TITUS
Ramayana
Part No. 435
Previous part

Chapter: 44 
Adhyāya 44


Verse: 1 
Halfverse: a    tad dr̥ṣṭvā sumahat karma   kr̥taṃ vānarasattamaiḥ
   
tad dr̥ṣṭvā sumahat karma   kr̥taṃ vānara-sattamaiḥ /
Halfverse: c    
krodʰam āhārayām āsa   yudʰi tīvram akampanaḥ
   
krodʰam āhārayām āsa   yudʰi tīvram akampanaḥ /1/

Verse: 2 
Halfverse: a    
krodʰamūrcʰitarūpas tu   dʰnuvan paramakārmukam
   
krodʰa-mūrcʰita-rūpas tu   dʰnuvan parama-kārmukam /
Halfverse: c    
dr̥ṣṭvā tu karma śatrūṇāṃ   sāratʰiṃ vākyam abravīt
   
dr̥ṣṭvā tu karma śatrūṇāṃ   sāratʰiṃ vākyam abravīt /2/

Verse: 3 
Halfverse: a    
tatraiva tāvat tvaritaṃ   ratʰaṃ prāpaya sāratʰe
   
tatra_eva tāvat tvaritaṃ   ratʰaṃ prāpaya sāratʰe /
Halfverse: c    
ete 'tra bahavo gʰnanti   subahūn rākṣasān raṇe
   
ete_atra bahavo gʰnanti   subahūn rākṣasān raṇe /3/

Verse: 4 
Halfverse: a    
ete 'tra balavanto hi   bʰīmakāyāś ca vānarāḥ
   
ete_atra balavanto hi   bʰīma-kāyāś ca vānarāḥ /
Halfverse: c    
drumaśailapraharaṇās   tiṣṭʰanti pramukʰe mama
   
druma-śaila-praharaṇās   tiṣṭʰanti pramukʰe mama /4/

Verse: 5 
Halfverse: a    
etān nihantum iccʰāmi   samaraślāgʰino hy aham
   
etān nihantum iccʰāmi   samara-ślāgʰino hy aham /
Halfverse: c    
etaiḥ pramatʰitaṃ sarvaṃ   dr̥śyate rākṣasaṃ balam
   
etaiḥ pramatʰitaṃ sarvaṃ   dr̥śyate rākṣasaṃ balam /5/

Verse: 6 
Halfverse: a    
tataḥ prajavitāśvena   ratʰena ratʰināṃ varaḥ
   
tataḥ prajavita_aśvena   ratʰena ratʰināṃ varaḥ /
Halfverse: c    
harīn abʰyahanat krodʰāc   cʰarajālair akampanaḥ
   
harīn abʰyahanat krodʰāt   śara-jālair akampanaḥ /6/

Verse: 7 
Halfverse: a    
na stʰātuṃ vānarāḥ śekuḥ   kiṃ punar yoddʰum āhave
   
na stʰātuṃ vānarāḥ śekuḥ   kiṃ punar yoddʰum āhave /
Halfverse: c    
akampanaśarair bʰagnāḥ   sarva eva pradudruvuḥ
   
akampana-śarair bʰagnāḥ   sarva eva pradudruvuḥ /7/

Verse: 8 
Halfverse: a    
tān mr̥tyuvaśam āpannān   akampanavaśaṃ gatān
   
tān mr̥tyu-vaśam āpannān   akampana-vaśaṃ gatān /
Halfverse: c    
samīkṣya hanumāñ jñātīn   upatastʰe mahābalaḥ
   
samīkṣya hanumān jñātīn   upatastʰe mahā-balaḥ /8/

Verse: 9 
Halfverse: a    
taṃ mahāplavagaṃ dr̥ṣṭvā   sarve plavagayūtʰapāḥ
   
taṃ mahā-plavagaṃ dr̥ṣṭvā   sarve plavaga-yūtʰapāḥ /
Halfverse: c    
sametya samare vīrāḥ   sahitāḥ paryavārayan
   
sametya samare vīrāḥ   sahitāḥ paryavārayan /9/

Verse: 10 
Halfverse: a    
vyavastʰitaṃ hanūmantaṃ   te dr̥ṣṭvā hariyūtʰapāḥ
   
vyavastʰitaṃ hanūmantaṃ   te dr̥ṣṭvā hari-yūtʰapāḥ /
Halfverse: c    
babʰūvur balavanto hi   balavantam upāśritāḥ
   
