TITUS
Ramayana
Part No. 433
Previous part

Chapter: 42 
Adhyāya 42


Verse: 1 
Halfverse: a    dʰūmrākṣaṃ prekṣya niryāntaṃ   rākṣasaṃ bʰīmanisvanam
   
dʰūmra_akṣaṃ prekṣya niryāntaṃ   rākṣasaṃ bʰīma-nisvanam /
Halfverse: c    
vinedur vānarāḥ sarve   prahr̥ṣṭā yuddʰakāṅkṣiṇaḥ
   
vinedur vānarāḥ sarve   prahr̥ṣṭā yuddʰa-kāṅkṣiṇaḥ /1/

Verse: 2 
Halfverse: a    
teṣāṃ tu tumulaṃ yuddʰaṃ   saṃjajñe harirakṣasām
   
teṣāṃ tu tumulaṃ yuddʰaṃ   saṃjajñe hari-rakṣasām /
Halfverse: c    
anyonyaṃ pādapair gʰorair   nigʰnataṃ śūlamudgaraiḥ
   
anyonyaṃ pādapair gʰorair   nigʰnataṃ śūla-mudgaraiḥ /2/

Verse: 3 
Halfverse: a    
rākṣasair vānarā gʰorā   vinikr̥ttāḥ samantataḥ
   
rākṣasair vānarā gʰorā   vinikr̥ttāḥ samantataḥ /
Halfverse: c    
vānarai rākṣasāś cāpi   drumair bʰūmau samīkr̥tāḥ
   
vānarai rākṣasāś ca_api   drumair bʰūmau samī-kr̥tāḥ /3/

Verse: 4 
Halfverse: a    
rākṣasāś cāpi saṃkruddʰā   vānarān niśitaiḥ śaraiḥ
   
rākṣasāś ca_api saṃkruddʰā   vānarān niśitaiḥ śaraiḥ /
Halfverse: c    
vivyadʰur gʰorasaṃkāśaiḥ   kaṅkapatrair ajihmagaiḥ
   
vivyadʰur gʰora-saṃkāśaiḥ   kaṅka-patrair ajihmagaiḥ /4/

Verse: 5 
Halfverse: a    
te gadābʰiś ca bʰīmābʰiḥ   paṭṭasaiḥ kūṭamudgaraiḥ
   
te gadābʰiś ca bʰīmābʰiḥ   paṭṭasaiḥ kūṭa-mudgaraiḥ /
Halfverse: c    
gʰoraiś ca parigʰaiś citrais   triśūlaiś cāpi saṃśitaiḥ
   
gʰoraiś ca parigʰaiś citrais   triśūlaiś ca_api saṃśitaiḥ /5/

Verse: 6 
Halfverse: a    
vidāryamāṇā rakṣobʰir   vānarās te mahābalāḥ
   
vidāryamāṇā rakṣobʰir   vānarās te mahā-balāḥ /
Halfverse: c    
amarṣāj janitoddʰarṣāś   cakruḥ karmāṇy abʰītavat
   
amarṣāj janita_uddʰarṣāś   cakruḥ karmāṇy abʰītavat /6/

Verse: 7 
Halfverse: a    
śaranirbʰinnagātrās te   śūlanirbʰinnadehinaḥ
   
śara-nirbʰinna-gātrās te   śūla-nirbʰinna-dehinaḥ /
Halfverse: c    
jagr̥hus te drumāṃs tatra   śilāś ca hariyūtʰapāḥ
   
jagr̥hus te drumāṃs tatra   śilāś ca hari-yūtʰapāḥ /7/

Verse: 8 
Halfverse: a    
te bʰīmavegā harayo   nardamānās tatas tataḥ
   
te bʰīma-vegā harayo   nardamānās tatas tataḥ /
Halfverse: c    
mamantʰū rākṣasān bʰīmān   nāmāni ca babʰāṣire
   
mamantʰū rākṣasān bʰīmān   nāmāni ca babʰāṣire /8/

Verse: 9 
Halfverse: a    
tad babʰūvādbʰutaṃ gʰoraṃ   yuddʰaṃ vānararakṣasām
   
tad babʰūva_adbʰutaṃ gʰoraṃ   yuddʰaṃ vānara-rakṣasām /
Halfverse: c    
śilābʰir vividʰābʰiś ca   bahuśākʰaiś ca pādapaiḥ
   
