 16
Halfverse: a
vanarair
āpatantas
te
vegitā
vegavattaraiḥ
vanarair
āpatantas
te
vegitā
vegavattaraiḥ
/
Halfverse: c
muṣṭibʰiś
caraṇair
dantaiḥ
pādapaiś
cāpapotʰitāḥ
muṣṭibʰiś
caraṇair
dantaiḥ
pādapaiś
cāpa-potʰitāḥ
/16/
Verse: 17
Halfverse: a
sanyaṃ
tu
vidrutaṃ
dr̥ṣṭvā
dʰūmrākṣo
rākṣasarṣabʰaḥ
sanyaṃ
tu
vidrutaṃ
dr̥ṣṭvā
dʰūmra
_akṣo
rākṣasa-r̥ṣabʰaḥ
/
Halfverse: c
krodʰena
kadanaṃ
cakre
vānarāṇāṃ
yuyutsatām
krodʰena
kadanaṃ
cakre
vānarāṇāṃ
yuyutsatām/17/
Verse: 18
Halfverse: a
prāsaiḥ
pramatʰitāḥ
ke
cid
vānarāḥ
śoṇitasravāḥ
prāsaiḥ
pramatʰitāḥ
kecid
vānarāḥ
śoṇita-sravāḥ
/
Halfverse: c
mudgarair
āhatāḥ
ke
cit
patitā
dʰaraṇītale
mudgarair
āhatāḥ
kecit
patitā
dʰaraṇī-tale
/18/
Verse: 19
Halfverse: a
parigʰair
matʰitaḥ
ke
cid
bʰiṇḍipālair
vidāritāḥ
parigʰair
matʰitaḥ
kecid
bʰiṇḍi-pālair
vidāritāḥ
/
Halfverse: c
paṭṭasair
āhatāḥ
ke
cid
vihvalanto
gatāsavaḥ
paṭṭasair
āhatāḥ
kecid
vihvalanto
gata
_asavaḥ
/19/
Verse: 20
Halfverse: a
ke
cid
vinihatā
bʰūmau
rudʰirārdrā
vanaukasaḥ
kecid
vinihatā
bʰūmau
rudʰira
_ārdrā
vana
_okasaḥ
/
Halfverse: c
ke
cid
vidrāvitā
naṣṭāḥ
saṃkruddʰai
rākṣasair
yudʰi
kecid
vidrāvitā
naṣṭāḥ
saṃkruddʰai
rākṣasair
yudʰi
/20/
Verse: 21
Halfverse: a
vibʰinnahr̥dayāḥ
ke
cid
ekapārśvena
śāyitāḥ
vibʰinna-hr̥dayāḥ
kecid
eka-pārśvena
śāyitāḥ
/
Halfverse: c
vidāritāstraśūlai
ca
ke
cid
āntrair
vinisrutāḥ
vidārita
_astra-śūlai
ca
kecid
āntrair
vinisrutāḥ
/21/
Verse: 22
Halfverse: a
tat
subʰīmaṃ
mahad
yuddʰaṃ
harirākasa
saṃkulam
tat
subʰīmaṃ
mahad
yuddʰaṃ
hari-rākasa
saṃkulam
/
Halfverse: c
prababʰau
śastrabahulaṃ
śilāpādapasaṃkulam
prababʰau
śastra-bahulaṃ
śilā-pādapa-saṃkulam
/22/
Verse: 23
Halfverse: a
dʰanurjyātantrimadʰuraṃ
hikkātālasamanvitam
dʰanur-jyā-tantri-madʰuraṃ
hikkā-tāla-samanvitam
/
{Pāda}
Halfverse: c
mandrastanitasaṃgītaṃ
yuddʰagāndʰarvam
ābabʰau
mandra-stanita-saṃgītaṃ
yuddʰa-gāndʰarvam
ābabʰau
/23/
Verse: 24
Halfverse: a
dʰūmrākṣas
tu
dʰanuṣpāṇir
vānarān
raṇamūrdʰani
dʰūmra
_akṣas
tu
dʰanuṣ-pāṇir
vānarān
raṇa-mūrdʰani
/
Halfverse: c
hasan
vidrāvayām
āsa
diśas
tāñ
śaravr̥ṣṭibʰiḥ
hasan
vidrāvayām
āsa
diśas
tān
śara-vr̥ṣṭibʰiḥ
/24/
Verse: 25
Halfverse: a
dʰūmrākṣeṇārditaṃ
sainyaṃ
vyatʰitaṃ
dr̥śya
mārutiḥ
dʰūmra
_akṣeṇa
_arditaṃ
sainyaṃ
vyatʰitaṃ
dr̥śya
mārutiḥ
/
Halfverse: c
abʰyavartata
saṃkruddʰaḥ
pragr̥hya
vipulāṃ
śilām
abʰyavartata
saṃkruddʰaḥ
pragr̥hya
vipulāṃ
śilām
/25/
Verse: 26
Halfverse: a
krodʰād
dviguṇatāmrākṣaḥ
pitr̥tulyaparākramaḥ
krodʰād
dviguṇa-tāmra
_akṣaḥ
pitr̥-tulya-parākramaḥ
/
Halfverse: c
śilāṃ
tāṃ
pātayām
āsa
dʰūmrākṣasya
ratʰaṃ
prati
śilāṃ
tāṃ
pātayām
āsa
dʰūmra
_akṣasya
ratʰaṃ
prati
/26/
Verse: 27
Halfverse: a
āpatantīṃ
śilāṃ
dr̥ṣṭvā
gadām
udyamya
saṃbʰramāt
āpatantīṃ
śilāṃ
dr̥ṣṭvā
gadām
udyamya
