TITUS
Ramayana
Part No. 439
Chapter: 48
Adhyāya
48
Verse: 1
Halfverse: a
sa
praviśya
purīṃ
laṅkāṃ
rāmabāṇabʰayārditaḥ
sa
praviśya
purīṃ
laṅkāṃ
rāma-bāṇa-bʰaya
_arditaḥ
/
Halfverse: c
bʰagnadarpas
tadā
rājā
babʰūva
vyatʰitendriyaḥ
bʰagna-darpas
tadā
rājā
babʰūva
vyatʰita
_indriyaḥ
/1/
Verse: 2
Halfverse: a
mātaṃga
iva
siṃhena
garuḍeneva
pannagaḥ
mātaṃga
iva
siṃhena
garuḍena
_iva
pannagaḥ
/
Halfverse: c
abʰibʰūto
'bʰavad
rājā
rāgʰaveṇa
mahātmanā
abʰibʰūto
_abʰavad
rājā
rāgʰaveṇa
mahātmanā
/2/
Verse: 3
Halfverse: a
brahmadaṇḍaprakāśānāṃ
vidyutsadr̥śavarcasām
brahma-daṇḍa-prakāśānāṃ
vidyut-sadr̥śa-varcasām
/
Halfverse: c
smaran
rāgʰavabāṇānāṃ
vivyatʰe
rākṣaseśvaraḥ
smaran
rāgʰava-bāṇānāṃ
vivyatʰe
rākṣasa
_īśvaraḥ
/3/
Verse: 4
Halfverse: a
sa
kāñcanamayaṃ
divyam
āśritya
paramāsanam
sa
kāñcanamayaṃ
divyam
āśritya
parama
_āsanam
/
Halfverse: c
vikprekṣamāṇo
rakṣāṃsi
rāvaṇo
vākyam
abravīt
vikprekṣamāṇo
rakṣāṃsi
rāvaṇo
vākyam
abravīt
/4/
Verse: 5
Halfverse: a
sarvaṃ
tat
kʰalu
me
mogʰaṃ
yat
taptaṃ
paramaṃ
tapaḥ
sarvaṃ
tat
kʰalu
me
mogʰaṃ
yat
taptaṃ
paramaṃ
tapaḥ
/
Halfverse: c
yat
samāno
mahendreṇa
mānuṣeṇāsmi
nirjitaḥ
yat
samāno
mahā
_indreṇa
mānuṣeṇa
_asmi
nirjitaḥ
/5/
Verse: 6
Halfverse: a
idaṃ
tad
brahmaṇo
gʰoraṃ
vākyaṃ
mām
abʰyupastʰitam
idaṃ
tad
brahmaṇo
gʰoraṃ
vākyaṃ
mām
abʰyupastʰitam
/
Halfverse: c
mānuṣebʰyo
vijānīhi
bʰayaṃ
tvam
iti
tat
tatʰā
mānuṣebʰyo
vijānīhi
bʰayaṃ
tvam
iti
tat
tatʰā
/6/
Verse: 7
Halfverse: a
devadānavagandʰarvair
yakṣarākṣasapannagaiḥ
deva-dānava-gandʰarvair
yakṣa-rākṣasa-pannagaiḥ
/
Halfverse: c
avadʰyatvaṃ
mayā
prāptaṃ
mānuṣebʰyo
na
yācitam
avadʰyatvaṃ
mayā
prāptaṃ
mānuṣebʰyo
na
yācitam
/7/
Verse: 8
Halfverse: a
etad
evābʰyupāgamya
yatnaṃ
kartum
ihārhatʰa
etad
eva
_abʰyupāgamya
yatnaṃ
kartum
iha
_arhatʰa
/
Halfverse: c
rākṣasāś
cāpi
tiṣṭʰantu
caryāgopuramūrdʰasu
rākṣasāś
ca
_api
tiṣṭʰantu
caryā-gopura-mūrdʰasu
/8/
Verse: 9
Halfverse: a
sa
cāpratimagambʰīro
devadānavadarpahā
sa
ca
_apratima-gambʰīro
deva-dānava-darpahā
/
Halfverse: c
brahmaśāpābʰibʰūtas
tu
kumbʰakarṇo
vibodʰyatām
brahma-śāpa
_abʰibʰūtas
tu
kumbʰa-karṇo
vibodʰyatām
/9/
Verse: 10
Halfverse: a
sa
parājitam
ātmānaṃ
prahastaṃ
ca
niṣūditam
sa
parājitam
ātmānaṃ
prahastaṃ
ca
niṣūditam
/
Halfverse: c
jñātvā
rakṣobalaṃ
bʰīmam
ādideśa
mahābalaḥ
jñātvā
rakṣo-balaṃ
bʰīmam
ādideśa
mahā-balaḥ
/10/
Verse: 11
Halfverse: a
dvāreṣu
yatnaḥ
kriyatāṃ
prākārāś
cādʰiruhyatām
dvāreṣu
yatnaḥ
kriyatāṃ
prākārāś
ca
_adʰiruhyatām
/
Halfverse: c
nidrāvaśasamāviṣṭaḥ
kumbʰakarṇo
vibodʰyatām
nidrā-vaśa-samāviṣṭaḥ
kumbʰa-karṇo
vibodʰyatām
/11/
Verse: 12
Halfverse: a
nava
ṣaṭ
sapta
cāṣṭau
ca
māsān
svapiti
rākṣasaḥ
nava
ṣaṭ
sapta
ca
_aṣṭau
ca
māsān
svapiti
rākṣasaḥ
/
Halfverse: c
taṃ
tu
bodʰayata
kṣipraṃ
kumbʰakarṇaṃ
mahābalam
taṃ
tu
bodʰayata
kṣipraṃ
kumbʰa-karṇaṃ
mahā-balam
/12/
Verse: 13
Halfverse: a
sa
hi
saṃkʰye
mahābāhuḥ
kakudaṃ
sarvarakṣasām
sa
hi
saṃkʰye
mahā-bāhuḥ
kakudaṃ
sarva-rakṣasām
/
Halfverse: c
vānarān
rājaputrau
ca
kṣipram
eva
vadʰiṣyati
vānarān
rāja-putrau
ca
kṣipram
eva
