TITUS
Ramayana
Part No. 437
Previous part

Chapter: 46 
Adhyāya 46


Verse: 1 
Halfverse: a    tataḥ prahastaṃ niryāntaṃ   bʰīmaṃ bʰīmaparākramam
   
tataḥ prahastaṃ niryāntaṃ   bʰīmaṃ bʰīma-parākramam /
Halfverse: c    
garjantaṃ sumahākāyaṃ   rākṣasair abʰisaṃvr̥tam
   
garjantaṃ sumahā-kāyaṃ   rākṣasair abʰisaṃvr̥tam /1/

Verse: 2 
Halfverse: a    
dadarśa mahatī senā   vānarāṇāṃ balīyasām
   
dadarśa mahatī senā   vānarāṇāṃ balīyasām /
Halfverse: c    
atisaṃjātaroṣāṇāṃ   prahastam abʰigarjatām
   
atisaṃjāta-roṣāṇāṃ   prahastam abʰigarjatām /2/

Verse: 3 
Halfverse: a    
kʰaḍgaśaktyaṣṭibāṇāś ca   śūlāni musalāni ca
   
kʰaḍga-śakty-aṣṭi-bāṇāś ca   śūlāni musalāni ca /
Halfverse: c    
gadāś ca parigʰāḥ prāsā   vividʰāś ca paraśvadʰāḥ
   
gadāś ca parigʰāḥ prāsā   vividʰāś ca paraśvadʰāḥ /3/

Verse: 4 
Halfverse: a    
dʰanūṃṣi ca vicitrāṇi   rākṣasānāṃ jayaiṣiṇām
   
dʰanūṃṣi ca vicitrāṇi   rākṣasānāṃ jaya_eṣiṇām /
Halfverse: c    
pragr̥hītāny aśobʰanta   vānarān abʰidʰāvatām
   
pragr̥hītāny aśobʰanta   vānarān abʰidʰāvatām /4/

Verse: 5 
Halfverse: a    
jagr̥huḥ pādapāṃś cāpi   puṣpitān vānararṣabʰāḥ
   
jagr̥huḥ pādapāṃś ca_api   puṣpitān vānara-r̥ṣabʰāḥ /
Halfverse: c    
śilāś ca vipulā dīrgʰā   yoddʰukāmāḥ plavaṃgamāḥ
   
śilāś ca vipulā dīrgʰā   yoddʰu-kāmāḥ plavaṃ-gamāḥ /5/

Verse: 6 
Halfverse: a    
teṣām anyonyam āsādya   saṃgrāmaḥ sumahān abʰūt
   
teṣām anyonyam āsādya   saṃgrāmaḥ sumahān abʰūt /
Halfverse: c    
bahūnām aśmavr̥ṣṭiṃ ca   śaravr̥ṣṭiṃ ca varṣatām
   
bahūnām aśma-vr̥ṣṭiṃ ca   śara-vr̥ṣṭiṃ ca varṣatām /6/

Verse: 7 
Halfverse: a    
bahavo rākṣasā yuddʰe   bahūn vānarayūtʰapān
   
bahavo rākṣasā yuddʰe   bahūn vānara-yūtʰapān /
Halfverse: c    
vānarā rākṣasāṃś cāpi   nijagʰnur bahavo bahūn
   
vānarā rākṣasāṃś ca_api   nijagʰnur bahavo bahūn /7/

Verse: 8 
Halfverse: a    
śūlaiḥ pramatʰitāḥ ke cit   ke cit tu paramāyudʰaiḥ
   
śūlaiḥ pramatʰitāḥ kecit   kecit tu parama_āyudʰaiḥ /
Halfverse: c    
parigʰair āhatāḥ ke cit   ke cic cʰinnāḥ paraśvadʰaiḥ
   
