TITUS
Ramayana
Part No. 440
Chapter: 49
Adhyāya
49
Verse: 1
Halfverse: a
tato
rāmo
mahātejā
dʰanur
ādāya
vīryavān
tato
rāmo
mahā-tejā
dʰanur
ādāya
vīryavān
/
Halfverse: c
kirīṭinaṃ
mahākāyaṃ
kumbʰakarṇaṃ
dadarśa
ha
kirīṭinaṃ
mahā-kāyaṃ
kumbʰa-karṇaṃ
dadarśa
ha
/1/
Verse: 2
Halfverse: a
taṃ
dr̥ṣṭvā
rākṣasaśreṣṭʰaṃ
parvatākāradarśanam
taṃ
dr̥ṣṭvā
rākṣasa-śreṣṭʰaṃ
parvata
_ākāra-darśanam
/
Halfverse: c
kramamāṇam
ivākāśaṃ
purā
nārāyaṇaṃ
prabʰum
kramamāṇam
iva
_ākāśaṃ
purā
nārāyaṇaṃ
prabʰum
/2/
Verse: 3
Halfverse: a
satoyāmbudasaṃkāśaṃ
kāñcanāṅgadabʰūṣaṇam
satoya
_ambuda-saṃkāśaṃ
kāñcana
_aṅgada-bʰūṣaṇam
/
Halfverse: c
dr̥ṣṭvā
punaḥ
pradudrāva
vānarāṇāṃ
mahācamūḥ
dr̥ṣṭvā
punaḥ
pradudrāva
vānarāṇāṃ
mahā-camūḥ
/3/
Verse: 4
Halfverse: a
vidrutāṃ
vāhinīṃ
dr̥ṣṭvā
vardʰamānaṃ
ca
rākṣasaṃ
vidrutāