TITUS
Ramayana
Part No. 434
Previous part

Chapter: 43 
Adhyāya 43


Verse: 1 
Halfverse: a    dʰūmrākṣaṃ nihataṃ śrutvā   rāvaṇo rākṣaseśvaraḥ
   
dʰūmra_akṣaṃ nihataṃ śrutvā   rāvaṇo rākṣasa_īśvaraḥ /
Halfverse: c    
balādʰyakṣam uvācedaṃ   kr̥tāñjalim upastʰitam
   
bala_adʰyakṣam uvāca_idaṃ   kr̥ta_añjalim upastʰitam /1/

Verse: 2 
Halfverse: a    
śīgʰraṃ niryāntu durdʰarṣā   rākṣasā bʰīmavikramāḥ
   
śīgʰraṃ niryāntu durdʰarṣā   rākṣasā bʰīma-vikramāḥ /
Halfverse: c    
akampanaṃ puraskr̥tya   sarvaśastraprakovidam
   
akampanaṃ puras-kr̥tya   sarva-śastra-prakovidam /2/

Verse: 3 
Halfverse: a    
tato nānāpraharaṇā   bʰīmākṣā bʰīmadarśanāḥ
   
tato nānā-praharaṇā   bʰīma_akṣā bʰīma-darśanāḥ /
Halfverse: c    
niṣpetū rākṣasā mukʰyā   balādʰyakṣapracoditāḥ
   
niṣpetū rākṣasā mukʰyā   bala_adʰyakṣa-pracoditāḥ /3/

Verse: 4 
Halfverse: a    
ratʰam āstʰāya vipulaṃ   taptakāñcanakuṇḍalaḥ
   
ratʰam āstʰāya vipulaṃ   tapta-kāñcana-kuṇḍalaḥ /
Halfverse: c    
rākasaiḥ saṃvr̥to gʰorais   tadā niryāty akampanaḥ
   
rākasaiḥ saṃvr̥to gʰorais   tadā niryāty akampanaḥ /4/

Verse: 5 
Halfverse: a    
na hi kampayituṃ śakyaḥ   surair api mahāmr̥dʰe
   
na hi kampayituṃ śakyaḥ   surair api mahā-mr̥dʰe /
Halfverse: c    
akampanas tatas teṣām   āditya iva tejasā
   
akampanas tatas teṣām   āditya iva tejasā /5/

Verse: 6 
Halfverse: a    
tasya nidʰāvamānasya   saṃrabdʰasya yuyutsayā
   
tasya nidʰāvamānasya   saṃrabdʰasya yuyutsayā /
Halfverse: c    
akasmād dainyam āgaccʰad   dʰayānāṃ ratʰavāhinām
   
akasmād dainyam āgaccʰadd   hayānāṃ ratʰa -āhināṃm/6/

Verse: 7 
Halfverse: a    
vyaspʰuran nayanaṃ cāsya   savyaṃ yuddʰābʰinandinaḥ
   
vyaspʰuran nayanaṃ ca_asya   savyaṃ yuddʰa_abʰinandinaḥ /
Halfverse: c    
vivarṇo mukʰavarṇaś ca   gadgadaś cābʰavat svaraḥ
   
vivarṇo mukʰa-varṇaś ca   gadgadaś ca_abʰavat svaraḥ /7/

Verse: 8 
Halfverse: a    
abʰavat sudine cāpi   durdine rūkṣamārutam
   
abʰavat sudine ca_api   durdine rūkṣa-mārutam /
Halfverse: c    
ūcuḥ kʰagā mr̥gāḥ sarve   vācaḥ krūrā bʰayāvahāḥ
   