vadʰiṣyati
/13/
Verse: 14
Halfverse: a
kumbʰakarṇaḥ
sadā
śete
mūḍʰo
grāmyasukʰe
rataḥ
kumbʰa-karṇaḥ
sadā
śete
mūḍʰo
grāmya-sukʰe
rataḥ
/
Halfverse: c
rāmeṇābʰinirastasya
saṃgrāmo
'smin
sudāruṇe
rāmeṇa
_abʰinirastasya
saṃgrāmo
_asmin
sudāruṇe
/
Verse: 15
Halfverse: a
bʰaviṣyati
na
me
śokaḥ
kumbʰakarṇe
vibodʰite
bʰaviṣyati
na
me
śokaḥ
kumbʰa-karṇe
vibodʰite
/15/
Halfverse: c
kiṃ
kariṣyāmy
ahaṃ
tena
śakratulyabalena
hi
kiṃ
kariṣyāmy
ahaṃ
tena
śakra-tulya-balena
hi
/
Verse: 16
Halfverse: a
īdr̥śe
vyasane
prāpte
yo
na
sāhyāya
kalpate
īdr̥śe
vyasane
prāpte
yo
na
sāhyāya
kalpate
/16/
Halfverse: c
te
tu
tadvacanaṃ
śrutvā
rākṣasendrasya
rākṣasāḥ
te
tu
tad-vacanaṃ
śrutvā
rākṣasa
_indrasya
rākṣasāḥ
/
Verse: 17
Halfverse: a
jagmuḥ
paramasaṃbʰrāntāḥ
kumbʰakarṇaniveśanam
jagmuḥ
parama-saṃbʰrāntāḥ
kumbʰa-karṇa-niveśanam
/17/
Halfverse: c
te
rāvaṇasamādiṣṭā
māṃsaśoṇitabʰojanāḥ
te
rāvaṇa-samādiṣṭā
māṃsa-śoṇita-bʰojanāḥ
/
Verse: 18
Halfverse: a
gandʰamālyāṃs
tatʰā
bʰakṣyān
ādāya
sahasā
yayuḥ
gandʰa-mālyāṃs
tatʰā
bʰakṣyān
ādāya
sahasā
yayuḥ
/18/
Halfverse: c
tāṃ
praviśya
mahādvārāṃ
sarvato
yojanāyatām
tāṃ
praviśya
mahā-dvārāṃ
sarvato
yojana
_āyatām
/
Verse: 19
Halfverse: a
kumbʰakarṇaguhāṃ
ramyāṃ
sarvagandʰapravāhinīm
kumbʰa-karṇa-guhāṃ
ramyāṃ
sarva-gandʰa-pravāhinīm
/
Halfverse: c
pratiṣṭʰamānāḥ
kr̥ccʰreṇa
yatnāt
praviviśur
guhām
pratiṣṭʰamānāḥ
kr̥ccʰreṇa
yatnāt
praviviśur
guhām
/19/
Verse: 20
Halfverse: a
tāṃ
praviśya
guhāṃ
ramyāṃ
śubʰāṃ
kāñcanakuṭṭimām
tāṃ
praviśya
guhāṃ
ramyāṃ
śubʰāṃ
kāñcana-kuṭṭimām
/
Halfverse: c
dadr̥śur
nairr̥tavyāgʰraṃ
śayānaṃ
bʰīmadarśanam
dadr̥śur
nairr̥ta-vyāgʰraṃ
śayānaṃ
bʰīma-darśanam
/20/
Verse: 21
Halfverse: a
te
tu
taṃ
vikr̥taṃ
suptaṃ
vikīrṇam
iva
parvatam
te
tu
taṃ
vikr̥taṃ
suptaṃ
vikīrṇam
iva
parvatam
/
Halfverse: c
kumbʰakarṇaṃ
mahānidraṃ
sahitāḥ
pratyabodʰayan
kumbʰa-karṇaṃ
mahā-nidraṃ
sahitāḥ
pratyabodʰayan
/21/
Verse: 22
Halfverse: a
ūrdʰvaromāñcitatanuṃ
śvasantam
iva
pannagam
ūrdʰva-roma
_añcita-tanuṃ
śvasantam
iva
pannagam
/
Halfverse: c
trāsayantaṃ
mahāśvāsaiḥ
śayānaṃ
bʰīmadarśanam
trāsayantaṃ
mahā-śvāsaiḥ
śayānaṃ
bʰīma-darśanam
/22/
Verse: 23
Halfverse: a
bʰīmanāsāpuṭaṃ
taṃ
tu
pātālavipulānanam
bʰīma-nāsā-puṭaṃ
taṃ
tu
pātāla-vipula
_ānanam
/
Halfverse: c
dadr̥śur
nairr̥tavyāgʰraṃ
kumbʰakarṇaṃ
mahābalam
dadr̥śur
nairr̥ta-vyāgʰraṃ
kumbʰa-karṇaṃ
mahā-balam
/23/
Verse: 24
Halfverse: a
tataś
cakrur
mahātmānaḥ
kumbʰakarṇāgratas
tadā
tataś
cakrur
mahātmānaḥ
kumbʰa-karṇa
_agratas
tadā
/
Halfverse: c
māṃsānāṃ
merusaṃkāśaṃ
rāśiṃ
paramatarpaṇam
māṃsānāṃ
meru-saṃkāśaṃ
rāśiṃ
parama-tarpaṇam
/24/
Verse: 25
Halfverse: a
mr̥gāṇāṃ
mahiṣāṇāṃ
ca
varāhāṇāṃ
ca
saṃcayān
mr̥gāṇāṃ
mahiṣāṇāṃ
ca
varāhāṇāṃ
ca
saṃcayān
/
Halfverse: c
cakrur
nairr̥taśārdūlā
rāśimann
asya
cādbʰutam
cakrur
nairr̥ta-śārdūlā
rāśimann
asya
ca
_adbʰutam
/25/
Verse: 26
Halfverse: a
tataḥ
śoṇitakumbʰāṃś
ca
madyāni
vividʰāni
ca
tataḥ
śoṇita-kumbʰāṃś
ca
madyāni
vividʰāni
ca
/
Halfverse: c
purastāt
kumbʰakarṇasya
cakrus
tridaśaśatravaḥ
purastāt
kumbʰa-karṇasya
cakrus
