TITUS
Ramayana
Part No. 438
Previous part

Chapter: 47 
Adhyāya 47


Verse: 1 


Halfverse: a    tasmin hate rākṣasasainyapāle    tasmin hate rākṣasasainyapāle
   
tasmin hate rākṣasa-sainya-pāle    tasmin hate rākṣasa-sainya-pāle / {Gem}
Halfverse: b    
plavaṃgamānām r̥ṣabʰeṇa yuddʰe    plavaṃgamānām r̥ṣabʰeṇa yuddʰe
   
plavaṃ-gamānām r̥ṣabʰeṇa yuddʰe    plavaṃ-gamānām r̥ṣabʰeṇa yuddʰe / {Gem}
Halfverse: c    
bʰīmāyudʰaṃ sāgaratulyavegaṃ    bʰīmāyudʰaṃ sāgaratulyavegaṃ
   
bʰīma_āyudʰaṃ sāgara-tulya-vegaṃ    bʰīma_āyudʰaṃ sāgara-tulya-vegaṃ / {Gem}
Halfverse: d    
pradudruve rākṣasarājasainyam    pradudruve rākṣasarājasainyam
   
pradudruve rākṣasa-rāja-sainyam    pradudruve rākṣasa-rāja-sainyam /1/ {Gem}

Verse: 2 
Halfverse: a    
gatvā tu rakṣo'dʰipateḥ śaśaṃsuḥ    gatvā tu rakṣo'dʰipateḥ śaśaṃsuḥ
   
gatvā tu rakṣo_adʰipateḥ śaśaṃsuḥ    gatvā tu rakṣo_adʰipateḥ śaśaṃsuḥ / {Gem}
Halfverse: b    
senāpatiṃ pāvakasūnuśastam    senāpatiṃ pāvakasūnuśastam
   
senā-patiṃ pāvaka-sūnu-śastam    senā-patiṃ pāvaka-sūnu-śastam / {Gem}
Halfverse: c    
tac cāpi teṣāṃ vacanaṃ niśamya    tac cāpi teṣāṃ vacanaṃ niśamya
   
tac ca_api teṣāṃ vacanaṃ niśamya    tac ca_api teṣāṃ vacanaṃ niśamya / {Gem}
Halfverse: d    
rakṣo'dʰipaḥ krodʰavaśaṃ jagāma    rakṣo'dʰipaḥ krodʰavaśaṃ jagāma
   
rakṣo_adʰipaḥ krodʰa-vaśaṃ jagāma    rakṣo_adʰipaḥ krodʰa-vaśaṃ jagāma /2/ {Gem}

Verse: 3 
Halfverse: a    
saṃkʰye prahastaṃ nihataṃ niśamya    saṃkʰye prahastaṃ nihataṃ niśamya
   
saṃkʰye prahastaṃ nihataṃ niśamya    saṃkʰye prahastaṃ nihataṃ niśamya / {Gem}
Halfverse: b    
śokārditaḥ krodʰaparītacetāḥ    śokārditaḥ krodʰaparītacetāḥ
   
śoka_arditaḥ krodʰa-parīta-cetāḥ    śoka_arditaḥ krodʰa-parīta-cetāḥ / {Gem}
Halfverse: c    
uvāca tān nairr̥tayodʰamukʰyān    uvāca tān nairr̥tayodʰamukʰyān
   
uvāca tān nairr̥ta-yodʰa-mukʰyān    uvāca tān nairr̥ta-yodʰa-mukʰyān / {Gem}
Halfverse: d    
indro yatʰā cāmarayodʰamukʰyān    indro yatʰā cāmarayodʰamukʰyān
   
indro yatʰā ca_amara-yodʰa-mukʰyān    indro yatʰā ca_amara-yodʰa-mukʰyān /3/ {Gem}

Verse: 4 


Halfverse: a    
nāvajñā ripave kāryā   yair indrabalasūdanaḥ
   
na_avajñā ripave kāryā   yair indra-bala-sūdanaḥ /
Halfverse: c    
sūditaḥ sainyapālo me   sānuyātraḥ sakuñjaraḥ
   
sūditaḥ sainya-pālo me   sānuyātraḥ sakuñjaraḥ /4/

Verse: 5 
Halfverse: a    
so 'haṃ ripuvināśāya   vijayāyāvicārayan
   
so_ahaṃ ripu-vināśāya   vijayāya_avicārayan /
Halfverse: c    
svayam eva gamiṣyāmi   raṇaśīrṣaṃ tad adbʰutam
   
svayam eva gamiṣyāmi   raṇa-śīrṣaṃ tad adbʰutam /5/

Verse: 6 
Halfverse: a    
adya tad vānarānīkaṃ   rāmaṃ ca sahalakṣmaṇam
   
adya tad vānara_anīkaṃ   rāmaṃ ca saha-lakṣmaṇam /
Halfverse: c    
nirdahiṣyāmi bāṇaugʰair   vanaṃ dīptair ivāgnibʰiḥ
   
nirdahiṣyāmi bāṇa_ogʰair   vanaṃ dīptair iva_agnibʰiḥ /6/

Verse: 7 


Halfverse: a    
sa evam uktvā jvalanaprakāśaṃ    sa evam uktvā jvalanaprakāśaṃ
   
sa evam uktvā jvalana-prakāśaṃ    sa evam uktvā jvalana-prakāśaṃ / {Gem}
Halfverse: b    
ratʰaṃ turaṃgottamarājiyuktam    ratʰaṃ turaṃgottamarājiyuktam
   
ratʰaṃ turaṃga_uttama-rāji-yuktam    ratʰaṃ turaṃga_uttama-rāji-yuktam / {Gem}
Halfverse: c    
prakāśamānaṃ vapuṣā jvalantaṃ    prakāśamānaṃ vapuṣā jvalantaṃ
   
prakāśamānaṃ vapuṣā jvalantaṃ    prakāśamānaṃ vapuṣā jvalantaṃ / {Gem}
Halfverse: d    
samārurohāmararājaśatruḥ    samārurohāmararājaśatruḥ
   
samāruroha_amara-rāja-śatruḥ    samāruroha_amara-rāja-śatruḥ /7/ {Gem}

Verse: 8 
Halfverse: a    
sa śaṅkʰabʰerīpaṭaha praṇādair    sa śaṅkʰabʰerīpaṭaha praṇādair
   
sa śaṅkʰa-bʰerī-paṭaha praṇādair    sa śaṅkʰa-bʰerī-paṭaha praṇādair / {Gem}
Halfverse: b    
āspʰoṭitakṣveḍitasiṃhanādaiḥ    āspʰoṭitakṣveḍitasiṃhanādaiḥ
   
āspʰoṭita-kṣveḍita-siṃha-nādaiḥ    āspʰoṭita-kṣveḍita-siṃha-nādaiḥ / {Gem}
Halfverse: c    
puṇyaiḥ stavaiś cāpy abʰipūjyamānas    puṇyaiḥ stavaiś cāpy abʰipūjyamānas
   
puṇyaiḥ stavaiś ca_apy abʰipūjyamānas    puṇyaiḥ stavaiś ca_apy abʰipūjyamānas / {Gem}
Halfverse: d    
tadā yayau rākṣasarājamukʰyaḥ    tadā yayau rākṣasarājamukʰyaḥ
   
tadā yayau rākṣasa-rāja-mukʰyaḥ    tadā yayau rākṣasa-rāja-mukʰyaḥ /8/ {Gem}

Verse: 9 
Halfverse: a    
sa śailajīmūtanikāśa rūpair    sa śailajīmūtanikāśa rūpair
   
sa śaila-jīmūta-nikāśa rūpair    sa śaila-jīmūta-nikāśa rūpair / {Gem}
Halfverse: b    
māṃsāśanaiḥ pāvakadīptanetraiḥ    māṃsāśanaiḥ pāvakadīptanetraiḥ
   
māṃsa_aśanaiḥ pāvaka-dīpta-netraiḥ    māṃsa_aśanaiḥ pāvaka-dīpta-netraiḥ / {Gem}
Halfverse: c    
babʰau vr̥to rākṣasarājamukʰyair    babʰau vr̥to rākṣasarājamukʰyair
   
babʰau vr̥to rākṣasa-rāja-mukʰyair    babʰau vr̥to rākṣasa-rāja-mukʰyair / {Gem}
Halfverse: d    
bʰūtair vr̥to rudra ivāmareśaḥ    bʰūtair vr̥to rudra ivāmareśaḥ
   
bʰūtair vr̥to rudra iva_amara_īśaḥ    bʰūtair vr̥to rudra iva_amara_īśaḥ /9/ {Gem}

Verse: 10 
Halfverse: a    
tato nagaryāḥ sahasā mahaujā    tato nagaryāḥ sahasā mahaujā
   
tato nagaryāḥ sahasā mahā_ojā    tato nagaryāḥ sahasā mahā_ojā / {Gem}
Halfverse: b    
niṣkramya tad vānarasainyam ugram    niṣkramya tad vānarasainyam ugram
   
niṣkramya tad vānara-sainyam ugram    niṣkramya tad vānara-sainyam ugram / {Gem}
Halfverse: c    
mahārṇavābʰrastanitaṃ dadarśa    mahārṇavābʰrastanitaṃ dadarśa
   
mahā_arṇava_abʰra-stanitaṃ dadarśa    mahā_arṇava_abʰra-stanitaṃ dadarśa / {Gem}
Halfverse: d    
samudyataṃ pādapaśailahastam    samudyataṃ pādapaśailahastam
   
samudyataṃ pādapa-śaila-hastam    samudyataṃ pādapa-śaila-hastam /10/ {Gem}

Verse: 11 
Halfverse: a    
tad rākṣasānīkam atipracaṇḍam    tad rākṣasānīkam atipracaṇḍam
   
tad rākṣasa_anīkam atipracaṇḍam    tad rākṣasa_anīkam atipracaṇḍam / {Gem}
Halfverse: b    
ālokya rāmo bʰujagendrabāhuḥ    ālokya rāmo bʰujagendrabāhuḥ
   
ālokya rāmo bʰujaga_indra-bāhuḥ    ālokya rāmo bʰujaga_indra-bāhuḥ / {Gem}
Halfverse: c    
vibʰīṣaṇaṃ śastrabʰr̥tāṃ variṣṭʰam    vibʰīṣaṇaṃ śastrabʰr̥tāṃ variṣṭʰam
   
vibʰīṣaṇaṃ śastrabʰr̥tāṃ variṣṭʰam    vibʰīṣaṇaṃ śastrabʰr̥tāṃ variṣṭʰam / {Gem}
Halfverse: d    
uvāca senānugataḥ pr̥tʰuśrīḥ    uvāca senānugataḥ pr̥tʰuśrīḥ
   
uvāca senā_anugataḥ pr̥tʰu-śrīḥ    uvāca senā_anugataḥ pr̥tʰu-śrīḥ /11/ {Gem}

Verse: 12 
Halfverse: a    
nānāpatākādʰvajaśastrajuṣṭaṃ    nānāpatākādʰvajaśastrajuṣṭaṃ
   
nānā-patākā-dʰvaja-śastra-juṣṭaṃ    nānā-patākā-dʰvaja-śastra-juṣṭaṃ / {Gem}
Halfverse: b    
prāsāsiśūlāyudʰacakrajuṣṭam    prāsāsiśūlāyudʰacakrajuṣṭam
   
prāsa_asi-śūla_āyudʰa-cakra-juṣṭam    prāsa_asi-śūla_āyudʰa-cakra-juṣṭam / {Gem}
Halfverse: c    
sainyaṃ nagendropamanāgajuṣṭaṃ    sainyaṃ nagendropamanāgajuṣṭaṃ
   
sainyaṃ naga_indra_upama-nāga-juṣṭaṃ    sainyaṃ naga_indra_upama-nāga-juṣṭaṃ / {Gem}
Halfverse: d    
kasyedam akṣobʰyam abʰīrujuṣṭam    kasyedam akṣobʰyam abʰīrujuṣṭam
   
kasya_idam akṣobʰyam abʰīru-juṣṭam    kasya_idam akṣobʰyam abʰīru-juṣṭam /12/ {Gem}

Verse: 13 
Halfverse: a    
tatas tu rāmasya niśamya vākyaṃ    tatas tu rāmasya niśamya vākyaṃ
   
tatas tu rāmasya niśamya vākyaṃ    tatas tu rāmasya niśamya vākyaṃ / {Gem}
Halfverse: b    
vibʰīṣaṇaḥ śakrasamānavīryaḥ    vibʰīṣaṇaḥ śakrasamānavīryaḥ
   
vibʰīṣaṇaḥ śakra-samāna-vīryaḥ    vibʰīṣaṇaḥ śakra-samāna-vīryaḥ / {Gem}
Halfverse: c    
śaśaṃsa rāmasya balapravekaṃ    śaśaṃsa rāmasya balapravekaṃ
   
