TITUS
Ramayana
Part No. 436
Previous part

Chapter: 45 
Adhyāya 45


Verse: 1 
Halfverse: a    akampanavadʰaṃ śrutvā   kruddʰo vai rākṣaseśvaraḥ
   
akampana-vadʰaṃ śrutvā   kruddʰo vai rākṣasa_īśvaraḥ /
Halfverse: c    
kiṃ cid dīnamukʰaś cāpi   sacivāṃs tān udaikṣata
   
kiṃcid dīna-mukʰaś ca_api   sacivāṃs tān udaikṣata /1/

Verse: 2 
Halfverse: a    
sa tu dʰyātvā muhūrtaṃ tu   mantribʰiḥ saṃvicārya ca
   
sa tu dʰyātvā muhūrtaṃ tu   mantribʰiḥ saṃvicārya ca /
Halfverse: c    
purīṃ pariyayau laṅkāṃ   sarvān gulmān avekṣitum
   
purīṃ pariyayau laṅkāṃ   sarvān gulmān avekṣitum /2/

Verse: 3 
Halfverse: a    
tāṃ rākṣasagaṇair guptāṃ   gulmair bahubʰir āvr̥tām
   
tāṃ rākṣasa-gaṇair guptāṃ   gulmair bahubʰir āvr̥tām /
Halfverse: c    
dadarśa nagarīṃ laṅkāṃ   patākādʰvajamālinīm
   
dadarśa nagarīṃ laṅkāṃ   patākā-dʰvaja-mālinīm /3/

Verse: 4 
Halfverse: a    
ruddʰāṃ tu nagarīṃ dr̥ṣṭvā   rāvaṇo rākṣaseśvaraḥ
   
ruddʰāṃ tu nagarīṃ dr̥ṣṭvā   rāvaṇo rākṣasa_īśvaraḥ /
Halfverse: c    
uvācāmarṣitaḥ kāle   prahastaṃ yuddʰakovidam
   
uvāca_amarṣitaḥ kāle   prahastaṃ yuddʰa-kovidam /4/

Verse: 5 
Halfverse: a    
purasyopaniviṣṭasya   sahasā pīḍitasya ca
   
purasya_upaniviṣṭasya   sahasā pīḍitasya ca /
Halfverse: c    
nānyaṃ yuddʰāt prapaśyāmi   mokṣaṃ yuddʰaviśārada
   
na_anyaṃ yuddʰāt prapaśyāmi   mokṣaṃ yuddʰa-viśārada /5/

Verse: 6 
Halfverse: a    
ahaṃ kumbʰakarṇo    tvaṃ senāpatir mama
   
ahaṃ kumbʰa-karṇo    tvaṃ senā-patir mama /
Halfverse: c    
indrajid nikumbʰo    vaheyur bʰāram īdr̥śam
   
indrajid nikumbʰo    vaheyur bʰāram īdr̥śam /6/

Verse: 7 
Halfverse: a    
sa tvaṃ balam itaḥ śīgʰram   ādāya parigr̥hya ca
   
sa tvaṃ balam itaḥ śīgʰram   ādāya parigr̥hya ca /
Halfverse: c    
vijayāyābʰiniryāhi   yatra sarve vanaukasaḥ
   
vijayāya_abʰiniryāhi   yatra sarve vana_okasaḥ /7/

Verse: 8 
Halfverse: a    
niryāṇād eva te nūnaṃ   capalā harivāhinī
   
niryāṇād eva te nūnaṃ   capalā hari-vāhinī /
Halfverse: c    
nardatāṃ rākṣasendrāṇāṃ   śrutvā nādaṃ draviṣyati
   
nardatāṃ rākṣasa_indrāṇāṃ   śrutvā nādaṃ draviṣyati /8/

Verse: 9 
Halfverse: a    
capalā hy avinītāś ca   calacittāś ca vānarāḥ
   
capalā hy avinītāś ca   cala-cittāś ca vānarāḥ /
Halfverse: c    
na sahiṣyanti te nādaṃ   siṃhanādam iva dvipāḥ
   
