TITUS
Ramayana
Part No. 439
Previous part

Chapter: 48 
Adhyāya 48


Verse: 1 
Halfverse: a    sa praviśya purīṃ laṅkāṃ   rāmabāṇabʰayārditaḥ
   
sa praviśya purīṃ laṅkāṃ   rāma-bāṇa-bʰaya_arditaḥ /
Halfverse: c    
bʰagnadarpas tadā rājā   babʰūva vyatʰitendriyaḥ
   
bʰagna-darpas tadā rājā   babʰūva vyatʰita_indriyaḥ /1/

Verse: 2 
Halfverse: a    
mātaṃga iva siṃhena   garuḍeneva pannagaḥ
   
mātaṃga iva siṃhena   garuḍena_iva pannagaḥ /
Halfverse: c    
abʰibʰūto 'bʰavad rājā   rāgʰaveṇa mahātmanā
   
abʰibʰūto_abʰavad rājā   rāgʰaveṇa mahātmanā /2/

Verse: 3 
Halfverse: a    
brahmadaṇḍaprakāśānāṃ   vidyutsadr̥śavarcasām
   
brahma-daṇḍa-prakāśānāṃ   vidyut-sadr̥śa-varcasām /
Halfverse: c    
smaran rāgʰavabāṇānāṃ   vivyatʰe rākṣaseśvaraḥ
   
smaran rāgʰava-bāṇānāṃ   vivyatʰe rākṣasa_īśvaraḥ /3/

Verse: 4 
Halfverse: a    
sa kāñcanamayaṃ divyam   āśritya paramāsanam
   
sa kāñcanamayaṃ divyam   āśritya parama_āsanam /
Halfverse: c    
vikprekṣamāṇo rakṣāṃsi   rāvaṇo vākyam abravīt
   
vikprekṣamāṇo rakṣāṃsi   rāvaṇo vākyam abravīt /4/

Verse: 5 
Halfverse: a    
sarvaṃ tat kʰalu me mogʰaṃ   yat taptaṃ paramaṃ tapaḥ
   
sarvaṃ tat kʰalu me mogʰaṃ   yat taptaṃ paramaṃ tapaḥ /
Halfverse: c    
yat samāno mahendreṇa   mānuṣeṇāsmi nirjitaḥ
   
yat samāno mahā_indreṇa   mānuṣeṇa_asmi nirjitaḥ /5/

Verse: 6 
Halfverse: a    
idaṃ tad brahmaṇo gʰoraṃ   vākyaṃ mām abʰyupastʰitam
   
idaṃ tad brahmaṇo gʰoraṃ   vākyaṃ mām abʰyupastʰitam /
Halfverse: c    
mānuṣebʰyo vijānīhi   bʰayaṃ tvam iti tat tatʰā
   
mānuṣebʰyo vijānīhi   bʰayaṃ tvam iti tat tatʰā /6/

Verse: 7 
Halfverse: a    
devadānavagandʰarvair   yakṣarākṣasapannagaiḥ
   
deva-dānava-gandʰarvair   yakṣa-rākṣasa-pannagaiḥ /
Halfverse: c    
avadʰyatvaṃ mayā prāptaṃ   mānuṣebʰyo na yācitam
   
avadʰyatvaṃ mayā prāptaṃ   mānuṣebʰyo na yācitam /7/

Verse: 8 
Halfverse: a    
etad evābʰyupāgamya   yatnaṃ kartum ihārhatʰa
   
etad eva_abʰyupāgamya   yatnaṃ kartum iha_arhatʰa /
Halfverse: c    
rākṣasāś cāpi tiṣṭʰantu   caryāgopuramūrdʰasu
   
rākṣasāś ca_api tiṣṭʰantu   caryā-gopura-mūrdʰasu /8/

Verse: 9 
Halfverse: a    
sa cāpratimagambʰīro   devadānavadarpahā
   
sa ca_apratima-gambʰīro   deva-dānava-darpahā /
Halfverse: c    
brahmaśāpābʰibʰūtas tu   kumbʰakarṇo vibodʰyatām
   
brahma-śāpa_abʰibʰūtas tu   kumbʰa-karṇo vibodʰyatām /9/

Verse: 10 
Halfverse: a    
sa parājitam ātmānaṃ   prahastaṃ ca niṣūditam
   
sa parājitam ātmānaṃ   prahastaṃ ca niṣūditam /
Halfverse: c    
jñātvā rakṣobalaṃ bʰīmam   ādideśa mahābalaḥ
   
jñātvā rakṣo-balaṃ bʰīmam   ādideśa mahā-balaḥ /10/

Verse: 11 
Halfverse: a    
dvāreṣu yatnaḥ kriyatāṃ   prākārāś cādʰiruhyatām
   
dvāreṣu yatnaḥ kriyatāṃ   prākārāś ca_adʰiruhyatām /
Halfverse: c    
nidrāvaśasamāviṣṭaḥ   kumbʰakarṇo vibodʰyatām
   
nidrā-vaśa-samāviṣṭaḥ   kumbʰa-karṇo vibodʰyatām /11/

Verse: 12 
Halfverse: a    
nava ṣaṭ sapta cāṣṭau ca   māsān svapiti rākṣasaḥ
   
nava ṣaṭ sapta ca_aṣṭau ca   māsān svapiti rākṣasaḥ /
Halfverse: c    
taṃ tu bodʰayata kṣipraṃ   kumbʰakarṇaṃ mahābalam
   
taṃ tu bodʰayata kṣipraṃ   kumbʰa-karṇaṃ mahā-balam /12/

Verse: 13 
Halfverse: a    
sa hi saṃkʰye mahābāhuḥ   kakudaṃ sarvarakṣasām
   
sa hi saṃkʰye mahā-bāhuḥ   kakudaṃ sarva-rakṣasām /
Halfverse: c    
vānarān rājaputrau ca   kṣipram eva vadʰiṣyati
   
