TITUS
Ramayana
Part No. 440
Previous part

Chapter: 49 
Adhyāya 49


Verse: 1 
Halfverse: a    tato rāmo mahātejā   dʰanur ādāya vīryavān
   
tato rāmo mahā-tejā   dʰanur ādāya vīryavān /
Halfverse: c    
kirīṭinaṃ mahākāyaṃ   kumbʰakarṇaṃ dadarśa ha
   
kirīṭinaṃ mahā-kāyaṃ   kumbʰa-karṇaṃ dadarśa ha /1/

Verse: 2 
Halfverse: a    
taṃ dr̥ṣṭvā rākṣasaśreṣṭʰaṃ   parvatākāradarśanam
   
taṃ dr̥ṣṭvā rākṣasa-śreṣṭʰaṃ   parvata_ākāra-darśanam /
Halfverse: c    
kramamāṇam ivākāśaṃ   purā nārāyaṇaṃ prabʰum
   
kramamāṇam iva_ākāśaṃ   purā nārāyaṇaṃ prabʰum /2/

Verse: 3 
Halfverse: a    
satoyāmbudasaṃkāśaṃ   kāñcanāṅgadabʰūṣaṇam
   
satoya_ambuda-saṃkāśaṃ   kāñcana_aṅgada-bʰūṣaṇam /
Halfverse: c    
dr̥ṣṭvā punaḥ pradudrāva   vānarāṇāṃ mahācamūḥ
   
dr̥ṣṭvā punaḥ pradudrāva   vānarāṇāṃ mahā-camūḥ /3/

Verse: 4 
Halfverse: a    
vidrutāṃ vāhinīṃ dr̥ṣṭvā   vardʰamānaṃ ca rākṣasaṃ
   
vidrutāṃ vāhinīṃ dr̥ṣṭvā   vardʰamānaṃ ca rākṣasaṃ /
Halfverse: c    
savismayam idaṃ rāmo   vibʰīṣaṇam uvāca ha
   
savismayam idaṃ rāmo   vibʰīṣaṇam uvāca ha /4/

Verse: 5 
Halfverse: a    
ko 'sau parvatasaṃkaśaḥ   kirīṭī harilocanaḥ
   
ko_asau parvata-saṃkaśaḥ   kirīṭī hari-locanaḥ /
Halfverse: c    
laṅkāyāṃ dr̥śyate vīraḥ   savidyud iva toyadaḥ
   
laṅkāyāṃ dr̥śyate vīraḥ   savidyud iva toyadaḥ /5/

Verse: 6 
Halfverse: a    
pr̥tʰivyāḥ ketubʰūto 'sau   mahān eko 'tra dr̥śyate
   
pr̥tʰivyāḥ ketu-bʰūto_asau   mahān eko_atra dr̥śyate /6/
Halfverse: c    
yaṃ dr̥ṣṭvā vānarāḥ sarve   vidravanti tatas tataḥ
   
yaṃ dr̥ṣṭvā vānarāḥ sarve   vidravanti tatas tataḥ /6/

Verse: 7 
Halfverse: a    
ācakṣva me mahān ko 'sau   rakṣo yadi vāsuraḥ
   
ācakṣva me mahān ko_asau   rakṣo yadi _asuraḥ /
Halfverse: c    
na mayaivaṃvidʰaṃ bʰūtaṃ   dr̥ṣṭapūrvaṃ kadā cana
   
na mayā_evaṃ-vidʰaṃ bʰūtaṃ   dr̥ṣṭa-pūrvaṃ kadācana /7/

Verse: 8 
Halfverse: a    
sa pr̥ṣṭo rājaputreṇa   rāmeṇākliṣṭakāriṇā
   
sa pr̥ṣṭo rāja-putreṇa   rāmeṇa_akliṣṭa-kāriṇā /
Halfverse: c    
vibʰīṣaṇo mahāprājñaḥ   kākutstʰam idam abravīt
   
vibʰīṣaṇo mahā-prājñaḥ   kākutstʰam idam abravīt /8/

Verse: 9 
Halfverse: a    
yena vaivasvato yuddʰe   vāsavaś ca parājitaḥ
   
yena vaivasvato yuddʰe   vāsavaś ca parājitaḥ /
Halfverse: c    
saiṣa viśravasaḥ putraḥ   kumbʰakarṇaḥ pratāpavān
   
