TITUS
Ramayana
Part No. 435
Chapter: 44
Adhyāya
44
Verse: 1
Halfverse: a
tad
dr̥ṣṭvā
sumahat
karma
kr̥taṃ
vānarasattamaiḥ
tad
dr̥ṣṭvā
sumahat
karma
kr̥taṃ
vānara-sattamaiḥ
/
Halfverse: c
krodʰam
āhārayām
āsa
yudʰi
tīvram
akampanaḥ
krodʰam
āhārayām
āsa
yudʰi
tīvram
akampanaḥ
/1/
Verse: 2
Halfverse: a
krodʰamūrcʰitarūpas
tu
dʰnuvan
paramakārmukam
krodʰa-mūrcʰita-rūpas
tu
dʰnuvan
parama-kārmukam
/
Halfverse: c
dr̥ṣṭvā
tu
karma
śatrūṇāṃ
sāratʰiṃ
vākyam
abravīt
dr̥ṣṭvā
tu
karma
śatrūṇāṃ
sāratʰiṃ
vākyam
abravīt
/2/
Verse: 3
Halfverse: a
tatraiva
tāvat
tvaritaṃ
ratʰaṃ
prāpaya
sāratʰe
tatra
_eva
tāvat
tvaritaṃ
ratʰaṃ
prāpaya
sāratʰe
/
Halfverse: c
ete
'tra
bahavo
gʰnanti
subahūn
rākṣasān
raṇe
ete
_atra
bahavo
gʰnanti
subahūn
rākṣasān
raṇe
/3/
Verse: 4
Halfverse: a
ete
'tra
balavanto
hi
bʰīmakāyāś
ca
vānarāḥ
ete
_atra
balavanto
hi
bʰīma-kāyāś
ca
vānarāḥ
/
Halfverse: c
drumaśailapraharaṇās
tiṣṭʰanti
pramukʰe
mama
druma-śaila-praharaṇās
tiṣṭʰanti
pramukʰe
mama
/4/
Verse: 5
Halfverse: a
etān
nihantum
iccʰāmi
samaraślāgʰino
hy
aham
etān
nihantum
iccʰāmi
samara-ślāgʰino
hy
aham
/
Halfverse: c
etaiḥ
pramatʰitaṃ
sarvaṃ
dr̥śyate
rākṣasaṃ
balam
etaiḥ
pramatʰitaṃ
sarvaṃ
dr̥śyate
rākṣasaṃ
balam
/5/
Verse: 6
Halfverse: a
tataḥ
prajavitāśvena
ratʰena
ratʰināṃ
varaḥ
tataḥ
prajavita
_aśvena
ratʰena
ratʰināṃ
varaḥ
/
Halfverse: c
harīn
abʰyahanat
krodʰāc
cʰarajālair
akampanaḥ
harīn
abʰyahanat
krodʰāt
śara-jālair
akampanaḥ
/6/
Verse: 7
Halfverse: a
na
stʰātuṃ
vānarāḥ
śekuḥ
kiṃ
punar
yoddʰum
āhave
na
stʰātuṃ
vānarāḥ
śekuḥ
kiṃ
punar
yoddʰum
āhave
/
Halfverse: c
akampanaśarair
bʰagnāḥ
sarva
eva
pradudruvuḥ
akampana-śarair
bʰagnāḥ
sarva
eva
pradudruvuḥ
/7/
Verse: 8
Halfverse: a
tān
mr̥tyuvaśam
āpannān
akampanavaśaṃ
gatān
tān
mr̥tyu-vaśam
āpannān
akampana-vaśaṃ
gatān
/
Halfverse: c
samīkṣya
hanumāñ
jñātīn
upatastʰe
mahābalaḥ
samīkṣya
hanumān
jñātīn
upatastʰe
mahā-balaḥ
/8/
Verse: 9
Halfverse: a
taṃ
mahāplavagaṃ
dr̥ṣṭvā