na sahiṣyanti te nādaṃ   siṃha-nādam iva dvipāḥ /9/

Verse: 10 
Halfverse: a    
vidrute ca bale tasmin   rāmaḥ saumitriṇā saha
   
vidrute ca bale tasmin   rāmaḥ saumitriṇā saha /
Halfverse: c    
avaśaste nirālambaḥ   prahastavaśam eṣyati
   
avaśaste nirālambaḥ   prahasta-vaśam eṣyati /10/

Verse: 11 
Halfverse: a    
āpatsaṃśayitā śreyo   nātra niḥsaṃśayīkr̥tā
   
āpat-saṃśayitā śreyo   na_atra niḥsaṃśayī-kr̥tā /
Halfverse: c    
pratilomānulomaṃ    yad no manyase hitam
   
pratiloma_anulomaṃ    yad no manyase hitam /11/

Verse: 12 
Halfverse: a    
rāvaṇenaivam uktas tu   prahasto vāhinīpatiḥ
   
rāvaṇena_evam uktas tu   prahasto vāhinī-patiḥ /
Halfverse: c    
rākṣasendram uvācedam   asurendram ivośanā
   
rākṣasa_indram uvāca_idam   asura_indram iva_uśanā /12/

Verse: 13 
Halfverse: a    
rājan mantritapūrvaṃ naḥ   kuśalaiḥ saha mantribʰiḥ
   
rājan mantrita-pūrvaṃ naḥ   kuśalaiḥ saha mantribʰiḥ /
Halfverse: c    
vivādaś cāpi no vr̥ttaḥ   samavekṣya parasparam
   
vivādaś ca_api no vr̥ttaḥ   samavekṣya parasparam /13/

Verse: 14 
Halfverse: a    
pradānena tu sītāyāḥ   śreyo vyavasitaṃ mayā
   
pradānena tu sītāyāḥ   śreyo vyavasitaṃ mayā /
Halfverse: c    
apradāne punar yuddʰaṃ   dr̥ṣṭam etat tatʰaiva naḥ
   
apradāne punar yuddʰaṃ   dr̥ṣṭam etat tatʰaiva naḥ /14/

Verse: 15 
Halfverse: a    
so 'haṃ dānaiś ca mānaiś ca   satataṃ pūjitas tvayā
   
so_ahaṃ dānaiś ca mānaiś ca   satataṃ pūjitas tvayā /15/
Halfverse: c    
sāntvaiś ca vividʰaiḥ kāle   kiṃ na kuryāṃ priyaṃ tava
   
sāntvaiś ca vividʰaiḥ kāle   kiṃ na kuryāṃ priyaṃ tava /15/

Verse: 16 
Halfverse: a    
na hi me jīvitaṃ rakṣyaṃ   putradāradʰanāni
   
na hi me jīvitaṃ rakṣyaṃ   putra-dāra-dʰanāni /
Halfverse: c    
tvaṃ paśya māṃ juhūṣantaṃ   tvadartʰe jīvitaṃ yudʰi
   
tvaṃ paśya māṃ juhūṣantaṃ   tvad-artʰe jīvitaṃ yudʰi /16/

Verse: 17 
Halfverse: a    
evam uktvā tu bʰartāraṃ   rāvaṇaṃ vāhinīpatiḥ
   
evam uktvā tu bʰartāraṃ   rāvaṇaṃ vāhinī-patiḥ /
Halfverse: c    
samānayata me śīgʰraṃ   rākṣasānāṃ mahad balam
   
samānayata me śīgʰraṃ   rākṣasānāṃ mahad balam /17/

Verse: 18 
Halfverse: a    
madbāṇāśanivegena   hatānāṃ tu raṇājire
   
mad-bāṇa_aśani-vegena   hatānāṃ tu raṇa_ajire /
Halfverse: c    
adya tr̥pyantu māṃsena   pakṣiṇaḥ kānanaukasām
   