_eṣa viśravasaḥ putraḥ   kumbʰa-karṇaḥ pratāpavān /9/

Verse: 10 


Halfverse: a    
etena devā yudʰi dānavāś ca    etena devā yudʰi dānavāś ca
   
etena devā yudʰi dānavāś ca    etena devā yudʰi dānavāś ca / {Gem}
Halfverse: b    
yakṣā bʰujaṃgāḥ piśitāśanāś ca    yakṣā bʰujaṃgāḥ piśitāśanāś ca
   
yakṣā bʰujaṃgāḥ piśita_aśanāś ca    yakṣā bʰujaṃgāḥ piśita_aśanāś ca / {Gem}
Halfverse: c    
gandʰarvavidyādʰarakiṃnarāś ca    gandʰarvavidyādʰarakiṃnarāś ca
   
gandʰarva-vidyā-dʰara-kiṃnarāś ca    gandʰarva-vidyā-dʰara-kiṃnarāś ca / {Gem}
Halfverse: d    
sahasraśo rāgʰava saṃprabʰagnāḥ    sahasraśo rāgʰava saṃprabʰagnāḥ
   
sahasraśo rāgʰava saṃprabʰagnāḥ    sahasraśo rāgʰava saṃprabʰagnāḥ / {rāgʰava?} {Gem}

Verse: 11 


Halfverse: a    
śūlapāṇiṃ virūpākṣaṃ   kumbʰakarṇaṃ mahābalam
   
śūla-pāṇiṃ virūpa_akṣaṃ   kumbʰa-karṇaṃ mahā-balam /
Halfverse: c    
hantuṃ na śekus tridaśāḥ   kālo 'yam iti mohitāḥ
   
hantuṃ na śekus tridaśāḥ   kālo_ayam iti mohitāḥ /11/

Verse: 12 
Halfverse: a    
prakr̥tyā hy eṣa tejasvī   kumbʰakarṇo mahābalaḥ
   
prakr̥tyā hy eṣa tejasvī   kumbʰa-karṇo mahā-balaḥ /
Halfverse: c    
anyeṣāṃ rākṣasendrāṇāṃ   varadānakr̥taṃ balam
   
anyeṣāṃ rākṣasa_indrāṇāṃ   vara-dāna-kr̥taṃ balam /12/

Verse: 13 
Halfverse: a    
etena jātamātreṇa   kṣudʰārtena mahātmanā
   
etena jāta-mātreṇa   kṣudʰā_ārtena mahātmanā /
Halfverse: c    
bʰakṣitāni sahasrāṇi   sattvānāṃ subahūny api
   
bʰakṣitāni sahasrāṇi   sattvānāṃ subahūny api /13/

Verse: 14 
Halfverse: a    
teṣu saṃbʰakṣyamāṇeṣu   prajā bʰayanipīḍitāḥ
   
teṣu saṃbʰakṣyamāṇeṣu   prajā bʰaya-nipīḍitāḥ /
Halfverse: c    
yānti sma śaraṇaṃ śakraṃ   tam apy artʰaṃ nyavedayan
   
yānti sma śaraṇaṃ śakraṃ   tam apy artʰaṃ nyavedayan /14/

Verse: 15 


Halfverse: a    
sa kumbʰakarṇaṃ kupito mahendro    sa kumbʰakarṇaṃ kupito mahendro
   
sa kumbʰa-karṇaṃ kupito mahā_indro    sa kumbʰa-karṇaṃ kupito mahā_indro / {Gem}
Halfverse: b    
jagʰāna vajreṇa śitena vajrī    jagʰāna vajreṇa śitena vajrī
   
jagʰāna vajreṇa śitena vajrī    jagʰāna vajreṇa śitena vajrī / {Gem}
Halfverse: c    
sa śakravajrābʰihato mahātmā    sa śakravajrābʰihato mahātmā
   