sarve
plavagayūtʰapāḥ
taṃ
mahā-plavagaṃ
dr̥ṣṭvā
sarve
plavaga-yūtʰapāḥ
/
Halfverse: c
sametya
samare
vīrāḥ
sahitāḥ
paryavārayan
sametya
samare
vīrāḥ
sahitāḥ
paryavārayan
/9/
Verse: 10
Halfverse: a
vyavastʰitaṃ
hanūmantaṃ
te
dr̥ṣṭvā
hariyūtʰapāḥ
vyavastʰitaṃ
hanūmantaṃ
te
dr̥ṣṭvā
hari-yūtʰapāḥ
/
Halfverse: c
babʰūvur
balavanto
hi
balavantam
upāśritāḥ
babʰūvur
balavanto
hi
balavantam
upāśritāḥ
/10/
Verse: 11
Halfverse: a
akampanas
tu
śailābʰaṃ
hanūmantam
avastʰitam
akampanas
tu
śaila
_ābʰaṃ
hanūmantam
avastʰitam
/
Halfverse: c
mahendra
iva
dʰārābʰiḥ
śarair
abʰivavarṣa
ha
mahā
_indra
iva
dʰārābʰiḥ
śarair
abʰivavarṣa
ha
/11/
Verse: 12
Halfverse: a
acintayitvā
bāṇaugʰāñ
śarīre
patitāñ
śitān
acintayitvā
bāṇa
_ogʰān
śarīre
patitān
śitān
/
Halfverse: c
akampanavadʰārtʰāya
mano
dadʰre
mahābalaḥ
akampana-vadʰa
_artʰāya
mano
dadʰre
mahā-balaḥ
/12/
Verse: 13
Halfverse: a
sa
prahasya
mahātejā
hanūmān
mārutātmajaḥ
sa
prahasya
mahā-tejā
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
abʰidudrāva
tad
rakṣaḥ
kampayann
iva
medinīm
abʰidudrāva
tad
rakṣaḥ
kampayann
iva
medinīm
/13/
Verse: 14
Halfverse: a
tasyābʰinardamānasya
dīpyamānasya
tejasā
tasya
_abʰinardamānasya
dīpyamānasya
tejasā
/
Halfverse: c
babʰūva
rūpaṃ
durdʰarṣaṃ
dīptasyeva
vibʰāvasoḥ
babʰūva
rūpaṃ
durdʰarṣaṃ
dīptasya
_iva
vibʰāvasoḥ
/14/
Verse: 15
Halfverse: a
ātmānaṃ
tv
apraharaṇaṃ
jñātvā
krodʰasamanvitaḥ
ātmānaṃ
tv
apraharaṇaṃ
jñātvā
krodʰa-samanvitaḥ
/
Halfverse: c
śailam
utpāṭayām
āsa
vegena
haripuṃgavaḥ
śailam
utpāṭayām
āsa
vegena
hari-puṃgavaḥ
/15/
Verse: 16
Halfverse: a
taṃ
gr̥hītvā
mahāśailaṃ
pāṇinaikena
mārutiḥ
taṃ
gr̥hītvā
mahā-śailaṃ
pāṇinā
_ekena
mārutiḥ
/
Halfverse: c
vinadya
sumahānādaṃ
bʰrāmayām
āsa
vīryavān
vinadya
sumahā-nādaṃ
bʰrāmayām
āsa
vīryavān
/16/
Verse: 17
Halfverse: a
tatas
tam
abʰidudrāva
rākṣasendram
akampanam
tatas
tam
abʰidudrāva
rākṣasa
_indram
akampanam
/
Halfverse: c
yatʰā
hi
namuciṃ
saṃkʰye
vajreṇeva