śaśaṃsa rāmasya bala-pravekaṃ    śaśaṃsa rāmasya bala-pravekaṃ / {Gem}
Halfverse: d    
mahātmanāṃ rākṣasapuṃgavānām    mahātmanāṃ rākṣasapuṃgavānām
   
mahātmanāṃ rākṣasa-puṃgavānām    mahātmanāṃ rākṣasa-puṃgavānām /13/ {Gem}

Verse: 14 
Halfverse: a    
yo 'sau gajaskandʰagato mahātmā    yo 'sau gajaskandʰagato mahātmā
   
yo_asau gaja-skandʰa-gato mahātmā    yo_asau gaja-skandʰa-gato mahātmā / {Gem}
Halfverse: b    
navoditārkopamatāmravaktraḥ    navoditārkopamatāmravaktraḥ
   
nava_udita_arka_upama-tāmra-vaktraḥ    nava_udita_arka_upama-tāmra-vaktraḥ / {Gem}
Halfverse: c    
prakampayan nāgaśiro 'bʰyupaiti hi    prakampayan nāgaśiro 'bʰyupaiti hi
   
prakampayan nāga-śiro_abʰyupaiti hi    prakampayan nāga-śiro_abʰyupaiti hi / {Gem} {dissim} {!}
Halfverse: d    
akampanaṃ tv enam avehi rājan    akampanaṃ tv enam avehi rājan
   
akampanaṃ tv enam avehi rājan    akampanaṃ tv enam avehi rājan /14/ {Pd} {Gem}

Verse: 15 
Halfverse: a    
yo 'sau ratʰastʰo mr̥garājaketur    yo 'sau ratʰastʰo mr̥garājaketur
   
yo_asau ratʰastʰo mr̥ga-rāja-ketur    yo_asau ratʰastʰo mr̥ga-rāja-ketur / {Gem}
Halfverse: b    
dʰūnvan dʰanuḥ śakradʰanuḥprakāśam    dʰūnvan dʰanuḥ śakradʰanuḥprakāśam
   
dʰūnvan dʰanuḥ śakra-dʰanuḥ-prakāśam    dʰūnvan dʰanuḥ śakra-dʰanuḥ-prakāśam / {Gem}
Halfverse: c    
karīva bʰāty ugravivr̥ttadaṃṣṭraḥ    karīva bʰāty ugravivr̥ttadaṃṣṭraḥ
   
karī_iva bʰāty ugra-vivr̥tta-daṃṣṭraḥ    karī_iva bʰāty ugra-vivr̥tta-daṃṣṭraḥ / {Gem}
Halfverse: d    
sa indrajin nāma varapradʰānaḥ    sa indrajin nāma varapradʰānaḥ
   
sa indrajin nāma vara-pradʰānaḥ    sa indrajin nāma vara-pradʰānaḥ /15/ {Gem}

Verse: 16 
Halfverse: a    
yaś caiṣa vindʰyāstamahendrakalpo    yaś caiṣa vindʰyāstamahendrakalpo
   
yaś ca_eṣa vindʰya_asta-mahā_indra-kalpo    yaś ca_eṣa vindʰya_asta-mahā_indra-kalpo / {Gem}
Halfverse: b    
dʰanvī ratʰastʰo 'tiratʰo 'tivīryaḥ    dʰanvī ratʰastʰo 'tiratʰo 'tivīryaḥ
   
dʰanvī ratʰastʰo_atiratʰo_ativīryaḥ    dʰanvī ratʰastʰo_atiratʰo_ativīryaḥ / {?} {Gem}
Halfverse: c    
vispʰārayaṃś cāpam atulyamānaṃ    vispʰārayaṃś cāpam atulyamānaṃ
   
vispʰārayaṃś cāpam atulya-mānaṃ    vispʰārayaṃś cāpam atulya-mānaṃ / {Gem}
Halfverse: d    
nāmnātikāyo 'tivivr̥ddʰakāyaḥ    nāmnātikāyo 'tivivr̥ddʰakāyaḥ
   
nāmnā_atikāyo_ativivr̥ddʰa-kāyaḥ    nāmnā_atikāyo_ativivr̥ddʰa-kāyaḥ /16/ {Gem}

Verse: 17 
Halfverse: a    
yo 'sau navārkoditatāmracakṣur    yo 'sau navārkoditatāmracakṣur
   
yo_asau nava_arka_udita-tāmra-cakṣur    yo_asau nava_arka_udita-tāmra-cakṣur / {Gem}
Halfverse: b    
āruhya gʰaṇṭāninadapraṇādam    āruhya gʰaṇṭāninadapraṇādam
   
āruhya gʰaṇṭā-ninada-praṇādam    āruhya gʰaṇṭā-ninada-praṇādam / {Gem}
Halfverse: c    
gajaṃ kʰaraṃ garjati vai mahātmā    gajaṃ kʰaraṃ garjati vai mahātmā
   
gajaṃ kʰaraṃ garjati vai mahātmā    gajaṃ kʰaraṃ garjati vai mahātmā / {Gem}
Halfverse: d    
mahodaro nāma sa eṣa vīraḥ    mahodaro nāma sa eṣa vīraḥ
   
mahā_udaro nāma sa eṣa vīraḥ    mahā_udaro nāma sa eṣa vīraḥ /17/ {Gem}

Verse: 18 
Halfverse: a    
yo 'sau hayaṃ kāñcanacitrabʰāṇḍam    yo 'sau hayaṃ kāñcanacitrabʰāṇḍam
   
yo_asau hayaṃ kāñcana-citra-bʰāṇḍam    yo_asau hayaṃ kāñcana-citra-bʰāṇḍam / {Gem}
Halfverse: b    
āruhya saṃdʰyābʰragiriprakāśam    āruhya saṃdʰyābʰragiriprakāśam
   
āruhya saṃdʰyā_abʰra-giri-prakāśam    āruhya saṃdʰyā_abʰra-giri-prakāśam / {Gem}
Halfverse: c    
prāsaṃ samudyamya marīcinaddʰaṃ    prāsaṃ samudyamya marīcinaddʰaṃ
   
prāsaṃ samudyamya marīci-naddʰaṃ    prāsaṃ samudyamya marīci-naddʰaṃ / {Gem}
Halfverse: d    
piśāca eṣāśanitulyavegaḥ    piśāca eṣāśanitulyavegaḥ
   
piśāca eṣa_aśani-tulya-vegaḥ    piśāca eṣa_aśani-tulya-vegaḥ /18/ {Gem}

Verse: 19 
Halfverse: a    
yaś caiṣa śūlaṃ niśitaṃ pragr̥hya    yaś caiṣa śūlaṃ niśitaṃ pragr̥hya
   
yaś ca_eṣa śūlaṃ niśitaṃ pragr̥hya    yaś ca_eṣa śūlaṃ niśitaṃ pragr̥hya / {Gem}
Halfverse: b    
vidyutprabʰaṃ kiṃkaravajravegam    vidyutprabʰaṃ kiṃkaravajravegam
   
vidyut-prabʰaṃ kiṃkara-vajra-vegam    vidyut-prabʰaṃ kiṃkara-vajra-vegam / {Gem}
Halfverse: c    
vr̥ṣendram āstʰāya giriprakāśam    vr̥ṣendram āstʰāya giriprakāśam
   
vr̥ṣa_indram āstʰāya giri-prakāśam    vr̥ṣa_indram āstʰāya giri-prakāśam / {Gem}
Halfverse: d    
āyāti so 'sau triśirā yaśasvī    āyāti so 'sau triśirā yaśasvī
   
āyāti so_asau triśirā yaśasvī    āyāti so_asau triśirā yaśasvī /19/ {Gem}

Verse: 20 
Halfverse: a    
asau ca jīmūtanikāśa rūpaḥ    asau ca jīmūtanikāśa rūpaḥ
   
asau ca jīmūta-nikāśa rūpaḥ    asau ca jīmūta-nikāśa rūpaḥ / {Gem}
Halfverse: b    
kumbʰaḥ pr̥tʰuvyūḍʰasujātavakṣāḥ    kumbʰaḥ pr̥tʰuvyūḍʰasujātavakṣāḥ
   
kumbʰaḥ pr̥tʰu-vyūḍʰa-sujāta-vakṣāḥ    kumbʰaḥ pr̥tʰu-vyūḍʰa-sujāta-vakṣāḥ / {Gem}
Halfverse: c    
samāhitaḥ pannagarājaketur    samāhitaḥ pannagarājaketur
   
samāhitaḥ pannaga-rāja-ketur    samāhitaḥ pannaga-rāja-ketur / {Gem}
Halfverse: d    
vispʰārayan bʰāti dʰanur vidʰūnvan    vispʰārayan bʰāti dʰanur vidʰūnvan
   
vispʰārayan bʰāti dʰanur vidʰūnvan    vispʰārayan bʰāti dʰanur vidʰūnvan /20/ {Gem}

Verse: 21 
Halfverse: a    
yaś caiṣa jāmbūnadavajrajuṣṭaṃ    yaś caiṣa jāmbūnadavajrajuṣṭaṃ
   
yaś ca_eṣa jāmbū-nada-vajra-juṣṭaṃ    yaś ca_eṣa jāmbū-nada-vajra-juṣṭaṃ / {Gem}
Halfverse: b    
dīptaṃ sadʰūmaṃ parigʰaṃ pragr̥hya    dīptaṃ sadʰūmaṃ parigʰaṃ pragr̥hya
   
dīptaṃ sadʰūmaṃ parigʰaṃ pragr̥hya    dīptaṃ sadʰūmaṃ parigʰaṃ pragr̥hya / {Gem}
Halfverse: c    
āyāti rakṣobalaketubʰūtaḥ    āyāti rakṣobalaketubʰūtaḥ
   
āyāti rakṣo-bala-ketu-bʰūtaḥ    āyāti rakṣo-bala-ketu-bʰūtaḥ / {Gem}
Halfverse: d    
so 'sau nikumbʰo 'dbʰutagʰorakarmā    so 'sau nikumbʰo 'dbʰutagʰorakarmā
   
so_asau nikumbʰo_adbʰuta-gʰora-karmā    so_asau nikumbʰo_adbʰuta-gʰora-karmā /21/ {Gem}

Verse: 22 
Halfverse: a    
yaś caiṣa cāpāsiśaraugʰajuṣṭaṃ    yaś caiṣa cāpāsiśaraugʰajuṣṭaṃ
   
yaś ca_eṣa cāpa_asi-śara_ogʰa-juṣṭaṃ    yaś ca_eṣa cāpa_asi-śara_ogʰa-juṣṭaṃ / {Gem}
Halfverse: b    
patākinaṃ pāvakadīptarūpam    patākinaṃ pāvakadīptarūpam
   
patākinaṃ pāvaka-dīpta-rūpam    patākinaṃ pāvaka-dīpta-rūpam / {Gem}
Halfverse: c    
ratʰaṃ samāstʰāya vibʰāty udagro    ratʰaṃ samāstʰāya vibʰāty udagro
   
ratʰaṃ samāstʰāya vibʰāty udagro    ratʰaṃ samāstʰāya vibʰāty udagro / {Gem}
Halfverse: d    
narāntako 'sau nagaśr̥ṅgayodʰī    narāntako 'sau nagaśr̥ṅgayodʰī
   
nara_antako_asau naga-śr̥ṅga-yodʰī    nara_antako_asau naga-śr̥ṅga-yodʰī /22/ {Gem}

Verse: 23 
Halfverse: a    
yaś caiṣa nānāvidʰagʰorarūpair    yaś caiṣa nānāvidʰagʰorarūpair
   
yaś ca_eṣa nānā-vidʰa-gʰora-rūpair    yaś ca_eṣa nānā-vidʰa-gʰora-rūpair / {Gem}
Halfverse: b    
vyāgʰroṣṭranāgendramr̥gendravaktraiḥ    vyāgʰroṣṭranāgendramr̥gendravaktraiḥ
   
vyāgʰra_uṣṭra-nāga_indra-mr̥ga_indra-vaktraiḥ    vyāgʰra_uṣṭra-nāga_indra-mr̥ga_indra-vaktraiḥ / {Gem}
Halfverse: c    
bʰūtair vr̥to bʰāti vivr̥ttanetraiḥ    bʰūtair vr̥to bʰāti vivr̥ttanetraiḥ
   
bʰūtair vr̥to bʰāti vivr̥tta-netraiḥ    bʰūtair vr̥to bʰāti vivr̥tta-netraiḥ / {Gem}
Halfverse: d    
so 'sau surāṇām api darpahantā    so 'sau surāṇām api darpahantā
   
so_asau surāṇām api darpa-hantā    so_asau surāṇām api darpa-hantā /23/ {Gem}

Verse: 24 
Halfverse: a    
yatraitad indupratimaṃ vibʰātic    yatraitad indupratimaṃ vibʰātic
   
yatra_etad indu-pratimaṃ vibʰātic    yatra_etad indu-pratimaṃ vibʰātic / {Gem}
Halfverse: b    
cʰattraṃ sitaṃ sūkṣmaśalākam agryam    cʰattraṃ sitaṃ sūkṣmaśalākam agryam
   
cʰattraṃ sitaṃ sūkṣma-śalākam agryam    cʰattraṃ sitaṃ sūkṣma-śalākam agryam / {Gem}
Halfverse: c    
atraiṣa rakṣo'dʰipatir mahātmā    atraiṣa rakṣo'dʰipatir mahātmā
   
atra_eṣa rakṣo_adʰipatir mahātmā    atra_eṣa rakṣo_adʰipatir mahātmā / {Gem}
Halfverse: d    
bʰūtair vr̥to rudra ivāvabʰāti    bʰūtair vr̥to rudra ivāvabʰāti
   
bʰūtair vr̥to rudra iva_avabʰāti    bʰūtair vr̥to rudra iva_avabʰāti /24/ {Gem}

Verse: 25 
Halfverse: a    
asau kirīṭī calakuṇḍalāsyo    asau kirīṭī calakuṇḍalāsyo
   