babʰūvur balavanto hi   balavantam upāśritāḥ /10/

Verse: 11 
Halfverse: a    
akampanas tu śailābʰaṃ   hanūmantam avastʰitam
   
akampanas tu śaila_ābʰaṃ   hanūmantam avastʰitam /
Halfverse: c    
mahendra iva dʰārābʰiḥ   śarair abʰivavarṣa ha
   
mahā_indra iva dʰārābʰiḥ   śarair abʰivavarṣa ha /11/

Verse: 12 
Halfverse: a    
acintayitvā bāṇaugʰāñ   śarīre patitāñ śitān
   
acintayitvā bāṇa_ogʰān   śarīre patitān śitān /
Halfverse: c    
akampanavadʰārtʰāya   mano dadʰre mahābalaḥ
   
akampana-vadʰa_artʰāya   mano dadʰre mahā-balaḥ /12/

Verse: 13 
Halfverse: a    
sa prahasya mahātejā   hanūmān mārutātmajaḥ
   
sa prahasya mahā-tejā   hanūmān māruta_ātmajaḥ /
Halfverse: c    
abʰidudrāva tad rakṣaḥ   kampayann iva medinīm
   
abʰidudrāva tad rakṣaḥ   kampayann iva medinīm /13/

Verse: 14 
Halfverse: a    
tasyābʰinardamānasya   dīpyamānasya tejasā
   
tasya_abʰinardamānasya   dīpyamānasya tejasā /
Halfverse: c    
babʰūva rūpaṃ durdʰarṣaṃ   dīptasyeva vibʰāvasoḥ
   
babʰūva rūpaṃ durdʰarṣaṃ   dīptasya_iva vibʰāvasoḥ /14/

Verse: 15 
Halfverse: a    
ātmānaṃ tv apraharaṇaṃ   jñātvā krodʰasamanvitaḥ
   
ātmānaṃ tv apraharaṇaṃ   jñātvā krodʰa-samanvitaḥ /
Halfverse: c    
śailam utpāṭayām āsa   vegena haripuṃgavaḥ
   
śailam utpāṭayām āsa   vegena hari-puṃgavaḥ /15/

Verse: 16 
Halfverse: a    
taṃ gr̥hītvā mahāśailaṃ   pāṇinaikena mārutiḥ
   
taṃ gr̥hītvā mahā-śailaṃ   pāṇinā_ekena mārutiḥ /
Halfverse: c    
vinadya sumahānādaṃ   bʰrāmayām āsa vīryavān
   
vinadya sumahā-nādaṃ   bʰrāmayām āsa vīryavān /16/

Verse: 17 
Halfverse: a    
tatas tam abʰidudrāva   rākṣasendram akampanam
   
tatas tam abʰidudrāva   rākṣasa_indram akampanam /
Halfverse: c    
yatʰā hi namuciṃ saṃkʰye   vajreṇeva puraṃdaraḥ
   
yatʰā hi namuciṃ saṃkʰye   vajreṇa_iva puraṃ-daraḥ /17/

Verse: 18 
Halfverse: a    
akampanas tu tad dr̥ṣṭvā   giriśr̥ṅgaṃ samudyatam
   
akampanas tu tad dr̥ṣṭvā   giri-śr̥ṅgaṃ samudyatam /
Halfverse: c    
dūrād eva mahābāṇair   ardʰacandrair vyadārayat
   
dūrād eva mahā-bāṇair   ardʰa-candrair vyadārayat /18/

Verse: 19 
Halfverse: a    
tat parvatāgram ākāśe   rakṣobāṇavidāritam
   
tat parvata_agram ākāśe   rakṣo-bāṇa-vidāritam /
Halfverse: c    
vikīrṇaṃ patitaṃ dr̥ṣṭvā   hanūmān krodʰamūrcʰitaḥ
   
vikīrṇaṃ patitaṃ dr̥ṣṭvā   hanūmān krodʰa-mūrcʰitaḥ /19/

Verse: 20 
Halfverse: a    
so 'śvakarṇaṃ samāsādya   roṣadarpānvito hariḥ
   
so_aśva-karṇaṃ samāsādya   roṣa-darpa_anvito hariḥ /
Halfverse: c    
tūrṇam utpāṭayām āsa   mahāgirim ivoccʰritam
   
tūrṇam utpāṭayām āsa   mahā-girim iva_uccʰritam /20/

Verse: 21 
Halfverse: a    
taṃ gr̥hītvā mahāskandʰaṃ   so 'śvakarṇaṃ mahādyutiḥ
   
taṃ gr̥hītvā mahā-skandʰaṃ   so_aśva-karṇaṃ mahā-dyutiḥ /
Halfverse: c    
prahasya parayā prītyā   bʰrāmayām āsa saṃyuge
   