sa śakra-vajra_abʰihato mahātmā    sa śakra-vajra_abʰihato mahātmā / {Gem}
Halfverse: d    
cacāla kopāc ca bʰr̥śaṃ nanāda    cacāla kopāc ca bʰr̥śaṃ nanāda
   
cacāla kopāc ca bʰr̥śaṃ nanāda    cacāla kopāc ca bʰr̥śaṃ nanāda /15/ {Gem}

Verse: 16 


Halfverse: a    
tasya nānadyamānasya   kumbʰakarṇasya dʰīmataḥ
   
tasya nānadyamānasya   kumbʰa-karṇasya dʰīmataḥ /
Halfverse: c    
śrutvā ninādaṃ vitrastā   bʰūyo bʰūmir vitatrase
   
śrutvā ninādaṃ vitrastā   bʰūyo bʰūmir vitatrase /16/

Verse: 17 
Halfverse: a    
tataḥ kopān mahendrasya   kumbʰakarṇo mahābalaḥ
   
tataḥ kopān mahā_indrasya   kumbʰa-karṇo mahā-balaḥ /
Halfverse: c    
vikr̥ṣyairāvatād dantaṃ   jagʰānorasi vāsavam
   
vikr̥ṣya_airāvatād dantaṃ   jagʰāna_urasi vāsavam /17/

Verse: 18 
Halfverse: a    
kumbʰakarṇaprahārārto   vicacāla sa vāsavaḥ
   
kumbʰa-karṇa-prahāra_ārto   vicacāla sa vāsavaḥ /
Halfverse: c    
tato viṣeduḥ sahasā   devabrahmarṣidānavāḥ
   
tato viṣeduḥ sahasā   deva-brahma-r̥ṣi-dānavāḥ /18/

Verse: 19 
Halfverse: a    
prajābʰiḥ saha śakraś ca   yayau stʰānaṃ svayambʰuvaḥ
   
prajābʰiḥ saha śakraś ca   yayau stʰānaṃ svayambʰuvaḥ /
Halfverse: c    
kumbʰakarṇasya daurātmyaṃ   śaśaṃsus te prajāpateḥ
   
kumbʰa-karṇasya daurātmyaṃ   śaśaṃsus te prajāpateḥ /
Halfverse: e    
prajānāṃ bʰakṣaṇaṃ cāpi   devānāṃ cāpi dʰarṣaṇam
   
prajānāṃ bʰakṣaṇaṃ ca_api   devānāṃ ca_api dʰarṣaṇam /19/

Verse: 20 
Halfverse: a    
evaṃ prajā yadi tv eṣa   bʰakṣayiṣyati nityaśaḥ
   
evaṃ prajā yadi tv eṣa   bʰakṣayiṣyati nityaśaḥ /
Halfverse: c    
acireṇaiva kālena   śūnyo loko bʰaviṣyati
   
acireṇa_eva kālena   śūnyo loko bʰaviṣyati /20/

Verse: 21 
Halfverse: a    
vāsavasya vacaḥ śrutvā   sarvalokapitāmahaḥ
   
vāsavasya vacaḥ śrutvā   sarva-loka-pitāmahaḥ /
Halfverse: c    
rakṣāṃsy āvāhayām āsa   kumbʰakarṇaṃ dadarśa ha
   
rakṣāṃsy āvāhayām āsa   kumbʰa-karṇaṃ dadarśa ha /21/

Verse: 22 
Halfverse: a    
kumbʰakarṇaṃ samīkṣyaiva   vitatrāsa prajāpatiḥ
   
kumbʰa-karṇaṃ samīkṣya_eva   vitatrāsa prajāpatiḥ /
Halfverse: c    
dr̥ṣṭvā niśvasya caivedaṃ   svayambʰūr idam abravīt
   