asau kirīṭī cala-kuṇḍala_āsyo    asau kirīṭī cala-kuṇḍala_āsyo / {Gem}
Halfverse: b    
nāgendravindʰyopamabʰīmakāyaḥ    nāgendravindʰyopamabʰīmakāyaḥ
   
nāga_indra-vindʰya_upama-bʰīma-kāyaḥ    nāga_indra-vindʰya_upama-bʰīma-kāyaḥ / {Gem}
Halfverse: c    
mahendravaivasvatadarpahantā    mahendravaivasvatadarpahantā
   
mahā_indra-vaivasvata-darpa-hantā    mahā_indra-vaivasvata-darpa-hantā / {Gem}
Halfverse: d    
rakṣo'dʰipaḥ sūrya ivāvabʰāti    rakṣo'dʰipaḥ sūrya ivāvabʰāti
   
rakṣo_adʰipaḥ sūrya iva_avabʰāti    rakṣo_adʰipaḥ sūrya iva_avabʰāti /25/ {Gem}

Verse: 26 


Halfverse: a    
pratyuvāca tato rāmo   vibʰīṣaṇam ariṃdamam
   
pratyuvāca tato rāmo   vibʰīṣaṇam ariṃ-damam /
Halfverse: c    
aho dīpto mahātejā   rāvaṇo rākṣaseśvaraḥ
   
aho dīpto mahā-tejā   rāvaṇo rākṣasa_īśvaraḥ /26/

Verse: 27 
Halfverse: a    
āditya iva duṣprekṣyo   raśmibʰir bʰāti rāvaṇaḥ
   
āditya iva duṣprekṣyo   raśmibʰir bʰāti rāvaṇaḥ /
Halfverse: c    
suvyaktaṃ lakṣaye hy asya   rūpaṃ tejaḥsamāvr̥tam
   
suvyaktaṃ lakṣaye hy asya   rūpaṃ tejaḥ-samāvr̥tam /27/

Verse: 28 
Halfverse: a    
devadānavavīrāṇāṃ   vapur naivaṃvidʰaṃ bʰavet
   
deva-dānava-vīrāṇāṃ   vapur na_evaṃ-vidʰaṃ bʰavet /
Halfverse: c    
yādr̥śaṃ rākṣasendrasya   vapur etat prakāśate
   
yādr̥śaṃ rākṣasa_indrasya   vapur etat prakāśate /28/

Verse: 29 
Halfverse: a    
sarve parvatasaṃkāśāḥ   sarve parvatayodʰinaḥ
   
sarve parvata-saṃkāśāḥ   sarve parvata-yodʰinaḥ /
Halfverse: c    
sarve dīptāyudʰadʰarā   yodʰaś cāsya mahaujasaḥ
   
sarve dīpta_āyudʰa-dʰarā   yodʰaś ca_asya mahā_ojasaḥ /29/

Verse: 30 
Halfverse: a    
bʰāti rākṣasarājo 'sau   pradīptair bʰīmavikramaiḥ
   
bʰāti rākṣasa-rājo_asau   pradīptair bʰīma-vikramaiḥ /
Halfverse: c    
bʰūtaiḥ parivr̥tas tīkṣṇair   dehavadbʰir ivāntakaḥ
   
bʰūtaiḥ parivr̥tas tīkṣṇair   dehavadbʰir iva_antakaḥ /30/

Verse: 31 
Halfverse: a    
evam uktvā tato rāmo   dʰanur ādāya vīryavān
   
evam uktvā tato rāmo   dʰanur ādāya vīryavān /
Halfverse: c    
lakṣmaṇānucaras tastʰau   samuddʰr̥tya śarottamam
   
lakṣmaṇa_anucaras tastʰau   samuddʰr̥tya śara_uttamam /31/

Verse: 32 


Halfverse: a    
tataḥ sa rakṣo'dʰipatir mahātmā    tataḥ sa rakṣo'dʰipatir mahātmā
   
tataḥ sa rakṣo_adʰipatir mahātmā    tataḥ sa rakṣo_adʰipatir mahātmā / {Gem}
Halfverse: b    
rakṣāṃsi tāny āha mahābalāni    rakṣāṃsi tāny āha mahābalāni
   
rakṣāṃsi tāny āha mahā-balāni    rakṣāṃsi tāny āha mahā-balāni / {Gem}
Halfverse: c    
dvāreṣu caryāgr̥hagopureṣu    dvāreṣu caryāgr̥hagopureṣu
   
dvāreṣu caryā-gr̥ha-gopureṣu    dvāreṣu caryā-gr̥ha-gopureṣu / {Gem}
Halfverse: d    
sunirvr̥tās tiṣṭʰata nirviśaṅkāḥ    sunirvr̥tās tiṣṭʰata nirviśaṅkāḥ
   
sunirvr̥tās tiṣṭʰata nirviśaṅkāḥ    sunirvr̥tās tiṣṭʰata nirviśaṅkāḥ /32/ {Gem}

Verse: 33 
Halfverse: a    
visarjayitvā sahasā tatas tān    visarjayitvā sahasā tatas tān
   
visarjayitvā sahasā tatas tān    visarjayitvā sahasā tatas tān / {Gem}
Halfverse: b    
gateṣu rakṣaḥsu yatʰāniyogam    gateṣu rakṣaḥsu yatʰāniyogam
   
gateṣu rakṣaḥsu yatʰāniyogam    gateṣu rakṣaḥsu yatʰāniyogam / {Gem}
Halfverse: c    
vyadārayad vānarasāgaraugʰaṃ    vyadārayad vānarasāgaraugʰaṃ
   
vyadārayad vānara-sāgara_ogʰaṃ    vyadārayad vānara-sāgara_ogʰaṃ / {Gem}
Halfverse: d    
mahājʰaṣaḥ pūrmam ivārṇavaugʰam    mahājʰaṣaḥ pūrmam ivārṇavaugʰam
   
mahā-jʰaṣaḥ pūrmam iva_arṇava_ogʰam    mahā-jʰaṣaḥ pūrmam iva_arṇava_ogʰam /33/ {Gem}

Verse: 34 
Halfverse: a    
tam āpatantaṃ sahasā samīkṣya    tam āpatantaṃ sahasā samīkṣya
   
tam āpatantaṃ sahasā samīkṣya    tam āpatantaṃ sahasā samīkṣya / {Gem}
Halfverse: b    
dīpteṣucāpaṃ yudʰi rākṣasendram    dīpteṣucāpaṃ yudʰi rākṣasendram
   
dīpta_iṣu-cāpaṃ yudʰi rākṣasa_indram    dīpta_iṣu-cāpaṃ yudʰi rākṣasa_indram / {Gem}
Halfverse: c    
mahat samutpāṭya mahīdʰarāgraṃ    mahat samutpāṭya mahīdʰarāgraṃ
   
mahat samutpāṭya mahī-dʰara_agraṃ    mahat samutpāṭya mahī-dʰara_agraṃ / {Gem}
Halfverse: d    
dudrāva rakṣo'dʰipatiṃ harīśaḥ    dudrāva rakṣo'dʰipatiṃ harīśaḥ
   
dudrāva rakṣo_adʰipatiṃ hari_īśaḥ    dudrāva rakṣo_adʰipatiṃ hari_īśaḥ /34/ {Gem}

Verse: 35 
Halfverse: a    
tac cʰailaśr̥ṅgaṃ bahuvr̥kṣasānuṃ    tac cʰailaśr̥ṅgaṃ bahuvr̥kṣasānuṃ
   
tat śaila-śr̥ṅgaṃ bahu-vr̥kṣa-sānuṃ    tat śaila-śr̥ṅgaṃ bahu-vr̥kṣa-sānuṃ / {Gem}
Halfverse: b    
pragr̥hya cikṣepa niśācarāya    pragr̥hya cikṣepa niśācarāya
   
pragr̥hya cikṣepa niśā-carāya    pragr̥hya cikṣepa niśā-carāya / {Gem}
Halfverse: c    
tam āpatantaṃ sahasā samīkṣya    tam āpatantaṃ sahasā samīkṣya
   
tam āpatantaṃ sahasā samīkṣya    tam āpatantaṃ sahasā samīkṣya / {Gem}
Halfverse: d    
bibʰeda bāṇais tapanīyapuṅkʰaiḥ    bibʰeda bāṇais tapanīyapuṅkʰaiḥ
   
bibʰeda bāṇais tapanīya-puṅkʰaiḥ    bibʰeda bāṇais tapanīya-puṅkʰaiḥ /35/ {Gem}

Verse: 36 
Halfverse: a    
tasmin pravr̥ddʰottamasānuvr̥kṣe    tasmin pravr̥ddʰottamasānuvr̥kṣe
   
tasmin pravr̥ddʰa_uttama-sānu-vr̥kṣe    tasmin pravr̥ddʰa_uttama-sānu-vr̥kṣe / {Gem}
Halfverse: b    
śr̥ṅge vikīrṇe patite pr̥tʰivyām    śr̥ṅge vikīrṇe patite pr̥tʰivyām
   
śr̥ṅge vikīrṇe patite pr̥tʰivyām    śr̥ṅge vikīrṇe patite pr̥tʰivyām / {Gem}
Halfverse: c    
mahāhikalpaṃ śaram antakābʰaṃ    mahāhikalpaṃ śaram antakābʰaṃ
   
mahā_ahi-kalpaṃ śaram antaka_ābʰaṃ    mahā_ahi-kalpaṃ śaram antaka_ābʰaṃ / {Gem}
Halfverse: d    
samādade rākṣasalokanātʰaḥ    samādade rākṣasalokanātʰaḥ
   
samādade rākṣasa-loka-nātʰaḥ    samādade rākṣasa-loka-nātʰaḥ / {Gem}

Verse: 37 
Halfverse: a    
sa taṃ gr̥hītvānilatulyavegaṃ    sa taṃ gr̥hītvānilatulyavegaṃ
   
sa taṃ gr̥hītvā_anila-tulya-vegaṃ    sa taṃ gr̥hītvā_anila-tulya-vegaṃ / {Gem}
Halfverse: b    
savispʰuliṅgajvalanaprakāśam    savispʰuliṅgajvalanaprakāśam
   
savispʰuliṅga-jvalana-prakāśam    savispʰuliṅga-jvalana-prakāśam / {Gem}
Halfverse: c    
bāṇaṃ mahendrāśanitulyavegaṃ    bāṇaṃ mahendrāśanitulyavegaṃ
   
bāṇaṃ mahā_indra_aśani-tulya-vegaṃ    bāṇaṃ mahā_indra_aśani-tulya-vegaṃ / {Gem}
Halfverse: d    
cikṣepa sugrīvavadʰāya ruṣṭaḥ    cikṣepa sugrīvavadʰāya ruṣṭaḥ
   
cikṣepa sugrīva-vadʰāya ruṣṭaḥ    cikṣepa sugrīva-vadʰāya ruṣṭaḥ / {Gem}

Verse: 38 
Halfverse: a    
sa sāyako rāvaṇabāhumuktaḥ    sa sāyako rāvaṇabāhumuktaḥ
   
sa sāyako rāvaṇa-bāhu-muktaḥ    sa sāyako rāvaṇa-bāhu-muktaḥ / {Gem}
Halfverse: b    
śakrāśaniprakʰyavapuḥ śitāgraḥ    śakrāśaniprakʰyavapuḥ śitāgraḥ
   
śakra_aśani-prakʰya-vapuḥ śita_agraḥ    śakra_aśani-prakʰya-vapuḥ śita_agraḥ / {Gem}
Halfverse: c    
sugrīvam āsādya bibʰeda vegād    sugrīvam āsādya bibʰeda vegād
   
sugrīvam āsādya bibʰeda vegād    sugrīvam āsādya bibʰeda vegād / {Gem}
Halfverse: d    
guheritā kraucam ivograśaktiḥ    guheritā kraucam ivograśaktiḥ
   
guha_īritā kraucam iva_ugra-śaktiḥ    guha_īritā kraucam iva_ugra-śaktiḥ / {Gem}

Verse: 39 
Halfverse: a    
sa sāyakārto viparītacetāḥ    sa sāyakārto viparītacetāḥ
   
sa sāyaka_ārto viparīta-cetāḥ    sa sāyaka_ārto viparīta-cetāḥ / {Gem}
Halfverse: b    
kūjan pr̥tʰivyāṃ nipapāta vīraḥ    kūjan pr̥tʰivyāṃ nipapāta vīraḥ
   
kūjan pr̥tʰivyāṃ nipapāta vīraḥ    kūjan pr̥tʰivyāṃ nipapāta vīraḥ / {Gem}
Halfverse: c    
taṃ prekṣya bʰūmau patitaṃ visaṃjmaṃ    taṃ prekṣya bʰūmau patitaṃ visaṃjmaṃ
   
taṃ prekṣya bʰūmau patitaṃ visaṃjmaṃ    taṃ prekṣya bʰūmau patitaṃ visaṃjmaṃ / {Gem}
Halfverse: d    
neduḥ prahr̥ṣṭā yudʰi yātudʰānāḥ    neduḥ prahr̥ṣṭā yudʰi yātudʰānāḥ
   
neduḥ prahr̥ṣṭā yudʰi yātu-dʰānāḥ    neduḥ prahr̥ṣṭā yudʰi yātu-dʰānāḥ /39/ {Gem}