puraṃdaraḥ
yatʰā
hi
namuciṃ
saṃkʰye
vajreṇa
_iva
puraṃ-daraḥ
/17/
Verse: 18
Halfverse: a
akampanas
tu
tad
dr̥ṣṭvā
giriśr̥ṅgaṃ
samudyatam
akampanas
tu
tad
dr̥ṣṭvā
giri-śr̥ṅgaṃ
samudyatam
/
Halfverse: c
dūrād
eva
mahābāṇair
ardʰacandrair
vyadārayat
dūrād
eva
mahā-bāṇair
ardʰa-candrair
vyadārayat
/18/
Verse: 19
Halfverse: a
tat
parvatāgram
ākāśe
rakṣobāṇavidāritam
tat
parvata
_agram
ākāśe
rakṣo-bāṇa-vidāritam
/
Halfverse: c
vikīrṇaṃ
patitaṃ
dr̥ṣṭvā
hanūmān
krodʰamūrcʰitaḥ
vikīrṇaṃ
patitaṃ
dr̥ṣṭvā
hanūmān
krodʰa-mūrcʰitaḥ
/19/
Verse: 20
Halfverse: a
so
'śvakarṇaṃ
samāsādya
roṣadarpānvito
hariḥ
so
_aśva-karṇaṃ
samāsādya
roṣa-darpa
_anvito
hariḥ
/
Halfverse: c
tūrṇam
utpāṭayām
āsa
mahāgirim
ivoccʰritam
tūrṇam
utpāṭayām
āsa
mahā-girim
iva
_uccʰritam
/20/
Verse: 21
Halfverse: a
taṃ
gr̥hītvā
mahāskandʰaṃ
so
'śvakarṇaṃ
mahādyutiḥ
taṃ
gr̥hītvā
mahā-skandʰaṃ
so
_aśva-karṇaṃ
mahā-dyutiḥ
/
Halfverse: c
prahasya
parayā
prītyā
bʰrāmayām
āsa
saṃyuge
prahasya
parayā
prītyā
bʰrāmayām
āsa
saṃyuge
/21/
Verse: 22
Halfverse: a
pradʰāvann
uruvegena
prabʰañjaṃs
tarasā
drumān
pradʰāvann
uru-vegena
prabʰañjaṃs
tarasā
drumān
/
Halfverse: c
hanūmān
paramakruddʰaś
caraṇair
dārayat
kṣitim
hanūmān
parama-kruddʰaś
caraṇair
dārayat
kṣitim
/22/
Verse: 23
Halfverse: a
gajāṃś
ca
sagajārohān
saratʰān
ratʰinas
tatʰā
gajāṃś
ca
sagaja
_ārohān
saratʰān
ratʰinas
tatʰā
/
Halfverse: c
jagʰāna
hanumān
dʰīmān
rākṣasāṃś
ca
padātikān
jagʰāna
hanumān
dʰīmān
rākṣasāṃś
ca
padātikān
/23/
Verse: 24
Halfverse: a
tam
antakam
iva
kruddʰaṃ
samare
prāṇahāriṇam
tam
antakam
iva
kruddʰaṃ
samare
prāṇa-hāriṇam
/
Halfverse: c
hanūmantam
abʰiprekṣya
rākṣasā
vipradudruvuḥ
hanūmantam
abʰiprekṣya
rākṣasā
vipradudruvuḥ
/24/
Verse: 25
Halfverse: a
tam
āpatantaṃ
saṃkruddʰaṃ
rākṣasānāṃ
bʰayāvaham
tam
āpatantaṃ
saṃkruddʰaṃ
rākṣasānāṃ
bʰaya
_āvaham
/
Halfverse: c
dadarśākampano
vīraś
cukrodʰa
ca
nanāda
ca
dadarśa
_akampano
vīraś
cukrodʰa
ca
nanāda
ca
/25/
