TITUS
Ramayana
Part No. 436
Chapter: 45
Adhyāya
45
Verse: 1
Halfverse: a
akampanavadʰaṃ
śrutvā
kruddʰo
vai
rākṣaseśvaraḥ
akampana-vadʰaṃ
śrutvā
kruddʰo
vai
rākṣasa
_īśvaraḥ
/
Halfverse: c
kiṃ
cid
dīnamukʰaś
cāpi
sacivāṃs
tān
udaikṣata
kiṃcid
dīna-mukʰaś
ca
_api
sacivāṃs
tān
udaikṣata
/1/
Verse: 2
Halfverse: a
sa
tu
dʰyātvā
muhūrtaṃ
tu
mantribʰiḥ
saṃvicārya
ca
sa
tu
dʰyātvā
muhūrtaṃ
tu
mantribʰiḥ
saṃvicārya
ca
/
Halfverse: c
purīṃ
pariyayau
laṅkāṃ
sarvān
gulmān
avekṣitum
purīṃ
pariyayau
laṅkāṃ
sarvān
gulmān
avekṣitum
/2/
Verse: 3
Halfverse: a
tāṃ
rākṣasagaṇair
guptāṃ
gulmair
bahubʰir
āvr̥tām
tāṃ
rākṣasa-gaṇair
guptāṃ
gulmair
bahubʰir
āvr̥tām
/
Halfverse: c
dadarśa
nagarīṃ
laṅkāṃ
patākādʰvajamālinīm
dadarśa
nagarīṃ
laṅkāṃ
patākā-dʰvaja-mālinīm
/3/
Verse: 4
Halfverse: a
ruddʰāṃ
tu
nagarīṃ
dr̥ṣṭvā
rāvaṇo
rākṣaseśvaraḥ
ruddʰāṃ
tu
nagarīṃ
dr̥ṣṭvā
rāvaṇo
rākṣasa
_īśvaraḥ
/
Halfverse: c
uvācāmarṣitaḥ
kāle
prahastaṃ
yuddʰakovidam
uvāca
_amarṣitaḥ
kāle
prahastaṃ
yuddʰa-kovidam
/4/
Verse: 5
Halfverse: a
purasyopaniviṣṭasya
sahasā
pīḍitasya
ca
purasya
_upaniviṣṭasya
sahasā
pīḍitasya
ca
/
Halfverse: c
nānyaṃ
yuddʰāt
prapaśyāmi
mokṣaṃ
yuddʰaviśārada
na
_anyaṃ
yuddʰāt
prapaśyāmi
mokṣaṃ
yuddʰa-viśārada
/5/
Verse: 6
Halfverse: a
ahaṃ
vā
kumbʰakarṇo
vā
tvaṃ
vā
senāpatir
mama
ahaṃ
vā
kumbʰa-karṇo
vā
tvaṃ
vā
senā-patir
mama
/
Halfverse: c
indrajid
vā
nikumbʰo
vā
vaheyur
bʰāram
īdr̥śam
indrajid
vā
nikumbʰo
vā
vaheyur
bʰāram
īdr̥śam
/6/
Verse: 7
Halfverse: a
sa
tvaṃ
balam
itaḥ
śīgʰram
ādāya
parigr̥hya
ca
sa
tvaṃ
balam
itaḥ
śīgʰram
ādāya
parigr̥hya
ca
/
Halfverse: c
vijayāyābʰiniryāhi
yatra
sarve
vanaukasaḥ
vijayāya
_abʰiniryāhi
yatra
sarve
vana
_okasaḥ
/7/
Verse: 8
Halfverse: a
niryāṇād
eva
te
nūnaṃ
capalā
harivāhinī
niryāṇād
eva
te
nūnaṃ
capalā
hari-vāhinī
/
Halfverse: c
nardatāṃ
rākṣasendrāṇāṃ
śrutvā
nādaṃ
draviṣyati
nardatāṃ
rākṣasa
_indrāṇāṃ
śrutvā
nādaṃ
draviṣyati
/8/
Verse: 9
Halfverse: a
capalā
hy
avinītāś
ca
calacittāś
ca
vānarāḥ
capalā
hy
avinītāś
ca
cala-cittāś
ca
vānarāḥ
/
Halfverse: c
na