adya tr̥pyantu māṃsena   pakṣiṇaḥ kānana_okasām /18/

Verse: 19 
Halfverse: a    
ity uktās te prahastena   balādʰyakṣāḥ kr̥tatvarāḥ
   
ity uktās te prahastena   bala_adʰyakṣāḥ kr̥ta-tvarāḥ /
Halfverse: c    
balam udyojayām āsus   tasmin rākṣasamandire
   
balam udyojayām āsus   tasmin rākṣasa-mandire /19/

Verse: 20 
Halfverse: a    
babʰūva muhūrtena   tigmanānāvidʰāyudʰaiḥ
   
babʰūva muhūrtena   tigma-nānā-vidʰa_āyudʰaiḥ /
Halfverse: c    
laṅkā rākṣasavīrais tair   gajair iva samākulā
   
laṅkā rākṣasa-vīrais tair   gajair iva samākulā /20/

Verse: 21 
Halfverse: a    
hutāśanaṃ tarpayatāṃ   brāhmaṇāṃś ca namasyatām
   
huta_aśanaṃ tarpayatāṃ   brāhmaṇāṃś ca namasyatām /
Halfverse: c    
ājyagandʰaprativahaḥ   surabʰir māruto vavau
   
ājya-gandʰa-prativahaḥ   surabʰir māruto vavau /21/

Verse: 22 
Halfverse: a    
srajaś ca vividʰākārā   jagr̥hus tv abʰimantritāḥ
   
srajaś ca vividʰa_ākārā   jagr̥hus tv abʰimantritāḥ /
Halfverse: c    
saṃgrāmasajjāḥ saṃhr̥ṣṭā   dʰārayan rākṣasās tadā
   
saṃgrāma-sajjāḥ saṃhr̥ṣṭā   dʰārayan rākṣasās tadā /22/

Verse: 23 
Halfverse: a    
sadʰanuṣkāḥ kavacino   vegād āplutya rākṣasāḥ
   
sadʰanuṣkāḥ kavacino   vegād āplutya rākṣasāḥ /
Halfverse: c    
rāvaṇaṃ prekṣya rājānaṃ   prahastaṃ paryavārayan
   
rāvaṇaṃ prekṣya rājānaṃ   prahastaṃ paryavārayan /23/

Verse: 24 
Halfverse: a    
atʰāmantrya ca rājānaṃ   bʰerīm āhatya bʰairavām
   
atʰa_āmantrya ca rājānaṃ   bʰerīm āhatya bʰairavām /
Halfverse: c    
āruroha ratʰaṃ divyaṃ   prahastaḥ sajjakalpitam
   
āruroha ratʰaṃ divyaṃ   prahastaḥ sajja-kalpitam /24/

Verse: 25 
Halfverse: a    
hayair mahājavair yuktaṃ   samyak sūtasusaṃyutam
   
hayair mahā-javair yuktaṃ   samyak sūta-susaṃyutam /
Halfverse: c    
mahājaladanirgʰoṣaṃ   sākṣāc candrārkabʰāsvaram
   
mahā-jalada-nirgʰoṣaṃ   sākṣāc candra_arka-bʰāsvaram /25/

Verse: 26 
Halfverse: a    
uragadʰvajadurdʰarṣaṃ   suvarūtʰaṃ svapaskaram
   
uraga-dʰvaja-durdʰarṣaṃ   suvarūtʰaṃ svapaskaram /
Halfverse: c    
suvarṇajālasaṃyuktaṃ   prahasantam iva śriyā
   
suvarṇa-jāla-saṃyuktaṃ   prahasantam iva śriyā /26/

Verse: 27 
Halfverse: a    
tatas taṃ ratʰam āstʰāya   rāvaṇārpitaśāsanaḥ
   
tatas taṃ ratʰam āstʰāya   rāvaṇa_arpita-śāsanaḥ /
Halfverse: c    
laṅkāyā niryayau tūrṇaṃ   balena mahatā vr̥taḥ
   