tridaśa-śatravaḥ
/26/
Verse: 27
Halfverse: a
lilipuś
ca
parārdʰyena
candanena
paraṃtapam
lilipuś
ca
para
_ardʰyena
candanena
paraṃ-tapam
/
Halfverse: c
divyair
āccʰādayām
āsur
mālyair
gandʰaiḥ
sugandʰibʰiḥ
divyair
āccʰādayām
āsur
mālyair
gandʰaiḥ
sugandʰibʰiḥ
/27/
Verse: 28
Halfverse: a
dʰūpaṃ
sugandʰaṃ
sasr̥jus
tuṣṭuvuś
ca
paraṃtapam
dʰūpaṃ
sugandʰaṃ
sasr̥jus
tuṣṭuvuś
ca
paraṃ-tapam
/
Halfverse: c
jaladā
iva
conedur
yātudʰānāḥ
sahasraśaḥ
jaladā
iva
ca
_ūnedur
yātu-dʰānāḥ
sahasraśaḥ
/28/
Verse: 29
Halfverse: a
śaṅkʰān
āpūrayām
āsuḥ
śaśāṅkasadr̥śaprabʰān
śaṅkʰān
āpūrayām
āsuḥ
śaśa
_aṅka-sadr̥śa-prabʰān
/
Halfverse: c
tumulaṃ
yugapac
cāpi
vineduś
cāpy
amarṣitāḥ
tumulaṃ
yugapac
ca
_api
vineduś
ca
_apy
amarṣitāḥ
/29/
Verse: 30
Halfverse: a
nedur
āspʰoṭayām
āsuś
cikṣipus
te
niśācarāḥ
nedur
āspʰoṭayām
āsuś
cikṣipus
te
niśā-carāḥ
/
Halfverse: c
kumbʰakarṇavibodʰārtʰaṃ
cakrus
te
vipulaṃ
svanam
kumbʰa-karṇa-vibodʰa
_artʰaṃ
cakrus
te
vipulaṃ
svanam
/30/
Verse: 31
Halfverse: a
saśaṅkʰabʰerīpaṭahapraṇādam
saśaṅkʰabʰerīpaṭahapraṇādam
saśaṅkʰa-bʰerī-paṭaha-praṇādam
saśaṅkʰa-bʰerī-paṭaha-praṇādam
/
{Gem}
Halfverse: b
āspʰoṭitakṣveḍitasiṃhanādam
āspʰoṭitakṣveḍitasiṃhanādam
āspʰoṭita-kṣveḍita-siṃha-nādam
āspʰoṭita-kṣveḍita-siṃha-nādam
/
{Gem}
Halfverse: c
diśo
dravantas
tridivaṃ
kirantaḥ
diśo
dravantas
tridivaṃ
kirantaḥ
diśo
dravantas
tridivaṃ
kirantaḥ
diśo
dravantas
tridivaṃ
kirantaḥ
/
{Gem}
Halfverse: d
śrutvā
vihaṃgāḥ
sahasā
nipetuḥ
śrutvā
vihaṃgāḥ
sahasā
nipetuḥ
śrutvā
vihaṃgāḥ
sahasā
nipetuḥ
śrutvā
vihaṃgāḥ
sahasā
nipetuḥ
/31/
{Gem}
Verse: 32
Halfverse: a
yadā
bʰr̥śaṃ
tair
ninadair
mahātmā
yadā
bʰr̥śaṃ
tair
ninadair
mahātmā
yadā
bʰr̥śaṃ
tair
ninadair
mahātmā
yadā
bʰr̥śaṃ
tair
ninadair
mahātmā
/
{Gem}
Halfverse: b
na
kumbʰakarṇo
bubudʰe
prasuptaḥ
na
kumbʰakarṇo
bubudʰe
prasuptaḥ
na
kumbʰa-karṇo
bubudʰe
prasuptaḥ
na
kumbʰa-karṇo
bubudʰe
prasuptaḥ
/
{Gem}
Halfverse: c
tato
musuṇḍīmusalāni
sarve
tato
musuṇḍīmusalāni
sarve
tato
musuṇḍī-musalāni
sarve
tato
musuṇḍī-musalāni
sarve
/
{Gem}
Halfverse: d
rakṣogaṇās
te
jagr̥hur
gadāś
ca
rakṣogaṇās
te
jagr̥hur
gadāś
ca
rakṣo-gaṇās
te
jagr̥hur
gadāś
ca
rakṣo-gaṇās
te
jagr̥hur
gadāś
ca
/32/
{Gem}
Verse: 33
Halfverse: a
taṃ
śailaśr̥ṅgair
musalair
gadābʰir
taṃ
śailaśr̥ṅgair
musalair
gadābʰir
taṃ
śaila-śr̥ṅgair
musalair
gadābʰir
taṃ
śaila-śr̥ṅgair
musalair
gadābʰir
/
{Gem}
Halfverse: b
vr̥kṣais
talair
mudgaramuṣṭibʰiś
ca
vr̥kṣais
talair
mudgaramuṣṭibʰiś
ca
vr̥kṣais
talair
mudgara-muṣṭibʰiś
ca
vr̥kṣais
talair
mudgara-muṣṭibʰiś
ca
/
{Gem}
Halfverse: c
sukʰaprasuptaṃ
bʰuvi
kumbʰakarṇaṃ
sukʰaprasuptaṃ
bʰuvi
kumbʰakarṇaṃ
sukʰa-prasuptaṃ
bʰuvi
kumbʰa-karṇaṃ
sukʰa-prasuptaṃ
bʰuvi
kumbʰa-karṇaṃ
/
{Gem}
Halfverse: d
rakṣāṃsy
udagrāṇi
tadā
nijagʰnuḥ
rakṣāṃsy
udagrāṇi
tadā
nijagʰnuḥ
rakṣāṃsy
udagrāṇi
tadā
nijagʰnuḥ
rakṣāṃsy
udagrāṇi
tadā
nijagʰnuḥ
/33/
{Gem}
Verse: 34
Halfverse: a
tasya
niśvāsavātena
kumbʰakarṇasya
rakṣasaḥ
tasya
niśvāsa-vātena
kumbʰa-karṇasya
rakṣasaḥ
/
Halfverse: c
rākṣasā
balavanto
'pi
stʰātuṃ
nāśaknuvan
puraḥ
rākṣasā