prahasya parayā prītyā   bʰrāmayām āsa saṃyuge /21/

Verse: 22 
Halfverse: a    
pradʰāvann uruvegena   prabʰañjaṃs tarasā drumān
   
pradʰāvann uru-vegena   prabʰañjaṃs tarasā drumān /
Halfverse: c    
hanūmān paramakruddʰaś   caraṇair dārayat kṣitim
   
hanūmān parama-kruddʰaś   caraṇair dārayat kṣitim /22/

Verse: 23 
Halfverse: a    
gajāṃś ca sagajārohān   saratʰān ratʰinas tatʰā
   
gajāṃś ca sagaja_ārohān   saratʰān ratʰinas tatʰā /
Halfverse: c    
jagʰāna hanumān dʰīmān   rākṣasāṃś ca padātikān
   
jagʰāna hanumān dʰīmān   rākṣasāṃś ca padātikān /23/

Verse: 24 
Halfverse: a    
tam antakam iva kruddʰaṃ   samare prāṇahāriṇam
   
tam antakam iva kruddʰaṃ   samare prāṇa-hāriṇam /
Halfverse: c    
hanūmantam abʰiprekṣya   rākṣasā vipradudruvuḥ
   
hanūmantam abʰiprekṣya   rākṣasā vipradudruvuḥ /24/

Verse: 25 
Halfverse: a    
tam āpatantaṃ saṃkruddʰaṃ   rākṣasānāṃ bʰayāvaham
   
tam āpatantaṃ saṃkruddʰaṃ   rākṣasānāṃ bʰaya_āvaham /
Halfverse: c    
dadarśākampano vīraś   cukrodʰa ca nanāda ca
   
dadarśa_akampano vīraś   cukrodʰa ca nanāda ca /25/

Verse: 26 
Halfverse: a    
sa caturdaśabʰir bāṇaiḥ   śitair dehavidāraṇaiḥ
   
sa caturdaśabʰir bāṇaiḥ   śitair deha-vidāraṇaiḥ /
Halfverse: c    
nirbibʰeda hanūmantaṃ   mahāvīryam akampanaḥ
   
nirbibʰeda hanūmantaṃ   mahā-vīryam akampanaḥ /26/

Verse: 27 
Halfverse: a    
sa tatʰā pratividdʰas tu   bahvībʰiḥ śaravr̥ṣṭibʰiḥ
   
sa tatʰā pratividdʰas tu   bahvībʰiḥ śara-vr̥ṣṭibʰiḥ /
Halfverse: c    
hanūmān dadr̥śe vīraḥ   prarūḍʰa iva sānumān
   
hanūmān dadr̥śe vīraḥ   prarūḍʰa iva sānumān /27/

Verse: 28 
Halfverse: a    
tato 'nyaṃ vr̥kṣam utpāṭya   kr̥tvā vegam anuttamam
   
tato_anyaṃ vr̥kṣam utpāṭya   kr̥tvā vegam anuttamam /
Halfverse: c    
śirasy abʰijagʰānāśu   rākṣasendram akampanam
   
śirasy abʰijagʰāna_āśu   rākṣasa_indram akampanam /28/

Verse: 29 
Halfverse: a    
sa vr̥kṣeṇa hatas tena   sakrodʰena mahātmanā
   
sa vr̥kṣeṇa hatas tena   sakrodʰena mahātmanā /
Halfverse: c    
rākṣaso vānarendreṇa   papāta sa mamāra ca
   
rākṣaso vānara_indreṇa   papāta sa mamāra ca /29/

Verse: 30 
Halfverse: a    
taṃ dr̥ṣṭvā nihataṃ bʰūmau   rākṣasendram akampanam
   
taṃ dr̥ṣṭvā nihataṃ bʰūmau   rākṣasa_indram akampanam /
Halfverse: c    
vyatʰitā rākṣasāḥ sarve   kṣitikampa iva drumāḥ
   
vyatʰitā rākṣasāḥ sarve   kṣiti-kampa iva drumāḥ /30/

Verse: 31 
Halfverse: a    
tyaktapraharaṇāḥ sarve   rākṣasās te parājitāḥ
   
tyakta-praharaṇāḥ sarve   rākṣasās te parājitāḥ /
Halfverse: c    
laṅkām abʰiyayus trastā   vānarais tair abʰidrutāḥ
   
laṅkām abʰiyayus trastā   vānarais tair abʰidrutāḥ /31/

Verse: 32 
Halfverse: a    
te muktakeśāḥ saṃbʰrāntā   bʰagnamānāḥ parājitāḥ
   
te mukta-keśāḥ saṃbʰrāntā   bʰagna-mānāḥ parājitāḥ /
Halfverse: c    
sravaccʰramajalair aṅgaiḥ   śvasanto vipradudruvuḥ
   