vānarān rāja-putrau ca   kṣipram eva vadʰiṣyati /13/

Verse: 14 
Halfverse: a    
kumbʰakarṇaḥ sadā śete   mūḍʰo grāmyasukʰe rataḥ
   
kumbʰa-karṇaḥ sadā śete   mūḍʰo grāmya-sukʰe rataḥ /
Halfverse: c    
rāmeṇābʰinirastasya   saṃgrāmo 'smin sudāruṇe
   
rāmeṇa_abʰinirastasya   saṃgrāmo_asmin sudāruṇe /

Verse: 15 
Halfverse: a    
bʰaviṣyati na me śokaḥ   kumbʰakarṇe vibodʰite
   
bʰaviṣyati na me śokaḥ   kumbʰa-karṇe vibodʰite /15/
Halfverse: c    
kiṃ kariṣyāmy ahaṃ tena   śakratulyabalena hi
   
kiṃ kariṣyāmy ahaṃ tena   śakra-tulya-balena hi /

Verse: 16 
Halfverse: a    
īdr̥śe vyasane prāpte   yo na sāhyāya kalpate
   
īdr̥śe vyasane prāpte   yo na sāhyāya kalpate /16/
Halfverse: c    
te tu tadvacanaṃ śrutvā   rākṣasendrasya rākṣasāḥ
   
te tu tad-vacanaṃ śrutvā   rākṣasa_indrasya rākṣasāḥ /

Verse: 17 
Halfverse: a    
jagmuḥ paramasaṃbʰrāntāḥ   kumbʰakarṇaniveśanam
   
jagmuḥ parama-saṃbʰrāntāḥ   kumbʰa-karṇa-niveśanam /17/
Halfverse: c    
te rāvaṇasamādiṣṭā   māṃsaśoṇitabʰojanāḥ
   
te rāvaṇa-samādiṣṭā   māṃsa-śoṇita-bʰojanāḥ /

Verse: 18 
Halfverse: a    
gandʰamālyāṃs tatʰā bʰakṣyān   ādāya sahasā yayuḥ
   
gandʰa-mālyāṃs tatʰā bʰakṣyān   ādāya sahasā yayuḥ /18/
Halfverse: c    
tāṃ praviśya mahādvārāṃ   sarvato yojanāyatām
   
tāṃ praviśya mahā-dvārāṃ   sarvato yojana_āyatām /

Verse: 19 
Halfverse: a    
kumbʰakarṇaguhāṃ ramyāṃ   sarvagandʰapravāhinīm
   
kumbʰa-karṇa-guhāṃ ramyāṃ   sarva-gandʰa-pravāhinīm /
Halfverse: c    
pratiṣṭʰamānāḥ kr̥ccʰreṇa   yatnāt praviviśur guhām
   
pratiṣṭʰamānāḥ kr̥ccʰreṇa   yatnāt praviviśur guhām /19/

Verse: 20 
Halfverse: a    
tāṃ praviśya guhāṃ ramyāṃ   śubʰāṃ kāñcanakuṭṭimām
   
tāṃ praviśya guhāṃ ramyāṃ   śubʰāṃ kāñcana-kuṭṭimām /
Halfverse: c    
dadr̥śur nairr̥tavyāgʰraṃ   śayānaṃ bʰīmadarśanam
   
dadr̥śur nairr̥ta-vyāgʰraṃ   śayānaṃ bʰīma-darśanam /20/

Verse: 21 
Halfverse: a    
te tu taṃ vikr̥taṃ suptaṃ   vikīrṇam iva parvatam
   
te tu taṃ vikr̥taṃ suptaṃ   vikīrṇam iva parvatam /
Halfverse: c    
kumbʰakarṇaṃ mahānidraṃ   sahitāḥ pratyabodʰayan
   
kumbʰa-karṇaṃ mahā-nidraṃ   sahitāḥ pratyabodʰayan /21/

Verse: 22 
Halfverse: a    
ūrdʰvaromāñcitatanuṃ   śvasantam iva pannagam
   
ūrdʰva-roma_añcita-tanuṃ   śvasantam iva pannagam /
Halfverse: c    
trāsayantaṃ mahāśvāsaiḥ   śayānaṃ bʰīmadarśanam
   
trāsayantaṃ mahā-śvāsaiḥ   śayānaṃ bʰīma-darśanam /22/

Verse: 23 
Halfverse: a    
bʰīmanāsāpuṭaṃ taṃ tu   pātālavipulānanam
   
bʰīma-nāsā-puṭaṃ taṃ tu   pātāla-vipula_ānanam /
Halfverse: c    
dadr̥śur nairr̥tavyāgʰraṃ   kumbʰakarṇaṃ mahābalam
   
dadr̥śur nairr̥ta-vyāgʰraṃ   kumbʰa-karṇaṃ mahā-balam /23/

Verse: 24 
Halfverse: a    
tataś cakrur mahātmānaḥ   kumbʰakarṇāgratas tadā
   
tataś cakrur mahātmānaḥ   kumbʰa-karṇa_agratas tadā /
Halfverse: c    
māṃsānāṃ merusaṃkāśaṃ   rāśiṃ paramatarpaṇam
   
māṃsānāṃ meru-saṃkāśaṃ   rāśiṃ parama-tarpaṇam /24/

Verse: 25 
Halfverse: a    
mr̥gāṇāṃ mahiṣāṇāṃ ca   varāhāṇāṃ ca saṃcayān
   
mr̥gāṇāṃ mahiṣāṇāṃ ca   varāhāṇāṃ ca saṃcayān /
Halfverse: c    
cakrur nairr̥taśārdūlā   rāśimann asya cādbʰutam
   
cakrur nairr̥ta-śārdūlā   rāśimann asya ca_adbʰutam /25/

Verse: 26 
Halfverse: a    
tataḥ śoṇitakumbʰāṃś ca   madyāni vividʰāni ca
   
tataḥ śoṇita-kumbʰāṃś ca   madyāni vividʰāni ca /
Halfverse: c    
purastāt kumbʰakarṇasya   cakrus tridaśaśatravaḥ
   
purastāt kumbʰa-karṇasya   cakrus tridaśa-śatravaḥ /26/

Verse: 27 
Halfverse: a    
lilipuś ca parārdʰyena   candanena paraṃtapam
   
lilipuś ca para_ardʰyena   candanena paraṃ-tapam /
Halfverse: c    
divyair āccʰādayām āsur   mālyair gandʰaiḥ sugandʰibʰiḥ
   
divyair āccʰādayām āsur   mālyair gandʰaiḥ sugandʰibʰiḥ /27/

Verse: 28 
Halfverse: a    
dʰūpaṃ sugandʰaṃ sasr̥jus   tuṣṭuvuś ca paraṃtapam
   
dʰūpaṃ sugandʰaṃ sasr̥jus   tuṣṭuvuś ca paraṃ-tapam /
Halfverse: c    
jaladā iva conedur   yātudʰānāḥ sahasraśaḥ
   
jaladā iva ca_ūnedur   yātu-dʰānāḥ sahasraśaḥ /28/

Verse: 29 
Halfverse: a    
śaṅkʰān āpūrayām āsuḥ   śaśāṅkasadr̥śaprabʰān
   
śaṅkʰān āpūrayām āsuḥ   śaśa_aṅka-sadr̥śa-prabʰān /
Halfverse: c    
tumulaṃ yugapac cāpi   vineduś cāpy amarṣitāḥ
   
tumulaṃ yugapac ca_api   vineduś ca_apy amarṣitāḥ /29/

Verse: 30 
Halfverse: a    
nedur āspʰoṭayām āsuś   cikṣipus te niśācarāḥ
   
nedur āspʰoṭayām āsuś   cikṣipus te niśā-carāḥ /
Halfverse: c    
kumbʰakarṇavibodʰārtʰaṃ   cakrus te vipulaṃ svanam
   
kumbʰa-karṇa-vibodʰa_artʰaṃ   cakrus te vipulaṃ svanam /30/

Verse: 31 


Halfverse: a    
saśaṅkʰabʰerīpaṭahapraṇādam    saśaṅkʰabʰerīpaṭahapraṇādam
   
saśaṅkʰa-bʰerī-paṭaha-praṇādam    saśaṅkʰa-bʰerī-paṭaha-praṇādam / {Gem}
Halfverse: b    
āspʰoṭitakṣveḍitasiṃhanādam    āspʰoṭitakṣveḍitasiṃhanādam
   
āspʰoṭita-kṣveḍita-siṃha-nādam    āspʰoṭita-kṣveḍita-siṃha-nādam / {Gem}
Halfverse: c    
diśo dravantas tridivaṃ kirantaḥ    diśo dravantas tridivaṃ kirantaḥ
   
diśo dravantas tridivaṃ kirantaḥ    diśo dravantas tridivaṃ kirantaḥ / {Gem}
Halfverse: d    
śrutvā vihaṃgāḥ sahasā nipetuḥ    śrutvā vihaṃgāḥ sahasā nipetuḥ
   
śrutvā vihaṃgāḥ sahasā nipetuḥ    śrutvā vihaṃgāḥ sahasā nipetuḥ /31/ {Gem}

Verse: 32 
Halfverse: a    
yadā bʰr̥śaṃ tair ninadair mahātmā    yadā bʰr̥śaṃ tair ninadair mahātmā
   
yadā bʰr̥śaṃ tair ninadair mahātmā    yadā bʰr̥śaṃ tair ninadair mahātmā / {Gem}
Halfverse: b    
na kumbʰakarṇo bubudʰe prasuptaḥ    na kumbʰakarṇo bubudʰe prasuptaḥ
   
na kumbʰa-karṇo bubudʰe prasuptaḥ    na kumbʰa-karṇo bubudʰe prasuptaḥ / {Gem}
Halfverse: c    
tato musuṇḍīmusalāni sarve    tato musuṇḍīmusalāni sarve
   
tato musuṇḍī-musalāni sarve    tato musuṇḍī-musalāni sarve / {Gem}
Halfverse: d    
rakṣogaṇās te jagr̥hur gadāś ca    rakṣogaṇās te jagr̥hur gadāś ca
   
rakṣo-gaṇās te jagr̥hur gadāś ca    rakṣo-gaṇās te jagr̥hur gadāś ca /32/ {Gem}

Verse: 33 
Halfverse: a    
taṃ śailaśr̥ṅgair musalair gadābʰir    taṃ śailaśr̥ṅgair musalair gadābʰir
   
taṃ śaila-śr̥ṅgair musalair gadābʰir    taṃ śaila-śr̥ṅgair musalair gadābʰir / {Gem}
Halfverse: b    
vr̥kṣais talair mudgaramuṣṭibʰiś ca    vr̥kṣais talair mudgaramuṣṭibʰiś ca
   
vr̥kṣais talair mudgara-muṣṭibʰiś ca    vr̥kṣais talair mudgara-muṣṭibʰiś ca / {Gem}
Halfverse: c    
sukʰaprasuptaṃ bʰuvi kumbʰakarṇaṃ    sukʰaprasuptaṃ bʰuvi kumbʰakarṇaṃ
   
sukʰa-prasuptaṃ bʰuvi kumbʰa-karṇaṃ    sukʰa-prasuptaṃ bʰuvi kumbʰa-karṇaṃ / {Gem}
Halfverse: d    
rakṣāṃsy udagrāṇi tadā nijagʰnuḥ    rakṣāṃsy udagrāṇi tadā nijagʰnuḥ
   