Verse: 40 
Halfverse: a    
tato gavākṣo gavayaḥ sudaṃṣṭras    tato gavākṣo gavayaḥ sudaṃṣṭras
   
tato gava_akṣo gavayaḥ sudaṃṣṭras    tato gava_akṣo gavayaḥ sudaṃṣṭras / {Gem}
Halfverse: b    
tatʰarṣabʰo jyotimukʰo nalaś ca    tatʰarṣabʰo jyotimukʰo nalaś ca
   
tatʰā-r̥ṣabʰo jyoti-mukʰo nalaś ca    tatʰā-r̥ṣabʰo jyoti-mukʰo nalaś ca / {Gem}
Halfverse: c    
śailān samudyamya vivr̥ddʰakāyāḥ    śailān samudyamya vivr̥ddʰakāyāḥ
   
śailān samudyamya vivr̥ddʰa-kāyāḥ    śailān samudyamya vivr̥ddʰa-kāyāḥ / {Gem}
Halfverse: d    
pradudruvus taṃ prati rākṣasendram    pradudruvus taṃ prati rākṣasendram
   
pradudruvus taṃ prati rākṣasa_indram    pradudruvus taṃ prati rākṣasa_indram /40/ {Gem}

Verse: 41 
Halfverse: a    
teṣāṃ prahārān sa cakāra megʰān    teṣāṃ prahārān sa cakāra megʰān
   
teṣāṃ prahārān sa cakāra megʰān    teṣāṃ prahārān sa cakāra megʰān / {Gem}
Halfverse: b    
rakṣo'dʰipo bāṇagaṇaiḥ śitāgraiḥ    rakṣo'dʰipo bāṇagaṇaiḥ śitāgraiḥ
   
rakṣo_adʰipo bāṇa-gaṇaiḥ śita_agraiḥ    rakṣo_adʰipo bāṇa-gaṇaiḥ śita_agraiḥ / {Gem}
Halfverse: c    
tān vānarendrān api bāṇajālair    tān vānarendrān api bāṇajālair
   
tān vānara_indrān api bāṇa-jālair    tān vānara_indrān api bāṇa-jālair / {Gem}
Halfverse: d    
bibʰeda jāmbūnadacitrapuṅkʰaiḥ    bibʰeda jāmbūnadacitrapuṅkʰaiḥ
   
bibʰeda jāmbū-nada-citra-puṅkʰaiḥ    bibʰeda jāmbū-nada-citra-puṅkʰaiḥ /41/ {Gem}

Verse: 42 
Halfverse: a    
te vānarendrās tridaśāribāṇair    te vānarendrās tridaśāribāṇair
   
te vānara_indrās tridaśa_ari-bāṇair    te vānara_indrās tridaśa_ari-bāṇair / {Gem}
Halfverse: b    
bʰinnā nipetur bʰuvi bʰīmarūpāḥ    bʰinnā nipetur bʰuvi bʰīmarūpāḥ
   
bʰinnā nipetur bʰuvi bʰīma-rūpāḥ    bʰinnā nipetur bʰuvi bʰīma-rūpāḥ / {Gem}
Halfverse: c    
tatas tu tad vānarasainyam ugraṃ    tatas tu tad vānarasainyam ugraṃ
   
tatas tu tad vānara-sainyam ugraṃ    tatas tu tad vānara-sainyam ugraṃ / {Gem}
Halfverse: d    
praccʰādayām āsa sa bāṇajālaiḥ    praccʰādayām āsa sa bāṇajālaiḥ
   
praccʰādayām āsa sa bāṇa-jālaiḥ    praccʰādayām āsa sa bāṇa-jālaiḥ /42/ {Gem}

Verse: 43 
Halfverse: a    
te vadʰyamānāḥ patitāgryavīrā    te vadʰyamānāḥ patitāgryavīrā
   
te vadʰyamānāḥ patita_agrya-vīrā    te vadʰyamānāḥ patita_agrya-vīrā / {Gem}
Halfverse: b    
nānadyamānā bʰayaśalyaviddʰāḥ    nānadyamānā bʰayaśalyaviddʰāḥ
   
nānadyamānā bʰaya-śalya-viddʰāḥ    nānadyamānā bʰaya-śalya-viddʰāḥ / {Gem}
Halfverse: c    
śākʰāmr̥gā rāvaṇasāyakārtā    śākʰāmr̥gā rāvaṇasāyakārtā
   
śākʰā-mr̥gā rāvaṇa-sāyaka_ārtā    śākʰā-mr̥gā rāvaṇa-sāyaka_ārtā / {Gem}
Halfverse: d    
jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam    jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam
   
jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam    jagmuḥ śaraṇyaṃ śaraṇaṃ sma rāmam /43/ {Gem}

Verse: 44 
Halfverse: a    
tato mahātmā sa dʰanur dʰanuṣmān    tato mahātmā sa dʰanur dʰanuṣmān
   
tato mahātmā sa dʰanur dʰanuṣmān    tato mahātmā sa dʰanur dʰanuṣmān / {Gem}
Halfverse: b    
ādāya rāmaḥ saharā jagāma    ādāya rāmaḥ saharā jagāma
   
ādāya rāmaḥ saharā jagāma    ādāya rāmaḥ saharā jagāma / {Gem}
Halfverse: c    
taṃ lakṣmaṇaḥ prāñjalir abʰyupetya    taṃ lakṣmaṇaḥ prāñjalir abʰyupetya
   
taṃ lakṣmaṇaḥ prāñjalir abʰyupetya    taṃ lakṣmaṇaḥ prāñjalir abʰyupetya / {Gem}
Halfverse: d    
uvāca vākyaṃ paramārtʰayuktam    uvāca vākyaṃ paramārtʰayuktam
   
uvāca vākyaṃ parama_artʰa-yuktam    uvāca vākyaṃ parama_artʰa-yuktam /44/ {Gem}

Verse: 45 


Halfverse: a    
kāmam āryaḥ suparyāpto   vadʰāyāsya durātmanaḥ
   
kāmam āryaḥ suparyāpto   vadʰāya_asya durātmanaḥ /
Halfverse: c    
vidʰamiṣyāmy ahaṃ nīcam   anujānīhi māṃ vibʰo
   
vidʰamiṣyāmy ahaṃ nīcam   anujānīhi māṃ vibʰo /45/

Verse: 46 
Halfverse: a    
tam abravīn mahātejā   rāmaḥ satyaparākramaḥ
   
tam abravīn mahā-tejā   rāmaḥ satya-parākramaḥ /
Halfverse: c    
gaccʰa yatnaparaś cāpi   bʰava lakṣmaṇa saṃyuge
   
gaccʰa yatna-paraś ca_api   bʰava lakṣmaṇa saṃyuge /46/

Verse: 47 
Halfverse: a    
rāvaṇo hi mahāvīryo   raṇe 'dbʰutaparākramaḥ
   
rāvaṇo hi mahā-vīryo   raṇe_adbʰuta-parākramaḥ /
Halfverse: c    
trailokyenāpi saṃkruddʰo   duṣprasahyo na saṃśayaḥ
   
trailokyena_api saṃkruddʰo   duṣprasahyo na saṃśayaḥ /47/

Verse: 48 
Halfverse: a    
tasya ccʰidrāṇi mārgasva   svaccʰidrāṇi ca gopaya
   
tasyac-cʰidrāṇi mārgasva   svac-cʰidrāṇi ca gopaya /
Halfverse: c    
cakṣuṣā dʰanuṣā yatnād   rakṣātmānaṃ samāhitaḥ
   
cakṣuṣā dʰanuṣā yatnād   rakṣa_ātmānaṃ samāhitaḥ /48/

Verse: 49 
Halfverse: a    
rāgʰavasya vacaḥ śrutvā   saṃpariṣvajya pūjya ca
   
rāgʰavasya vacaḥ śrutvā   saṃpariṣvajya pūjya ca /
Halfverse: c    
abʰivādya tato rāmaṃ   yayau saumitrir āhavam
   
abʰivādya tato rāmaṃ   yayau saumitrir āhavam /49/

Verse: 50 


Halfverse: a    
sa rāvaṇaṃ vāraṇahastabāhur    sa rāvaṇaṃ vāraṇahastabāhur
   
sa rāvaṇaṃ vāraṇa-hasta-bāhur    sa rāvaṇaṃ vāraṇa-hasta-bāhur / {Gem}
Halfverse: b    
dadarśa dīptodyatabʰīmacāpam    dadarśa dīptodyatabʰīmacāpam
   
dadarśa dīpta_udyata-bʰīma-cāpam    dadarśa dīpta_udyata-bʰīma-cāpam / {Gem}
Halfverse: c    
praccʰādayantaṃ śaravr̥ṣṭijālais    praccʰādayantaṃ śaravr̥ṣṭijālais
   
praccʰādayantaṃ śaravr̥ṣṭi-jālais    praccʰādayantaṃ śaravr̥ṣṭi-jālais / {Gem}
Halfverse: d    
tān vānarān bʰinnavikīrṇadehān    tān vānarān bʰinnavikīrṇadehān
   
tān vānarān bʰinna-vikīrṇa-dehān    tān vānarān bʰinna-vikīrṇa-dehān /50/ {Gem}

Verse: 51 


Halfverse: a    
tam ālokya mahātejā   hanūmān mārutātmajā
   
tam ālokya mahā-tejā   hanūmān māruta_ātmajā /
Halfverse: c    
nivārya śarajālāni   pradudrāva sa rāvaṇam
   
nivārya śara-jālāni   pradudrāva sa rāvaṇam /51/

Verse: 52 
Halfverse: a    
ratʰaṃ tasya samāsādya   bʰujam udyamya dakṣiṇam
   
ratʰaṃ tasya samāsādya   bʰujam udyamya dakṣiṇam /
Halfverse: c    
trāsayan rāvaṇaṃ dʰīmān   hanūmān vākyam abravīt
   
trāsayan rāvaṇaṃ dʰīmān   hanūmān vākyam abravīt /52/

Verse: 53 
Halfverse: a    
devadānavagandʰarvā   yakṣāś ca saha rākṣasaiḥ
   
deva-dānava-gandʰarvā   yakṣāś ca saha rākṣasaiḥ /
Halfverse: c    
avadʰyatvāt tvayā bʰagnā   vānarebʰyas tu te bʰayam
   
avadʰyatvāt tvayā bʰagnā   vānarebʰyas tu te bʰayam /53/

Verse: 54 
Halfverse: a    
eṣa me dakṣiṇo bāhuḥ   pañcaśākʰaḥ samudyataḥ
   
eṣa me dakṣiṇo bāhuḥ   pañca-śākʰaḥ samudyataḥ /
Halfverse: c    
vidʰamiṣyati te dehād   bʰūtātmānaṃ ciroṣitam
   
vidʰamiṣyati te dehād   bʰūta_ātmānaṃ cira_uṣitam /54/

Verse: 55 
Halfverse: a    
śrutvā hanūmato vākyaṃ   rāvaṇo bʰīmavikramaḥ
   
śrutvā hanūmato vākyaṃ   rāvaṇo bʰīma-vikramaḥ /
Halfverse: c    
saṃraktanayanaḥ krodʰād   idaṃ vacanam abravīt
   
saṃrakta-nayanaḥ krodʰād   idaṃ vacanam abravīt /55/

Verse: 56 
Halfverse: a    
kṣipraṃ prahara niḥśaṅkaṃ   stʰirāṃ kīrtim avāpnuhi
   
kṣipraṃ prahara niḥśaṅkaṃ   stʰirāṃ kīrtim avāpnuhi /
Halfverse: c    
tatas tvāṃ jñātivikrāntaṃ   nāśayiṣyāmi vānara
   
tatas tvāṃ jñāti-vikrāntaṃ   nāśayiṣyāmi vānara /56/

Verse: 57 
Halfverse: a    
rāvaṇasya vacaḥ śrutvā   vāyusūnur vaco 'bravīt
   
rāvaṇasya vacaḥ śrutvā   vāyu-sūnur vaco_abravīt /
Halfverse: c    
prahr̥taṃ hi mayā pūrvam   akṣaṃ smara sutaṃ tava
   
prahr̥taṃ hi mayā pūrvam   akṣaṃ smara sutaṃ tava /57/

Verse: 58 
Halfverse: a    
evam ukto mahātejā   rāvaṇo rākṣaseśvaraḥ
   
evam ukto mahā-tejā   rāvaṇo rākṣasa_īśvaraḥ /
Halfverse: c    
ājagʰānānilasutaṃ   talenorasi vīryavān
   
ājagʰāna_anila-sutaṃ   talena_urasi vīryavān /58/

Verse: 59 
Halfverse: a    
sa talābʰihatas tena   cacāla ca muhur muhuḥ
   
sa tala_abʰihatas tena   cacāla ca muhur muhuḥ /
Halfverse: c    
ājagʰānābʰisaṃkruddʰas   talenaivāmaradviṣam
   