śilābʰir vividʰābʰiś ca   bahu-śākʰaiś ca pādapaiḥ /9/

Verse: 10 
Halfverse: a    
rākṣasā matʰitāḥ ke cid   vānarair jitakāśibʰiḥ
   
rākṣasā matʰitāḥ kecid   vānarair jita-kāśibʰiḥ /
Halfverse: c    
vavarṣū rudʰiraṃ ke cin   mukʰai rudʰirabʰojanāḥ
   
vavarṣū rudʰiraṃ kecin   mukʰai rudʰira-bʰojanāḥ /10/

Verse: 11 
Halfverse: a    
pārśveṣu dāritāḥ ke cit   ke cid rāśīkr̥tā drumaiḥ
   
pārśveṣu dāritāḥ kecit   kecid rāśī-kr̥tā drumaiḥ /
Halfverse: c    
śilābʰiś cūrṇitāḥ ke cit   ke cid dantair vidāritāḥ
   
śilābʰiś cūrṇitāḥ kecit   kecid dantair vidāritāḥ /11/

Verse: 12 
Halfverse: a    
dʰvajair vimatʰitair bʰagnaiḥ   kʰaraiś ca vinipātitaiḥ
   
dʰvajair vimatʰitair bʰagnaiḥ   kʰaraiś ca vinipātitaiḥ /
Halfverse: c    
ratʰair vidʰvaṃsitaiś cāpi   patitai rajanīcaraiḥ
   
ratʰair vidʰvaṃsitaiś ca_api   patitai rajanī-caraiḥ /12/

Verse: 13 
Halfverse: a    
vānarair bʰīmavikrāntair   āplutyāplutya vegitaiḥ
   
vānarair bʰīma-vikrāntair   āplutya_āplutya vegitaiḥ /
Halfverse: c    
rākṣasāḥ karajais tīkṣṇair   mukʰeṣu vinikartitāḥ
   
rākṣasāḥ karajais tīkṣṇair   mukʰeṣu vinikartitāḥ /13/

Verse: 14 
Halfverse: a    
vivarṇavadanā bʰūyo   viprakīrṇaśiroruhāḥ
   
vivarṇa-vadanā bʰūyo   viprakīrṇa-śiro-ruhāḥ /
Halfverse: c    
mūḍʰāḥ śoṇitagandʰena   nipetur dʰaraṇītale
   
mūḍʰāḥ śoṇita-gandʰena   nipetur dʰaraṇī-tale /14/

Verse: 15 
Halfverse: a    
naye tu paramakruddʰā   rākṣasā bʰīmavikramāḥ
   
naye tu parama-kruddʰā   rākṣasā bʰīma-vikramāḥ /
Halfverse: c    
talair evābʰidʰāvanti   vajrasparśasamair harīn
   
talair eva_abʰidʰāvanti   vajra-sparśa-samair harīn /15/

Verse: 16 
Halfverse: a    
vanarair āpatantas te   vegitā vegavattaraiḥ
   
vanarair āpatantas te   vegitā vegavattaraiḥ /
Halfverse: c    
muṣṭibʰiś caraṇair dantaiḥ   pādapaiś cāpapotʰitāḥ
   
muṣṭibʰiś caraṇair dantaiḥ   pādapaiś cāpa-potʰitāḥ /16/

Verse: 17 
Halfverse: a    
sanyaṃ tu vidrutaṃ dr̥ṣṭvā   dʰūmrākṣo rākṣasarṣabʰaḥ
   
sanyaṃ tu vidrutaṃ dr̥ṣṭvā   dʰūmra_akṣo rākṣasa-r̥ṣabʰaḥ /
Halfverse: c    
krodʰena kadanaṃ cakre   vānarāṇāṃ yuyutsatām
   
krodʰena kadanaṃ cakre   vānarāṇāṃ yuyutsatām/17/

Verse: 18 
Halfverse: a    
prāsaiḥ pramatʰitāḥ ke cid   vānarāḥ śoṇitasravāḥ
   
prāsaiḥ pramatʰitāḥ kecid   vānarāḥ śoṇita-sravāḥ /
Halfverse: c    
mudgarair āhatāḥ ke cit   patitā dʰaraṇītale
   
mudgarair āhatāḥ kecit   patitā dʰaraṇī-tale /18/

Verse: 19 
Halfverse: a    
parigʰair matʰitaḥ ke cid   bʰiṇḍipālair vidāritāḥ
   
parigʰair matʰitaḥ kecid   bʰiṇḍi-pālair vidāritāḥ /
Halfverse: c    
paṭṭasair āhatāḥ ke cid   vihvalanto gatāsavaḥ
   
