TITUS
Ramayana
Part No. 437
Chapter: 46
Adhyāya
46
Verse: 1
Halfverse: a
tataḥ
prahastaṃ
niryāntaṃ
bʰīmaṃ
bʰīmaparākramam
tataḥ
prahastaṃ
niryāntaṃ
bʰīmaṃ
bʰīma-parākramam
/
Halfverse: c
garjantaṃ
sumahākāyaṃ
rākṣasair
abʰisaṃvr̥tam
garjantaṃ
sumahā-kāyaṃ
rākṣasair
abʰisaṃvr̥tam
/1/
Verse: 2
Halfverse: a
dadarśa
mahatī
senā
vānarāṇāṃ
balīyasām
dadarśa
mahatī
senā
vānarāṇāṃ
balīyasām
/
Halfverse: c
atisaṃjātaroṣāṇāṃ
prahastam
abʰigarjatām
atisaṃjāta-roṣāṇāṃ
prahastam
abʰigarjatām
/2/
Verse: 3
Halfverse: a
kʰaḍgaśaktyaṣṭibāṇāś
ca
śūlāni
musalāni
ca
kʰaḍga-śakty-aṣṭi-bāṇāś
ca
śūlāni
musalāni
ca
/
Halfverse: c
gadāś
ca
parigʰāḥ
prāsā
vividʰāś
ca
paraśvadʰāḥ
gadāś
ca
parigʰāḥ
prāsā
vividʰāś
ca
paraśvadʰāḥ
/3/
Verse: 4
Halfverse: a
dʰanūṃṣi
ca
vicitrāṇi
rākṣasānāṃ
jayaiṣiṇām
dʰanūṃṣi
ca
vicitrāṇi
rākṣasānāṃ
jaya
_eṣiṇām
/
Halfverse: c
pragr̥hītāny
aśobʰanta
vānarān
abʰidʰāvatām
pragr̥hītāny
aśobʰanta
vānarān
abʰidʰāvatām
/4/
Verse: 5
Halfverse: a
jagr̥huḥ
pādapāṃś
cāpi
puṣpitān
vānararṣabʰāḥ
jagr̥huḥ
pādapāṃś
ca
_api
puṣpitān
vānara-r̥ṣabʰāḥ
/
Halfverse: c
śilāś
ca
vipulā
dīrgʰā
yoddʰukāmāḥ
plavaṃgamāḥ
śilāś
ca
vipulā
dīrgʰā
yoddʰu-kāmāḥ
plavaṃ-gamāḥ
/5/
Verse: 6
Halfverse: a
teṣām
anyonyam
āsādya
saṃgrāmaḥ
sumahān
abʰūt
teṣām
anyonyam
āsādya
saṃgrāmaḥ
sumahān
abʰūt
/
Halfverse: c
bahūnām
aśmavr̥ṣṭiṃ
ca
śaravr̥ṣṭiṃ
ca
varṣatām
bahūnām
aśma-vr̥ṣṭiṃ
ca
śara-vr̥ṣṭiṃ
ca
varṣatām
/6/
Verse: 7
Halfverse: a
bahavo
rākṣasā
yuddʰe
bahūn
vānarayūtʰapān
bahavo
rākṣasā
yuddʰe
bahūn
vānara-yūtʰapān
/
Halfverse: c
vānarā
rākṣasāṃś
cāpi
nijagʰnur
bahavo
bahūn
vānarā
rākṣasāṃś
ca
_api
nijagʰnur
bahavo
bahūn
/7/
Verse: 8
Halfverse: a
śūlaiḥ
pramatʰitāḥ
ke
cit
ke
cit
tu
paramāyudʰaiḥ
śūlaiḥ
pramatʰitāḥ
kecit
kecit
tu
parama
_āyudʰaiḥ
/
Halfverse: c
parigʰair
āhatāḥ
ke
cit
ke
cic
cʰinnāḥ
paraśvadʰaiḥ
parigʰair
āhatāḥ
kecit
kecic
cʰinnāḥ
paraśvadʰaiḥ
/
Verse: 9
Halfverse: a
niruccʰvāsāḥ
punaḥ
ke
cit
patitā
dʰaraṇītale
niruccʰvāsāḥ
punaḥ
kecit
patitā
dʰaraṇī-tale
/
Halfverse: c
vibʰinnahr̥dayāḥ