parigʰair āhatāḥ kecit   kecic cʰinnāḥ paraśvadʰaiḥ /

Verse: 9 
Halfverse: a    
niruccʰvāsāḥ punaḥ ke cit   patitā dʰaraṇītale
   
niruccʰvāsāḥ punaḥ kecit   patitā dʰaraṇī-tale /
Halfverse: c    
vibʰinnahr̥dayāḥ ke cid   iṣusaṃtānasaṃditāḥ
   
vibʰinna-hr̥dayāḥ kecid   iṣu-saṃtāna-saṃditāḥ /9/

Verse: 10 
Halfverse: a    
ke cid dvidʰākr̥tāḥ kʰaḍgaiḥ   spʰurantaḥ patitā bʰuvi
   
kecid dvidʰā-kr̥tāḥ kʰaḍgaiḥ   spʰurantaḥ patitā bʰuvi /
Halfverse: c    
vānarā rākṣasaiḥ śūlaiḥ   pārśvataś ca vidāritāḥ
   
vānarā rākṣasaiḥ śūlaiḥ   pārśvataś ca vidāritāḥ /10/

Verse: 11 
Halfverse: a    
vānaraiś cāpi saṃkruddʰai   rākṣasaugʰāḥ samantataḥ
   
vānaraiś ca_api saṃkruddʰai   rākṣasa_ogʰāḥ samantataḥ /
Halfverse: c    
pādapair giriśr̥ṅgaiś ca   saṃpiṣṭā vasudʰātale
   
pādapair giri-śr̥ṅgaiś ca   saṃpiṣṭā vasudʰā-tale /11/

Verse: 12 
Halfverse: a    
vajrasparśatalair hastair   muṣṭibʰiś ca hatā bʰr̥śam
   
vajra-sparśa-talair hastair   muṣṭibʰiś ca hatā bʰr̥śam /
Halfverse: c    
vemuḥ śoṇitam āsyebʰyo   viśīrṇadaśanekṣaṇaḥ
   
vemuḥ śoṇitam āsyebʰyo   viśīrṇa-daśana_īkṣaṇaḥ /12/

Verse: 13 
Halfverse: a    
ārtasvaraṃ ca svanatāṃ   siṃhanādaṃ ca nardatām
   
ārta-svaraṃ ca svanatāṃ   siṃha-nādaṃ ca nardatām /
Halfverse: c    
babʰūva tumulaḥ śabdo   harīṇāṃ rakṣasāṃ yudʰi
   
babʰūva tumulaḥ śabdo   harīṇāṃ rakṣasāṃ yudʰi /13/

Verse: 14 
Halfverse: a    
vānarā rākṣasāḥ kruddʰā   vīramārgam anuvratāḥ
   
vānarā rākṣasāḥ kruddʰā   vīra-mārgam anuvratāḥ /
Halfverse: c    
vivr̥ttanayanāḥ krūrāś   cakruḥ karmāṇy abʰītavat
   
vivr̥tta-nayanāḥ krūrāś   cakruḥ karmāṇy abʰītavat /14/

Verse: 15 
Halfverse: a    
narāntakaḥ kumbʰahanur   mahānādaḥ samunnataḥ
   
nara_antakaḥ kumbʰa-hanur   mahā-nādaḥ samunnataḥ /
Halfverse: c    
ete prahastasacivāḥ   sarve jagʰnur vanaukasaḥ
   
ete prahasta-sacivāḥ   sarve jagʰnur vana_okasaḥ /15/

Verse: 16 
Halfverse: a    
teṣām āpatatāṃ śīgʰraṃ   nigʰnatāṃ cāpi vānarān
   
teṣām āpatatāṃ śīgʰraṃ   nigʰnatāṃ ca_api vānarān /
Halfverse: c    
dvivido giriśr̥ṅgeṇa   jagʰānaikaṃ narāntakam
   
dvivido giri-śr̥ṅgeṇa   jagʰāna_ekaṃ nara_antakam /16/

Verse: 17 
Halfverse: a    
durmukʰaḥ punar utpāṭya   kapiḥ sa vipuladrumam
   
durmukʰaḥ punar utpāṭya   kapiḥ sa vipula-drumam /
Halfverse: c    
rākṣasaṃ kṣiprahastas tu   samunnatam apotʰayat
   