ūcuḥ kʰagā mr̥gāḥ sarve   vācaḥ krūrā bʰaya_āvahāḥ /8/

Verse: 9 
Halfverse: a    
sa siṃhopacitaskandʰaḥ   śārdūlasamavikramaḥ
   
sa siṃha_upacita-skandʰaḥ   śārdūla-sama-vikramaḥ /
Halfverse: c    
tān utpātān acintyaiva   nirjagāma raṇājiram
   
tān utpātān acintya_eva   nirjagāma raṇa_ājiram /9/

Verse: 10 
Halfverse: a    
tadā nirgaccʰatas tasya   rakṣasaḥ saha rākṣasaiḥ
   
tadā nirgaccʰatas tasya   rakṣasaḥ saha rākṣasaiḥ /
Halfverse: c    
babʰūva sumahān nādaḥ   kṣobʰayann iva sāgaram
   
babʰūva sumahān nādaḥ   kṣobʰayann iva sāgaram /10/

Verse: 11 
Halfverse: a    
tena śabdena vitrastā   vānarāṇāṃ mahācamūḥ
   
tena śabdena vitrastā   vānarāṇāṃ mahā-camūḥ /
Halfverse: c    
drumaśailapraharaṇā   yoddʰuṃ samavatiṣṭʰata
   
druma-śaila-praharaṇā   yoddʰuṃ samavatiṣṭʰata /11/

Verse: 12 
Halfverse: a    
teṣāṃ yuddʰaṃ mahāraudraṃ   saṃjajñe kapirakṣasām
   
teṣāṃ yuddʰaṃ mahā-raudraṃ   saṃjajñe kapi-rakṣasām /
Halfverse: c    
rāmarāvaṇayor artʰe   samabʰityaktajīvinām
   
rāma-rāvaṇayor artʰe   samabʰityakta-jīvinām /12/

Verse: 13 
Halfverse: a    
sarve hy atibalāḥ śūrāḥ   sarve parvatasaṃnibʰāḥ
   
sarve hy atibalāḥ śūrāḥ   sarve parvata-saṃnibʰāḥ /
Halfverse: c    
harayo rākṣasāś caiva   parasparajigʰaṃsavaḥ
   
harayo rākṣasāś caiva   paraspara-jigʰaṃsavaḥ /13/

Verse: 14 
Halfverse: a    
teṣāṃ vinardātāṃ śabdaḥ   saṃyuge 'titarasvinām
   
teṣāṃ vinardātāṃ śabdaḥ   saṃyuge_atitarasvinām /14/
Halfverse: c    
śuśruve sumahān krodʰād   anyonyam abʰigarjatām
   
śuśruve sumahān krodʰād   anyonyam abʰigarjatām /14/

Verse: 15 
Halfverse: a    
rajaś cāruṇavarṇābʰaṃ   subʰīmam abʰavad bʰr̥śam
   
rajaś ca_aruṇa-varṇa_ābʰaṃ   subʰīmam abʰavad bʰr̥śam /
Halfverse: c    
uddʰūtaṃ harirakṣobʰiḥ   saṃrurodʰa diśo daśa
   
uddʰūtaṃ hari-rakṣobʰiḥ   saṃrurodʰa diśo daśa /15/

Verse: 16 
Halfverse: a    
anyonyaṃ rajasā tena   kauśeyoddʰūtapāṇḍunā
   
anyonyaṃ rajasā tena   kauśeya_uddʰūta-pāṇḍunā /
Halfverse: c    
saṃvr̥tāni ca bʰūtāni   dadr̥śur na raṇājire
   
saṃvr̥tāni ca bʰūtāni   dadr̥śur na raṇa_ajire /16/

Verse: 17 
Halfverse: a    
na dʰvajo na patākāvā   varma turago 'pi
   
na dʰvajo na patākā-vā   varma turago_api /
Halfverse: c    
āyudʰaṃ syandanaṃ vāpi   dadr̥śe tena reṇunā
   
āyudʰaṃ syandanaṃ _api   dadr̥śe tena reṇunā /17/

Verse: 18 
Halfverse: a    
śabdaś ca sumahāṃs teṣāṃ   nardatām abʰidʰāvatām
   
śabdaś ca sumahāṃs teṣāṃ   nardatām abʰidʰāvatām /
Halfverse: c    
śrūyate tumule yuddʰe   na rūpāṇi cakāśire
   