sahiṣyanti
te
nādaṃ
siṃhanādam
iva
dvipāḥ
na
sahiṣyanti
te
nādaṃ
siṃha-nādam
iva
dvipāḥ
/9/
Verse: 10
Halfverse: a
vidrute
ca
bale
tasmin
rāmaḥ
saumitriṇā
saha
vidrute
ca
bale
tasmin
rāmaḥ
saumitriṇā
saha
/
Halfverse: c
avaśaste
nirālambaḥ
prahastavaśam
eṣyati
avaśaste
nirālambaḥ
prahasta-vaśam
eṣyati
/10/
Verse: 11
Halfverse: a
āpatsaṃśayitā
śreyo
nātra
niḥsaṃśayīkr̥tā
āpat-saṃśayitā
śreyo
na
_atra
niḥsaṃśayī-kr̥tā
/
Halfverse: c
pratilomānulomaṃ
vā
yad
vā
no
manyase
hitam
pratiloma
_anulomaṃ
vā
yad
vā
no
manyase
hitam
/11/
Verse: 12
Halfverse: a
rāvaṇenaivam
uktas
tu
prahasto
vāhinīpatiḥ
rāvaṇena
_evam
uktas
tu
prahasto
vāhinī-patiḥ
/
Halfverse: c
rākṣasendram
uvācedam
asurendram
ivośanā
rākṣasa
_indram
uvāca
_idam
asura
_indram
iva
_uśanā
/12/
Verse: 13
Halfverse: a
rājan
mantritapūrvaṃ
naḥ
kuśalaiḥ
saha
mantribʰiḥ
rājan
mantrita-pūrvaṃ
naḥ
kuśalaiḥ
saha
mantribʰiḥ
/
Halfverse: c
vivādaś
cāpi
no
vr̥ttaḥ
samavekṣya
parasparam
vivādaś
ca
_api
no
vr̥ttaḥ
samavekṣya
parasparam
/13/
Verse: 14
Halfverse: a
pradānena
tu
sītāyāḥ
śreyo
vyavasitaṃ
mayā
pradānena
tu
sītāyāḥ
śreyo
vyavasitaṃ
mayā
/
Halfverse: c
apradāne
punar
yuddʰaṃ
dr̥ṣṭam
etat
tatʰaiva
naḥ
apradāne
punar
yuddʰaṃ
dr̥ṣṭam
etat
tatʰaiva
naḥ
/14/
Verse: 15
Halfverse: a
so
'haṃ
dānaiś
ca
mānaiś
ca
satataṃ
pūjitas
tvayā
so
_ahaṃ
dānaiś
ca
mānaiś
ca
satataṃ
pūjitas
tvayā
/15/
Halfverse: c
sāntvaiś
ca
vividʰaiḥ
kāle
kiṃ
na
kuryāṃ
priyaṃ
tava
sāntvaiś
ca
vividʰaiḥ
kāle
kiṃ
na
kuryāṃ
priyaṃ
tava
/15/
Verse: 16
Halfverse: a
na
hi
me
jīvitaṃ
rakṣyaṃ
putradāradʰanāni
vā
na
hi
me
jīvitaṃ
rakṣyaṃ
putra-dāra-dʰanāni
vā
/
Halfverse: c
tvaṃ
paśya
māṃ
juhūṣantaṃ
tvadartʰe
jīvitaṃ
yudʰi
tvaṃ
paśya
māṃ
juhūṣantaṃ
tvad-artʰe
jīvitaṃ
yudʰi
/16/
Verse: 17
Halfverse: a
evam
uktvā
tu
bʰartāraṃ
rāvaṇaṃ
vāhinīpatiḥ
evam
uktvā
tu
bʰartāraṃ
rāvaṇaṃ
vāhinī-patiḥ
/
Halfverse: c
samānayata
me
śīgʰraṃ
rākṣasānāṃ
mahad
balam
samānayata
me
śīgʰraṃ
rākṣasānāṃ
mahad
balam
/17/
Verse: 18
Halfverse: a
madbāṇāśanivegena
hatānāṃ
tu
raṇājire
mad-bāṇa
_aśani-vegena
hatānāṃ