rakṣāṃsy udagrāṇi tadā nijagʰnuḥ    rakṣāṃsy udagrāṇi tadā nijagʰnuḥ /33/ {Gem}

Verse: 34 


Halfverse: a    
tasya niśvāsavātena   kumbʰakarṇasya rakṣasaḥ
   
tasya niśvāsa-vātena   kumbʰa-karṇasya rakṣasaḥ /
Halfverse: c    
rākṣasā balavanto 'pi   stʰātuṃ nāśaknuvan puraḥ
   
rākṣasā balavanto_api   stʰātuṃ na_aśaknuvan puraḥ /34/

Verse: 35 
Halfverse: a    
tato 'sya purato gāḍʰaṃ   rākṣasā bʰīmavikramāḥ
   
tato_asya purato gāḍʰaṃ   rākṣasā bʰīma-vikramāḥ /
Halfverse: c    
mr̥daṅgapaṇavān bʰerīḥ   śaṅkʰakumbʰagaṇāṃs tatʰā
   
mr̥daṅga-paṇavān bʰerīḥ   śaṅkʰa-kumbʰa-gaṇāṃs tatʰā /
Halfverse: e    
daśarākṣasasāhasraṃ   yugapat paryavādayan
   
daśa-rākṣasa-sāhasraṃ   yugapat paryavādayan /35/

Verse: 36 
Halfverse: a    
nīlāñjanacayākāraṃ   te tu taṃ pratyabodʰayan
   
nīla_añjana-caya_ākāraṃ   te tu taṃ pratyabodʰayan /
Halfverse: c    
abʰigʰnanto nadantaś ca   naiva saṃvivide tu saḥ
   
abʰigʰnanto nadantaś ca   na_eva saṃvivide tu saḥ /36/

Verse: 37 
Halfverse: a    
yadā cainaṃ na śekus te   pratibodʰayituṃ tadā
   
yadā ca_enaṃ na śekus te   pratibodʰayituṃ tadā /
Halfverse: c    
tato gurutaraṃ yatnaṃ   dāruṇaṃ samupākraman
   
tato gurutaraṃ yatnaṃ   dāruṇaṃ samupākraman /37/

Verse: 38 
Halfverse: a    
aśvān uṣṭrān kʰarān nāgāñ   jagʰnur daṇḍakaśāṅkuśaiḥ
   
aśvān uṣṭrān kʰarān nāgān   jagʰnur daṇḍa-kaśa_aṅkuśaiḥ /
Halfverse: c    
bʰerīśaṅkʰamr̥daṅgāṃś ca   sarvaprāṇair avādayan
   
bʰerī-śaṅkʰa-mr̥daṅgāṃś ca   sarva-prāṇair avādayan /38/

Verse: 39 
Halfverse: a    
nijagʰnuś cāsya gātrāṇi   mahākāṣṭʰakaṭaṃ karaiḥ
   
nijagʰnuś ca_asya gātrāṇi   mahā-kāṣṭʰa-kaṭaṃ karaiḥ /
Halfverse: c    
mudgarair musalaiś caiva   sarvaprāṇasamudyataiḥ
   
mudgarair musalaiś caiva   sarva-prāṇa-samudyataiḥ /39/

Verse: 40 
Halfverse: a    
tena śabdena mahatā   laṅkā samabʰipūritā
   
tena śabdena mahatā   laṅkā samabʰipūritā /
Halfverse: c    
saparvatavanā sarvā   so 'pi naiva prabudʰyate
   
saparvata-vanā sarvā   so_api na_eva prabudʰyate /40/

Verse: 41 
Halfverse: a    
tataḥ sahasraṃ bʰerīṇāṃ   yugapat samahanyata
   
tataḥ sahasraṃ bʰerīṇāṃ   yugapat samahanyata /
Halfverse: c    
mr̥ṣṭakāñcanakoṇānām   asaktānāṃ samantataḥ
   
mr̥ṣṭa-kāñcana-koṇānām   asaktānāṃ samantataḥ /41/

Verse: 42 
Halfverse: a    
evam apy atinidras tu   yadā naiva prabudʰyata
   
evam apy atinidras tu   yadā na_eva prabudʰyata /
Halfverse: c    
śāpasya vaśam āpannas   tataḥ kruddʰā niśācarāḥ
   
śāpasya vaśam āpannas   tataḥ kruddʰā niśā-carāḥ /42/

Verse: 43 
Halfverse: a    
mahākrodʰasamāviṣṭāḥ   sarve bʰīmaparākramāḥ
   
mahā-krodʰa-samāviṣṭāḥ   sarve bʰīma-parākramāḥ /
Halfverse: c    
tad rakṣobodʰayiṣyantaś   cakrur anye parākramam
   
tad rakṣo-bodʰayiṣyantaś   cakrur anye parākramam /43/

Verse: 44 
Halfverse: a    
anye bʰerīḥ samājagʰnur   anye cakrur mahāsvanam
   
anye bʰerīḥ samājagʰnur   anye cakrur mahā-svanam /
Halfverse: c    
keśān anye pralulupuḥ   karṇāv anye daśanti ca
   
keśān anye pralulupuḥ   karṇāv anye daśanti ca /
Halfverse: e    
na kumbʰakarṇaḥ paspande   mahānidrāvaśaṃ gataḥ
   
na kumbʰa-karṇaḥ paspande   mahā-nidrā-vaśaṃ gataḥ /44/

Verse: 45 
Halfverse: a    
anye ca balinas tasya   kūṭamudgarapāṇayaḥ
   
anye ca balinas tasya   kūṭa-mudgara-pāṇayaḥ /
Halfverse: c    
mūrdʰni vakṣasi gātreṣu   pātayan kūṭamudgarān
   
mūrdʰni vakṣasi gātreṣu   pātayan kūṭa-mudgarān /45/

Verse: 46 
Halfverse: a    
rajjubandʰanabaddʰābʰiḥ   śatagʰnībʰiś ca sarvataḥ
   
rajju-bandʰana-baddʰābʰiḥ   śatagʰnībʰiś ca sarvataḥ /
Halfverse: c    
vadʰyamāno mahākāyo   na prābudʰyata rākṣasaḥ
   