ājagʰāna_abʰisaṃkruddʰas   talena_eva_amara-dviṣam /59/

Verse: 60 
Halfverse: a    
tatas talenābʰihato   vānareṇa mahātmanā
   
tatas talena_abʰihato   vānareṇa mahātmanā /
Halfverse: c    
daśagrīvaḥ samādʰūto   yatʰā bʰūmicale 'calaḥ
   
daśagrīvaḥ samādʰūto   yatʰā bʰūmi-cale_acalaḥ /60/

Verse: 61 
Halfverse: a    
saṃgrāme taṃ tatʰā dr̥ṣṭva   rāvaṇaṃ talatāḍitam
   
saṃgrāme taṃ tatʰā dr̥ṣṭva   rāvaṇaṃ tala-tāḍitam /
Halfverse: c    
r̥ṣayo vānarāḥ siddʰā   nedur devāḥ sahāsurāḥ
   
r̥ṣayo vānarāḥ siddʰā   nedur devāḥ saha_asurāḥ /61/

Verse: 62 
Halfverse: a    
atʰāśvasya mahātejā   rāvaṇo vākyam abravīt
   
atʰa_āśvasya mahā-tejā   rāvaṇo vākyam abravīt /
Halfverse: c    
sādʰu vānaravīryeṇa   ślāgʰanīyo 'si me ripuḥ
   
sādʰu vānara-vīryeṇa   ślāgʰanīyo_asi me ripuḥ /62/

Verse: 63 
Halfverse: a    
rāvaṇenaivam uktas tu   mārutir vākyam abravīt
   
rāvaṇena_evam uktas tu   mārutir vākyam abravīt /
Halfverse: c    
dʰig astu mama vīryaṃ tu   yat tvaṃ jīvasi rāvaṇa
   
dʰig astu mama vīryaṃ tu   yat tvaṃ jīvasi rāvaṇa /63/

Verse: 64 
Halfverse: a    
sakr̥t tu praharedānīṃ   durbuddʰe kiṃ vikattʰase
   
sakr̥t tu prahara_idānīṃ   durbuddʰe kiṃ vikattʰase /
Halfverse: c    
tatas tvāṃ māmako muṣṭir   nayiṣyāmi yatʰākṣayam
   
tatas tvāṃ māmako muṣṭir   nayiṣyāmi yatʰā-kṣayam /
Halfverse: e    
tato mārutivākyena   krodʰas tasya tadājvalat
   
tato māruti-vākyena   krodʰas tasya tadā_ajvalat /64/

Verse: 65 
Halfverse: a    
saṃraktanayano yatnān   muṣṭim udyamya dakṣiṇam
   
saṃrakta-nayano yatnān   muṣṭim udyamya dakṣiṇam /
Halfverse: c    
pātayām āsa vegena   vānarorasi vīryavān
   
pātayām āsa vegena   vānara_urasi vīryavān /
Halfverse: e    
hanūmān vakṣasi vyūdʰe   saṃcacāla hataḥ punaḥ
   
hanūmān vakṣasi vyūdʰe   saṃcacāla hataḥ punaḥ /65/

Verse: 66 
Halfverse: a    
vihvalaṃ taṃ tadā dr̥ṣṭvā   hanūmantaṃ mahābalam
   
vihvalaṃ taṃ tadā dr̥ṣṭvā   hanūmantaṃ mahā-balam /
Halfverse: c    
ratʰenātiratʰaḥ śīgʰraṃ   nīlaṃ prati samabʰyagāt
   
ratʰena_atiratʰaḥ śīgʰraṃ   nīlaṃ prati samabʰyagāt /66/

Verse: 67 
Halfverse: a    
pannagapratimair bʰīmaiḥ   paramarmātibʰedibʰiḥ
   
pannaga-pratimair bʰīmaiḥ   para-marma_atibʰedibʰiḥ /
Halfverse: c    
śarair ādīpayām āsa   nīlaṃ haricamūpatim
   
śarair ādīpayām āsa   nīlaṃ hari-camū-patim /67/

Verse: 68 
Halfverse: a    
sa śaraugʰasamāyasto   nīlaḥ kapicamūpatiḥ
   
sa śara_ogʰa-samāyasto   nīlaḥ kapi-camū-patiḥ /
Halfverse: c    
kareṇaikena śailāgraṃ   rakṣo'dʰipataye 'sr̥jat
   
kareṇa_ekena śaila_agraṃ   rakṣo_adʰipataye_asr̥jat /68/

Verse: 69 
Halfverse: a    
hanūmān api tejasvī   samāśvasto mahāmanāḥ
   
hanūmān api tejasvī   samāśvasto mahā-manāḥ /
Halfverse: c    
viprekṣamāṇo yuddʰepsuḥ   saroṣam idam abravīt
   
viprekṣamāṇo yuddʰa_īpsuḥ   saroṣam idam abravīt /69/

Verse: 70 
Halfverse: a    
nīlena saha saṃyuktaṃ   rāvaṇaṃ rākṣaseśvaram
   
nīlena saha saṃyuktaṃ   rāvaṇaṃ rākṣasa_īśvaram /
Halfverse: c    
anyena yudʰyamānasya   na yuktam abʰidʰāvanam
   
anyena yudʰyamānasya   na yuktam abʰidʰāvanam /70/

Verse: 71 
Halfverse: a    
rāvaṇo 'pi mahātejās   tac cʰr̥ṅgaṃ saptabʰiḥ śaraiḥ
   
rāvaṇo_api mahā-tejās   tat śr̥ṅgaṃ saptabʰiḥ śaraiḥ /
Halfverse: c    
ājagʰāna sutīkṣṇāgrais   tad vikīrṇaṃ papāta ha
   
ājagʰāna sutīkṣṇa_agrais   tad vikīrṇaṃ papāta ha /71/

Verse: 72 
Halfverse: a    
tad vikīrṇaṃ gireḥ śr̥ṅgaṃ   dr̥ṣṭvā haricamūpatiḥ
   
tad vikīrṇaṃ gireḥ śr̥ṅgaṃ   dr̥ṣṭvā hari-camū-patiḥ /
Halfverse: c    
kālāgnir iva jajvāla   krodʰena paravīrahā
   
kāla_agnir iva jajvāla   krodʰena para-vīrahā /72/

Verse: 73 
Halfverse: a    
so 'śvakarṇān dʰavān sālāṃś   cūtāṃś cāpi supuṣpitān
   
so_aśva-karṇān dʰavān sālāṃś   cūtāṃś ca_api supuṣpitān /
Halfverse: c    
anyāṃś ca vividʰān vr̥kṣān   nīlaś cikṣepa saṃyuge
   
anyāṃś ca vividʰān vr̥kṣān   nīlaś cikṣepa saṃyuge /73/

Verse: 74 
Halfverse: a    
sa tān vr̥kṣān samāsādya   praticiccʰeda rāvaṇaḥ
   
sa tān vr̥kṣān samāsādya   praticiccʰeda rāvaṇaḥ /
Halfverse: c    
abʰyavarṣat sugʰoreṇa   śaravarṣeṇa pāvakim
   
abʰyavarṣat sugʰoreṇa   śara-varṣeṇa pāvakim /74/

Verse: 75 
Halfverse: a    
abʰivr̥ṣṭaḥ śaraugʰeṇa   megʰeneva mahācalaḥ
   
abʰivr̥ṣṭaḥ śara_ogʰeṇa   megʰena_iva mahā_acalaḥ /
Halfverse: c    
hrasvaṃ kr̥tvā tadā rūpaṃ   dʰvajāgre nipapāta ha
   
hrasvaṃ kr̥tvā tadā rūpaṃ   dʰvaja_agre nipapāta ha /75/

Verse: 76 
Halfverse: a    
pāvakātmajam ālokya   dʰvajāgre samavastʰitam
   
pāvaka_ātmajam ālokya   dʰvaja_agre samavastʰitam /
Halfverse: c    
jajvāla rāvaṇaḥ krodʰāt   tato nīlo nanāda ha
   
jajvāla rāvaṇaḥ krodʰāt   tato nīlo nanāda ha /76/

Verse: 77 
Halfverse: a    
dʰvajāgre dʰanuṣaś cāgre   kirīṭāgre ca taṃ harim
   
dʰvaja_agre dʰanuṣaś ca_agre   kirīṭa_agre ca taṃ harim /
Halfverse: c    
lakṣmaṇo 'tʰa hanūmāṃś ca   dr̥ṣṭvā rāmaś ca vismitāḥ
   
lakṣmaṇo_atʰa hanūmāṃś ca   dr̥ṣṭvā rāmaś ca vismitāḥ /77/

Verse: 78 
Halfverse: a    
rāvaṇo 'pi mahātejāḥ   kapilāgʰavavismitaḥ
   
rāvaṇo_api mahā-tejāḥ   kapi-lāgʰava-vismitaḥ /
Halfverse: c    
astram āhārayām āsa   dīptam āgneyam adbʰutam
   
astram āhārayām āsa   dīptam āgneyam adbʰutam /78/

Verse: 79 
Halfverse: a    
tatas te cukruśur hr̥ṣṭā   labdʰalakṣyāḥ plavaṃgamāḥ
   
tatas te cukruśur hr̥ṣṭā   labdʰa-lakṣyāḥ plavaṃ-gamāḥ /
Halfverse: c    
nīlalāgʰavasaṃbʰrāntaṃ   dr̥ṣṭvā rāvaṇam āhave
   
nīla-lāgʰava-saṃbʰrāntaṃ   dr̥ṣṭvā rāvaṇam āhave /79/

Verse: 80 
Halfverse: a    
vānarāṇāṃ ca nādena   saṃrabdʰo rāvaṇas tadā
   
vānarāṇāṃ ca nādena   saṃrabdʰo rāvaṇas tadā /
Halfverse: c    
saṃbʰramāviṣṭahr̥dayo   na kiṃ cit pratyapadyata
   
saṃbʰrama_āviṣṭa-hr̥dayo   na kiṃcit pratyapadyata /80/

Verse: 81 
Halfverse: a    
āgneyenātʰa saṃyuktaṃ   gr̥hītvā rāvaṇaḥ śaram
   
āgneyena_atʰa saṃyuktaṃ   gr̥hītvā rāvaṇaḥ śaram /
Halfverse: c    
dʰvajaśīrṣastʰitaṃ nīlam   udaikṣata niśācaraḥ
   
dʰvaja-śīrṣa-stʰitaṃ nīlam   udaikṣata niśā-caraḥ /81/

Verse: 82 
Halfverse: a    
tato 'bravīn mahātejā   rāvaṇo rākṣaseśvaraḥ
   
tato_abravīn mahā-tejā   rāvaṇo rākṣasa_īśvaraḥ /
Halfverse: c    
kape lāgʰavayukto 'si   māyayā parayānayā
   
kape lāgʰava-yukto_asi   māyayā parayā_anayā /82/

Verse: 83 
Halfverse: a    
jīvitaṃ kʰalu rakṣasva   yadi śaknoṣi vānara
   
jīvitaṃ kʰalu rakṣasva   yadi śaknoṣi vānara /
Halfverse: c    
tāni tāny ātmarūpāṇi   sr̥jase tvam anekaśaḥ
   
tāni tāny ātma-rūpāṇi   sr̥jase tvam anekaśaḥ /83/

Verse: 84 
Halfverse: a    
tatʰāpi tvāṃ mayā muktaḥ   sāyako 'straprayojitaḥ
   
tatʰā_api tvāṃ mayā muktaḥ   sāyako_astra-prayojitaḥ /
Halfverse: c    
jīvitaṃ parirakṣantaṃ   jīvitād bʰraṃśayiṣyati
   
jīvitaṃ parirakṣantaṃ   jīvitād bʰraṃśayiṣyati /84/

Verse: 85 
Halfverse: a    
evam uktvā mahābāhū   rāvaṇo rākṣaseśvaraḥ
   
evam uktvā mahā-bāhū   rāvaṇo rākṣasa_īśvaraḥ /
Halfverse: c    
saṃdʰāya bāṇam astreṇa   camūpatim atāḍayat
   
saṃdʰāya bāṇam astreṇa   camū-patim atāḍayat /85/

Verse: 86 
Halfverse: a    
so 'strayuktena bāṇena   nīlo vakṣasi tāḍitaḥ
   
so_astra-yuktena bāṇena   nīlo vakṣasi tāḍitaḥ /
Halfverse: c    
nirdahyamānaḥ sahasā   nipapāta mahītale
   
nirdahyamānaḥ sahasā   nipapāta mahī-tale /86/

Verse: 87 
Halfverse: a    
pitr̥māhātmya saṃyogād   ātmanaś cāpi tejasā
   
pitr̥-māhātmya saṃyogād   ātmanaś ca_api tejasā /
Halfverse: c    
jānubʰyām apatad bʰūmau   na ca prāṇair vyayujyata
   
jānubʰyām apatad bʰūmau   na ca prāṇair vyayujyata /87/

Verse: 88 
Halfverse: a    
visaṃjñaṃ vānaraṃ dr̥ṣṭvā   daśagrīvo raṇotsukaḥ
   
visaṃjñaṃ vānaraṃ dr̥ṣṭvā   daśagrīvo raṇa_utsukaḥ /
Halfverse: c    
ratʰenāmbudanādena   saumitrim abʰidudruve
   
ratʰena_ambuda-nādena   saumitrim abʰidudruve /88/

Verse: 89 


Halfverse: a    
tam āha saumitrir adīnasattvo    tam āha saumitrir adīnasattvo
   
tam āha saumitrir adīna-sattvo    tam āha saumitrir adīna-sattvo / {Gem}
Halfverse: b    
vispʰārayantaṃ dʰanur aprameyam    vispʰārayantaṃ dʰanur aprameyam
   
vispʰārayantaṃ dʰanur aprameyam    vispʰārayantaṃ dʰanur aprameyam / {Gem}
Halfverse: c    
anvehi mām eva niśācarendra    anvehi mām eva niśācarendra
   
anvehi mām eva niśā-cara_indra    anvehi mām eva niśā-cara_indra / {Gem}
Halfverse: d    
na vānarāṃs tvaṃ prati yoddʰum arhasi    na vānarāṃs tvaṃ prati yoddʰum arhasi
   
na vānarāṃs tvaṃ prati yoddʰum arhasi    na vānarāṃs tvaṃ prati yoddʰum arhasi /89/ {Gem}