tu
raṇa
_ajire
/
Halfverse: c
adya
tr̥pyantu
māṃsena
pakṣiṇaḥ
kānanaukasām
adya
tr̥pyantu
māṃsena
pakṣiṇaḥ
kānana
_okasām
/18/
Verse: 19
Halfverse: a
ity
uktās
te
prahastena
balādʰyakṣāḥ
kr̥tatvarāḥ
ity
uktās
te
prahastena
bala
_adʰyakṣāḥ
kr̥ta-tvarāḥ
/
Halfverse: c
balam
udyojayām
āsus
tasmin
rākṣasamandire
balam
udyojayām
āsus
tasmin
rākṣasa-mandire
/19/
Verse: 20
Halfverse: a
sā
babʰūva
muhūrtena
tigmanānāvidʰāyudʰaiḥ
sā
babʰūva
muhūrtena
tigma-nānā-vidʰa
_āyudʰaiḥ
/
Halfverse: c
laṅkā
rākṣasavīrais
tair
gajair
iva
samākulā
laṅkā
rākṣasa-vīrais
tair
gajair
iva
samākulā
/20/
Verse: 21
Halfverse: a
hutāśanaṃ
tarpayatāṃ
brāhmaṇāṃś
ca
namasyatām
huta
_aśanaṃ
tarpayatāṃ
brāhmaṇāṃś
ca
namasyatām
/
Halfverse: c
ājyagandʰaprativahaḥ
surabʰir
māruto
vavau
ājya-gandʰa-prativahaḥ
surabʰir
māruto
vavau
/21/
Verse: 22
Halfverse: a
srajaś
ca
vividʰākārā
jagr̥hus
tv
abʰimantritāḥ
srajaś
ca
vividʰa
_ākārā
jagr̥hus
tv
abʰimantritāḥ
/
Halfverse: c
saṃgrāmasajjāḥ
saṃhr̥ṣṭā
dʰārayan
rākṣasās
tadā
saṃgrāma-sajjāḥ
saṃhr̥ṣṭā
dʰārayan
rākṣasās
tadā
/22/
Verse: 23
Halfverse: a
sadʰanuṣkāḥ
kavacino
vegād
āplutya
rākṣasāḥ
sadʰanuṣkāḥ
kavacino
vegād
āplutya
rākṣasāḥ
/
Halfverse: c
rāvaṇaṃ
prekṣya
rājānaṃ
prahastaṃ
paryavārayan
rāvaṇaṃ
prekṣya
rājānaṃ
prahastaṃ
paryavārayan
/23/
Verse: 24
Halfverse: a
atʰāmantrya
ca
rājānaṃ
bʰerīm
āhatya
bʰairavām
atʰa
_āmantrya
ca
rājānaṃ
bʰerīm
āhatya
bʰairavām
/
Halfverse: c
āruroha
ratʰaṃ
divyaṃ
prahastaḥ
sajjakalpitam
āruroha
ratʰaṃ
divyaṃ
prahastaḥ
sajja-kalpitam
/24/
Verse: 25
Halfverse: a
hayair
mahājavair
yuktaṃ
samyak
sūtasusaṃyutam
hayair
mahā-javair
yuktaṃ
samyak
sūta-susaṃyutam
/
Halfverse: c
mahājaladanirgʰoṣaṃ
sākṣāc
candrārkabʰāsvaram
mahā-jalada-nirgʰoṣaṃ
sākṣāc
candra
_arka-bʰāsvaram
/25/
Verse: 26
Halfverse: a
uragadʰvajadurdʰarṣaṃ
suvarūtʰaṃ
svapaskaram
uraga-dʰvaja-durdʰarṣaṃ
suvarūtʰaṃ
svapaskaram
/
Halfverse: c
suvarṇajālasaṃyuktaṃ
prahasantam
iva
śriyā
suvarṇa-jāla-saṃyuktaṃ
prahasantam
iva
śriyā
/26/
Verse: 27
Halfverse: a
tatas
taṃ
ratʰam
āstʰāya