laṅkāyā niryayau tūrṇaṃ   balena mahatā vr̥taḥ /27/

Verse: 28 
Halfverse: a    
tato duṃdubʰinirgʰoṣaḥ   parjanyaninadopamaḥ
   
tato duṃdubʰi-nirgʰoṣaḥ   parjanya-ninada_upamaḥ /
Halfverse: c    
śuśruve śaṅkʰaśabdaś ca   prayāte vāhinīpatau
   
śuśruve śaṅkʰa-śabdaś ca   prayāte vāhinī-patau /28/

Verse: 29 
Halfverse: a    
ninadantaḥ svarān gʰorān   rākṣasā jagmur agrataḥ
   
ninadantaḥ svarān gʰorān   rākṣasā jagmur agrataḥ /
Halfverse: c    
bʰīmarūpā mahākāyāḥ   prahastasya puraḥsarāḥ
   
bʰīma-rūpā mahā-kāyāḥ   prahastasya puraḥ-sarāḥ /29/

Verse: 30 
Halfverse: a    
vyūḍʰenaiva sugʰoreṇa   pūrvadvārāt sa niryayau
   
vyūḍʰena_eva sugʰoreṇa   pūrva-dvārāt sa niryayau /
Halfverse: c    
gajayūtʰanikāśena   balena mahatā vr̥taḥ
   
gaja-yūtʰa-nikāśena   balena mahatā vr̥taḥ /30/

Verse: 31 
Halfverse: a    
sāgarapratimaugʰena   vr̥tas tena balena saḥ
   
sāgara-pratima_ogʰena   vr̥tas tena balena saḥ /
Halfverse: c    
prahasto niryayau tūrṇaṃ   kruddʰaḥ kālāntakopamaḥ
   
prahasto niryayau tūrṇaṃ   kruddʰaḥ kāla_antaka_upamaḥ /31/

Verse: 32 
Halfverse: a    
tasya niryāṇa gʰoṣeṇa   rākṣasānāṃ ca nardatām
   
tasya niryāṇa gʰoṣeṇa   rākṣasānāṃ ca nardatām /
Halfverse: c    
laṅkāyāṃ sarvabʰūtāni   vinedur vikr̥taiḥ svaraiḥ
   
laṅkāyāṃ sarva-bʰūtāni   vinedur vikr̥taiḥ svaraiḥ /32/

Verse: 33 
Halfverse: a    
vyabʰram ākāśam āviśya   māṃsaśoṇitabʰojanāḥ
   
vyabʰram ākāśam āviśya   māṃsa-śoṇita-bʰojanāḥ /
Halfverse: c    
maṇḍalāny apasavyāni   kʰagāś cakrū ratʰaṃ prati
   
maṇḍalāny apasavyāni   kʰagāś cakrū ratʰaṃ prati /33/

Verse: 34 
Halfverse: a    
vamantyaḥ pāvakajvālāḥ   śivā gʰorā vavāśire
   
vamantyaḥ pāvaka-jvālāḥ   śivā gʰorā vavāśire /34/ {ab only}

Verse: 35 
Halfverse: a    
antarikṣāt papātolkā   vāyuś ca paruṣo vavau
   
antarikṣāt papāta_ulkā   vāyuś ca paruṣo vavau /
Halfverse: c    
anyonyam abʰisaṃrabdʰā   grahāś ca na cakāśire
   
anyonyam abʰisaṃrabdʰā   grahāś ca na cakāśire /35/

Verse: 36 
Halfverse: a    
vavarṣū rudʰiraṃ cāsya   siṣicuś ca puraḥsarān
   
vavarṣū rudʰiraṃ ca_asya   siṣicuś ca puraḥ-sarān /
Halfverse: c    
ketumūrdʰani gr̥dʰro 'sya   vilīno dakṣiṇāmukʰaḥ
   