rākṣasaṃ kṣipra-hastas tu   samunnatam apotʰayat /17/

Verse: 18 
Halfverse: a    
jāmbavāṃs tu susaṃkruddʰaḥ   pragr̥hya mahatīṃ śilām
   
jāmbavāṃs tu susaṃkruddʰaḥ   pragr̥hya mahatīṃ śilām /
Halfverse: c    
pātayām āsa tejasvī   mahānādasya vakṣasi
   
pātayām āsa tejasvī   mahā-nādasya vakṣasi /18/

Verse: 19 
Halfverse: a    
atʰa kumbʰahanus tatra   tāreṇāsādya vīryavān
   
atʰa kumbʰa-hanus tatra   tāreṇa_āsādya vīryavān /
Halfverse: c    
vr̥kṣeṇābʰihato mūrdʰni   prāṇāṃs tatyāja rākṣasaḥ
   
vr̥kṣeṇa_abʰihato mūrdʰni   prāṇāṃs tatyāja rākṣasaḥ /19/

Verse: 20 
Halfverse: a    
amr̥ṣyamāṇas tat karma   prahasto ratʰam āstʰitaḥ
   
amr̥ṣyamāṇas tat karma   prahasto ratʰam āstʰitaḥ /
Halfverse: c    
cakāra kadanaṃ gʰoraṃ   dʰanuṣpāṇir vanaukasām
   
cakāra kadanaṃ gʰoraṃ   dʰanuṣ-pāṇir vana_okasām /20/

Verse: 21 
Halfverse: a    
āvarta iva saṃjajñe   ubʰayoḥ senayos tadā
   
āvarta iva saṃjajñe   ubʰayoḥ senayos tadā /
Halfverse: c    
kṣubʰitasyāprameyasya   sāgarasyeva nisvanaḥ
   
kṣubʰitasya_aprameyasya   sāgarasya_iva nisvanaḥ /21/

Verse: 22 
Halfverse: a    
mahatā hi śaraugʰeṇa   prahasto yuddʰakovidaḥ
   
mahatā hi śara_ogʰeṇa   prahasto yuddʰa-kovidaḥ /
Halfverse: c    
ardayām āsa saṃkruddʰo   vānarān paramāhave
   
ardayām āsa saṃkruddʰo   vānarān parama_āhave /22/

Verse: 23 
Halfverse: a    
vānarāṇāṃ śarīrais tu   rākṣasānāṃ ca medinī
   
vānarāṇāṃ śarīrais tu   rākṣasānāṃ ca medinī /
Halfverse: c    
babʰūva nicitā gʰorā   patitair iva parvataiḥ
   
babʰūva nicitā gʰorā   patitair iva parvataiḥ /23/

Verse: 24 
Halfverse: a    
mahīrudʰiraugʰeṇa   praccʰannā saṃprakāśate
   
mahī-rudʰira_ogʰeṇa   praccʰannā saṃprakāśate /
Halfverse: c    
saṃcʰannā mādʰave māsi   palāśair iva puṣpitaiḥ
   
saṃcʰannā mādʰave māsi   palāśair iva puṣpitaiḥ /24/

Verse: 25 
Halfverse: a    
hatavīraugʰavaprāṃ tu   bʰagnāyudʰamahādrumām
   
hata-vīra_ogʰa-vaprāṃ tu   bʰagna_āyudʰa-mahā-drumām /
Halfverse: c    
śoṇitaugʰamahātoyāṃ   yamasāgaragāminīm
   