vadʰyamāno mahā-kāyo   na prābudʰyata rākṣasaḥ /46/

Verse: 47 
Halfverse: a    
vāraṇānāṃ sahasraṃ tu   śarīre 'sya pradʰāvitam
   
vāraṇānāṃ sahasraṃ tu   śarīre_asya pradʰāvitam /
Halfverse: c    
kumbʰakarṇas tato buddʰaḥ   sparśaṃ param abudʰyata
   
kumbʰa-karṇas tato buddʰaḥ   sparśaṃ param abudʰyata /47/

Verse: 48 


Halfverse: a    
sa pātyamānair giriśr̥ṅgavr̥kṣair    sa pātyamānair giriśr̥ṅgavr̥kṣair
   
sa pātyamānair giri-śr̥ṅga-vr̥kṣair    sa pātyamānair giri-śr̥ṅga-vr̥kṣair / {Gem}
Halfverse: b    
acintayaṃs tān vipulān prahārān    acintayaṃs tān vipulān prahārān
   
acintayaṃs tān vipulān prahārān    acintayaṃs tān vipulān prahārān / {Gem}
Halfverse: c    
nidrākṣayāt kṣudbʰayapīḍitaś ca    nidrākṣayāt kṣudbʰayapīḍitaś ca
   
nidrā-kṣayāt kṣud-bʰaya-pīḍitaś ca    nidrā-kṣayāt kṣud-bʰaya-pīḍitaś ca / {Gem}
Halfverse: d    
vijr̥mbʰamāṇaḥ sahasotpapāta    vijr̥mbʰamāṇaḥ sahasotpapāta
   
vijr̥mbʰamāṇaḥ sahasā_utpapāta    vijr̥mbʰamāṇaḥ sahasā_utpapāta /48/ {Gem}

Verse: 49 
Halfverse: a    
sa nāgabʰogācalaśr̥ṅgakalpau    sa nāgabʰogācalaśr̥ṅgakalpau
   
sa nāga-bʰoga_acala-śr̥ṅga-kalpau    sa nāga-bʰoga_acala-śr̥ṅga-kalpau / {Gem}
Halfverse: b    
vikṣipya bāhū giriśr̥ṅgasārau    vikṣipya bāhū giriśr̥ṅgasārau
   
vikṣipya bāhū giri-śr̥ṅga-sārau    vikṣipya bāhū giri-śr̥ṅga-sārau / {Gem}
Halfverse: c    
vivr̥tya vaktraṃ vaḍavāmukʰābʰaṃ    vivr̥tya vaktraṃ vaḍavāmukʰābʰaṃ
   
vivr̥tya vaktraṃ vaḍavā-mukʰa_ābʰaṃ    vivr̥tya vaktraṃ vaḍavā-mukʰa_ābʰaṃ / {Gem}
Halfverse: d    
niśācaro 'sau vikr̥taṃ jajr̥mbʰe    niśācaro 'sau vikr̥taṃ jajr̥mbʰe
   
niśā-caro_asau vikr̥taṃ jajr̥mbʰe    niśā-caro_asau vikr̥taṃ jajr̥mbʰe /49/ {Gem}

Verse: 50 


Halfverse: a    
tasya jājr̥mbʰamāṇasya   vaktraṃ pātālasaṃnibʰam
   
tasya jājr̥mbʰamāṇasya   vaktraṃ pātāla-saṃnibʰam /
Halfverse: c    
dadr̥śe meruśr̥ṅgāgre   divākara ivoditaḥ
   
dadr̥śe meru-śr̥ṅga_agre   divā-kara iva_uditaḥ /50/

Verse: 51 
Halfverse: a    
vijr̥mbʰamāṇo 'tibalaḥ   pratibuddʰo niśācaraḥ
   
vijr̥mbʰamāṇo_atibalaḥ   pratibuddʰo niśā-caraḥ /
Halfverse: c    
niśvāsaś cāsya saṃjajñe   parvatād iva mārutaḥ
   
niśvāsaś ca_asya saṃjajñe   parvatād iva mārutaḥ /51/

Verse: 52 
Halfverse: a    
rūpam uttiṣṭʰatas tasya   kumbʰakarṇasya tad babʰau
   
rūpam uttiṣṭʰatas tasya   kumbʰa-karṇasya tad babʰau /
Halfverse: c    
tapānte sabalākasya   megʰasyeva vivarṣataḥ
   
tapa_ante sabalākasya   megʰasya_iva vivarṣataḥ /52/

Verse: 53 
Halfverse: a    
tasya dīptāgnisadr̥śe   vidyutsadr̥śavarcasī
   
tasya dīpta_agni-sadr̥śe   vidyut-sadr̥śa-varcasī /
Halfverse: c    
dadr̥śāte mahānetre   dīptāv iva mahāgrahau
   
dadr̥śāte mahā-netre   dīptāv iva mahā-grahau /53/

Verse: 54 
Halfverse: a    
ādad bubʰukṣito māṃsaṃ   śoṇitaṃ tr̥ṣito 'pibat
   
ādad bubʰukṣito māṃsaṃ   śoṇitaṃ tr̥ṣito_apibat /
Halfverse: c    
medaḥ kumbʰaṃ ca madyaṃ ca   papau śakraripus tadā
   
medaḥ kumbʰaṃ ca madyaṃ ca   papau śakra-ripus tadā /54/

Verse: 55 
Halfverse: a    
tatas tr̥pta iti jñātvā   samutpetur niśācarāḥ
   
tatas tr̥pta iti jñātvā   samutpetur niśā-carāḥ /
Halfverse: c    
śirobʰiś ca praṇamyainaṃ   sarvataḥ paryavārayan
   