ke
cid
iṣusaṃtānasaṃditāḥ
vibʰinna-hr̥dayāḥ
kecid
iṣu-saṃtāna-saṃditāḥ
/9/
Verse: 10
Halfverse: a
ke
cid
dvidʰākr̥tāḥ
kʰaḍgaiḥ
spʰurantaḥ
patitā
bʰuvi
kecid
dvidʰā-kr̥tāḥ
kʰaḍgaiḥ
spʰurantaḥ
patitā
bʰuvi
/
Halfverse: c
vānarā
rākṣasaiḥ
śūlaiḥ
pārśvataś
ca
vidāritāḥ
vānarā
rākṣasaiḥ
śūlaiḥ
pārśvataś
ca
vidāritāḥ
/10/
Verse: 11
Halfverse: a
vānaraiś
cāpi
saṃkruddʰai
rākṣasaugʰāḥ
samantataḥ
vānaraiś
ca
_api
saṃkruddʰai
rākṣasa
_ogʰāḥ
samantataḥ
/
Halfverse: c
pādapair
giriśr̥ṅgaiś
ca
saṃpiṣṭā
vasudʰātale
pādapair
giri-śr̥ṅgaiś
ca
saṃpiṣṭā
vasudʰā-tale
/11/
Verse: 12
Halfverse: a
vajrasparśatalair
hastair
muṣṭibʰiś
ca
hatā
bʰr̥śam
vajra-sparśa-talair
hastair
muṣṭibʰiś
ca
hatā
bʰr̥śam
/
Halfverse: c
vemuḥ
śoṇitam
āsyebʰyo
viśīrṇadaśanekṣaṇaḥ
vemuḥ
śoṇitam
āsyebʰyo
viśīrṇa-daśana
_īkṣaṇaḥ
/12/
Verse: 13
Halfverse: a
ārtasvaraṃ
ca
svanatāṃ
siṃhanādaṃ
ca
nardatām
ārta-svaraṃ
ca
svanatāṃ
siṃha-nādaṃ
ca
nardatām
/
Halfverse: c
babʰūva
tumulaḥ
śabdo
harīṇāṃ
rakṣasāṃ
yudʰi
babʰūva
tumulaḥ
śabdo
harīṇāṃ
rakṣasāṃ
yudʰi
/13/
Verse: 14
Halfverse: a
vānarā
rākṣasāḥ
kruddʰā
vīramārgam
anuvratāḥ
vānarā
rākṣasāḥ
kruddʰā
vīra-mārgam
anuvratāḥ
/
Halfverse: c
vivr̥ttanayanāḥ
krūrāś
cakruḥ
karmāṇy
abʰītavat
vivr̥tta-nayanāḥ
krūrāś
cakruḥ
karmāṇy
abʰītavat
/14/
Verse: 15
Halfverse: a
narāntakaḥ
kumbʰahanur
mahānādaḥ
samunnataḥ
nara
_antakaḥ
kumbʰa-hanur
mahā-nādaḥ
samunnataḥ
/
Halfverse: c
ete
prahastasacivāḥ
sarve
jagʰnur
vanaukasaḥ
ete
prahasta-sacivāḥ
sarve
jagʰnur
vana
_okasaḥ
/15/
Verse: 16
Halfverse: a
teṣām
āpatatāṃ
śīgʰraṃ
nigʰnatāṃ
cāpi
vānarān
teṣām
āpatatāṃ
śīgʰraṃ
nigʰnatāṃ
ca
_api
vānarān
/
Halfverse: c
dvivido
giriśr̥ṅgeṇa
jagʰānaikaṃ
narāntakam
dvivido
giri-śr̥ṅgeṇa
jagʰāna
_ekaṃ
nara
_antakam
/16/
Verse: 17
Halfverse: a
durmukʰaḥ
punar
utpāṭya
kapiḥ
sa
vipuladrumam
durmukʰaḥ
punar
utpāṭya
kapiḥ
sa
vipula-drumam
/
Halfverse: c
rākṣasaṃ
kṣiprahastas
tu
samunnatam
apotʰayat
rākṣasaṃ
kṣipra-hastas
tu
samunnatam
apotʰayat
/17/
Verse: 18
Halfverse: a
jāmbavāṃs
tu
susaṃkruddʰaḥ
pragr̥hya