śoṇita_ogʰa-mahā-toyāṃ   yama-sāgara-gāminīm /25/

Verse: 26 
Halfverse: a    
yakr̥tplīhamahāpaṅkāṃ   vinikīrṇāntraśaivalām
   
yakr̥t-plīha-mahā-paṅkāṃ   vinikīrṇa_antra-śaivalām / {!}
Halfverse: c    
bʰinnakāyaśiromīnām   aṅgāvayavaśāḍvalām
   
bʰinna-kāya-śiro-mīnām   aṅga_avayava-śāḍvalām /26/

Verse: 27 
Halfverse: a    
gr̥dʰrahaṃsagaṇākīrṇāṃ   kaṅkasārasasevitām
   
gr̥dʰra-haṃsa-gaṇa_ākīrṇāṃ   kaṅka-sārasa-sevitām /
Halfverse: c    
medʰaḥpʰenasamākīrṇām   ārtastanitanisvanām
   
medʰaḥ-pʰena-samākīrṇām   ārta-stanita-nisvanām /27/

Verse: 28 
Halfverse: a    
tāṃ kāpuruṣadustārāṃ   yuddʰabʰūmimayīṃ nadīm
   
tāṃ kāpuruṣa-dustārāṃ   yuddʰa-bʰūmimayīṃ nadīm /
Halfverse: c    
nadīm iva gʰanāpāye   haṃsasārasasevitām
   
nadīm iva gʰana_apāye   haṃsa-sārasa-sevitām /28/

Verse: 29 
Halfverse: a    
rākṣasāḥ kapimukʰyāś ca   terus tāṃ dustarāṃ nadīm
   
rākṣasāḥ kapi-mukʰyāś ca   terus tāṃ dustarāṃ nadīm /
Halfverse: c    
yatʰā padmarajodʰvastāṃ   nalinīṃ gajayūtʰapāḥ
   
yatʰā padma-rajo-dʰvastāṃ   nalinīṃ gaja-yūtʰapāḥ /29/

Verse: 30 
Halfverse: a    
tataḥ sr̥jantaṃ bāṇaugʰān   prahastaṃ syandane stʰitam
   
tataḥ sr̥jantaṃ bāṇa_ogʰān   prahastaṃ syandane stʰitam /
Halfverse: c    
dadarśa tarasā nīlo   vinigʰnantaṃ plavaṃgamān
   
dadarśa tarasā nīlo   vinigʰnantaṃ plavaṃ-gamān /30/

Verse: 31 
Halfverse: a    
sa taṃ paramadurdʰarṣam   āpatantaṃ mahākapiḥ
   
sa taṃ parama-durdʰarṣam   āpatantaṃ mahā-kapiḥ /
Halfverse: c    
prahastaṃ tāḍayām āsa   vr̥kṣam utpāṭya vīryavān
   
prahastaṃ tāḍayām āsa   vr̥kṣam utpāṭya vīryavān /31/

Verse: 32 
Halfverse: a    
sa tenābʰihataḥ kruddʰo   nadan rākṣasapuṃgavaḥ
   
sa tena_abʰihataḥ kruddʰo   nadan rākṣasa-puṃgavaḥ /
Halfverse: c    
vavarṣa śaravarṣāṇi   plavagānāṃ camūpatau
   
vavarṣa śara-varṣāṇi   plavagānāṃ camū-patau /32/

Verse: 33 
Halfverse: a    
apārayan vārayituṃ   pratyagr̥hṇān nimīlitaḥ
   
apārayan vārayituṃ   pratyagr̥hṇān nimīlitaḥ /
Halfverse: c    
yatʰaiva govr̥ṣo varṣaṃ   śāradaṃ śīgʰram āgatam
   
yatʰaiva go-vr̥ṣo varṣaṃ   śāradaṃ śīgʰram āgatam /33/

Verse: 34 
Halfverse: a    
evam eva prahastasya   śaravarṣaṃ durāsadam
   
evam eva prahastasya   śara-varṣaṃ durāsadam /
Halfverse: c    
nimīlitākṣaḥ sahasā   nīlaḥ sehe sudāruṇam
   
