TITUS
Ramayana
Part No. 434
Chapter: 43
Adhyāya
43
Verse: 1
Halfverse: a
dʰūmrākṣaṃ
nihataṃ
śrutvā
rāvaṇo
rākṣaseśvaraḥ
dʰūmra
_akṣaṃ
nihataṃ
śrutvā
rāvaṇo
rākṣasa
_īśvaraḥ
/
Halfverse: c
balādʰyakṣam
uvācedaṃ
kr̥tāñjalim
upastʰitam
bala
_adʰyakṣam
uvāca
_idaṃ
kr̥ta
_añjalim
upastʰitam
/1/
Verse: 2
Halfverse: a
śīgʰraṃ
niryāntu
durdʰarṣā
rākṣasā
bʰīmavikramāḥ
śīgʰraṃ
niryāntu
durdʰarṣā
rākṣasā
bʰīma-vikramāḥ
/
Halfverse: c
akampanaṃ
puraskr̥tya
sarvaśastraprakovidam
akampanaṃ
puras-kr̥tya
sarva-śastra-prakovidam
/2/
Verse: 3
Halfverse: a
tato
nānāpraharaṇā
bʰīmākṣā
bʰīmadarśanāḥ
tato
nānā-praharaṇā
bʰīma
_akṣā
bʰīma-darśanāḥ
/
Halfverse: c
niṣpetū
rākṣasā
mukʰyā
balādʰyakṣapracoditāḥ
niṣpetū
rākṣasā
mukʰyā
bala
_adʰyakṣa-pracoditāḥ
/3/
Verse: 4
Halfverse: a
ratʰam
āstʰāya
vipulaṃ
taptakāñcanakuṇḍalaḥ
ratʰam
āstʰāya
vipulaṃ
tapta-kāñcana-kuṇḍalaḥ
/
Halfverse: c
rākasaiḥ
saṃvr̥to
gʰorais
tadā
niryāty
akampanaḥ
rākasaiḥ
saṃvr̥to
gʰorais
tadā
niryāty
akampanaḥ
/4/
Verse: 5
Halfverse: a
na
hi
kampayituṃ
śakyaḥ
surair
api
mahāmr̥dʰe
na
hi
kampayituṃ
śakyaḥ
surair
api
mahā-mr̥dʰe
/
Halfverse: c
akampanas
tatas
teṣām
āditya
iva
tejasā
akampanas
tatas
teṣām
āditya
iva
tejasā
/5/
Verse: 6
Halfverse: a
tasya
nidʰāvamānasya
saṃrabdʰasya
yuyutsayā
tasya
nidʰāvamānasya
saṃrabdʰasya
yuyutsayā
/
Halfverse: c
akasmād
dainyam
āgaccʰad
dʰayānāṃ
ratʰavāhinām
akasmād
dainyam
āgaccʰadd
hayānāṃ
ratʰa
-āhināṃm/6/
Verse: 7
Halfverse: a
vyaspʰuran
nayanaṃ
cāsya
savyaṃ
yuddʰābʰinandinaḥ
vyaspʰuran
nayanaṃ
ca
_asya
savyaṃ
yuddʰa
_abʰinandinaḥ
/
Halfverse: c
vivarṇo
mukʰavarṇaś
ca
gadgadaś
cābʰavat
svaraḥ
vivarṇo
mukʰa-varṇaś
ca
gadgadaś
ca
_abʰavat
svaraḥ
/7/
Verse: 8
Halfverse: a
abʰavat
sudine
cāpi
durdine
rūkṣamārutam
abʰavat
sudine
ca
_api
durdine
rūkṣa-mārutam
/
Halfverse: c
ūcuḥ
kʰagā
mr̥gāḥ
sarve
vācaḥ
krūrā
bʰayāvahāḥ
ūcuḥ
kʰagā
mr̥gāḥ
sarve
vācaḥ
krūrā
bʰaya
_āvahāḥ
/8/
Verse: 9
Halfverse: a
sa
siṃhopacitaskandʰaḥ
śārdūlasamavikramaḥ
sa
siṃha
_upacita-skandʰaḥ
śārdūla-sama-vikramaḥ
/
Halfverse: c
tān
utpātān
acintyaiva
nirjagāma
raṇājiram
tān
utpātān
acintya
_eva