rāvaṇārpitaśāsanaḥ
tatas
taṃ
ratʰam
āstʰāya
rāvaṇa
_arpita-śāsanaḥ
/
Halfverse: c
laṅkāyā
niryayau
tūrṇaṃ
balena
mahatā
vr̥taḥ
laṅkāyā
niryayau
tūrṇaṃ
balena
mahatā
vr̥taḥ
/27/
Verse: 28
Halfverse: a
tato
duṃdubʰinirgʰoṣaḥ
parjanyaninadopamaḥ
tato
duṃdubʰi-nirgʰoṣaḥ
parjanya-ninada
_upamaḥ
/
Halfverse: c
śuśruve
śaṅkʰaśabdaś
ca
prayāte
vāhinīpatau
śuśruve
śaṅkʰa-śabdaś
ca
prayāte
vāhinī-patau
/28/
Verse: 29
Halfverse: a
ninadantaḥ
svarān
gʰorān
rākṣasā
jagmur
agrataḥ
ninadantaḥ
svarān
gʰorān
rākṣasā
jagmur
agrataḥ
/
Halfverse: c
bʰīmarūpā
mahākāyāḥ
prahastasya
puraḥsarāḥ
bʰīma-rūpā
mahā-kāyāḥ
prahastasya
puraḥ-sarāḥ
/29/
Verse: 30
Halfverse: a
vyūḍʰenaiva
sugʰoreṇa
pūrvadvārāt
sa
niryayau
vyūḍʰena
_eva
sugʰoreṇa
pūrva-dvārāt
sa
niryayau
/
Halfverse: c
gajayūtʰanikāśena
balena
mahatā
vr̥taḥ
gaja-yūtʰa-nikāśena
balena
mahatā
vr̥taḥ
/30/
Verse: 31
Halfverse: a
sāgarapratimaugʰena
vr̥tas
tena
balena
saḥ
sāgara-pratima
_ogʰena
vr̥tas
tena
balena
saḥ
/
Halfverse: c
prahasto
niryayau
tūrṇaṃ
kruddʰaḥ
kālāntakopamaḥ
prahasto
niryayau
tūrṇaṃ
kruddʰaḥ
kāla
_antaka
_upamaḥ
/31/
Verse: 32
Halfverse: a
tasya
niryāṇa
gʰoṣeṇa
rākṣasānāṃ
ca
nardatām
tasya
niryāṇa
gʰoṣeṇa
rākṣasānāṃ
ca
nardatām
/
Halfverse: c
laṅkāyāṃ
sarvabʰūtāni
vinedur
vikr̥taiḥ
svaraiḥ
laṅkāyāṃ
sarva-bʰūtāni
vinedur
vikr̥taiḥ
svaraiḥ
/32/
Verse: 33
Halfverse: a
vyabʰram
ākāśam
āviśya
māṃsaśoṇitabʰojanāḥ
vyabʰram
ākāśam
āviśya
māṃsa-śoṇita-bʰojanāḥ
/
Halfverse: c
maṇḍalāny
apasavyāni
kʰagāś
cakrū
ratʰaṃ
prati
maṇḍalāny
apasavyāni
kʰagāś
cakrū
ratʰaṃ
prati
/33/
Verse: 34
Halfverse: a
vamantyaḥ
pāvakajvālāḥ
śivā
gʰorā
vavāśire
vamantyaḥ
pāvaka-jvālāḥ
śivā
gʰorā
vavāśire
/34/
{ab
only}
Verse: 35
Halfverse: a
antarikṣāt
papātolkā
vāyuś
ca
paruṣo
vavau
antarikṣāt
papāta
_ulkā
vāyuś
ca
paruṣo
vavau
/
Halfverse: c
anyonyam
abʰisaṃrabdʰā
grahāś
ca
na
cakāśire
anyonyam
abʰisaṃrabdʰā
grahāś
ca
na
cakāśire
/35/
Verse: 36
Halfverse: a
vavarṣū
rudʰiraṃ
cāsya
siṣicuś
ca
puraḥsarān
vavarṣū
rudʰiraṃ
ca
_asya
siṣicuś
ca
puraḥ-sarān
/
Halfverse: c