balavanto
_api
stʰātuṃ
na
_aśaknuvan
puraḥ
/34/
Verse: 35
Halfverse: a
tato
'sya
purato
gāḍʰaṃ
rākṣasā
bʰīmavikramāḥ
tato
_asya
purato
gāḍʰaṃ
rākṣasā
bʰīma-vikramāḥ
/
Halfverse: c
mr̥daṅgapaṇavān
bʰerīḥ
śaṅkʰakumbʰagaṇāṃs
tatʰā
mr̥daṅga-paṇavān
bʰerīḥ
śaṅkʰa-kumbʰa-gaṇāṃs
tatʰā
/
Halfverse: e
daśarākṣasasāhasraṃ
yugapat
paryavādayan
daśa-rākṣasa-sāhasraṃ
yugapat
paryavādayan
/35/
Verse: 36
Halfverse: a
nīlāñjanacayākāraṃ
te
tu
taṃ
pratyabodʰayan
nīla
_añjana-caya
_ākāraṃ
te
tu
taṃ
pratyabodʰayan
/
Halfverse: c
abʰigʰnanto
nadantaś
ca
naiva
saṃvivide
tu
saḥ
abʰigʰnanto
nadantaś
ca
na
_eva
saṃvivide
tu
saḥ
/36/
Verse: 37
Halfverse: a
yadā
cainaṃ
na
śekus
te
pratibodʰayituṃ
tadā
yadā
ca
_enaṃ
na
śekus
te
pratibodʰayituṃ
tadā
/
Halfverse: c
tato
gurutaraṃ
yatnaṃ
dāruṇaṃ
samupākraman
tato
gurutaraṃ
yatnaṃ
dāruṇaṃ
samupākraman
/37/
Verse: 38
Halfverse: a
aśvān
uṣṭrān
kʰarān
nāgāñ
jagʰnur
daṇḍakaśāṅkuśaiḥ
aśvān
uṣṭrān
kʰarān
nāgān
jagʰnur
daṇḍa-kaśa
_aṅkuśaiḥ
/
Halfverse: c
bʰerīśaṅkʰamr̥daṅgāṃś
ca
sarvaprāṇair
avādayan
bʰerī-śaṅkʰa-mr̥daṅgāṃś
ca
sarva-prāṇair
avādayan
/38/
Verse: 39
Halfverse: a
nijagʰnuś
cāsya
gātrāṇi
mahākāṣṭʰakaṭaṃ
karaiḥ
nijagʰnuś
ca
_asya
gātrāṇi
mahā-kāṣṭʰa-kaṭaṃ
karaiḥ
/
Halfverse: c
mudgarair
musalaiś
caiva
sarvaprāṇasamudyataiḥ
mudgarair
musalaiś
caiva
sarva-prāṇa-samudyataiḥ
/39/
Verse: 40
Halfverse: a
tena
śabdena
mahatā
laṅkā
samabʰipūritā
tena
śabdena
mahatā
laṅkā
samabʰipūritā
/
Halfverse: c
saparvatavanā
sarvā
so
'pi
naiva
prabudʰyate
saparvata-vanā
sarvā
so
_api
na
_eva
prabudʰyate
/40/
Verse: 41
Halfverse: a
tataḥ
sahasraṃ
bʰerīṇāṃ
yugapat
samahanyata
tataḥ
sahasraṃ
bʰerīṇāṃ
yugapat
samahanyata
/
Halfverse: c
mr̥ṣṭakāñcanakoṇānām
asaktānāṃ
samantataḥ
mr̥ṣṭa-kāñcana-koṇānām
asaktānāṃ
samantataḥ
/41/
Verse: 42
Halfverse: a
evam
apy
atinidras
tu
yadā
naiva
prabudʰyata
evam
apy
atinidras
tu
yadā
na
_eva
prabudʰyata
/
Halfverse: c
śāpasya
vaśam
āpannas
tataḥ
kruddʰā
niśācarāḥ
śāpasya
vaśam
āpannas
tataḥ
kruddʰā
niśā-carāḥ
/42/
Verse: 43
Halfverse: a
mahākrodʰasamāviṣṭāḥ
sarve
bʰīmaparākramāḥ
mahā-krodʰa-samāviṣṭāḥ
sarve
bʰīma-parākramāḥ
/
Halfverse: c
tad
rakṣobodʰayiṣyantaś
cakrur
anye
parākramam
tad
rakṣo-bodʰayiṣyantaś
cakrur
anye
parākramam
/43/
Verse: 44
Halfverse: a
anye
bʰerīḥ
samājagʰnur
anye
cakrur
mahāsvanam
anye
bʰerīḥ
samājagʰnur
anye
cakrur
mahā-svanam
/
Halfverse: c
keśān
anye
pralulupuḥ
karṇāv
anye
daśanti
ca
keśān
anye
pralulupuḥ
karṇāv
anye
daśanti
ca
/
Halfverse: e
na
kumbʰakarṇaḥ
paspande
mahānidrāvaśaṃ
gataḥ
na
kumbʰa-karṇaḥ
paspande
mahā-nidrā-vaśaṃ
gataḥ
/44/
Verse: 45
Halfverse: a
anye
ca
balinas
tasya
kūṭamudgarapāṇayaḥ
anye
ca
balinas
tasya
kūṭa-mudgara-pāṇayaḥ
/
Halfverse: c
mūrdʰni
vakṣasi
gātreṣu
pātayan
kūṭamudgarān
mūrdʰni
vakṣasi
gātreṣu
pātayan
kūṭa-mudgarān
/45/
Verse: 46
Halfverse: a
rajjubandʰanabaddʰābʰiḥ
śatagʰnībʰiś
ca
sarvataḥ
rajju-bandʰana-baddʰābʰiḥ
śatagʰnībʰiś
ca
sarvataḥ
/
Halfverse: c
vadʰyamāno
mahākāyo
na
prābudʰyata
rākṣasaḥ
vadʰyamāno
mahā-kāyo
na
prābudʰyata
rākṣasaḥ