Verse: 90 
Halfverse: a    
sa tasya vākyaṃ paripūrṇagʰoṣaṃ    sa tasya vākyaṃ paripūrṇagʰoṣaṃ
   
sa tasya vākyaṃ paripūrṇa-gʰoṣaṃ    sa tasya vākyaṃ paripūrṇa-gʰoṣaṃ / {Gem}
Halfverse: b    
jyāśabdam ugraṃ ca niśamya rājā    jyāśabdam ugraṃ ca niśamya rājā
   
jyā-śabdam ugraṃ ca niśamya rājā    jyā-śabdam ugraṃ ca niśamya rājā / {Gem}
Halfverse: c    
āsādya saumitrim avastʰitaṃ taṃ    āsādya saumitrim avastʰitaṃ taṃ
   
āsādya saumitrim avastʰitaṃ taṃ    āsādya saumitrim avastʰitaṃ taṃ / {Gem}
Halfverse: d    
kopānvitaṃ vākyam uvāca rakṣaḥ    kopānvitaṃ vākyam uvāca rakṣaḥ
   
kopa_anvitaṃ vākyam uvāca rakṣaḥ    kopa_anvitaṃ vākyam uvāca rakṣaḥ /90/ {Gem}

Verse: 91 
Halfverse: a    
diṣṭyāsi me rāgʰava dr̥ṣṭimārgaṃ    diṣṭyāsi me rāgʰava dr̥ṣṭimārgaṃ
   
diṣṭyā_asi me rāgʰava dr̥ṣṭi-mārgaṃ    diṣṭyā_asi me rāgʰava dr̥ṣṭi-mārgaṃ / {Gem}
Halfverse: b    
prāpto 'ntagāmī viparītabuddʰiḥ    prāpto 'ntagāmī viparītabuddʰiḥ
   
prāpto_anta-gāmī viparīta-buddʰiḥ    prāpto_anta-gāmī viparīta-buddʰiḥ / {Gem}
Halfverse: c    
asmin kṣaṇe yāsyasi mr̥tyudeśaṃ    asmin kṣaṇe yāsyasi mr̥tyudeśaṃ
   
asmin kṣaṇe yāsyasi mr̥tyu-deśaṃ    asmin kṣaṇe yāsyasi mr̥tyu-deśaṃ / {Gem}
Halfverse: d    
saṃsādyamāno mama bāṇajālaiḥ    saṃsādyamāno mama bāṇajālaiḥ
   
saṃsādyamāno mama bāṇa-jālaiḥ    saṃsādyamāno mama bāṇa-jālaiḥ /91/ {Gem}

Verse: 92 
Halfverse: a    
tam āha saumitrir avismayāno    tam āha saumitrir avismayāno
   
tam āha saumitrir avismayāno    tam āha saumitrir avismayāno / {Gem}
Halfverse: b    
garjantam udvr̥ttasitāgradaṃṣṭram    garjantam udvr̥ttasitāgradaṃṣṭram
   
garjantam udvr̥tta-sita_agra-daṃṣṭram    garjantam udvr̥tta-sita_agra-daṃṣṭram / {Gem}
Halfverse: c    
rājan na garjanti mahāprabʰāvā    rājan na garjanti mahāprabʰāvā
   
rājan na garjanti mahā-prabʰāvā    rājan na garjanti mahā-prabʰāvā / {Gem}
Halfverse: d    
vikattʰase pāpakr̥tāṃ variṣṭʰa    vikattʰase pāpakr̥tāṃ variṣṭʰa
   
vikattʰase pāpakr̥tāṃ variṣṭʰa    vikattʰase pāpakr̥tāṃ variṣṭʰa /92/ {Gem}

Verse: 93 
Halfverse: a    
jānāmi vīryaṃ tava rākṣasendra    jānāmi vīryaṃ tava rākṣasendra
   
jānāmi vīryaṃ tava rākṣasa_indra    jānāmi vīryaṃ tava rākṣasa_indra / {Gem}
Halfverse: b    
balaṃ pratāpaṃ ca parākramaṃ ca    balaṃ pratāpaṃ ca parākramaṃ ca
   
balaṃ pratāpaṃ ca parākramaṃ ca    balaṃ pratāpaṃ ca parākramaṃ ca / {Gem}
Halfverse: c    
avastʰito 'haṃ śaracāpapāṇir    avastʰito 'haṃ śaracāpapāṇir
   
avastʰito_ahaṃ śara-cāpa-pāṇir    avastʰito_ahaṃ śara-cāpa-pāṇir / {Gem}
Halfverse: d    
āgaccʰa kiṃ mogʰavikattʰanena    āgaccʰa kiṃ mogʰavikattʰanena
   
āgaccʰa kiṃ mogʰa-vikattʰanena    āgaccʰa kiṃ mogʰa-vikattʰanena /93/ {Gem}

Verse: 94 
Halfverse: a    
sa evam uktaḥ kupitaḥ sasarja    sa evam uktaḥ kupitaḥ sasarja
   
sa evam uktaḥ kupitaḥ sasarja    sa evam uktaḥ kupitaḥ sasarja / {Gem}
Halfverse: b    
rakṣo'dʰipaḥ saptaśarān supuṅkʰān    rakṣo'dʰipaḥ saptaśarān supuṅkʰān
   
rakṣo_adʰipaḥ sapta-śarān supuṅkʰān    rakṣo_adʰipaḥ sapta-śarān supuṅkʰān / {Gem}
Halfverse: c    
tām̐l lakṣmaṇaḥ kāñcanacitrapuṅkʰaiś    tām̐l lakṣmaṇaḥ kāñcanacitrapuṅkʰaiś
   
tām̐l lakṣmaṇaḥ kāñcana-citra-puṅkʰaiś    tām̐l lakṣmaṇaḥ kāñcana-citra-puṅkʰaiś / {Gem}
Halfverse: d    
ciccʰeda bāṇair niśitāgradʰāraiḥ    ciccʰeda bāṇair niśitāgradʰāraiḥ
   
ciccʰeda bāṇair niśita_agra-dʰāraiḥ    ciccʰeda bāṇair niśita_agra-dʰāraiḥ /94/ {Gem}

Verse: 95 
Halfverse: a    
tān prekṣamāṇaḥ sahasā nikr̥ttān    tān prekṣamāṇaḥ sahasā nikr̥ttān
   
tān prekṣamāṇaḥ sahasā nikr̥ttān    tān prekṣamāṇaḥ sahasā nikr̥ttān / {Gem}
Halfverse: b    
nikr̥ttabʰogān iva pannagendrān    nikr̥ttabʰogān iva pannagendrān
   
nikr̥tta-bʰogān iva pannaga_indrān    nikr̥tta-bʰogān iva pannaga_indrān / {Gem}
Halfverse: c    
laṅkeśvaraḥ krodʰavaśaṃ jagāma    laṅkeśvaraḥ krodʰavaśaṃ jagāma
   
laṅkā_īśvaraḥ krodʰa-vaśaṃ jagāma    laṅkā_īśvaraḥ krodʰa-vaśaṃ jagāma / {Gem}
Halfverse: d    
sasarja cānyān niśitān pr̥ṣatkān    sasarja cānyān niśitān pr̥ṣatkān
   
sasarja ca_anyān niśitān pr̥ṣatkān    sasarja ca_anyān niśitān pr̥ṣatkān /95/ {Gem}

Verse: 96 
Halfverse: a    
sa bāṇavarṣaṃ tu vavarṣa tīvraṃ    sa bāṇavarṣaṃ tu vavarṣa tīvraṃ
   
sa bāṇa-varṣaṃ tu vavarṣa tīvraṃ    sa bāṇa-varṣaṃ tu vavarṣa tīvraṃ / {Gem}
Halfverse: b    
rāmānujaḥ kārmukasaṃprayuktam    rāmānujaḥ kārmukasaṃprayuktam
   
rāma_anujaḥ kārmuka-saṃprayuktam    rāma_anujaḥ kārmuka-saṃprayuktam / {Gem}
Halfverse: c    
kṣurārdʰacandrottamakarṇibʰallaiḥ    kṣurārdʰacandrottamakarṇibʰallaiḥ
   
kṣura_ardʰa-candra_uttama-karṇi-bʰallaiḥ    kṣura_ardʰa-candra_uttama-karṇi-bʰallaiḥ / {Gem}
Halfverse: d    
śarāṃś ca ciccʰeda na cukṣubʰe ca    śarāṃś ca ciccʰeda na cukṣubʰe ca
   
śarāṃś ca ciccʰeda na cukṣubʰe ca    śarāṃś ca ciccʰeda na cukṣubʰe ca /96/ {Gem}

Verse: 97 
Halfverse: a    
sa lakṣmaṇaś cāśu śarāñ śitāgrān    sa lakṣmaṇaś cāśu śarāñ śitāgrān
   
sa lakṣmaṇaś ca_āśu śarān śita_agrān    sa lakṣmaṇaś ca_āśu śarān śita_agrān / {Gem}
Halfverse: b    
mahendravajrāśanitulyavegān    mahendravajrāśanitulyavegān
   
mahā_indra-vajra_aśani-tulya-vegān    mahā_indra-vajra_aśani-tulya-vegān / {Gem}
Halfverse: c    
saṃdʰāya cāpe jvalanaprakāśān    saṃdʰāya cāpe jvalanaprakāśān
   
saṃdʰāya cāpe jvalana-prakāśān    saṃdʰāya cāpe jvalana-prakāśān / {Gem}
Halfverse: d    
sasarja rakṣo'dʰipater vadʰāya    sasarja rakṣo'dʰipater vadʰāya
   
sasarja rakṣo_adʰipater vadʰāya    sasarja rakṣo_adʰipater vadʰāya /97/ {Gem}

Verse: 98 
Halfverse: a    
sa tān praciccʰeda hi rākṣasendraś    sa tān praciccʰeda hi rākṣasendraś
   
sa tān praciccʰeda hi rākṣasa_indraś    sa tān praciccʰeda hi rākṣasa_indraś / {Gem}
Halfverse: b    
cʰittvā ca tām̐l lakṣmaṇam ājagʰāna    cʰittvā ca tām̐l lakṣmaṇam ājagʰāna
   
cʰittvā ca tām̐l lakṣmaṇam ājagʰāna    cʰittvā ca tām̐l lakṣmaṇam ājagʰāna / {Gem}
Halfverse: c    
śareṇa kālāgnisamaprabʰeṇa    śareṇa kālāgnisamaprabʰeṇa
   
śareṇa kāla_agni-sama-prabʰeṇa    śareṇa kāla_agni-sama-prabʰeṇa / {Gem}
Halfverse: d    
svayambʰudattena lalāṭadeśe    svayambʰudattena lalāṭadeśe
   
svayambʰu-dattena lalāṭa-deśe    svayambʰu-dattena lalāṭa-deśe /98/ {Gem}

Verse: 99 
Halfverse: a    
sa lakṣmaṇo rāvaṇasāyakārtaś    sa lakṣmaṇo rāvaṇasāyakārtaś
   
sa lakṣmaṇo rāvaṇa-sāyaka_ārtaś    sa lakṣmaṇo rāvaṇa-sāyaka_ārtaś / {Gem}
Halfverse: b    
cacāla cāpaṃ śitʰilaṃ pragr̥hya    cacāla cāpaṃ śitʰilaṃ pragr̥hya
   
cacāla cāpaṃ śitʰilaṃ pragr̥hya    cacāla cāpaṃ śitʰilaṃ pragr̥hya / {Gem}
Halfverse: c    
punaś ca saṃjñāṃ pratilabʰya kr̥ccʰrāc    punaś ca saṃjñāṃ pratilabʰya kr̥ccʰrāc
   
punaś ca saṃjñāṃ pratilabʰya kr̥ccʰrāc    punaś ca saṃjñāṃ pratilabʰya kr̥ccʰrāc / {Gem}
Halfverse: d    
ciccʰeda cāpaṃ tridaśendraśatroḥ    ciccʰeda cāpaṃ tridaśendraśatroḥ
   
ciccʰeda cāpaṃ tridaśa_indra-śatroḥ    ciccʰeda cāpaṃ tridaśa_indra-śatroḥ /99/ {Gem}