mahatīṃ
śilām
jāmbavāṃs
tu
susaṃkruddʰaḥ
pragr̥hya
mahatīṃ
śilām
/
Halfverse: c
pātayām
āsa
tejasvī
mahānādasya
vakṣasi
pātayām
āsa
tejasvī
mahā-nādasya
vakṣasi
/18/
Verse: 19
Halfverse: a
atʰa
kumbʰahanus
tatra
tāreṇāsādya
vīryavān
atʰa
kumbʰa-hanus
tatra
tāreṇa
_āsādya
vīryavān
/
Halfverse: c
vr̥kṣeṇābʰihato
mūrdʰni
prāṇāṃs
tatyāja
rākṣasaḥ
vr̥kṣeṇa
_abʰihato
mūrdʰni
prāṇāṃs
tatyāja
rākṣasaḥ
/19/
Verse: 20
Halfverse: a
amr̥ṣyamāṇas
tat
karma
prahasto
ratʰam
āstʰitaḥ
amr̥ṣyamāṇas
tat
karma
prahasto
ratʰam
āstʰitaḥ
/
Halfverse: c
cakāra
kadanaṃ
gʰoraṃ
dʰanuṣpāṇir
vanaukasām
cakāra
kadanaṃ
gʰoraṃ
dʰanuṣ-pāṇir
vana
_okasām
/20/
Verse: 21
Halfverse: a
āvarta
iva
saṃjajñe
ubʰayoḥ
senayos
tadā
āvarta
iva
saṃjajñe
ubʰayoḥ
senayos
tadā
/
Halfverse: c
kṣubʰitasyāprameyasya
sāgarasyeva
nisvanaḥ
kṣubʰitasya
_aprameyasya
sāgarasya
_iva
nisvanaḥ
/21/
Verse: 22
Halfverse: a
mahatā
hi
śaraugʰeṇa
prahasto
yuddʰakovidaḥ
mahatā
hi
śara
_ogʰeṇa
prahasto
yuddʰa-kovidaḥ
/
Halfverse: c
ardayām
āsa
saṃkruddʰo
vānarān
paramāhave
ardayām
āsa
saṃkruddʰo
vānarān
parama
_āhave
/22/
Verse: 23
Halfverse: a
vānarāṇāṃ
śarīrais
tu
rākṣasānāṃ
ca
medinī
vānarāṇāṃ
śarīrais
tu
rākṣasānāṃ
ca
medinī
/
Halfverse: c
babʰūva
nicitā
gʰorā
patitair
iva
parvataiḥ
babʰūva
nicitā
gʰorā
patitair
iva
parvataiḥ
/23/
Verse: 24
Halfverse: a
sā
mahīrudʰiraugʰeṇa
praccʰannā
saṃprakāśate
sā
mahī-rudʰira
_ogʰeṇa
praccʰannā
saṃprakāśate
/
Halfverse: c
saṃcʰannā
mādʰave
māsi
palāśair
iva
puṣpitaiḥ
saṃcʰannā
mādʰave
māsi
palāśair
iva
puṣpitaiḥ
/24/
Verse: 25
Halfverse: a
hatavīraugʰavaprāṃ
tu
bʰagnāyudʰamahādrumām
hata-vīra
_ogʰa-vaprāṃ
tu
bʰagna
_āyudʰa-mahā-drumām
/
Halfverse: c
śoṇitaugʰamahātoyāṃ
yamasāgaragāminīm
śoṇita
_ogʰa-mahā-toyāṃ
yama-sāgara-gāminīm
/25/
Verse: 26
Halfverse: a
yakr̥tplīhamahāpaṅkāṃ
vinikīrṇāntraśaivalām
yakr̥t-plīha-mahā-paṅkāṃ
vinikīrṇa
_antra-śaivalām
/
{!}
Halfverse: c
bʰinnakāyaśiromīnām
aṅgāvayavaśāḍvalām
bʰinna-kāya-śiro-mīnām
aṅga
_avayava-śāḍvalām
/26/
Verse: 27
Halfverse: a
gr̥dʰrahaṃsagaṇākīrṇāṃ