dr̥ṣṭvā niśvasya ca_eva_idaṃ   svayambʰūr idam abravīt /22/

Verse: 23 
Halfverse: a    
dʰruvaṃ lokavināśāya   paurastyenāsi nirmitaḥ
   
dʰruvaṃ loka-vināśāya   paurastyena_asi nirmitaḥ /
Halfverse: c    
tasmāt tvam adya prabʰr̥ti   mr̥takalpaḥ śayiṣyasi
   
tasmāt tvam adya prabʰr̥ti   mr̥ta-kalpaḥ śayiṣyasi /
Halfverse: e    
brahmaśāpābʰibʰūto 'tʰa   nipapātāgrataḥ prabʰoḥ
   
brahma-śāpa_abʰibʰūto_atʰa   nipapāta_agrataḥ prabʰoḥ /23/

Verse: 24 
Halfverse: a    
tataḥ paramasaṃbʰrānto   rāvaṇo vākyam abravīt
   
tataḥ parama-saṃbʰrānto   rāvaṇo vākyam abravīt /
Halfverse: c    
vivr̥ddʰaḥ kāñcano vr̥kṣaḥ   pʰalakāle nikr̥tyate
   
vivr̥ddʰaḥ kāñcano vr̥kṣaḥ   pʰala-kāle nikr̥tyate /24/

Verse: 25 
Halfverse: a    
na naptāraṃ svakaṃ nyāyyaṃ   śaptum evaṃ prajāpate
   
na naptāraṃ svakaṃ nyāyyaṃ   śaptum evaṃ prajāpate /
Halfverse: c    
na mitʰyāvacanaś ca tvaṃ   svapsyaty eṣa na saṃśayaḥ
   
na mitʰyā-vacanaś ca tvaṃ   svapsyaty eṣa na saṃśayaḥ /
Halfverse: e    
kālas tu kriyatām asya   śayane jāgare tatʰā
   
kālas tu kriyatām asya   śayane jāgare tatʰā /25/

Verse: 26 
Halfverse: a    
rāvaṇasya vacaḥ śrutvā   svayambʰūr idam abravīt
   
rāvaṇasya vacaḥ śrutvā   svayambʰūr idam abravīt /
Halfverse: c    
śayitā hy eṣa ṣaṇ māsān   ekāhaṃ jāgariṣyati
   
śayitā hy eṣa ṣaṇ māsān   eka_ahaṃ jāgariṣyati /26/

Verse: 27 
Halfverse: a    
ekenāhnā tv asau vīraś   caran bʰūmiṃ bubʰukṣitaḥ
   
ekena_ahnā tv asau vīraś   caran bʰūmiṃ bubʰukṣitaḥ /
Halfverse: c    
vyāttāsyo bʰakṣayel lokān   saṃkruddʰa iva pāvakaḥ
   
vyātta_āsyo bʰakṣayel lokān   saṃkruddʰa iva pāvakaḥ /27/

Verse: 28 
Halfverse: a    
so 'sau vyasanam āpannaḥ   kumbʰakarṇam abodʰayat
   
so_asau vyasanam āpannaḥ   kumbʰa-karṇam abodʰayat /
Halfverse: c    
tvatparākramabʰītaś ca   rājā saṃprati rāvaṇaḥ
   
tvat-parākrama-bʰītaś ca   rājā saṃprati rāvaṇaḥ /28/

Verse: 29 
Halfverse: a    
sa eṣa nirgato vīraḥ   śibirād bʰīmavikramaḥ
   
sa eṣa nirgato vīraḥ   śibirād bʰīma-vikramaḥ /
Halfverse: c    
vānarān bʰr̥śasaṃkruddʰo   bʰakṣayan paridʰāvati
   
vānarān bʰr̥śa-saṃkruddʰo   bʰakṣayan paridʰāvati /29/

Verse: 30 
Halfverse: a    
kumbʰakarṇaṃ samīkṣyaiva   harayo vipradudruvuḥ
   
kumbʰa-karṇaṃ samīkṣya_eva   harayo vipradudruvuḥ /
Halfverse: c    
katʰam enaṃ raṇe kruddʰaṃ   vārayiṣyanti vānarāḥ
   