śirobʰiś ca praṇamya_enaṃ   sarvataḥ paryavārayan /55/

Verse: 56 
Halfverse: a    
sa sarvān sāntvayām āsa   nairr̥tān nairr̥tarṣabʰaḥ
   
sa sarvān sāntvayām āsa   nairr̥tān nairr̥ta-r̥ṣabʰaḥ /
Halfverse: c    
bodʰanād vismitaś cāpi   rākṣasān idam abravīt
   
bodʰanād vismitaś ca_api   rākṣasān idam abravīt /56/

Verse: 57 
Halfverse: a    
kimartʰam aham āhatya   bʰavadbʰiḥ pratibodʰitaḥ
   
kim-artʰam aham āhatya   bʰavadbʰiḥ pratibodʰitaḥ /
Halfverse: c    
kac cit sukuśalaṃ rājño   bʰayaṃ neha kiṃ cana
   
kaccit sukuśalaṃ rājño   bʰayaṃ na_iha kiṃcana /57/

Verse: 58 
Halfverse: a    
atʰa dʰruvam anyebʰyo   bʰayaṃ param upastʰitam
   
atʰa dʰruvam anyebʰyo   bʰayaṃ param upastʰitam /
Halfverse: c    
yadartʰam eva tvaritair   bʰavadbʰiḥ pratibodʰitaḥ
   
yad-artʰam eva tvaritair   bʰavadbʰiḥ pratibodʰitaḥ /58/

Verse: 59 
Halfverse: a    
adya rākṣasarājasya   bʰayam utpāṭayāmy aham
   
adya rākṣasa-rājasya   bʰayam utpāṭayāmy aham /
Halfverse: c    
pātayiṣye mahendraṃ    śātayiṣye tatʰānalam
   
pātayiṣye mahā_indraṃ    śātayiṣye tatʰā_analam /59/

Verse: 60 
Halfverse: a    
na hy alpakāraṇe suptaṃ   bodʰayiṣyati māṃ bʰr̥śam
   
na hy alpa-kāraṇe suptaṃ   bodʰayiṣyati māṃ bʰr̥śam /
Halfverse: c    
tad ākʰyātārtʰatattvena   matprabodʰanakāraṇam
   
tad ākʰyāta_artʰa-tattvena   mat-prabodʰana-kāraṇam /60/

Verse: 61 
Halfverse: a    
evaṃ bruvāṇaṃ saṃrabdʰaṃ   kumbʰakarṇam ariṃdamam
   
evaṃ bruvāṇaṃ saṃrabdʰaṃ   kumbʰa-karṇam ariṃ-damam /
Halfverse: c    
yūpākṣaḥ sacivo rājñaḥ   kr̥tāñjalir uvāca ha
   
yūpa_akṣaḥ sacivo rājñaḥ   kr̥ta_añjalir uvāca ha /61/

Verse: 62 
Halfverse: a    
na no devakr̥taṃ kiṃ cid   bʰayam asti kadā cana
   
na no deva-kr̥taṃ kiṃcid   bʰayam asti kadācana /
Halfverse: c    
na daityadānavebʰyo    bʰayam asti hi tādr̥śam
   
na daitya-dānavebʰyo    bʰayam asti hi tādr̥śam /
Halfverse: e    
yādr̥śaṃ mānuṣaṃ rājan   bʰayam asmān upastʰitam
   
yādr̥śaṃ mānuṣaṃ rājan   bʰayam asmān upastʰitam /62/

Verse: 63 
Halfverse: a    
vānaraiḥ parvatākārair   laṅkeyaṃ parivāritā
   
vānaraiḥ parvata_ākārair   laṅkā_iyaṃ parivāritā /
Halfverse: c    
sītāharaṇasaṃtaptād   rāmān nas tumulaṃ bʰayam
   
sītā-haraṇa-saṃtaptād   rāmān nas tumulaṃ bʰayam /63/

Verse: 64 
Halfverse: a    
ekena vānareṇeyaṃ   pūrvaṃ dagdʰā mahāpurī
   
ekena vānareṇa_iyaṃ   pūrvaṃ dagdʰā mahā-purī /
Halfverse: c    
kumāro nihataś cākṣaḥ   sānuyātraḥ sakuñjaraḥ
   
kumāro nihataś ca_akṣaḥ   sānuyātraḥ sakuñjaraḥ /64/

Verse: 65 
Halfverse: a    
svayaṃ rakṣo'dʰipaś cāpi   paulastyo devakaṇṭakaḥ
   
svayaṃ rakṣo_adʰipaś ca_api   paulastyo deva-kaṇṭakaḥ /
Halfverse: c    
mr̥teti saṃyuge muktārāmeṇādityatejasā
   
mr̥tā_iti saṃyuge muktā-rāmeṇa_āditya-tejasā /65/

Verse: 66 
Halfverse: a    
yan na devaiḥ kr̥to rājā   nāpi daityair na dānavaiḥ
   
yan na devaiḥ kr̥to rājā   na_api daityair na dānavaiḥ /
Halfverse: c    
kr̥taḥ sa iha rāmeṇa   vimuktaḥ prāṇasaṃśayāt
   
kr̥taḥ sa iha rāmeṇa   vimuktaḥ prāṇa-saṃśayāt /66/

Verse: 67 
Halfverse: a    
sa yūpākṣavacaḥ śrutvā   bʰrātur yudʰi parājayam
   
sa yūpa_akṣa-vacaḥ śrutvā   bʰrātur yudʰi parājayam /
Halfverse: c    
kumbʰakarṇo vivr̥ttākṣo   yūpākṣam idam abravīt
   
kumbʰa-karṇo vivr̥tta_akṣo   yūpa_akṣam idam abravīt /67/

Verse: 68 
Halfverse: a    
sarvam adyaiva yūpākṣa   harisainyaṃ salakṣmaṇam
   
sarvam adya_eva yūpa_akṣa   hari-sainyaṃ salakṣmaṇam /
Halfverse: c    
rāgʰavaṃ ca raṇe hatvā   paścād drakṣyāmi rāvaṇam
   