/46/
Verse: 47
Halfverse: a
vāraṇānāṃ
sahasraṃ
tu
śarīre
'sya
pradʰāvitam
vāraṇānāṃ
sahasraṃ
tu
śarīre
_asya
pradʰāvitam
/
Halfverse: c
kumbʰakarṇas
tato
buddʰaḥ
sparśaṃ
param
abudʰyata
kumbʰa-karṇas
tato
buddʰaḥ
sparśaṃ
param
abudʰyata
/47/
Verse: 48
Halfverse: a
sa
pātyamānair
giriśr̥ṅgavr̥kṣair
sa
pātyamānair
giriśr̥ṅgavr̥kṣair
sa
pātyamānair
giri-śr̥ṅga-vr̥kṣair
sa
pātyamānair
giri-śr̥ṅga-vr̥kṣair
/
{Gem}
Halfverse: b
acintayaṃs
tān
vipulān
prahārān
acintayaṃs
tān
vipulān
prahārān
acintayaṃs
tān
vipulān
prahārān
acintayaṃs
tān
vipulān
prahārān
/
{Gem}
Halfverse: c
nidrākṣayāt
kṣudbʰayapīḍitaś
ca
nidrākṣayāt
kṣudbʰayapīḍitaś
ca
nidrā-kṣayāt
kṣud-bʰaya-pīḍitaś
ca
nidrā-kṣayāt
kṣud-bʰaya-pīḍitaś
ca
/
{Gem}
Halfverse: d
vijr̥mbʰamāṇaḥ
sahasotpapāta
vijr̥mbʰamāṇaḥ
sahasotpapāta
vijr̥mbʰamāṇaḥ
sahasā
_utpapāta
vijr̥mbʰamāṇaḥ
sahasā
_utpapāta
/48/
{Gem}
Verse: 49
Halfverse: a
sa
nāgabʰogācalaśr̥ṅgakalpau
sa
nāgabʰogācalaśr̥ṅgakalpau
sa
nāga-bʰoga
_acala-śr̥ṅga-kalpau
sa
nāga-bʰoga
_acala-śr̥ṅga-kalpau
/
{Gem}
Halfverse: b
vikṣipya
bāhū
giriśr̥ṅgasārau
vikṣipya
bāhū
giriśr̥ṅgasārau
vikṣipya
bāhū
giri-śr̥ṅga-sārau
vikṣipya
bāhū
giri-śr̥ṅga-sārau
/
{Gem}
Halfverse: c
vivr̥tya
vaktraṃ
vaḍavāmukʰābʰaṃ
vivr̥tya
vaktraṃ
vaḍavāmukʰābʰaṃ
vivr̥tya
vaktraṃ
vaḍavā-mukʰa
_ābʰaṃ
vivr̥tya
vaktraṃ
vaḍavā-mukʰa
_ābʰaṃ
/
{Gem}
Halfverse: d
niśācaro
'sau
vikr̥taṃ
jajr̥mbʰe
niśācaro
'sau
vikr̥taṃ
jajr̥mbʰe
niśā-caro
_asau
vikr̥taṃ
jajr̥mbʰe
niśā-caro
_asau
vikr̥taṃ
jajr̥mbʰe
/49/
{Gem}
Verse: 50
Halfverse: a
tasya
jājr̥mbʰamāṇasya
vaktraṃ
pātālasaṃnibʰam
tasya
jājr̥mbʰamāṇasya
vaktraṃ
pātāla-saṃnibʰam
/
Halfverse: c
dadr̥śe
meruśr̥ṅgāgre
divākara
ivoditaḥ
dadr̥śe
meru-śr̥ṅga
_agre
divā-kara
iva
_uditaḥ
/50/
Verse: 51
Halfverse: a
vijr̥mbʰamāṇo
'tibalaḥ
pratibuddʰo
niśācaraḥ
vijr̥mbʰamāṇo
_atibalaḥ
pratibuddʰo
niśā-caraḥ
/
Halfverse: c
niśvāsaś
cāsya
saṃjajñe
parvatād
iva
mārutaḥ
niśvāsaś
ca
_asya
saṃjajñe
parvatād
iva
mārutaḥ
/51/
Verse: 52
Halfverse: a
rūpam
uttiṣṭʰatas
tasya
kumbʰakarṇasya
tad
babʰau
rūpam
uttiṣṭʰatas
tasya
kumbʰa-karṇasya
tad
babʰau
/
Halfverse: c
tapānte
sabalākasya
megʰasyeva
vivarṣataḥ
tapa
_ante
sabalākasya
megʰasya
_iva
vivarṣataḥ
/52/
Verse: 53
Halfverse: a
tasya
dīptāgnisadr̥śe
vidyutsadr̥śavarcasī
tasya
dīpta
_agni-sadr̥śe
vidyut-sadr̥śa-varcasī
/
Halfverse: c
dadr̥śāte
mahānetre
dīptāv
iva
mahāgrahau
dadr̥śāte
mahā-netre
dīptāv
iva
mahā-grahau
/53/
Verse: 54
Halfverse: a
ādad
bubʰukṣito
māṃsaṃ
śoṇitaṃ
tr̥ṣito
'pibat
ādad
bubʰukṣito
māṃsaṃ
śoṇitaṃ
tr̥ṣito
_apibat
/
Halfverse: c
medaḥ
kumbʰaṃ
ca
madyaṃ
ca
papau
śakraripus
tadā
medaḥ
kumbʰaṃ
ca
madyaṃ
ca
papau
śakra-ripus
tadā
/54/
Verse: 55
Halfverse: a
tatas
tr̥pta
iti
jñātvā
samutpetur
niśācarāḥ
tatas
tr̥pta
iti
jñātvā
samutpetur
niśā-carāḥ
/
Halfverse: c
śirobʰiś
ca
praṇamyainaṃ
sarvataḥ
paryavārayan
śirobʰiś
ca
praṇamya
_enaṃ
sarvataḥ
paryavārayan
/55/
Verse: 56
Halfverse: a
sa
sarvān
sāntvayām
āsa
nairr̥tān
nairr̥tarṣabʰaḥ
sa
sarvān
sāntvayām
āsa
nairr̥tān
nairr̥ta-r̥ṣabʰaḥ
/