katʰam enaṃ raṇe kruddʰaṃ   vārayiṣyanti vānarāḥ /30/

Verse: 31 
Halfverse: a    
ucyantāṃ vānarāḥ sarve   yantram etat samuccʰritam
   
ucyantāṃ vānarāḥ sarve   yantram etat samuccʰritam /
Halfverse: c    
iti vijñāya harayo   bʰaviṣyantīha nirbʰayāḥ
   
iti vijñāya harayo   bʰaviṣyanti_iha nirbʰayāḥ /31/

Verse: 32 
Halfverse: a    
vibʰīṣaṇavacaḥ śrutvā   hetumat sumukʰodgatam
   
vibʰīṣaṇa-vacaḥ śrutvā   hetumat sumukʰa_udgatam /
Halfverse: c    
uvāca rāgʰavo vākyaṃ   nīlaṃ senāpatiṃ tadā
   
uvāca rāgʰavo vākyaṃ   nīlaṃ senā-patiṃ tadā /32/

Verse: 33 
Halfverse: a    
gaccʰa sainyāni sarvāṇi   vyūhya tiṣṭʰasva pāvake
   
gaccʰa sainyāni sarvāṇi   vyūhya tiṣṭʰasva pāvake /
Halfverse: c    
dvārāṇy ādāya laṅkāyāś   caryāś cāpy atʰa saṃkramān
   
dvārāṇy ādāya laṅkāyāś   caryāś ca_apy atʰa saṃkramān /33/

Verse: 34 
Halfverse: a    
śailaśr̥ṅgāṇi vr̥kṣāṃś ca   śilāś cāpy upasaṃharan
   
śaila-śr̥ṅgāṇi vr̥kṣāṃś ca   śilāś ca_apy upasaṃharan /
Halfverse: c    
tiṣṭʰantu vānarāḥ sarve   sāyudʰāḥ śailapāṇayaḥ
   
tiṣṭʰantu vānarāḥ sarve   sāyudʰāḥ śaila-pāṇayaḥ /34/

Verse: 35 
Halfverse: a    
rāgʰaveṇa samādiṣṭo   nīlo haricamūpatiḥ
   
rāgʰaveṇa samādiṣṭo   nīlo hari-camū-patiḥ /
Halfverse: c    
śaśāsa vānarānīkaṃ   yatʰāvat kapikuñjaraḥ
   
śaśāsa vānara_anīkaṃ   yatʰāvat kapi-kuñjaraḥ /35/

Verse: 36 
Halfverse: a    
tato gavākṣaḥ śarabʰo   hanumān aṅgado nalaḥ
   
tato gava_akṣaḥ śarabʰo   hanumān aṅgado nalaḥ /
Halfverse: c    
śailaśr̥ṅgāṇi śailābʰā   gr̥hītvā dvāram abʰyayuḥ
   
śaila-śr̥ṅgāṇi śaila_ābʰā   gr̥hītvā dvāram abʰyayuḥ /36/

Verse: 37 


Halfverse: a    
tato harīṇāṃ tad anīkam ugraṃ    tato harīṇāṃ tad anīkam ugraṃ
   
tato harīṇāṃ tad anīkam ugraṃ    tato harīṇāṃ tad anīkam ugraṃ / {Gem}
Halfverse: b    
rarāja śailodyatavr̥kṣahastam    rarāja śailodyatavr̥kṣahastam
   
rarāja śaila_udyata-vr̥kṣa-hastam    rarāja śaila_udyata-vr̥kṣa-hastam / {Gem}
Halfverse: c    
gireḥ samīpānugataṃ yatʰaiva    gireḥ samīpānugataṃ yatʰaiva
   
gireḥ samīpa_anugataṃ yatʰā_eva    gireḥ samīpa_anugataṃ yatʰā_eva / {Gem}
Halfverse: d    
mahan mahāmbʰodʰarajālam ugram    mahan mahāmbʰodʰarajālam ugram
   
mahan mahā_ambʰo-dʰara-jālam ugram    mahan mahā_ambʰo-dʰara-jālam ugram /37/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.