nimīlita_akṣaḥ sahasā   nīlaḥ sehe sudāruṇam /34/

Verse: 35 
Halfverse: a    
roṣitaḥ śaravarṣeṇa   sālena mahatā mahān
   
roṣitaḥ śara-varṣeṇa   sālena mahatā mahān /
Halfverse: c    
prajagʰāna hayān nīlaḥ   prahastasya manojavān
   
prajagʰāna hayān nīlaḥ   prahastasya mano-javān /35/

Verse: 36 
Halfverse: a    
vidʰanus tu kr̥tas tena   prahasto vāhinīpatiḥ
   
vidʰanus tu kr̥tas tena   prahasto vāhinī-patiḥ /
Halfverse: c    
pragr̥hya musalaṃ gʰoraṃ   syandanād avapupluve
   
pragr̥hya musalaṃ gʰoraṃ   syandanād avapupluve /36/

Verse: 37 
Halfverse: a    
tāv ubʰau vāhinīmukʰyau   jātaroṣau tarasvinau
   
tāv ubʰau vāhinī-mukʰyau   jāta-roṣau tarasvinau /
Halfverse: c    
stʰitau kṣatajadigdʰāṅgau   prabʰinnāv iva kuñjarau
   
stʰitau kṣataja-digdʰa_aṅgau   prabʰinnāv iva kuñjarau /37/

Verse: 38 
Halfverse: a    
ullikʰantau sutīkṣṇābʰir   daṃṣṭrābʰir itaretaram
   
ullikʰantau sutīkṣṇābʰir   daṃṣṭrābʰir itaretaram /
Halfverse: c    
siṃhaśārdūlasadr̥śau   siṃhaśārdūlaceṣṭitau
   
siṃha-śārdūla-sadr̥śau   siṃha-śārdūla-ceṣṭitau /38/

Verse: 39 
Halfverse: a    
vikrāntavijayau vīrau   samareṣv anivartinau
   
vikrānta-vijayau vīrau   samareṣv anivartinau /
Halfverse: c    
kāṅkṣamāṇau yaśaḥ prāptuṃ   vr̥travāsavayoḥ samau
   
kāṅkṣamāṇau yaśaḥ prāptuṃ   vr̥tra-vāsavayoḥ samau /39/

Verse: 40 
Halfverse: a    
ājagʰāna tadā nīlaṃ   lalāṭe musalena saḥ
   
ājagʰāna tadā nīlaṃ   lalāṭe musalena saḥ /
Halfverse: c    
prahastaḥ paramāyastas   tasya susrāva śoṇitam
   
prahastaḥ param-āyastas   tasya susrāva śoṇitam /40/

Verse: 41 
Halfverse: a    
tataḥ śoṇitadigdʰāṅgaḥ   pragr̥hya sumahātarum
   
tataḥ śoṇita-digdʰa_aṅgaḥ   pragr̥hya sumahā-tarum /
Halfverse: c    
prahastasyorasi kruddʰo   visasarja mahākapiḥ
   
prahastasya_urasi kruddʰo   visasarja mahā-kapiḥ /41/

Verse: 42 
Halfverse: a    
tam acintyaprahāraṃ sa   pragr̥hya musalaṃ mahat
   
tam acintya-prahāraṃ sa   pragr̥hya musalaṃ mahat /
Halfverse: c    
abʰidudrāva balinaṃ   balī nīlaṃ plavaṃgamam
   
abʰidudrāva balinaṃ   balī nīlaṃ plavaṃ-gamam /42/

Verse: 43 
Halfverse: a    
tam ugravegaṃ saṃrabdʰam   āpatantaṃ mahākapiḥ
   
tam ugra-vegaṃ saṃrabdʰam   āpatantaṃ mahā-kapiḥ /
Halfverse: c    
tataḥ saṃprekṣya jagrāha   mahāvego mahāśilām
   
tataḥ saṃprekṣya jagrāha   mahā-vego mahā-śilām /43/

Verse: 44 
Halfverse: a    
tasya yuddʰābʰikāmasya   mr̥dʰe musalayodʰinaḥ
   
tasya yuddʰa_abʰikāmasya   mr̥dʰe musala-yodʰinaḥ /
Halfverse: c    
prahastasya śilāṃ nīlo   mūrdʰni tūrṇam apātayat
   