Halfverse: c
bodʰanād
vismitaś
cāpi
rākṣasān
idam
abravīt
bodʰanād
vismitaś
ca
_api
rākṣasān
idam
abravīt
/56/
Verse: 57
Halfverse: a
kimartʰam
aham
āhatya
bʰavadbʰiḥ
pratibodʰitaḥ
kim-artʰam
aham
āhatya
bʰavadbʰiḥ
pratibodʰitaḥ
/
Halfverse: c
kac
cit
sukuśalaṃ
rājño
bʰayaṃ
vā
neha
kiṃ
cana
kaccit
sukuśalaṃ
rājño
bʰayaṃ
vā
na
_iha
kiṃcana
/57/
Verse: 58
Halfverse: a
atʰa
vā
dʰruvam
anyebʰyo
bʰayaṃ
param
upastʰitam
atʰa
vā
dʰruvam
anyebʰyo
bʰayaṃ
param
upastʰitam
/
Halfverse: c
yadartʰam
eva
tvaritair
bʰavadbʰiḥ
pratibodʰitaḥ
yad-artʰam
eva
tvaritair
bʰavadbʰiḥ
pratibodʰitaḥ
/58/
Verse: 59
Halfverse: a
adya
rākṣasarājasya
bʰayam
utpāṭayāmy
aham
adya
rākṣasa-rājasya
bʰayam
utpāṭayāmy
aham
/
Halfverse: c
pātayiṣye
mahendraṃ
vā
śātayiṣye
tatʰānalam
pātayiṣye
mahā
_indraṃ
vā
śātayiṣye
tatʰā
_analam
/59/
Verse: 60
Halfverse: a
na
hy
alpakāraṇe
suptaṃ
bodʰayiṣyati
māṃ
bʰr̥śam
na
hy
alpa-kāraṇe
suptaṃ
bodʰayiṣyati
māṃ
bʰr̥śam
/
Halfverse: c
tad
ākʰyātārtʰatattvena
matprabodʰanakāraṇam
tad
ākʰyāta
_artʰa-tattvena
mat-prabodʰana-kāraṇam
/60/
Verse: 61
Halfverse: a
evaṃ
bruvāṇaṃ
saṃrabdʰaṃ
kumbʰakarṇam
ariṃdamam
evaṃ
bruvāṇaṃ
saṃrabdʰaṃ
kumbʰa-karṇam
ariṃ-damam
/
Halfverse: c
yūpākṣaḥ
sacivo
rājñaḥ
kr̥tāñjalir
uvāca
ha
yūpa
_akṣaḥ
sacivo
rājñaḥ
kr̥ta
_añjalir
uvāca
ha
/61/
Verse: 62
Halfverse: a
na
no
devakr̥taṃ
kiṃ
cid
bʰayam
asti
kadā
cana
na
no
deva-kr̥taṃ
kiṃcid
bʰayam
asti
kadācana
/
Halfverse: c
na
daityadānavebʰyo
vā
bʰayam
asti
hi
tādr̥śam
na
daitya-dānavebʰyo
vā
bʰayam
asti
hi
tādr̥śam
/
Halfverse: e
yādr̥śaṃ
mānuṣaṃ
rājan
bʰayam
asmān
upastʰitam
yādr̥śaṃ
mānuṣaṃ
rājan
bʰayam
asmān
upastʰitam
/62/
Verse: 63
Halfverse: a
vānaraiḥ
parvatākārair
laṅkeyaṃ
parivāritā
vānaraiḥ
parvata
_ākārair
laṅkā
_iyaṃ
parivāritā
/
Halfverse: c
sītāharaṇasaṃtaptād
rāmān
nas
tumulaṃ
bʰayam
sītā-haraṇa-saṃtaptād
rāmān
nas
tumulaṃ
bʰayam
/63/
Verse: 64
Halfverse: a
ekena
vānareṇeyaṃ
pūrvaṃ
dagdʰā
mahāpurī
ekena
vānareṇa
_iyaṃ
pūrvaṃ
dagdʰā
mahā-purī
/
Halfverse: c
kumāro
nihataś
cākṣaḥ
sānuyātraḥ
sakuñjaraḥ
kumāro
nihataś
ca
_akṣaḥ
sānuyātraḥ
sakuñjaraḥ
/64/
Verse: 65
Halfverse: a
svayaṃ
rakṣo'dʰipaś
cāpi
paulastyo
devakaṇṭakaḥ
svayaṃ
rakṣo
_adʰipaś
ca
_api
paulastyo
deva-kaṇṭakaḥ
/
Halfverse: c
mr̥teti
saṃyuge
muktārāmeṇādityatejasā
mr̥tā
_iti
saṃyuge
muktā-rāmeṇa
_āditya-tejasā
/65/
Verse: 66
Halfverse: a
yan
na
devaiḥ
kr̥to
rājā
nāpi
daityair
na
dānavaiḥ
yan
na
devaiḥ
kr̥to
rājā
na
_api
daityair
na
dānavaiḥ
/
Halfverse: c
kr̥taḥ
sa
iha
rāmeṇa
vimuktaḥ
prāṇasaṃśayāt
kr̥taḥ
sa
iha
rāmeṇa
vimuktaḥ
prāṇa-saṃśayāt
/66/
Verse: 67
Halfverse: a
sa
yūpākṣavacaḥ
śrutvā
bʰrātur
yudʰi
parājayam
sa
yūpa
_akṣa-vacaḥ
śrutvā
bʰrātur
yudʰi
parājayam
/
Halfverse: c
kumbʰakarṇo
vivr̥ttākṣo
yūpākṣam
idam
abravīt
kumbʰa-karṇo
vivr̥tta
_akṣo
yūpa
_akṣam
idam
abravīt
/67/
Verse: 68
Halfverse: a
sarvam
adyaiva
yūpākṣa
harisainyaṃ
salakṣmaṇam
sarvam
adya
_eva
yūpa
_akṣa
hari-sainyaṃ
salakṣmaṇam
/
Halfverse: c
rāgʰavaṃ
ca
raṇe
hatvā
paścād
drakṣyāmi
rāvaṇam
rāgʰavaṃ
ca
raṇe
hatvā
paścād