rāgʰavaṃ ca raṇe hatvā   paścād drakṣyāmi rāvaṇam /68/

Verse: 69 
Halfverse: a    
rākṣasāṃs tarpayiṣyāmi   harīṇāṃ māṃsaśoṇitaiḥ
   
rākṣasāṃs tarpayiṣyāmi   harīṇāṃ māṃsa-śoṇitaiḥ /
Halfverse: c    
rāmalakṣmaṇayoś cāpi   svayaṃ pāsyāmi śoṇitam
   
rāma-lakṣmaṇayoś ca_api   svayaṃ pāsyāmi śoṇitam /69/

Verse: 70 


Halfverse: a    
tat tasya vākyaṃ bruvato niśamya    tat tasya vākyaṃ bruvato niśamya
   
tat tasya vākyaṃ bruvato niśamya    tat tasya vākyaṃ bruvato niśamya / {Gem}
Halfverse: b    
sagarvitaṃ roṣavivr̥ddʰadoṣam    sagarvitaṃ roṣavivr̥ddʰadoṣam
   
sagarvitaṃ roṣa-vivr̥ddʰa-doṣam    sagarvitaṃ roṣa-vivr̥ddʰa-doṣam / {Gem}
Halfverse: c    
mahodaro nairr̥tayodʰamukʰyaḥ    mahodaro nairr̥tayodʰamukʰyaḥ
   
mahā_udaro nairr̥ta-yodʰa-mukʰyaḥ    mahā_udaro nairr̥ta-yodʰa-mukʰyaḥ / {Gem}
Halfverse: d    
kr̥tāñjalir vākyam idaṃ babʰāṣe    kr̥tāñjalir vākyam idaṃ babʰāṣe
   
kr̥ta_añjalir vākyam idaṃ babʰāṣe    kr̥ta_añjalir vākyam idaṃ babʰāṣe /70/ {Gem}

Verse: 71 


Halfverse: a    
rāvaṇasya vacaḥ śrutvā   guṇadoṣu vimr̥śya ca
   
rāvaṇasya vacaḥ śrutvā   guṇa-doṣu vimr̥śya ca /
Halfverse: c    
paścād api mahābāho   śatrūn yudʰi vijeṣyasi
   
paścād api mahā-bāho   śatrūn yudʰi vijeṣyasi /71/

Verse: 72 
Halfverse: a    
mahodaravacaḥ śrutvā   rākṣasaiḥ parivāritaḥ
   
mahā_udara-vacaḥ śrutvā   rākṣasaiḥ parivāritaḥ /
Halfverse: c    
kumbʰakarṇo mahātejāḥ   saṃpratastʰe mahābalaḥ
   
kumbʰa-karṇo mahā-tejāḥ   saṃpratastʰe mahā-balaḥ /72/

Verse: 73 
Halfverse: a    
taṃ samuttʰāpya bʰīmākṣaṃ   bʰīmarūpaparākramam
   
taṃ samuttʰāpya bʰīma_akṣaṃ   bʰīma-rūpa-parākramam /
Halfverse: c    
rākṣasās tvaritā jagmur   daśagrīvaniveśanam
   
rākṣasās tvaritā jagmur   daśagrīva-niveśanam /73/

Verse: 74 
Halfverse: a    
tato gatvā daśagrīvam   āsīnaṃ paramāsane
   
tato gatvā daśagrīvam   āsīnaṃ parama_āsane /
Halfverse: c    
ūcur baddʰāñjalipuṭāḥ   sarva eva niśācarāḥ
   
ūcur baddʰa_añjali-puṭāḥ   sarva eva niśā-carāḥ /74/

Verse: 75 
Halfverse: a    
prabuddʰaḥ kumbʰakarṇo 'sau   bʰrātā te rākṣasarṣabʰa
   
prabuddʰaḥ kumbʰa-karṇo_asau   bʰrātā te rākṣasa-r̥ṣabʰa /
Halfverse: c    
katʰaṃ tatraiva niryātu   drakṣyase tam ihāgatam
   
katʰaṃ tatra_eva niryātu   drakṣyase tam iha_āgatam /75/

Verse: 76 
Halfverse: a    
rāvaṇas tv abravīd dʰr̥ṣṭo   yatʰānyāyaṃ ca pūjitam
   
rāvaṇas tv abravīdd^hr̥ṣṭo   yatʰā-nyāyaṃ ca pūjitam /76/
Halfverse: c    
draṣṭum enam iheccʰāmi   yatʰānyāyaṃ ca pūjitam
   
draṣṭum enam iha_iccʰāmi   yatʰā-nyāyaṃ ca pūjitam /76/

Verse: 77 
Halfverse: a    
tatʰety uktvā tu te sarve   punar āgamya rākṣasāḥ
   
tatʰā_ity uktvā tu te sarve   punar āgamya rākṣasāḥ /
Halfverse: c    
kumbʰakarṇam idaṃ vākyam   ūcū rāvaṇacoditāḥ
   
kumbʰa-karṇam idaṃ vākyam   ūcū rāvaṇa-coditāḥ /77/

Verse: 78 
Halfverse: a    
draṣṭuṃ tvāṃ kāṅkṣate rājā   sarvarākṣasapuṃgavaḥ
   
draṣṭuṃ tvāṃ kāṅkṣate rājā   sarva-rākṣasa-puṃgavaḥ /
Halfverse: c    
gamane kriyatāṃ buddʰir   bʰrātaraṃ saṃpraharṣaya
   
gamane kriyatāṃ buddʰiḥ   bʰrātaraṃ saṃpraharṣaya /78/

Verse: 79 
Halfverse: a    
kumbʰakarṇas tu durdʰarṣo   bʰrātur ājñāya śāsanam
   
kumbʰa-karṇas tu durdʰarṣo   bʰrātur ājñāya śāsanam /
Halfverse: c    
tatʰety uktvā mahāvīryaḥ   śayanād utpapāta ha
   