kaṅkasārasasevitām
gr̥dʰra-haṃsa-gaṇa
_ākīrṇāṃ
kaṅka-sārasa-sevitām
/
Halfverse: c
medʰaḥpʰenasamākīrṇām
ārtastanitanisvanām
medʰaḥ-pʰena-samākīrṇām
ārta-stanita-nisvanām
/27/
Verse: 28
Halfverse: a
tāṃ
kāpuruṣadustārāṃ
yuddʰabʰūmimayīṃ
nadīm
tāṃ
kāpuruṣa-dustārāṃ
yuddʰa-bʰūmimayīṃ
nadīm
/
Halfverse: c
nadīm
iva
gʰanāpāye
haṃsasārasasevitām
nadīm
iva
gʰana
_apāye
haṃsa-sārasa-sevitām
/28/
Verse: 29
Halfverse: a
rākṣasāḥ
kapimukʰyāś
ca
terus
tāṃ
dustarāṃ
nadīm
rākṣasāḥ
kapi-mukʰyāś
ca
terus
tāṃ
dustarāṃ
nadīm
/
Halfverse: c
yatʰā
padmarajodʰvastāṃ
nalinīṃ
gajayūtʰapāḥ
yatʰā
padma-rajo-dʰvastāṃ
nalinīṃ
gaja-yūtʰapāḥ
/29/
Verse: 30
Halfverse: a
tataḥ
sr̥jantaṃ
bāṇaugʰān
prahastaṃ
syandane
stʰitam
tataḥ
sr̥jantaṃ
bāṇa
_ogʰān
prahastaṃ
syandane
stʰitam
/
Halfverse: c
dadarśa
tarasā
nīlo
vinigʰnantaṃ
plavaṃgamān
dadarśa
tarasā
nīlo
vinigʰnantaṃ
plavaṃ-gamān
/30/
Verse: 31
Halfverse: a
sa
taṃ
paramadurdʰarṣam
āpatantaṃ
mahākapiḥ
sa
taṃ
parama-durdʰarṣam
āpatantaṃ
mahā-kapiḥ
/
Halfverse: c
prahastaṃ
tāḍayām
āsa
vr̥kṣam
utpāṭya
vīryavān
prahastaṃ
tāḍayām
āsa
vr̥kṣam
utpāṭya
vīryavān
/31/
Verse: 32
Halfverse: a
sa
tenābʰihataḥ
kruddʰo
nadan
rākṣasapuṃgavaḥ
sa
tena
_abʰihataḥ
kruddʰo
nadan
rākṣasa-puṃgavaḥ
/
Halfverse: c
vavarṣa
śaravarṣāṇi
plavagānāṃ
camūpatau
vavarṣa
śara-varṣāṇi
plavagānāṃ
camū-patau
/32/
Verse: 33
Halfverse: a
apārayan
vārayituṃ
pratyagr̥hṇān
nimīlitaḥ
apārayan
vārayituṃ
pratyagr̥hṇān
nimīlitaḥ
/
Halfverse: c
yatʰaiva
govr̥ṣo
varṣaṃ
śāradaṃ
śīgʰram
āgatam
yatʰaiva
go-vr̥ṣo
varṣaṃ
śāradaṃ
śīgʰram
āgatam
/33/
Verse: 34
Halfverse: a
evam
eva
prahastasya
śaravarṣaṃ
durāsadam
evam
eva
prahastasya
śara-varṣaṃ
durāsadam
/
Halfverse: c
nimīlitākṣaḥ
sahasā
nīlaḥ
sehe
sudāruṇam
nimīlita
_akṣaḥ
sahasā
nīlaḥ
sehe
sudāruṇam
/34/
Verse: 35
Halfverse: a
roṣitaḥ
śaravarṣeṇa
sālena
mahatā
mahān
roṣitaḥ
śara-varṣeṇa
sālena
mahatā
mahān
/
Halfverse: c
prajagʰāna
hayān
nīlaḥ
prahastasya
manojavān
prajagʰāna
hayān
nīlaḥ
prahastasya
mano-javān
/35/
Verse: 36
Halfverse: a