ketumūrdʰani
gr̥dʰro
'sya
vilīno
dakṣiṇāmukʰaḥ
ketu-mūrdʰani
gr̥dʰro
_asya
vilīno
dakṣiṇā-mukʰaḥ
/36/
Verse: 37
Halfverse: a
sāratʰer
bahuśaś
cāsya
saṃgrāmam
avagāhataḥ
sāratʰer
bahuśaś
ca
_asya
saṃgrāmam
avagāhataḥ
/
Halfverse: c
pratodo
nyapatad
dʰastāt
sūtasya
hayasādinaḥ
pratodo
nyapatadd^hastāt
sūtasya
haya-sādinaḥ
/37/
Verse: 38
Halfverse: a
niryāṇa
śrīś
ca
yāsyāsīd
bʰāsvarā
ca
sudurlabʰā
niryāṇa
śrīś
ca
yā
_asya
_āsīd
bʰāsvarā
ca
sudurlabʰā
/
Halfverse: c
sā
nanāśa
muhūrtena
same
ca
skʰalitā
hayāḥ
sā
nanāśa
muhūrtena
same
ca
skʰalitā
hayāḥ
/38/
Verse: 39
Halfverse: a
prahastaṃ
tv
abʰiniryāntaṃ
prakʰyāta
balapauruṣam
prahastaṃ
tv
abʰiniryāntaṃ
prakʰyāta
bala-pauruṣam
/
Halfverse: c
yudʰi
nānāpraharaṇā
kapisenābʰyavartata
yudʰi
nānā-praharaṇā
kapi-senā
_abʰyavartata
/39/
Verse: 40
Halfverse: a
atʰa
gʰoṣaḥ
sutumulo
harīṇāṃ
samajāyata
atʰa
gʰoṣaḥ
sutumulo
harīṇāṃ
samajāyata
/
Halfverse: c
vr̥kṣān
ārujatāṃ
caiva
gurvīś
cāgr̥hṇatāṃ
śilāḥ
vr̥kṣān
ārujatāṃ
caiva
gurvīś
ca
_agr̥hṇatāṃ
śilāḥ
/40/
Verse: 41
Halfverse: a
ubʰe
pramudite
sainye
rakṣogaṇavanaukasām
ubʰe
pramudite
sainye
rakṣo-gaṇa-vana
_okasām
/
Halfverse: c
vegitānāṃ
samartʰānām
anyonyavadʰakāṅkṣiṇām
vegitānāṃ
samartʰānām
anyonya-vadʰa-kāṅkṣiṇām
/
Halfverse: e
parasparaṃ
cāhvayatāṃ
ninādaḥ
śrūyate
mahān
parasparaṃ
ca
_āhvayatāṃ
ninādaḥ
śrūyate
mahān
/41/
Verse: 42
Halfverse: a
tataḥ
prahastaḥ
kapirājavāhinīm
tataḥ
prahastaḥ
kapirājavāhinīm
tataḥ
prahastaḥ
kapi-rāja-vāhinīm
tataḥ
prahastaḥ
kapi-rāja-vāhinīm
/
{Gem}
Halfverse: b
abʰipratastʰe
vijayāya
durmatiḥ
abʰipratastʰe
vijayāya
durmatiḥ
abʰi-pratastʰe
vijayāya
durmatiḥ
abʰi-pratastʰe
vijayāya
durmatiḥ
/
{Gem}
Halfverse: c
vivr̥ddʰavegāṃ
ca
viveśa
tāṃ
camūṃ
vivr̥ddʰavegāṃ
ca
viveśa
tāṃ
camūṃ
vivr̥ddʰa-vegāṃ
ca
viveśa
tāṃ
camūṃ
vivr̥ddʰa-vegāṃ
ca
viveśa
tāṃ
camūṃ
/
{Gem}
Halfverse: d
yatʰā
mumūrṣuḥ
śalabʰo
vibʰāvasum
yatʰā
mumūrṣuḥ
śalabʰo
vibʰāvasum
yatʰā
mumūrṣuḥ
śalabʰo
vibʰāvasum
yatʰā
mumūrṣuḥ
śalabʰo
vibʰāvasum
/42/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.