nirjagāma
raṇa
_ājiram
/9/
Verse: 10
Halfverse: a
tadā
nirgaccʰatas
tasya
rakṣasaḥ
saha
rākṣasaiḥ
tadā
nirgaccʰatas
tasya
rakṣasaḥ
saha
rākṣasaiḥ
/
Halfverse: c
babʰūva
sumahān
nādaḥ
kṣobʰayann
iva
sāgaram
babʰūva
sumahān
nādaḥ
kṣobʰayann
iva
sāgaram
/10/
Verse: 11
Halfverse: a
tena
śabdena
vitrastā
vānarāṇāṃ
mahācamūḥ
tena
śabdena
vitrastā
vānarāṇāṃ
mahā-camūḥ
/
Halfverse: c
drumaśailapraharaṇā
yoddʰuṃ
samavatiṣṭʰata
druma-śaila-praharaṇā
yoddʰuṃ
samavatiṣṭʰata
/11/
Verse: 12
Halfverse: a
teṣāṃ
yuddʰaṃ
mahāraudraṃ
saṃjajñe
kapirakṣasām
teṣāṃ
yuddʰaṃ
mahā-raudraṃ
saṃjajñe
kapi-rakṣasām
/
Halfverse: c
rāmarāvaṇayor
artʰe
samabʰityaktajīvinām
rāma-rāvaṇayor
artʰe
samabʰityakta-jīvinām
/12/
Verse: 13
Halfverse: a
sarve
hy
atibalāḥ
śūrāḥ
sarve
parvatasaṃnibʰāḥ
sarve
hy
atibalāḥ
śūrāḥ
sarve
parvata-saṃnibʰāḥ
/
Halfverse: c
harayo
rākṣasāś
caiva
parasparajigʰaṃsavaḥ
harayo
rākṣasāś
caiva
paraspara-jigʰaṃsavaḥ
/13/
Verse: 14
Halfverse: a
teṣāṃ
vinardātāṃ
śabdaḥ
saṃyuge
'titarasvinām
teṣāṃ
vinardātāṃ
śabdaḥ
saṃyuge
_atitarasvinām
/14/
Halfverse: c
śuśruve
sumahān
krodʰād
anyonyam
abʰigarjatām
śuśruve
sumahān
krodʰād
anyonyam
abʰigarjatām
/14/
Verse: 15
Halfverse: a
rajaś
cāruṇavarṇābʰaṃ
subʰīmam
abʰavad
bʰr̥śam
rajaś
ca
_aruṇa-varṇa
_ābʰaṃ
subʰīmam
abʰavad
bʰr̥śam
/
Halfverse: c
uddʰūtaṃ
harirakṣobʰiḥ
saṃrurodʰa
diśo
daśa
uddʰūtaṃ
hari-rakṣobʰiḥ
saṃrurodʰa
diśo
daśa
/15/
Verse: 16
Halfverse: a
anyonyaṃ
rajasā
tena
kauśeyoddʰūtapāṇḍunā
anyonyaṃ
rajasā
tena
kauśeya
_uddʰūta-pāṇḍunā
/
Halfverse: c
saṃvr̥tāni
ca
bʰūtāni
dadr̥śur
na
raṇājire
saṃvr̥tāni
ca
bʰūtāni
dadr̥śur
na
raṇa
_ajire
/16/
Verse: 17
Halfverse: a
na
dʰvajo
na
patākāvā
varma
vā
turago
'pi
vā
na
dʰvajo
na
patākā-vā
varma
vā
turago
_api
vā
/
Halfverse: c
āyudʰaṃ
syandanaṃ
vāpi
dadr̥śe
tena
reṇunā
āyudʰaṃ
syandanaṃ
vā
_api
dadr̥śe
tena
reṇunā
/17/
Verse: 18
Halfverse: a
śabdaś
ca
sumahāṃs
teṣāṃ
nardatām
abʰidʰāvatām
śabdaś
ca
sumahāṃs
teṣāṃ
nardatām
abʰidʰāvatām
/
Halfverse: c
śrūyate
tumule
yuddʰe
na
rūpāṇi
cakāśire
śrūyate
tumule
yuddʰe
na
rūpāṇi
cakāśire
/18/
Verse: 19
Halfverse: a
harīn
eva