vidʰanus
tu
kr̥tas
tena
prahasto
vāhinīpatiḥ
vidʰanus
tu
kr̥tas
tena
prahasto
vāhinī-patiḥ
/
Halfverse: c
pragr̥hya
musalaṃ
gʰoraṃ
syandanād
avapupluve
pragr̥hya
musalaṃ
gʰoraṃ
syandanād
avapupluve
/36/
Verse: 37
Halfverse: a
tāv
ubʰau
vāhinīmukʰyau
jātaroṣau
tarasvinau
tāv
ubʰau
vāhinī-mukʰyau
jāta-roṣau
tarasvinau
/
Halfverse: c
stʰitau
kṣatajadigdʰāṅgau
prabʰinnāv
iva
kuñjarau
stʰitau
kṣataja-digdʰa
_aṅgau
prabʰinnāv
iva
kuñjarau
/37/
Verse: 38
Halfverse: a
ullikʰantau
sutīkṣṇābʰir
daṃṣṭrābʰir
itaretaram
ullikʰantau
sutīkṣṇābʰir
daṃṣṭrābʰir
itaretaram
/
Halfverse: c
siṃhaśārdūlasadr̥śau
siṃhaśārdūlaceṣṭitau
siṃha-śārdūla-sadr̥śau
siṃha-śārdūla-ceṣṭitau
/38/
Verse: 39
Halfverse: a
vikrāntavijayau
vīrau
samareṣv
anivartinau
vikrānta-vijayau
vīrau
samareṣv
anivartinau
/
Halfverse: c
kāṅkṣamāṇau
yaśaḥ
prāptuṃ
vr̥travāsavayoḥ
samau
kāṅkṣamāṇau
yaśaḥ
prāptuṃ
vr̥tra-vāsavayoḥ
samau
/39/
Verse: 40
Halfverse: a
ājagʰāna
tadā
nīlaṃ
lalāṭe
musalena
saḥ
ājagʰāna
tadā
nīlaṃ
lalāṭe
musalena
saḥ
/
Halfverse: c
prahastaḥ
paramāyastas
tasya
susrāva
śoṇitam
prahastaḥ
param-āyastas
tasya
susrāva
śoṇitam
/40/
Verse: 41
Halfverse: a
tataḥ
śoṇitadigdʰāṅgaḥ
pragr̥hya
sumahātarum
tataḥ
śoṇita-digdʰa
_aṅgaḥ
pragr̥hya
sumahā-tarum
/
Halfverse: c
prahastasyorasi
kruddʰo
visasarja
mahākapiḥ
prahastasya
_urasi
kruddʰo
visasarja
mahā-kapiḥ
/41/
Verse: 42
Halfverse: a
tam
acintyaprahāraṃ
sa
pragr̥hya
musalaṃ
mahat
tam
acintya-prahāraṃ
sa
pragr̥hya
musalaṃ
mahat
/
Halfverse: c
abʰidudrāva
balinaṃ
balī
nīlaṃ
plavaṃgamam
abʰidudrāva
balinaṃ
balī
nīlaṃ
plavaṃ-gamam
/42/
Verse: 43
Halfverse: a
tam
ugravegaṃ
saṃrabdʰam
āpatantaṃ
mahākapiḥ
tam
ugra-vegaṃ
saṃrabdʰam
āpatantaṃ
mahā-kapiḥ
/
Halfverse: c
tataḥ
saṃprekṣya
jagrāha
mahāvego
mahāśilām
tataḥ
saṃprekṣya
jagrāha
mahā-vego
mahā-śilām
/43/
Verse: 44
Halfverse: a
tasya
yuddʰābʰikāmasya
mr̥dʰe
musalayodʰinaḥ
tasya
yuddʰa
_abʰikāmasya
mr̥dʰe
musala-yodʰinaḥ
/
Halfverse: c
prahastasya
śilāṃ
nīlo
mūrdʰni
tūrṇam
apātayat
prahastasya
śilāṃ
nīlo
mūrdʰni
tūrṇam