tatʰā_ity uktvā mahā-vīryaḥ   śayanād utpapāta ha /79/

Verse: 80 
Halfverse: a    
prakṣālya vadanaṃ hr̥ṣṭaḥ   snātaḥ paramabʰūṣitaḥ
   
prakṣālya vadanaṃ hr̥ṣṭaḥ   snātaḥ parama-bʰūṣitaḥ /
Halfverse: c    
pipāsus tvarayām āsa   pānaṃ balasamīraṇam
   
pipāsus tvarayām āsa   pānaṃ bala-samīraṇam /80/ {!}

Verse: 81 
Halfverse: a    
tatas te tvaritās tasya   rājṣasā rāvaṇājñayā
   
tatas te tvaritās tasya   rājṣasā rāvaṇa_ājñayā /
Halfverse: c    
madyaṃ bʰakṣyāṃś ca vividʰān   kṣipram evopahārayan
   
madyaṃ bʰakṣyāṃś ca vividʰān   kṣipram eva_upahārayan /81/

Verse: 82 
Halfverse: a    
pītvā gʰaṭasahasraṃ sa   gamanāyopacakrame
   
pītvā gʰaṭa-sahasraṃ sa   gamanāya_upacakrame /82/ {ab only}

Verse: 83 
Halfverse: a    
īṣatsamutkaṭo mattas   tejobalasamanvitaḥ
   
īṣat-samutkaṭo mattas   tejo-bala-samanvitaḥ /
Halfverse: c    
kumbʰakarṇo babʰau hr̥ṣṭaḥ   kālāntakayamopamaḥ
   
kumbʰa-karṇo babʰau hr̥ṣṭaḥ   kāla_antaka-yama_upamaḥ /83/

Verse: 84 
Halfverse: a    
bʰrātuḥ sa bʰavanaṃ gaccʰan   rakṣobalasamanvitaḥ
   
bʰrātuḥ sa bʰavanaṃ gaccʰan   rakṣo-bala-samanvitaḥ /
Halfverse: c    
kumbʰakarṇaḥ padanyāsair   akampayata medinīm
   
kumbʰa-karṇaḥ pada-nyāsair   akampayata medinīm /84/

Verse: 85 


Halfverse: a    
sa rājamārgaṃ vapuṣā prakāśayan    sa rājamārgaṃ vapuṣā prakāśayan
   
sa rāja-mārgaṃ vapuṣā prakāśayan    sa rāja-mārgaṃ vapuṣā prakāśayan / {Gem}
Halfverse: b    
sahasraraśmir dʰaraṇīm ivāṃśubʰiḥ    sahasraraśmir dʰaraṇīm ivāṃśubʰiḥ
   
sahasra-raśmir dʰaraṇīm iva_aṃśubʰiḥ    sahasra-raśmir dʰaraṇīm iva_aṃśubʰiḥ / {Gem}
Halfverse: c    
jagāma tatrāñjalimālayā vr̥taḥ    jagāma tatrāñjalimālayā vr̥taḥ
   
jagāma tatra_añjali-mālayā vr̥taḥ    jagāma tatra_añjali-mālayā vr̥taḥ / {Gem}
Halfverse: d    
śatakratur geham iva svayambʰuvaḥ    śatakratur geham iva svayambʰuvaḥ
   
śata-kratur geham iva svayambʰuvaḥ    śata-kratur geham iva svayambʰuvaḥ /85/ {Gem}

Verse: 86 
Halfverse: a    
ke cic cʰaraṇyaṃ śaraṇaṃ sma rāmaṃ    ke cic cʰaraṇyaṃ śaraṇaṃ sma rāmaṃ
   
kecit śaraṇyaṃ śaraṇaṃ sma rāmaṃ    kecit śaraṇyaṃ śaraṇaṃ sma rāmaṃ / {Gem}
Halfverse: b    
vrajanti ke cid vyatʰitāḥ patanti    vrajanti ke cid vyatʰitāḥ patanti
   
vrajanti kecid vyatʰitāḥ patanti    vrajanti kecid vyatʰitāḥ patanti / {Gem}
Halfverse: c    
ke cid diśaḥ sma vyatʰitāḥ prayānti    ke cid diśaḥ sma vyatʰitāḥ prayānti
   
kecid diśaḥ sma vyatʰitāḥ prayānti    kecid diśaḥ sma vyatʰitāḥ prayānti / {Gem}
Halfverse: d    
ke cid bʰayārtā bʰuvi śerate sma    ke cid bʰayārtā bʰuvi śerate sma
   
kecid bʰaya_ārtā bʰuvi śerate sma    kecid bʰaya_ārtā bʰuvi śerate sma /86/ {Gem}

Verse: 87 
Halfverse: a    
tam adriśr̥ṅgapratimaṃ kirīṭinaṃ    tam adriśr̥ṅgapratimaṃ kirīṭinaṃ
   
tam adri-śr̥ṅga-pratimaṃ kirīṭinaṃ    tam adri-śr̥ṅga-pratimaṃ kirīṭinaṃ / {Gem}
Halfverse: b    
spr̥śantam ādityam ivātmatejasā    spr̥śantam ādityam ivātmatejasā
   
spr̥śantam ādityam iva_ātma-tejasā    spr̥śantam ādityam iva_ātma-tejasā / {Gem}
Halfverse: c    
vanaukasaḥ prekṣya vivr̥ddʰam adbʰutaṃ    vanaukasaḥ prekṣya vivr̥ddʰam adbʰutaṃ
   
vana_okasaḥ prekṣya vivr̥ddʰam adbʰutaṃ    vana_okasaḥ prekṣya vivr̥ddʰam adbʰutaṃ / {Gem}
Halfverse: d    
bʰayārditā dudruvire tatas tataḥ    bʰayārditā dudruvire tatas tataḥ
   
bʰaya_arditā dudruvire tatas tataḥ    bʰaya_arditā dudruvire tatas tataḥ /87/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.