Verse: 26
Halfverse: a
sa
caturdaśabʰir
bāṇaiḥ
śitair
dehavidāraṇaiḥ
sa
caturdaśabʰir
bāṇaiḥ
śitair
deha-vidāraṇaiḥ
/
Halfverse: c
nirbibʰeda
hanūmantaṃ
mahāvīryam
akampanaḥ
nirbibʰeda
hanūmantaṃ
mahā-vīryam
akampanaḥ
/26/
Verse: 27
Halfverse: a
sa
tatʰā
pratividdʰas
tu
bahvībʰiḥ
śaravr̥ṣṭibʰiḥ
sa
tatʰā
pratividdʰas
tu
bahvībʰiḥ
śara-vr̥ṣṭibʰiḥ
/
Halfverse: c
hanūmān
dadr̥śe
vīraḥ
prarūḍʰa
iva
sānumān
hanūmān
dadr̥śe
vīraḥ
prarūḍʰa
iva
sānumān
/27/
Verse: 28
Halfverse: a
tato
'nyaṃ
vr̥kṣam
utpāṭya
kr̥tvā
vegam
anuttamam
tato
_anyaṃ
vr̥kṣam
utpāṭya
kr̥tvā
vegam
anuttamam
/
Halfverse: c
śirasy
abʰijagʰānāśu
rākṣasendram
akampanam
śirasy
abʰijagʰāna
_āśu
rākṣasa
_indram
akampanam
/28/
Verse: 29
Halfverse: a
sa
vr̥kṣeṇa
hatas
tena
sakrodʰena
mahātmanā
sa
vr̥kṣeṇa
hatas
tena
sakrodʰena
mahātmanā
/
Halfverse: c
rākṣaso
vānarendreṇa
papāta
sa
mamāra
ca
rākṣaso
vānara
_indreṇa
papāta
sa
mamāra
ca
/29/
Verse: 30
Halfverse: a
taṃ
dr̥ṣṭvā
nihataṃ
bʰūmau
rākṣasendram
akampanam
taṃ
dr̥ṣṭvā
nihataṃ
bʰūmau
rākṣasa
_indram
akampanam
/
Halfverse: c
vyatʰitā
rākṣasāḥ
sarve
kṣitikampa
iva
drumāḥ
vyatʰitā
rākṣasāḥ
sarve
kṣiti-kampa
iva
drumāḥ
/30/
Verse: 31
Halfverse: a
tyaktapraharaṇāḥ
sarve
rākṣasās
te
parājitāḥ
tyakta-praharaṇāḥ
sarve
rākṣasās
te
parājitāḥ
/
Halfverse: c
laṅkām
abʰiyayus
trastā
vānarais
tair
abʰidrutāḥ
laṅkām
abʰiyayus
trastā
vānarais
tair
abʰidrutāḥ
/31/
Verse: 32
Halfverse: a
te
muktakeśāḥ
saṃbʰrāntā
bʰagnamānāḥ
parājitāḥ
te
mukta-keśāḥ
saṃbʰrāntā
bʰagna-mānāḥ
parājitāḥ
/
Halfverse: c
sravaccʰramajalair
aṅgaiḥ
śvasanto
vipradudruvuḥ
sravat-śrama-jalair
aṅgaiḥ
śvasanto
vipradudruvuḥ
/32/
Verse: 33
Halfverse: a
anyonyaṃ
pramamantus
te
viviśur
nagaraṃ
bʰayāt
anyonyaṃ
pramamantus
te
viviśur
nagaraṃ
bʰayāt
/
Halfverse: c
pr̥ṣṭʰatas
te
susaṃmūḍʰāḥ
prekṣamāṇā
muhur
muhuḥ
pr̥ṣṭʰatas
te
susaṃmūḍʰāḥ
prekṣamāṇā
muhur
muhuḥ
/33/
Verse: 34
Halfverse: a
teṣu
laṅkāṃ
praviṣṭeṣu
rākṣaseṣu
mahābalāḥ
teṣu