Verse: 100 
Halfverse: a    
nikr̥ttacāpaṃ tribʰir ājagʰāna    nikr̥ttacāpaṃ tribʰir ājagʰāna
   
nikr̥tta-cāpaṃ tribʰir ājagʰāna    nikr̥tta-cāpaṃ tribʰir ājagʰāna / {Gem}
Halfverse: b    
bāṇais tadā dāśaratʰiḥ śitāgraiḥ    bāṇais tadā dāśaratʰiḥ śitāgraiḥ
   
bāṇais tadā dāśaratʰiḥ śita_agraiḥ    bāṇais tadā dāśaratʰiḥ śita_agraiḥ / {Gem}
Halfverse: c    
sa sāyakārto vicacāla rājā    sa sāyakārto vicacāla rājā
   
sa sāyaka_ārto vicacāla rājā    sa sāyaka_ārto vicacāla rājā / {Gem}
Halfverse: d    
kr̥ccʰrāc ca saṃjñāṃ punar āsasāda    kr̥ccʰrāc ca saṃjñāṃ punar āsasāda
   
kr̥ccʰrāc ca saṃjñāṃ punar āsasāda    kr̥ccʰrāc ca saṃjñāṃ punar āsasāda /100/ {Gem}

Verse: 101 
Halfverse: a    
sa kr̥ttacāpaḥ śaratāḍitaś ca    sa kr̥ttacāpaḥ śaratāḍitaś ca
   
sa kr̥tta-cāpaḥ śara-tāḍitaś ca    sa kr̥tta-cāpaḥ śara-tāḍitaś ca / {Gem}
Halfverse: b    
svedārdragātro rudʰirāvasiktaḥ    svedārdragātro rudʰirāvasiktaḥ
   
sveda_ārdra-gātro rudʰira_avasiktaḥ    sveda_ārdra-gātro rudʰira_avasiktaḥ / {Gem}
Halfverse: c    
jagrāha śaktiṃ samudagraśaktiḥ    jagrāha śaktiṃ samudagraśaktiḥ
   
jagrāha śaktiṃ samudagra-śaktiḥ    jagrāha śaktiṃ samudagra-śaktiḥ / {Gem}
Halfverse: d    
svayambʰudattāṃ yudʰi devaśatruḥ    svayambʰudattāṃ yudʰi devaśatruḥ
   
svayambʰu-dattāṃ yudʰi deva-śatruḥ    svayambʰu-dattāṃ yudʰi deva-śatruḥ /101/ {Gem}

Verse: 102 
Halfverse: a    
sa tāṃ vidʰūmānalasaṃnikāśāṃ    sa tāṃ vidʰūmānalasaṃnikāśāṃ
   
sa tāṃ vidʰūma_anala-saṃnikāśāṃ    sa tāṃ vidʰūma_anala-saṃnikāśāṃ / {Gem}
Halfverse: b    
vitrāsanīṃ vānaravāhinīnām    vitrāsanīṃ vānaravāhinīnām
   
vitrāsanīṃ vānara-vāhinīnām    vitrāsanīṃ vānara-vāhinīnām / {Gem}
Halfverse: c    
cikṣepa śaktiṃ tarasā jvalantīṃ    cikṣepa śaktiṃ tarasā jvalantīṃ
   
cikṣepa śaktiṃ tarasā jvalantīṃ    cikṣepa śaktiṃ tarasā jvalantīṃ / {Gem}
Halfverse: d    
saumitraye rākṣasarāṣṭranātʰaḥ    saumitraye rākṣasarāṣṭranātʰaḥ
   
saumitraye rākṣasa-rāṣṭra-nātʰaḥ    saumitraye rākṣasa-rāṣṭra-nātʰaḥ /102/ {Gem}

Verse: 103 
Halfverse: a    
tām āpatantīṃ bʰaratānujo 'strair    tām āpatantīṃ bʰaratānujo 'strair
   
tām āpatantīṃ bʰarata_anujo_astrair    tām āpatantīṃ bʰarata_anujo_astrair / {Gem}
Halfverse: b    
jagʰāna bāṇaiś ca hutāgnikalpaiḥ    jagʰāna bāṇaiś ca hutāgnikalpaiḥ
   
jagʰāna bāṇaiś ca huta_agni-kalpaiḥ    jagʰāna bāṇaiś ca huta_agni-kalpaiḥ / {Gem}
Halfverse: c    
tatʰāpi tasya viveśa śaktir    tatʰāpi tasya viveśa śaktir
   
tatʰā_api tasya viveśa śaktir    tatʰā_api tasya viveśa śaktir / {Gem}
Halfverse: d    
bʰujāntaraṃ dāśaratʰer viśālam    bʰujāntaraṃ dāśaratʰer viśālam
   
bʰuja_antaraṃ dāśaratʰer viśālam    bʰuja_antaraṃ dāśaratʰer viśālam /103/ {Gem}

Verse: 104 


Halfverse: a    
śaktyā brāmyā tu saumitris   tāḍitas tu stanāntare
   
śaktyā brāmyā tu saumitris   tāḍitas tu stana_antare /
Halfverse: c    
viṣṇor acintyaṃ svaṃ bʰāgam   ātmānaṃ pratyanusmarat
   
viṣṇor acintyaṃ svaṃ bʰāgam   ātmānaṃ pratyanusmarat /104/

Verse: 105 
Halfverse: a    
tato dānavadarpagʰnaṃ   saumitriṃ devakaṇṭakaḥ
   
tato dānava-darpagʰnaṃ   saumitriṃ deva-kaṇṭakaḥ /
Halfverse: c    
taṃ pīḍayitvā bāhubʰyām   aprabʰur laṅgʰane 'bʰavat
   
taṃ pīḍayitvā bāhubʰyām   aprabʰur laṅgʰane_abʰavat /105/

Verse: 106 
Halfverse: a    
himavān mandaro merus   trailokyaṃ sahāmaraiḥ
   
himavān mandaro merus   trailokyaṃ saha_amaraiḥ /
Halfverse: c    
śakyaṃ bʰujābʰyām uddʰartuṃ   na saṃkʰye bʰaratānujaḥ
   
śakyaṃ bʰujābʰyām uddʰartuṃ   na saṃkʰye bʰarata_anujaḥ /106/

Verse: 107 
Halfverse: a    
atʰainaṃ vaiṣṇavaṃ bʰāgaṃ   mānuṣaṃ deham āstʰitam
   
atʰa_enaṃ vaiṣṇavaṃ bʰāgaṃ   mānuṣaṃ deham āstʰitam /
Halfverse: c    
visaṃjñaṃ lakṣmaṇaṃ dr̥ṣṭvā   rāvaṇo vismito 'bʰavat
   
visaṃjñaṃ lakṣmaṇaṃ dr̥ṣṭvā   rāvaṇo vismito_abʰavat /107/

Verse: 108 
Halfverse: a    
atʰa vāyusutaḥ kruddʰo   rāvaṇaṃ samabʰidravat
   
atʰa vāyu-sutaḥ kruddʰo   rāvaṇaṃ samabʰidravat /
Halfverse: c    
ājagʰānorasi kruddʰo   vajrakalpena muṣṭinā
   
ājagʰāna_urasi kruddʰo   vajra-kalpena muṣṭinā /108/

Verse: 109 
Halfverse: a    
tena muṣṭiprahāreṇa   rāvaṇo rākṣaseśvaraḥ
   
tena muṣṭi-prahāreṇa   rāvaṇo rākṣasa_īśvaraḥ /
Halfverse: c    
jānubʰyām apatad bʰūmau   cacāla ca papāta ca
   
jānubʰyām apatad bʰūmau   cacāla ca papāta ca /109/

Verse: 110 
Halfverse: a    
visaṃjñaṃ rāvaṇaṃ dr̥ṣṭvā   samare bʰīmavikramam
   
visaṃjñaṃ rāvaṇaṃ dr̥ṣṭvā   samare bʰīma-vikramam /
Halfverse: c    
r̥ṣayo vānarāś caiva   nedur devāḥ savāsavāḥ
   
r̥ṣayo vānarāś caiva   nedur devāḥ savāsavāḥ /110/

Verse: 111 
Halfverse: a    
hanūmān api tejasvī   lakṣmaṇaṃ rāvaṇārditam
   
hanūmān api tejasvī   lakṣmaṇaṃ rāvaṇa_arditam /
Halfverse: c    
anayad rāgʰavābʰyāśaṃ   bāhubʰyāṃ parigr̥hya tam
   
anayad rāgʰava_abʰyāśaṃ   bāhubʰyāṃ parigr̥hya tam /111/

Verse: 112 
Halfverse: a    
vāyusūnoḥ suhr̥ttvena   bʰaktyā paramayā ca saḥ
   
vāyu-sūnoḥ suhr̥ttvena   bʰaktyā paramayā ca saḥ /
Halfverse: c    
śatrūṇām aprakampyo 'pi   lagʰutvam agamat kapeḥ
   
śatrūṇām aprakampyo_api   lagʰutvam agamat kapeḥ /112/

Verse: 113 
Halfverse: a    
taṃ samutsr̥jya śaktiḥ   saumitriṃ yudʰi durjayam
   
taṃ samutsr̥jya śaktiḥ   saumitriṃ yudʰi durjayam /
Halfverse: c    
rāvaṇasya ratʰe tasmin   stʰānaṃ punar upāgamat
   
rāvaṇasya ratʰe tasmin   stʰānaṃ punar upāgamat /113/

Verse: 114 
Halfverse: a    
rāvaṇo 'pi mahātejāḥ   prāpya saṃjñāṃ mahāhave
   
rāvaṇo_api mahā-tejāḥ   prāpya saṃjñāṃ mahā_āhave /
Halfverse: c    
ādade niśitān bāṇāñ   jagrāha ca mahad dʰanuḥ
   
ādade niśitān bāṇān   jagrāha ca mahad dʰanuḥ /114/

Verse: 115 
Halfverse: a    
āśvastaś ca viśalyaś ca   lakṣmaṇaḥ śatrusūdanaḥ
   
āśvastaś ca viśalyaś ca   lakṣmaṇaḥ śatru-sūdanaḥ /
Halfverse: c    
viṣṇor bʰāgam amīmāṃsyam   ātmānaṃ pratyanusmaran
   
viṣṇor bʰāgam amīmāṃsyam   ātmānaṃ pratyanusmaran /115/

Verse: 116 
Halfverse: a    
nipātitamahāvīrāṃ   vānarāṇāṃ mahācamūm
   
nipātita-mahā-vīrāṃ   vānarāṇāṃ mahā-camūm /
Halfverse: c    
rāgʰavas tu raṇe dr̥ṣṭvā   rāvaṇaṃ samabʰidravat
   
rāgʰavas tu raṇe dr̥ṣṭvā   rāvaṇaṃ samabʰidravat /116/

Verse: 117 
Halfverse: a    
atʰainam upasaṃgamya   hanūmān vākyam abravīt
   
atʰa_enam upasaṃgamya   hanūmān vākyam abravīt /
Halfverse: c    
mama pr̥ṣṭʰaṃ samāruhya   rakṣasaṃ śāstum arhasi
   
mama pr̥ṣṭʰaṃ samāruhya   rakṣasaṃ śāstum arhasi /117/

Verse: 118 
Halfverse: a    
tac cʰrutvā rāgʰavo vākyaṃ   vāyuputreṇa bʰāṣitam
   
tat śrutvā rāgʰavo vākyaṃ   vāyu-putreṇa bʰāṣitam /
Halfverse: c    
ārohat sahasā śūro   hanūmantaṃ mahākapim
   
ārohat sahasā śūro   hanūmantaṃ mahā-kapim /
Halfverse: e    
ratʰastʰaṃ rāvaṇaṃ saṃkʰye   dadarśa manujādʰipaḥ
   
ratʰastʰaṃ rāvaṇaṃ saṃkʰye   dadarśa manuja_adʰipaḥ /118/

Verse: 119 
Halfverse: a    
tam ālokya mahātejāḥ   pradudrāva sa rāgʰavaḥ
   
tam ālokya mahā-tejāḥ   pradudrāva sa rāgʰavaḥ /
Halfverse: c    
vairocanam iva kruddʰo   viṣṇur abʰyudyatāyudʰaḥ
   
vairocanam iva kruddʰo   viṣṇur abʰyudyata_āyudʰaḥ /119/

Verse: 120 
Halfverse: a    
jyāśabdam akarot tīvraṃ   vajraniṣpeṣanisvanam
   
jyā-śabdam akarot tīvraṃ   vajra-niṣpeṣa-nisvanam /
Halfverse: c    
girā gambʰīrayā rāmo   rākṣasendram uvāca ha
   
girā gambʰīrayā rāmo   rākṣasa_indram uvāca ha /120/

Verse: 121 
Halfverse: a    
tiṣṭʰa tiṣṭʰa mama tvaṃ hi   kr̥tvā vipriyam īdr̥śam
   
tiṣṭʰa tiṣṭʰa mama tvaṃ hi   kr̥tvā vipriyam īdr̥śam /
Halfverse: c    
kva nu rākṣasaśārdūla   gato mokṣam avāpsyasi
   
kva nu rākṣasa-śārdūla   gato mokṣam avāpsyasi /121/

Verse: 122 


Halfverse: a    
yadīndravaivasvata bʰāskarān     yadīndravaivasvata bʰāskarān
   
yadi_indra-vaivasvata bʰāskarān     yadi_indra-vaivasvata bʰāskarān / {Gem}
Halfverse: b    
svayambʰuvaiśvānaraśaṃkarān     svayambʰuvaiśvānaraśaṃkarān
   
svayambʰu-vaiśvānara-śaṃkarān     svayambʰu-vaiśvānara-śaṃkarān / {Gem}
Halfverse: c    
gamiṣyasi tvaṃ daśa diśo     gamiṣyasi tvaṃ daśa diśo
   
gamiṣyasi tvaṃ daśa diśo     gamiṣyasi tvaṃ daśa diśo / {Gem}
Halfverse: d    
tatʰāpi me nādya gato vimokṣyase    tatʰāpi me nādya gato vimokṣyase
   
tatʰā_api me na_adya gato vimokṣyase    tatʰā_api me na_adya gato vimokṣyase /122/ {Gem}