saṃbʰramāt
/
Halfverse: c
ratʰād
āplutya
vegena
vasudʰāyāṃ
vyatiṣṭʰata
ratʰād
āplutya
vegena
vasudʰāyāṃ
vyatiṣṭʰata
/27/
Verse: 28
Halfverse: a
sā
pramatʰya
ratʰaṃ
tasya
nipapāta
śilābʰuvi
sā
pramatʰya
ratʰaṃ
tasya
nipapāta
śilā-bʰuvi
/
Halfverse: c
sacakrakūbaraṃ
sāśvaṃ
sadʰvajaṃ
saśarāsanam
sacakra-kūbaraṃ
sāśvaṃ
sadʰvajaṃ
saśara
_āsanam
/28/
Verse: 29
Halfverse: a
sa
bʰaṅktvā
tu
ratʰaṃ
tasya
hanūmān
mārutātmajaḥ
sa
bʰaṅktvā
tu
ratʰaṃ
tasya
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
rakṣasāṃ
kadanaṃ
cakre
saskandʰaviṭapair
drumaiḥ
rakṣasāṃ
kadanaṃ
cakre
saskandʰa-viṭapair
drumaiḥ
/29/
Verse: 30
Halfverse: a
vibʰinnaśiraso
bʰūtvā
rākṣasāḥ
śoṇitokṣitāḥ
vibʰinna-śiraso
bʰūtvā
rākṣasāḥ
śoṇita
_ukṣitāḥ
/
Halfverse: c
drumaiḥ
pramatʰitāś
cānye
nipetur
dʰaraṇītale
drumaiḥ
pramatʰitāś
ca
_anye
nipetur
dʰaraṇī-tale
/30/
Verse: 31
Halfverse: a
vidrāvya
rākṣasaṃ
sainyaṃ
hanūmān
mārutātmajaḥ
vidrāvya
rākṣasaṃ
sainyaṃ
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
gireḥ
śikʰaram
ādāya
dʰūmrākṣam
abʰidudruve
gireḥ
śikʰaram
ādāya
dʰūmra
_akṣam
abʰidudruve
/31/
Verse: 32
Halfverse: a
tam
āpatantaṃ
dʰūmrākṣo
gadām
udyamya
vīryavān
tam
āpatantaṃ
dʰūmra
_akṣo
gadām
udyamya
vīryavān
/
Halfverse: c
vinardamānaḥ
sahasā
hanūmantam
abʰidravat
vinardamānaḥ
sahasā
hanūmantam
abʰidravat
/32/
Verse: 33
Halfverse: a
tataḥ
kruddʰas
tu
vegena
gadāṃ
tāṃ
bahukaṇṭakām
tataḥ
kruddʰas
tu
vegena
gadāṃ
tāṃ
bahu-kaṇṭakām
/
Halfverse: c
pātayām
āsa
dʰūmrākṣo
mastake
tu
hanūmataḥ
pātayām
āsa
dʰūmra
_akṣo
mastake
tu
hanūmataḥ
/33/
Verse: 34
Halfverse: a
tāḍitaḥ
sa
tayā
tatra
gadayā
bʰīmarūpayā
tāḍitaḥ
sa
tayā
tatra
gadayā
bʰīma-rūpayā
/
Halfverse: c
sa
kapir
mārutabalas
taṃ
prahāram
acintayan
sa
kapir
māruta-balas
taṃ
prahāram
acintayan
/
Halfverse: e
dʰūmrākṣasya
śiro
madʰye
giriśr̥ṅgam
apātayat
dʰūmra
_akṣasya
śiro
madʰye
giri-śr̥ṅgam
apātayat
/34/
Verse: 35
Halfverse: a
sa
vihvalitasarvāṅgo
giriśr̥ṅgeṇa
tāḍitaḥ
sa
vihvalita-sarva
_aṅgo
giri-śr̥ṅgeṇa
tāḍitaḥ
/
Halfverse: c
papāta
sahasā
bʰūmau
vikīrṇa
iva
parvataḥ
papāta
sahasā
bʰūmau
vikīrṇa
iva
parvataḥ
/35/
Verse: 36
Halfverse: a
dʰūmrākṣaṃ
nihataṃ
dr̥ṣṭvā
hataśeṣā
niśācarāḥ
dʰūmra
_akṣaṃ
nihataṃ
dr̥ṣṭvā
hata-śeṣā
niśā-carāḥ
/
Halfverse: c
trastāḥ
praviviśur
laṅkāṃ
vadʰyamānāḥ
plavaṃgamaiḥ
trastāḥ
praviviśur
laṅkāṃ
vadʰyamānāḥ
plavaṃ-gamaiḥ
/36/
Verse: 37
Halfverse: a
sa
tu
pavanasuto
nihatya
śatruṃ
kṣatajavahāḥ
saritaś
ca
saṃvikīrya
sa
tu
pavana-suto
nihatya
śatruṃ
kṣataja-vahāḥ
saritaś
ca
saṃvikīrya
/
Halfverse: c
ripuvadʰajanitaśramo
mahātmā
mudam
agamat
kapibʰiś
ca
pūjyamānaḥ
ripu-vadʰa-janita-śramo
mahātmā
mudam
agamat
kapibʰiś
ca
pūjyamānaḥ
/37/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.