drakṣyāmi
rāvaṇam
/68/
Verse: 69
Halfverse: a
rākṣasāṃs
tarpayiṣyāmi
harīṇāṃ
māṃsaśoṇitaiḥ
rākṣasāṃs
tarpayiṣyāmi
harīṇāṃ
māṃsa-śoṇitaiḥ
/
Halfverse: c
rāmalakṣmaṇayoś
cāpi
svayaṃ
pāsyāmi
śoṇitam
rāma-lakṣmaṇayoś
ca
_api
svayaṃ
pāsyāmi
śoṇitam
/69/
Verse: 70
Halfverse: a
tat
tasya
vākyaṃ
bruvato
niśamya
tat
tasya
vākyaṃ
bruvato
niśamya
tat
tasya
vākyaṃ
bruvato
niśamya
tat
tasya
vākyaṃ
bruvato
niśamya
/
{Gem}
Halfverse: b
sagarvitaṃ
roṣavivr̥ddʰadoṣam
sagarvitaṃ
roṣavivr̥ddʰadoṣam
sagarvitaṃ
roṣa-vivr̥ddʰa-doṣam
sagarvitaṃ
roṣa-vivr̥ddʰa-doṣam
/
{Gem}
Halfverse: c
mahodaro
nairr̥tayodʰamukʰyaḥ
mahodaro
nairr̥tayodʰamukʰyaḥ
mahā
_udaro
nairr̥ta-yodʰa-mukʰyaḥ
mahā
_udaro
nairr̥ta-yodʰa-mukʰyaḥ
/
{Gem}
Halfverse: d
kr̥tāñjalir
vākyam
idaṃ
babʰāṣe
kr̥tāñjalir
vākyam
idaṃ
babʰāṣe
kr̥ta
_añjalir
vākyam
idaṃ
babʰāṣe
kr̥ta
_añjalir
vākyam
idaṃ
babʰāṣe
/70/
{Gem}
Verse: 71
Halfverse: a
rāvaṇasya
vacaḥ
śrutvā
guṇadoṣu
vimr̥śya
ca
rāvaṇasya
vacaḥ
śrutvā
guṇa-doṣu
vimr̥śya
ca
/
Halfverse: c
paścād
api
mahābāho
śatrūn
yudʰi
vijeṣyasi
paścād
api
mahā-bāho
śatrūn
yudʰi
vijeṣyasi
/71/
Verse: 72
Halfverse: a
mahodaravacaḥ
śrutvā
rākṣasaiḥ
parivāritaḥ
mahā
_udara-vacaḥ
śrutvā
rākṣasaiḥ
parivāritaḥ
/
Halfverse: c
kumbʰakarṇo
mahātejāḥ
saṃpratastʰe
mahābalaḥ
kumbʰa-karṇo
mahā-tejāḥ
saṃpratastʰe
mahā-balaḥ
/72/
Verse: 73
Halfverse: a
taṃ
samuttʰāpya
bʰīmākṣaṃ
bʰīmarūpaparākramam
taṃ
samuttʰāpya
bʰīma
_akṣaṃ
bʰīma-rūpa-parākramam
/
Halfverse: c
rākṣasās
tvaritā
jagmur
daśagrīvaniveśanam
rākṣasās
tvaritā
jagmur
daśagrīva-niveśanam
/73/
Verse: 74
Halfverse: a
tato
gatvā
daśagrīvam
āsīnaṃ
paramāsane
tato
gatvā
daśagrīvam
āsīnaṃ
parama
_āsane
/
Halfverse: c
ūcur
baddʰāñjalipuṭāḥ
sarva
eva
niśācarāḥ
ūcur
baddʰa
_añjali-puṭāḥ
sarva
eva
niśā-carāḥ
/74/
Verse: 75
Halfverse: a
prabuddʰaḥ
kumbʰakarṇo
'sau
bʰrātā
te
rākṣasarṣabʰa
prabuddʰaḥ
kumbʰa-karṇo
_asau
bʰrātā
te
rākṣasa-r̥ṣabʰa
/
Halfverse: c
katʰaṃ
tatraiva
niryātu
drakṣyase
tam
ihāgatam
katʰaṃ
tatra
_eva
niryātu
drakṣyase
tam
iha
_āgatam
/75/
Verse: 76
Halfverse: a
rāvaṇas
tv
abravīd
dʰr̥ṣṭo
yatʰānyāyaṃ
ca
pūjitam
rāvaṇas
tv
abravīdd^hr̥ṣṭo
yatʰā-nyāyaṃ
ca
pūjitam
/76/
Halfverse: c
draṣṭum
enam
iheccʰāmi
yatʰānyāyaṃ
ca
pūjitam
draṣṭum
enam
iha
_iccʰāmi
yatʰā-nyāyaṃ
ca
pūjitam
/76/
Verse: 77
Halfverse: a
tatʰety
uktvā
tu
te
sarve
punar
āgamya
rākṣasāḥ
tatʰā
_ity
uktvā
tu
te
sarve
punar
āgamya
rākṣasāḥ
/
Halfverse: c
kumbʰakarṇam
idaṃ
vākyam
ūcū
rāvaṇacoditāḥ
kumbʰa-karṇam
idaṃ
vākyam
ūcū
rāvaṇa-coditāḥ
/77/
Verse: 78
Halfverse: a
draṣṭuṃ
tvāṃ
kāṅkṣate
rājā
sarvarākṣasapuṃgavaḥ
draṣṭuṃ
tvāṃ
kāṅkṣate
rājā
sarva-rākṣasa-puṃgavaḥ
/
Halfverse: c
gamane
kriyatāṃ
buddʰir
bʰrātaraṃ
saṃpraharṣaya
gamane
kriyatāṃ
buddʰiḥ
bʰrātaraṃ
saṃpraharṣaya
/78/
Verse: 79
Halfverse: a
kumbʰakarṇas
tu
durdʰarṣo
bʰrātur
ājñāya
śāsanam
kumbʰa-karṇas
tu
durdʰarṣo
bʰrātur
ājñāya
śāsanam
/
Halfverse: c
tatʰety
uktvā
mahāvīryaḥ
śayanād
utpapāta
ha
tatʰā
_ity
uktvā
mahā-vīryaḥ
śayanād
utpapāta
ha
/79/
Verse: 80
Halfverse: a
prakṣālya
vadanaṃ
hr̥ṣṭaḥ