paṭṭasair āhatāḥ kecid   vihvalanto gata_asavaḥ /19/

Verse: 20 
Halfverse: a    
ke cid vinihatā bʰūmau   rudʰirārdrā vanaukasaḥ
   
kecid vinihatā bʰūmau   rudʰira_ārdrā vana_okasaḥ /
Halfverse: c    
ke cid vidrāvitā naṣṭāḥ   saṃkruddʰai rākṣasair yudʰi
   
kecid vidrāvitā naṣṭāḥ   saṃkruddʰai rākṣasair yudʰi /20/

Verse: 21 
Halfverse: a    
vibʰinnahr̥dayāḥ ke cid   ekapārśvena śāyitāḥ
   
vibʰinna-hr̥dayāḥ kecid   eka-pārśvena śāyitāḥ /
Halfverse: c    
vidāritāstraśūlai ca   ke cid āntrair vinisrutāḥ
   
vidārita_astra-śūlai ca   kecid āntrair vinisrutāḥ /21/

Verse: 22 
Halfverse: a    
tat subʰīmaṃ mahad yuddʰaṃ   harirākasa saṃkulam
   
tat subʰīmaṃ mahad yuddʰaṃ   hari-rākasa saṃkulam /
Halfverse: c    
prababʰau śastrabahulaṃ   śilāpādapasaṃkulam
   
prababʰau śastra-bahulaṃ   śilā-pādapa-saṃkulam /22/

Verse: 23 
Halfverse: a    
dʰanurjyātantrimadʰuraṃ   hikkātālasamanvitam
   
dʰanur-jyā-tantri-madʰuraṃ   hikkā-tāla-samanvitam / {Pāda}
Halfverse: c    
mandrastanitasaṃgītaṃ   yuddʰagāndʰarvam ābabʰau
   
mandra-stanita-saṃgītaṃ   yuddʰa-gāndʰarvam ābabʰau /23/

Verse: 24 
Halfverse: a    
dʰūmrākṣas tu dʰanuṣpāṇir   vānarān raṇamūrdʰani
   
dʰūmra_akṣas tu dʰanuṣ-pāṇir   vānarān raṇa-mūrdʰani /
Halfverse: c    
hasan vidrāvayām āsa   diśas tāñ śaravr̥ṣṭibʰiḥ
   
hasan vidrāvayām āsa   diśas tān śara-vr̥ṣṭibʰiḥ /24/

Verse: 25 
Halfverse: a    
dʰūmrākṣeṇārditaṃ sainyaṃ   vyatʰitaṃ dr̥śya mārutiḥ
   
dʰūmra_akṣeṇa_arditaṃ sainyaṃ   vyatʰitaṃ dr̥śya mārutiḥ /
Halfverse: c    
abʰyavartata saṃkruddʰaḥ   pragr̥hya vipulāṃ śilām
   
abʰyavartata saṃkruddʰaḥ   pragr̥hya vipulāṃ śilām /25/

Verse: 26 
Halfverse: a    
krodʰād dviguṇatāmrākṣaḥ   pitr̥tulyaparākramaḥ
   
krodʰād dviguṇa-tāmra_akṣaḥ   pitr̥-tulya-parākramaḥ /
Halfverse: c    
śilāṃ tāṃ pātayām āsa   dʰūmrākṣasya ratʰaṃ prati
   
śilāṃ tāṃ pātayām āsa   dʰūmra_akṣasya ratʰaṃ prati /26/

Verse: 27 
Halfverse: a    
āpatantīṃ śilāṃ dr̥ṣṭvā   gadām udyamya saṃbʰramāt
   
āpatantīṃ śilāṃ dr̥ṣṭvā   gadām udyamya saṃbʰramāt /
Halfverse: c    
ratʰād āplutya vegena   vasudʰāyāṃ vyatiṣṭʰata
   
ratʰād āplutya vegena   vasudʰāyāṃ vyatiṣṭʰata /27/

Verse: 28 
Halfverse: a    
pramatʰya ratʰaṃ tasya   nipapāta śilābʰuvi
   
pramatʰya ratʰaṃ tasya   nipapāta śilā-bʰuvi /
Halfverse: c    
sacakrakūbaraṃ sāśvaṃ   sadʰvajaṃ saśarāsanam
   