sravat-śrama-jalair aṅgaiḥ   śvasanto vipradudruvuḥ /32/

Verse: 33 
Halfverse: a    
anyonyaṃ pramamantus te   viviśur nagaraṃ bʰayāt
   
anyonyaṃ pramamantus te   viviśur nagaraṃ bʰayāt /
Halfverse: c    
pr̥ṣṭʰatas te susaṃmūḍʰāḥ   prekṣamāṇā muhur muhuḥ
   
pr̥ṣṭʰatas te susaṃmūḍʰāḥ   prekṣamāṇā muhur muhuḥ /33/

Verse: 34 
Halfverse: a    
teṣu laṅkāṃ praviṣṭeṣu   rākṣaseṣu mahābalāḥ
   
teṣu laṅkāṃ praviṣṭeṣu   rākṣaseṣu mahā-balāḥ /
Halfverse: c    
sametya harayaḥ sarve   hanūmantam apūjayan
   
sametya harayaḥ sarve   hanūmantam apūjayan /34/

Verse: 35 
Halfverse: a    
so 'pi prahr̥ṣṭas tān sarvān   harīn saṃpratyapūjayat
   
so_api prahr̥ṣṭas tān sarvān   harīn saṃpratyapūjayat /
Halfverse: c    
hanūmān sattvasaṃpanno   yatʰārham anukūlataḥ
   
hanūmān sattva-saṃpanno   yatʰā_arham anukūlataḥ /35/

Verse: 36 
Halfverse: a    
vineduś ca yatʰā prāṇaṃ   harayo jitakāśinaḥ
   
vineduś ca yatʰā prāṇaṃ   harayo jita-kāśinaḥ /
Halfverse: c    
cakarṣuś ca punas tatra   saprāṇān eva rākṣasān
   
cakarṣuś ca punas tatra   saprāṇān eva rākṣasān /36/

Verse: 37 


Halfverse: a    
sa vīraśobʰām abʰajan mahākapiḥ    sa vīraśobʰām abʰajan mahākapiḥ
   
sa vīra-śobʰām abʰajan mahā-kapiḥ    sa vīra-śobʰām abʰajan mahā-kapiḥ / {Gem}
Halfverse: b    
sametya rakṣāṃsi nihatya mārutiḥ    sametya rakṣāṃsi nihatya mārutiḥ
   
sametya rakṣāṃsi nihatya mārutiḥ    sametya rakṣāṃsi nihatya mārutiḥ / {Gem}
Halfverse: c    
mahāsuraṃ bʰīmam amitranāśanaṃ    mahāsuraṃ bʰīmam amitranāśanaṃ
   
mahā_asuraṃ bʰīmam amitra-nāśanaṃ    mahā_asuraṃ bʰīmam amitra-nāśanaṃ / {Gem}
Halfverse: d    
yatʰaiva viṣṇur balinaṃ camūmukʰe    yatʰaiva viṣṇur balinaṃ camūmukʰe
   
yatʰaiva viṣṇur balinaṃ camū-mukʰe    yatʰaiva viṣṇur balinaṃ camū-mukʰe /37/ {Gem}

Verse: 38 
Halfverse: a    
apūjayan devagaṇās tadā kapiṃ    apūjayan devagaṇās tadā kapiṃ
   
apūjayan deva-gaṇās tadā kapiṃ    apūjayan deva-gaṇās tadā kapiṃ / {Gem}
Halfverse: b    
svayaṃ ca rāmo 'tibalaś ca lakṣmaṇaḥ    svayaṃ ca rāmo 'tibalaś ca lakṣmaṇaḥ
   
svayaṃ ca rāmo_atibalaś ca lakṣmaṇaḥ    svayaṃ ca rāmo_atibalaś ca lakṣmaṇaḥ / {Gem}
Halfverse: c    
tatʰaiva sugrīvamukʰāḥ plavaṃgamā    tatʰaiva sugrīvamukʰāḥ plavaṃgamā
   
tatʰaiva sugrīva-mukʰāḥ plavaṃ-gamā    tatʰaiva sugrīva-mukʰāḥ plavaṃ-gamā / {Gem}
Halfverse: d    
vibʰīṣaṇaś caiva mahābalas tadā    vibʰīṣaṇaś caiva mahābalas tadā
   
vibʰīṣaṇaś caiva mahā-balas tadā    vibʰīṣaṇaś caiva mahā-balas tadā /38/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.