śrūyate tumule yuddʰe   na rūpāṇi cakāśire /18/

Verse: 19 
Halfverse: a    
harīn eva susaṃkruddʰā   harayo jagʰnur āhave
   
harīn eva susaṃkruddʰā   harayo jagʰnur āhave /
Halfverse: c    
rākṣasāś cāpi rakṣāṃsi   nijagʰnus timire tadā
   
rākṣasāś ca_api rakṣāṃsi   nijagʰnus timire tadā /19/

Verse: 20 
Halfverse: a    
parāṃś caiva vinigʰnantaḥ   svāṃś ca vānararākṣasāḥ
   
parāṃś caiva vinigʰnantaḥ   svāṃś ca vānara-rākṣasāḥ /
Halfverse: c    
rudʰirārdraṃ tadā cakrur   mahīṃ paṅkānulepanām
   
rudʰira_ārdraṃ tadā cakrur   mahīṃ paṅka_anulepanām /20/

Verse: 21 
Halfverse: a    
tatas tu rudʰiraugʰeṇa   siktaṃ vyapagataṃ rajaḥ
   
tatas tu rudʰira_ogʰeṇa   siktaṃ vyapagataṃ rajaḥ /
Halfverse: c    
śarīraśavasaṃkīrṇā   babʰūva ca vasuṃdʰarā
   
śarīra-śava-saṃkīrṇā   babʰūva ca vasuṃ-dʰarā /21/

Verse: 22 
Halfverse: a    
drumaśaktiśilāprāsair   gadāparigʰatomaraiḥ
   
druma-śakti-śilā-prāsair   gadā-parigʰa-tomaraiḥ /
Halfverse: c    
harayo rākṣasās tūrṇaṃ   jagʰnur anyonyam ojasā
   
harayo rākṣasās tūrṇaṃ   jagʰnur anyonyam ojasā /22/

Verse: 23 
Halfverse: a    
bāhubʰiḥ parigʰākārair   yudʰyantaḥ parvatopamāḥ
   
bāhubʰiḥ parigʰā_ākārair   yudʰyantaḥ parvata_upamāḥ /
Halfverse: c    
harayo bʰīmakarmāṇo   rākṣasāñ jagʰnur āhave
   
harayo bʰīma-karmāṇo   rākṣasān jagʰnur āhave /23/

Verse: 24 
Halfverse: a    
rākṣasāś cāpi saṃkruddʰāḥ   prāsatomarapāṇayaḥ
   
rākṣasāś ca_api saṃkruddʰāḥ   prāsa-tomara-pāṇayaḥ /
Halfverse: c    
kapīn nijagʰnire tatra   śastraiḥ paramadāruṇaiḥ
   
kapīn nijagʰnire tatra   śastraiḥ parama-dāruṇaiḥ /24/

Verse: 25 
Halfverse: a    
harayas tv api rakṣāṃsi   mahādrumamahāśmabʰiḥ
   
harayas tv api rakṣāṃsi   mahā-druma-mahā_aśmabʰiḥ /
Halfverse: c    
vidārayanty abʰikramya   śastrāṇy āccʰidya vīryataḥ
   
vidārayanty abʰikramya   śastrāṇy āccʰidya vīryataḥ /25/

Verse: 26 
Halfverse: a    
etasminn antare vīrā   harayaḥ kumudo nalaḥ
   
etasminn antare vīrā   harayaḥ kumudo nalaḥ /
Halfverse: c    
maindaś ca paramakruddʰaś   cakrur vegam anuttamam
   
maindaś ca parama-kruddʰaś   cakrur vegam anuttamam /26/

Verse: 27 
Halfverse: a    
te tu vr̥kṣair mahāvegā   rākṣasānāṃ camūmukʰe
   
te tu vr̥kṣair mahā-vegā   rākṣasānāṃ camū-mukʰe /
Halfverse: c    
kadanaṃ sumaha cakrur   līlayā hariyūtʰapāḥ
   
kadanaṃ sumaha cakrur   līlayā hari-yūtʰapāḥ /27/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.