sacakra-kūbaraṃ sāśvaṃ   sadʰvajaṃ saśara_āsanam /28/

Verse: 29 
Halfverse: a    
sa bʰaṅktvā tu ratʰaṃ tasya   hanūmān mārutātmajaḥ
   
sa bʰaṅktvā tu ratʰaṃ tasya   hanūmān māruta_ātmajaḥ /
Halfverse: c    
rakṣasāṃ kadanaṃ cakre   saskandʰaviṭapair drumaiḥ
   
rakṣasāṃ kadanaṃ cakre   saskandʰa-viṭapair drumaiḥ /29/

Verse: 30 
Halfverse: a    
vibʰinnaśiraso bʰūtvā   rākṣasāḥ śoṇitokṣitāḥ
   
vibʰinna-śiraso bʰūtvā   rākṣasāḥ śoṇita_ukṣitāḥ /
Halfverse: c    
drumaiḥ pramatʰitāś cānye   nipetur dʰaraṇītale
   
drumaiḥ pramatʰitāś ca_anye   nipetur dʰaraṇī-tale /30/

Verse: 31 
Halfverse: a    
vidrāvya rākṣasaṃ sainyaṃ   hanūmān mārutātmajaḥ
   
vidrāvya rākṣasaṃ sainyaṃ   hanūmān māruta_ātmajaḥ /
Halfverse: c    
gireḥ śikʰaram ādāya   dʰūmrākṣam abʰidudruve
   
gireḥ śikʰaram ādāya   dʰūmra_akṣam abʰidudruve /31/

Verse: 32 
Halfverse: a    
tam āpatantaṃ dʰūmrākṣo   gadām udyamya vīryavān
   
tam āpatantaṃ dʰūmra_akṣo   gadām udyamya vīryavān /
Halfverse: c    
vinardamānaḥ sahasā   hanūmantam abʰidravat
   
vinardamānaḥ sahasā   hanūmantam abʰidravat /32/

Verse: 33 
Halfverse: a    
tataḥ kruddʰas tu vegena   gadāṃ tāṃ bahukaṇṭakām
   
tataḥ kruddʰas tu vegena   gadāṃ tāṃ bahu-kaṇṭakām /
Halfverse: c    
pātayām āsa dʰūmrākṣo   mastake tu hanūmataḥ
   
pātayām āsa dʰūmra_akṣo   mastake tu hanūmataḥ /33/

Verse: 34 
Halfverse: a    
tāḍitaḥ sa tayā tatra   gadayā bʰīmarūpayā
   
tāḍitaḥ sa tayā tatra   gadayā bʰīma-rūpayā /
Halfverse: c    
sa kapir mārutabalas   taṃ prahāram acintayan
   
sa kapir māruta-balas   taṃ prahāram acintayan /
Halfverse: e    
dʰūmrākṣasya śiro madʰye   giriśr̥ṅgam apātayat
   
dʰūmra_akṣasya śiro madʰye   giri-śr̥ṅgam apātayat /34/

Verse: 35 
Halfverse: a    
sa vihvalitasarvāṅgo   giriśr̥ṅgeṇa tāḍitaḥ
   
sa vihvalita-sarva_aṅgo   giri-śr̥ṅgeṇa tāḍitaḥ /
Halfverse: c    
papāta sahasā bʰūmau   vikīrṇa iva parvataḥ
   
papāta sahasā bʰūmau   vikīrṇa iva parvataḥ /35/

Verse: 36 
Halfverse: a    
dʰūmrākṣaṃ nihataṃ dr̥ṣṭvā   hataśeṣā niśācarāḥ
   
dʰūmra_akṣaṃ nihataṃ dr̥ṣṭvā   hata-śeṣā niśā-carāḥ /
Halfverse: c    
trastāḥ praviviśur laṅkāṃ   vadʰyamānāḥ plavaṃgamaiḥ
   
trastāḥ praviviśur laṅkāṃ   vadʰyamānāḥ plavaṃ-gamaiḥ /36/

Verse: 37 
Halfverse: a    
sa tu pavanasuto nihatya   śatruṃ kṣatajavahāḥ saritaś ca saṃvikīrya
   
sa tu pavana-suto nihatya   śatruṃ kṣataja-vahāḥ saritaś ca saṃvikīrya /
Halfverse: c    
ripuvadʰajanitaśramo   mahātmā mudam agamat kapibʰiś ca pūjyamānaḥ
   
ripu-vadʰa-janita-śramo   mahātmā mudam agamat kapibʰiś ca pūjyamānaḥ /37/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.