prahastasya śilāṃ nīlo   mūrdʰni tūrṇam apātayat /44/

Verse: 45 
Halfverse: a    
tena kapimukʰyena   vimuktā mahatī śilā
   
tena kapi-mukʰyena   vimuktā mahatī śilā /
Halfverse: c    
bibʰeda bahudʰā gʰorā   prahastasya śiras tadā
   
bibʰeda bahudʰā gʰorā   prahastasya śiras tadā /45/

Verse: 46 
Halfverse: a    
sa gatāsur gataśrīko   gatasattvo gatendriyaḥ
   
sa gata_asur gata-śrīko   gata-sattvo gata_indriyaḥ /
Halfverse: c    
papāta sahasā bʰūmau   cʰinnamūla iva drumaḥ
   
papāta sahasā bʰūmau   cʰinna-mūla iva drumaḥ /46/

Verse: 47 
Halfverse: a    
vibʰinnaśirasas tasya   bahu susrāvaśoṇitam
   
vibʰinna-śirasas tasya   bahu susrāva-śoṇitam /
Halfverse: c    
śarīrād api susrāva   gireḥ prasravaṇaṃ yatʰā
   
śarīrād api susrāva   gireḥ prasravaṇaṃ yatʰā /47/

Verse: 48 
Halfverse: a    
hate prahaste nīlena   tad akampyaṃ mahad balam
   
hate prahaste nīlena   tad akampyaṃ mahad balam /
Halfverse: c    
rakṣasām aprahr̥ṣṭānāṃ   laṅkām abʰijagāma ha
   
rakṣasām aprahr̥ṣṭānāṃ   laṅkām abʰijagāma ha /48/

Verse: 49 
Halfverse: a    
na śekuḥ samavastʰātuṃ   nihate vāhinīpatau
   
na śekuḥ samavastʰātuṃ   nihate vāhinī-patau /
Halfverse: c    
setubandʰaṃ samāsādya   viśīrṇaṃ salilaṃ yatʰā
   
setu-bandʰaṃ samāsādya   viśīrṇaṃ salilaṃ yatʰā /49/

Verse: 50 
Halfverse: a    
hate tasmiṃś camūmukʰye   rākṣasas te nirudyamāḥ
   
hate tasmiṃś camū-mukʰye   rākṣasas te nirudyamāḥ /
Halfverse: c    
rakṣaḥpatigr̥haṃ gatvā   dʰyānamūkatvam āgatāḥ
   
rakṣaḥ-pati-gr̥haṃ gatvā   dʰyāna-mūkatvam āgatāḥ /50/

Verse: 51 


Halfverse: a    
tatas tu nīlo vijayī mahābalaḥ    tatas tu nīlo vijayī mahābalaḥ
   
tatas tu nīlo vijayī mahā-balaḥ    tatas tu nīlo vijayī mahā-balaḥ / {Gem}
Halfverse: b    
praśasyamānaḥ svakr̥tena karmaṇā    praśasyamānaḥ svakr̥tena karmaṇā
   
praśasyamānaḥ svakr̥tena karmaṇā    praśasyamānaḥ svakr̥tena karmaṇā / {Gem}
Halfverse: c    
sametya rāmeṇa salakṣmaṇena    sametya rāmeṇa salakṣmaṇena
   
sametya rāmeṇa salakṣmaṇena    sametya rāmeṇa salakṣmaṇena / {Gem}
Halfverse: d    
prahr̥ṣṭarūpas tu babʰūva yūtʰapaḥ    prahr̥ṣṭarūpas tu babʰūva yūtʰapaḥ
   
prahr̥ṣṭa-rūpas tu babʰūva yūtʰapaḥ    prahr̥ṣṭa-rūpas tu babʰūva yūtʰapaḥ /51/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.