susaṃkruddʰā
harayo
jagʰnur
āhave
harīn
eva
susaṃkruddʰā
harayo
jagʰnur
āhave
/
Halfverse: c
rākṣasāś
cāpi
rakṣāṃsi
nijagʰnus
timire
tadā
rākṣasāś
ca
_api
rakṣāṃsi
nijagʰnus
timire
tadā
/19/
Verse: 20
Halfverse: a
parāṃś
caiva
vinigʰnantaḥ
svāṃś
ca
vānararākṣasāḥ
parāṃś
caiva
vinigʰnantaḥ
svāṃś
ca
vānara-rākṣasāḥ
/
Halfverse: c
rudʰirārdraṃ
tadā
cakrur
mahīṃ
paṅkānulepanām
rudʰira
_ārdraṃ
tadā
cakrur
mahīṃ
paṅka
_anulepanām
/20/
Verse: 21
Halfverse: a
tatas
tu
rudʰiraugʰeṇa
siktaṃ
vyapagataṃ
rajaḥ
tatas
tu
rudʰira
_ogʰeṇa
siktaṃ
vyapagataṃ
rajaḥ
/
Halfverse: c
śarīraśavasaṃkīrṇā
babʰūva
ca
vasuṃdʰarā
śarīra-śava-saṃkīrṇā
babʰūva
ca
vasuṃ-dʰarā
/21/
Verse: 22
Halfverse: a
drumaśaktiśilāprāsair
gadāparigʰatomaraiḥ
druma-śakti-śilā-prāsair
gadā-parigʰa-tomaraiḥ
/
Halfverse: c
harayo
rākṣasās
tūrṇaṃ
jagʰnur
anyonyam
ojasā
harayo
rākṣasās
tūrṇaṃ
jagʰnur
anyonyam
ojasā
/22/
Verse: 23
Halfverse: a
bāhubʰiḥ
parigʰākārair
yudʰyantaḥ
parvatopamāḥ
bāhubʰiḥ
parigʰā
_ākārair
yudʰyantaḥ
parvata
_upamāḥ
/
Halfverse: c
harayo
bʰīmakarmāṇo
rākṣasāñ
jagʰnur
āhave
harayo
bʰīma-karmāṇo
rākṣasān
jagʰnur
āhave
/23/
Verse: 24
Halfverse: a
rākṣasāś
cāpi
saṃkruddʰāḥ
prāsatomarapāṇayaḥ
rākṣasāś
ca
_api
saṃkruddʰāḥ
prāsa-tomara-pāṇayaḥ
/
Halfverse: c
kapīn
nijagʰnire
tatra
śastraiḥ
paramadāruṇaiḥ
kapīn
nijagʰnire
tatra
śastraiḥ
parama-dāruṇaiḥ
/24/
Verse: 25
Halfverse: a
harayas
tv
api
rakṣāṃsi
mahādrumamahāśmabʰiḥ
harayas
tv
api
rakṣāṃsi
mahā-druma-mahā
_aśmabʰiḥ
/
Halfverse: c
vidārayanty
abʰikramya
śastrāṇy
āccʰidya
vīryataḥ
vidārayanty
abʰikramya
śastrāṇy
āccʰidya
vīryataḥ
/25/
Verse: 26
Halfverse: a
etasminn
antare
vīrā
harayaḥ
kumudo
nalaḥ
etasminn
antare
vīrā
harayaḥ
kumudo
nalaḥ
/
Halfverse: c
maindaś
ca
paramakruddʰaś
cakrur
vegam
anuttamam
maindaś
ca
parama-kruddʰaś
cakrur
vegam
anuttamam
/26/
Verse: 27
Halfverse: a
te
tu
vr̥kṣair
mahāvegā
rākṣasānāṃ
camūmukʰe
te
tu
vr̥kṣair
mahā-vegā
rākṣasānāṃ
camū-mukʰe
/
Halfverse: c
kadanaṃ
sumaha
cakrur
līlayā
hariyūtʰapāḥ
kadanaṃ
sumaha
cakrur
līlayā
hari-yūtʰapāḥ
/27/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.