snātaḥ
paramabʰūṣitaḥ
prakṣālya
vadanaṃ
hr̥ṣṭaḥ
snātaḥ
parama-bʰūṣitaḥ
/
Halfverse: c
pipāsus
tvarayām
āsa
pānaṃ
balasamīraṇam
pipāsus
tvarayām
āsa
pānaṃ
bala-samīraṇam
/80/
{!}
Verse: 81
Halfverse: a
tatas
te
tvaritās
tasya
rājṣasā
rāvaṇājñayā
tatas
te
tvaritās
tasya
rājṣasā
rāvaṇa
_ājñayā
/
Halfverse: c
madyaṃ
bʰakṣyāṃś
ca
vividʰān
kṣipram
evopahārayan
madyaṃ
bʰakṣyāṃś
ca
vividʰān
kṣipram
eva
_upahārayan
/81/
Verse: 82
Halfverse: a
pītvā
gʰaṭasahasraṃ
sa
gamanāyopacakrame
pītvā
gʰaṭa-sahasraṃ
sa
gamanāya
_upacakrame
/82/
{ab
only}
Verse: 83
Halfverse: a
īṣatsamutkaṭo
mattas
tejobalasamanvitaḥ
īṣat-samutkaṭo
mattas
tejo-bala-samanvitaḥ
/
Halfverse: c
kumbʰakarṇo
babʰau
hr̥ṣṭaḥ
kālāntakayamopamaḥ
kumbʰa-karṇo
babʰau
hr̥ṣṭaḥ
kāla
_antaka-yama
_upamaḥ
/83/
Verse: 84
Halfverse: a
bʰrātuḥ
sa
bʰavanaṃ
gaccʰan
rakṣobalasamanvitaḥ
bʰrātuḥ
sa
bʰavanaṃ
gaccʰan
rakṣo-bala-samanvitaḥ
/
Halfverse: c
kumbʰakarṇaḥ
padanyāsair
akampayata
medinīm
kumbʰa-karṇaḥ
pada-nyāsair
akampayata
medinīm
/84/
Verse: 85
Halfverse: a
sa
rājamārgaṃ
vapuṣā
prakāśayan
sa
rājamārgaṃ
vapuṣā
prakāśayan
sa
rāja-mārgaṃ
vapuṣā
prakāśayan
sa
rāja-mārgaṃ
vapuṣā
prakāśayan
/
{Gem}
Halfverse: b
sahasraraśmir
dʰaraṇīm
ivāṃśubʰiḥ
sahasraraśmir
dʰaraṇīm
ivāṃśubʰiḥ
sahasra-raśmir
dʰaraṇīm
iva
_aṃśubʰiḥ
sahasra-raśmir
dʰaraṇīm
iva
_aṃśubʰiḥ
/
{Gem}
Halfverse: c
jagāma
tatrāñjalimālayā
vr̥taḥ
jagāma
tatrāñjalimālayā
vr̥taḥ
jagāma
tatra
_añjali-mālayā
vr̥taḥ
jagāma
tatra
_añjali-mālayā
vr̥taḥ
/
{Gem}
Halfverse: d
śatakratur
geham
iva
svayambʰuvaḥ
śatakratur
geham
iva
svayambʰuvaḥ
śata-kratur
geham
iva
svayambʰuvaḥ
śata-kratur
geham
iva
svayambʰuvaḥ
/85/
{Gem}
Verse: 86
Halfverse: a
ke
cic
cʰaraṇyaṃ
śaraṇaṃ
sma
rāmaṃ
ke
cic
cʰaraṇyaṃ
śaraṇaṃ
sma
rāmaṃ
kecit
śaraṇyaṃ
śaraṇaṃ
sma
rāmaṃ
kecit
śaraṇyaṃ
śaraṇaṃ
sma
rāmaṃ
/
{Gem}
Halfverse: b
vrajanti
ke
cid
vyatʰitāḥ
patanti
vrajanti
ke
cid
vyatʰitāḥ
patanti
vrajanti
kecid
vyatʰitāḥ
patanti
vrajanti
kecid
vyatʰitāḥ
patanti
/
{Gem}
Halfverse: c
ke
cid
diśaḥ
sma
vyatʰitāḥ
prayānti
ke
cid
diśaḥ
sma
vyatʰitāḥ
prayānti
kecid
diśaḥ
sma
vyatʰitāḥ
prayānti
kecid
diśaḥ
sma
vyatʰitāḥ
prayānti
/
{Gem}
Halfverse: d
ke
cid
bʰayārtā
bʰuvi
śerate
sma
ke
cid
bʰayārtā
bʰuvi
śerate
sma
kecid
bʰaya
_ārtā
bʰuvi
śerate
sma
kecid
bʰaya
_ārtā
bʰuvi
śerate
sma
/86/
{Gem}
Verse: 87
Halfverse: a
tam
adriśr̥ṅgapratimaṃ
kirīṭinaṃ
tam
adriśr̥ṅgapratimaṃ
kirīṭinaṃ
tam
adri-śr̥ṅga-pratimaṃ
kirīṭinaṃ
tam
adri-śr̥ṅga-pratimaṃ
kirīṭinaṃ
/
{Gem}
Halfverse: b
spr̥śantam
ādityam
ivātmatejasā
spr̥śantam
ādityam
ivātmatejasā
spr̥śantam
ādityam
iva
_ātma-tejasā
spr̥śantam
ādityam
iva
_ātma-tejasā
/
{Gem}
Halfverse: c
vanaukasaḥ
prekṣya
vivr̥ddʰam
adbʰutaṃ
vanaukasaḥ
prekṣya
vivr̥ddʰam
adbʰutaṃ
vana
_okasaḥ
prekṣya
vivr̥ddʰam
adbʰutaṃ
vana
_okasaḥ
prekṣya
vivr̥ddʰam
adbʰutaṃ
/
{Gem}
Halfverse: d
bʰayārditā
dudruvire
tatas
tataḥ
bʰayārditā
dudruvire
tatas
tataḥ
bʰaya
_arditā
dudruvire
tatas
tataḥ
bʰaya
_arditā
dudruvire
tatas
tataḥ
/87/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.