ketu-mūrdʰani gr̥dʰro_asya   vilīno dakṣiṇā-mukʰaḥ /36/

Verse: 37 
Halfverse: a    
sāratʰer bahuśaś cāsya   saṃgrāmam avagāhataḥ
   
sāratʰer bahuśaś ca_asya   saṃgrāmam avagāhataḥ /
Halfverse: c    
pratodo nyapatad dʰastāt   sūtasya hayasādinaḥ
   
pratodo nyapatadd^hastāt   sūtasya haya-sādinaḥ /37/

Verse: 38 
Halfverse: a    
niryāṇa śrīś ca yāsyāsīd   bʰāsvarā ca sudurlabʰā
   
niryāṇa śrīś ca _asya_āsīd   bʰāsvarā ca sudurlabʰā /
Halfverse: c    
nanāśa muhūrtena   same ca skʰalitā hayāḥ
   
nanāśa muhūrtena   same ca skʰalitā hayāḥ /38/

Verse: 39 
Halfverse: a    
prahastaṃ tv abʰiniryāntaṃ   prakʰyāta balapauruṣam
   
prahastaṃ tv abʰiniryāntaṃ   prakʰyāta bala-pauruṣam /
Halfverse: c    
yudʰi nānāpraharaṇā   kapisenābʰyavartata
   
yudʰi nānā-praharaṇā   kapi-senā_abʰyavartata /39/

Verse: 40 
Halfverse: a    
atʰa gʰoṣaḥ sutumulo   harīṇāṃ samajāyata
   
atʰa gʰoṣaḥ sutumulo   harīṇāṃ samajāyata /
Halfverse: c    
vr̥kṣān ārujatāṃ caiva   gurvīś cāgr̥hṇatāṃ śilāḥ
   
vr̥kṣān ārujatāṃ caiva   gurvīś ca_agr̥hṇatāṃ śilāḥ /40/

Verse: 41 
Halfverse: a    
ubʰe pramudite sainye   rakṣogaṇavanaukasām
   
ubʰe pramudite sainye   rakṣo-gaṇa-vana_okasām /
Halfverse: c    
vegitānāṃ samartʰānām   anyonyavadʰakāṅkṣiṇām
   
vegitānāṃ samartʰānām   anyonya-vadʰa-kāṅkṣiṇām /
Halfverse: e    
parasparaṃ cāhvayatāṃ   ninādaḥ śrūyate mahān
   
parasparaṃ ca_āhvayatāṃ   ninādaḥ śrūyate mahān /41/

Verse: 42 


Halfverse: a    
tataḥ prahastaḥ kapirājavāhinīm    tataḥ prahastaḥ kapirājavāhinīm
   
tataḥ prahastaḥ kapi-rāja-vāhinīm    tataḥ prahastaḥ kapi-rāja-vāhinīm / {Gem}
Halfverse: b    
abʰipratastʰe vijayāya durmatiḥ    abʰipratastʰe vijayāya durmatiḥ
   
abʰi-pratastʰe vijayāya durmatiḥ    abʰi-pratastʰe vijayāya durmatiḥ / {Gem}
Halfverse: c    
vivr̥ddʰavegāṃ ca viveśa tāṃ camūṃ    vivr̥ddʰavegāṃ ca viveśa tāṃ camūṃ
   
vivr̥ddʰa-vegāṃ ca viveśa tāṃ camūṃ    vivr̥ddʰa-vegāṃ ca viveśa tāṃ camūṃ / {Gem}
Halfverse: d    
yatʰā mumūrṣuḥ śalabʰo vibʰāvasum    yatʰā mumūrṣuḥ śalabʰo vibʰāvasum
   
yatʰā mumūrṣuḥ śalabʰo vibʰāvasum    yatʰā mumūrṣuḥ śalabʰo vibʰāvasum /42/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.