laṅkāṃ
praviṣṭeṣu
rākṣaseṣu
mahā-balāḥ
/
Halfverse: c
sametya
harayaḥ
sarve
hanūmantam
apūjayan
sametya
harayaḥ
sarve
hanūmantam
apūjayan
/34/
Verse: 35
Halfverse: a
so
'pi
prahr̥ṣṭas
tān
sarvān
harīn
saṃpratyapūjayat
so
_api
prahr̥ṣṭas
tān
sarvān
harīn
saṃpratyapūjayat
/
Halfverse: c
hanūmān
sattvasaṃpanno
yatʰārham
anukūlataḥ
hanūmān
sattva-saṃpanno
yatʰā
_arham
anukūlataḥ
/35/
Verse: 36
Halfverse: a
vineduś
ca
yatʰā
prāṇaṃ
harayo
jitakāśinaḥ
vineduś
ca
yatʰā
prāṇaṃ
harayo
jita-kāśinaḥ
/
Halfverse: c
cakarṣuś
ca
punas
tatra
saprāṇān
eva
rākṣasān
cakarṣuś
ca
punas
tatra
saprāṇān
eva
rākṣasān
/36/
Verse: 37
Halfverse: a
sa
vīraśobʰām
abʰajan
mahākapiḥ
sa
vīraśobʰām
abʰajan
mahākapiḥ
sa
vīra-śobʰām
abʰajan
mahā-kapiḥ
sa
vīra-śobʰām
abʰajan
mahā-kapiḥ
/
{Gem}
Halfverse: b
sametya
rakṣāṃsi
nihatya
mārutiḥ
sametya
rakṣāṃsi
nihatya
mārutiḥ
sametya
rakṣāṃsi
nihatya
mārutiḥ
sametya
rakṣāṃsi
nihatya
mārutiḥ
/
{Gem}
Halfverse: c
mahāsuraṃ
bʰīmam
amitranāśanaṃ
mahāsuraṃ
bʰīmam
amitranāśanaṃ
mahā
_asuraṃ
bʰīmam
amitra-nāśanaṃ
mahā
_asuraṃ
bʰīmam
amitra-nāśanaṃ
/
{Gem}
Halfverse: d
yatʰaiva
viṣṇur
balinaṃ
camūmukʰe
yatʰaiva
viṣṇur
balinaṃ
camūmukʰe
yatʰaiva
viṣṇur
balinaṃ
camū-mukʰe
yatʰaiva
viṣṇur
balinaṃ
camū-mukʰe
/37/
{Gem}
Verse: 38
Halfverse: a
apūjayan
devagaṇās
tadā
kapiṃ
apūjayan
devagaṇās
tadā
kapiṃ
apūjayan
deva-gaṇās
tadā
kapiṃ
apūjayan
deva-gaṇās
tadā
kapiṃ
/
{Gem}
Halfverse: b
svayaṃ
ca
rāmo
'tibalaś
ca
lakṣmaṇaḥ
svayaṃ
ca
rāmo
'tibalaś
ca
lakṣmaṇaḥ
svayaṃ
ca
rāmo
_atibalaś
ca
lakṣmaṇaḥ
svayaṃ
ca
rāmo
_atibalaś
ca
lakṣmaṇaḥ
/
{Gem}
Halfverse: c
tatʰaiva
sugrīvamukʰāḥ
plavaṃgamā
tatʰaiva
sugrīvamukʰāḥ
plavaṃgamā
tatʰaiva
sugrīva-mukʰāḥ
plavaṃ-gamā
tatʰaiva
sugrīva-mukʰāḥ
plavaṃ-gamā
/
{Gem}
Halfverse: d
vibʰīṣaṇaś
caiva
mahābalas
tadā
vibʰīṣaṇaś
caiva
mahābalas
tadā
vibʰīṣaṇaś
caiva
mahā-balas
tadā
vibʰīṣaṇaś
caiva
mahā-balas
tadā
/38/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.