apātayat
/44/
Verse: 45
Halfverse: a
sā
tena
kapimukʰyena
vimuktā
mahatī
śilā
sā
tena
kapi-mukʰyena
vimuktā
mahatī
śilā
/
Halfverse: c
bibʰeda
bahudʰā
gʰorā
prahastasya
śiras
tadā
bibʰeda
bahudʰā
gʰorā
prahastasya
śiras
tadā
/45/
Verse: 46
Halfverse: a
sa
gatāsur
gataśrīko
gatasattvo
gatendriyaḥ
sa
gata
_asur
gata-śrīko
gata-sattvo
gata
_indriyaḥ
/
Halfverse: c
papāta
sahasā
bʰūmau
cʰinnamūla
iva
drumaḥ
papāta
sahasā
bʰūmau
cʰinna-mūla
iva
drumaḥ
/46/
Verse: 47
Halfverse: a
vibʰinnaśirasas
tasya
bahu
susrāvaśoṇitam
vibʰinna-śirasas
tasya
bahu
susrāva-śoṇitam
/
Halfverse: c
śarīrād
api
susrāva
gireḥ
prasravaṇaṃ
yatʰā
śarīrād
api
susrāva
gireḥ
prasravaṇaṃ
yatʰā
/47/
Verse: 48
Halfverse: a
hate
prahaste
nīlena
tad
akampyaṃ
mahad
balam
hate
prahaste
nīlena
tad
akampyaṃ
mahad
balam
/
Halfverse: c
rakṣasām
aprahr̥ṣṭānāṃ
laṅkām
abʰijagāma
ha
rakṣasām
aprahr̥ṣṭānāṃ
laṅkām
abʰijagāma
ha
/48/
Verse: 49
Halfverse: a
na
śekuḥ
samavastʰātuṃ
nihate
vāhinīpatau
na
śekuḥ
samavastʰātuṃ
nihate
vāhinī-patau
/
Halfverse: c
setubandʰaṃ
samāsādya
viśīrṇaṃ
salilaṃ
yatʰā
setu-bandʰaṃ
samāsādya
viśīrṇaṃ
salilaṃ
yatʰā
/49/
Verse: 50
Halfverse: a
hate
tasmiṃś
camūmukʰye
rākṣasas
te
nirudyamāḥ
hate
tasmiṃś
camū-mukʰye
rākṣasas
te
nirudyamāḥ
/
Halfverse: c
rakṣaḥpatigr̥haṃ
gatvā
dʰyānamūkatvam
āgatāḥ
rakṣaḥ-pati-gr̥haṃ
gatvā
dʰyāna-mūkatvam
āgatāḥ
/50/
Verse: 51
Halfverse: a
tatas
tu
nīlo
vijayī
mahābalaḥ
tatas
tu
nīlo
vijayī
mahābalaḥ
tatas
tu
nīlo
vijayī
mahā-balaḥ
tatas
tu
nīlo
vijayī
mahā-balaḥ
/
{Gem}
Halfverse: b
praśasyamānaḥ
svakr̥tena
karmaṇā
praśasyamānaḥ
svakr̥tena
karmaṇā
praśasyamānaḥ
svakr̥tena
karmaṇā
praśasyamānaḥ
svakr̥tena
karmaṇā
/
{Gem}
Halfverse: c
sametya
rāmeṇa
salakṣmaṇena
sametya
rāmeṇa
salakṣmaṇena
sametya
rāmeṇa
salakṣmaṇena
sametya
rāmeṇa
salakṣmaṇena
/
{Gem}
Halfverse: d
prahr̥ṣṭarūpas
tu
babʰūva
yūtʰapaḥ
prahr̥ṣṭarūpas
tu
babʰūva
yūtʰapaḥ
prahr̥ṣṭa-rūpas
tu
babʰūva
yūtʰapaḥ
prahr̥ṣṭa-rūpas
tu
babʰūva
yūtʰapaḥ
/51/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.