Verse: 123 
Halfverse: a    
yaś caiṣa śaktyābʰihatas tvayādya    yaś caiṣa śaktyābʰihatas tvayādya
   
yaś ca_eṣa śaktyā_abʰihatas tvayā_adya    yaś ca_eṣa śaktyā_abʰihatas tvayā_adya / {Gem}
Halfverse: b    
iccʰan viṣādaṃ sahasābʰyupetaḥ    iccʰan viṣādaṃ sahasābʰyupetaḥ
   
iccʰan viṣādaṃ sahasā_abʰyupetaḥ    iccʰan viṣādaṃ sahasā_abʰyupetaḥ / {Gem}
Halfverse: c    
sa eṣa rakṣogaṇarāja mr̥tyuḥ    sa eṣa rakṣogaṇarāja mr̥tyuḥ
   
sa eṣa rakṣo-gaṇa-rāja mr̥tyuḥ    sa eṣa rakṣo-gaṇa-rāja mr̥tyuḥ / {Gem}
Halfverse: d    
saputradārasya tavādya yuddʰe    saputradārasya tavādya yuddʰe
   
saputra-dārasya tava_adya yuddʰe    saputra-dārasya tava_adya yuddʰe /123/ {Gem}

Verse: 124 


Halfverse: a    
rāgʰavasya vacaḥ śrutvā   rākṣasendro mahākapim
   
rāgʰavasya vacaḥ śrutvā   rākṣasa_indro mahā-kapim /
Halfverse: c    
ājagʰāna śarais tīkṣṇaiḥ   kālānalaśikʰopamaiḥ
   
ājagʰāna śarais tīkṣṇaiḥ   kāla_anala-śikʰa_upamaiḥ /124/

Verse: 125 
Halfverse: a    
rākṣasenāhave tasya   tāḍitasyāpi sāyakaiḥ
   
rākṣasena_āhave tasya   tāḍitasya_api sāyakaiḥ /
Halfverse: c    
svabʰāvatejoyuktasya   bʰūyas tejo vyavardʰata
   
svabʰāva-tejo-yuktasya   bʰūyas tejo vyavardʰata /125/

Verse: 126 
Halfverse: a    
tato rāmo mahātejā   rāvaṇena kr̥tavraṇam
   
tato rāmo mahā-tejā   rāvaṇena kr̥ta-vraṇam /
Halfverse: c    
dr̥ṣṭvā plavagaśārdūlaṃ   krodʰasya vaśam eyivān
   
dr̥ṣṭvā plavaga-śārdūlaṃ   krodʰasya vaśam eyivān /126/

Verse: 127 


Halfverse: a    
tasyābʰisaṃkramya ratʰaṃ sacakraṃ    tasyābʰisaṃkramya ratʰaṃ sacakraṃ
   
tasya_abʰisaṃkramya ratʰaṃ sacakraṃ    tasya_abʰisaṃkramya ratʰaṃ sacakraṃ / {Gem}
Halfverse: b    
sāśvadʰvajaccʰatramahāpatākam    sāśvadʰvajaccʰatramahāpatākam
   
sāśva-dʰvajac-cʰatra-mahā-patākam    sāśva-dʰvajac-cʰatra-mahā-patākam / {Gem}
Halfverse: c    
sasāratʰiṃ sāśaniśūlakʰaḍgaṃ    sasāratʰiṃ sāśaniśūlakʰaḍgaṃ
   
sasāratʰiṃ sāśani-śūla-kʰaḍgaṃ    sasāratʰiṃ sāśani-śūla-kʰaḍgaṃ / {Gem}
Halfverse: d    
rāmaḥ praciccʰeda śaraiḥ supuṅkʰaiḥ    rāmaḥ praciccʰeda śaraiḥ supuṅkʰaiḥ
   
rāmaḥ praciccʰeda śaraiḥ supuṅkʰaiḥ    rāmaḥ praciccʰeda śaraiḥ supuṅkʰaiḥ /127/ {Gem}

Verse: 128 
Halfverse: a    
atʰendraśatruṃ tarasā jagʰāna    atʰendraśatruṃ tarasā jagʰāna
   
atʰa_indra-śatruṃ tarasā jagʰāna    atʰa_indra-śatruṃ tarasā jagʰāna / {Gem}
Halfverse: b    
bāṇena vajrāśanisaṃnibʰena    bāṇena vajrāśanisaṃnibʰena
   
bāṇena vajra_aśani-saṃnibʰena    bāṇena vajra_aśani-saṃnibʰena / {Gem}
Halfverse: c    
bʰujāntare vyūḍʰasujātarūpe    bʰujāntare vyūḍʰasujātarūpe
   
bʰuja_antare vyūḍʰa-sujāta-rūpe    bʰuja_antare vyūḍʰa-sujāta-rūpe / {Gem}
Halfverse: d    
vajreṇa meruṃ bʰagavān ivendraḥ    vajreṇa meruṃ bʰagavān ivendraḥ
   
vajreṇa meruṃ bʰagavān iva_indraḥ    vajreṇa meruṃ bʰagavān iva_indraḥ /128/ {Gem}

Verse: 129 
Halfverse: a    
yo vajrapātāśanisaṃnipātān    yo vajrapātāśanisaṃnipātān
   
yo vajra-pāta_aśani-saṃnipātān    yo vajra-pāta_aśani-saṃnipātān / {Gem}
Halfverse: b    
na cukṣubʰe nāpi cacāla rājā    na cukṣubʰe nāpi cacāla rājā
   
na cukṣubʰe na_api cacāla rājā    na cukṣubʰe na_api cacāla rājā / {Gem}
Halfverse: c    
sa rāmabāṇābʰihato bʰr̥śārtaś    sa rāmabāṇābʰihato bʰr̥śārtaś
   
sa rāma-bāṇa_abʰihato bʰr̥śa_ārtaś    sa rāma-bāṇa_abʰihato bʰr̥śa_ārtaś / {Gem}
Halfverse: d    
cacāla cāpaṃ ca mumoca vīraḥ    cacāla cāpaṃ ca mumoca vīraḥ
   
cacāla cāpaṃ ca mumoca vīraḥ    cacāla cāpaṃ ca mumoca vīraḥ /129/ {Gem}

Verse: 130 
Halfverse: a    
taṃ vihvalantaṃ prasamīkṣya rāmaḥ    taṃ vihvalantaṃ prasamīkṣya rāmaḥ
   
taṃ vihvalantaṃ prasamīkṣya rāmaḥ    taṃ vihvalantaṃ prasamīkṣya rāmaḥ / {Gem}
Halfverse: b    
samādade dīptam atʰārdʰacandram    samādade dīptam atʰārdʰacandram
   
samādade dīptam atʰa_ardʰa-candram    samādade dīptam atʰa_ardʰa-candram / {Gem}
Halfverse: c    
tenārkavarṇaṃ sahasā kirīṭaṃ    tenārkavarṇaṃ sahasā kirīṭaṃ
   
tena_arka-varṇaṃ sahasā kirīṭaṃ    tena_arka-varṇaṃ sahasā kirīṭaṃ / {Gem}
Halfverse: d    
ciccʰeda rakṣo'dʰipater mahātmāḥ    ciccʰeda rakṣo'dʰipater mahātmāḥ
   
ciccʰeda rakṣo_adʰipater mahātmāḥ    ciccʰeda rakṣo_adʰipater mahātmāḥ /130/ {Gem}

Verse: 131 
Halfverse: a    
taṃ nirviṣāśīviṣasaṃnikāśaṃ    taṃ nirviṣāśīviṣasaṃnikāśaṃ
   
taṃ nirviṣa_āśī-viṣa-saṃnikāśaṃ    taṃ nirviṣa_āśī-viṣa-saṃnikāśaṃ / {Gem}
Halfverse: b    
śāntārciṣaṃ sūryam ivāprakāśam    śāntārciṣaṃ sūryam ivāprakāśam
   
śānta_arciṣaṃ sūryam iva_aprakāśam    śānta_arciṣaṃ sūryam iva_aprakāśam / {Gem}
Halfverse: c    
gataśriyaṃ kr̥ttakirīṭakūṭam    gataśriyaṃ kr̥ttakirīṭakūṭam
   
gata-śriyaṃ kr̥tta-kirīṭa-kūṭam    gata-śriyaṃ kr̥tta-kirīṭa-kūṭam / {Gem}
Halfverse: d    
uvāca rāmo yudʰi rākṣasendram    uvāca rāmo yudʰi rākṣasendram
   
uvāca rāmo yudʰi rākṣasa_indram    uvāca rāmo yudʰi rākṣasa_indram /131/ {Gem}

Verse: 132 
Halfverse: a    
kr̥taṃ tvayā karma mahat subʰīmaṃ    kr̥taṃ tvayā karma mahat subʰīmaṃ
   
kr̥taṃ tvayā karma mahat subʰīmaṃ    kr̥taṃ tvayā karma mahat subʰīmaṃ / {Gem}
Halfverse: b    
hatapravīraś ca kr̥tas tvayāham    hatapravīraś ca kr̥tas tvayāham
   
hata-pravīraś ca kr̥tas tvayā_aham    hata-pravīraś ca kr̥tas tvayā_aham / {Gem}
Halfverse: c    
tasmāt pariśrānta iti vyavasya    tasmāt pariśrānta iti vyavasya
   
tasmāt pariśrānta iti vyavasya    tasmāt pariśrānta iti vyavasya / {Gem}
Halfverse: d    
na tvaṃ śarair mr̥tyuvaśaṃ nayāmi    na tvaṃ śarair mr̥tyuvaśaṃ nayāmi
   
na tvaṃ śarair mr̥tyu-vaśaṃ nayāmi    na tvaṃ śarair mr̥tyu-vaśaṃ nayāmi /132/ {Gem}

Verse: 133 
Halfverse: a    
sa evam ukto hatadarpaharṣo    sa evam ukto hatadarpaharṣo
   
sa evam ukto hata-darpa-harṣo    sa evam ukto hata-darpa-harṣo / {Gem}
Halfverse: b    
nikr̥ttacāpaḥ sa hatāśvasūtaḥ    nikr̥ttacāpaḥ sa hatāśvasūtaḥ
   
nikr̥tta-cāpaḥ sa hata_aśva-sūtaḥ    nikr̥tta-cāpaḥ sa hata_aśva-sūtaḥ / {Gem}
Halfverse: c    
śarārditaḥ kr̥ttamahākirīṭo    śarārditaḥ kr̥ttamahākirīṭo
   
śara_arditaḥ kr̥tta-mahā-kirīṭo    śara_arditaḥ kr̥tta-mahā-kirīṭo / {Gem}
Halfverse: d    
viveśa laṅkāṃ sahasā sma rājā    viveśa laṅkāṃ sahasā sma rājā
   
viveśa laṅkāṃ sahasā sma rājā    viveśa laṅkāṃ sahasā sma rājā /133/ {Gem}

Verse: 134 
Halfverse: a    
tasmin praviṣṭe rajanīcarendre    tasmin praviṣṭe rajanīcarendre
   
tasmin praviṣṭe rajanī-cara_indre    tasmin praviṣṭe rajanī-cara_indre / {Gem}
Halfverse: b    
mahābale dānavadevaśatrau    mahābale dānavadevaśatrau
   
mahā-bale dānava-deva-śatrau    mahā-bale dānava-deva-śatrau / {Gem}
Halfverse: c    
harīn viśalyān sahalakṣmaṇena    harīn viśalyān sahalakṣmaṇena
   
harīn viśalyān saha-lakṣmaṇena    harīn viśalyān saha-lakṣmaṇena / {Gem}
Halfverse: d    
cakāra rāmaḥ paramāhavāgre    cakāra rāmaḥ paramāhavāgre
   
cakāra rāmaḥ parama_āhava_agre    cakāra rāmaḥ parama_āhava_agre /134/ {Gem}

Verse: 135 
Halfverse: a    
tasmin prabʰagne tridaśendraśatrau    tasmin prabʰagne tridaśendraśatrau
   
tasmin prabʰagne tridaśa_indra-śatrau    tasmin prabʰagne tridaśa_indra-śatrau / {Gem}
Halfverse: b    
surāsurā bʰūtagaṇā diśaś ca    surāsurā bʰūtagaṇā diśaś ca
   
sura_asurā bʰūta-gaṇā diśaś ca    sura_asurā bʰūta-gaṇā diśaś ca / {Gem}
Halfverse: c    
sasāgarāḥ sarṣimahoragāś ca    sasāgarāḥ sarṣimahoragāś ca
   
sasāgarāḥ sarṣi-mahā_uragāś ca    sasāgarāḥ sarṣi-mahā_uragāś ca / {Gem}
Halfverse: d    
tatʰaiva bʰūmyambucarāś ca hr̥ṣṭāḥ    tatʰaiva bʰūmyambucarāś ca hr̥ṣṭāḥ
   
tatʰaiva bʰūmy-ambu-carāś ca hr̥ṣṭāḥ    tatʰaiva bʰūmy-ambu-carāś ca hr̥ṣṭāḥ /135/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.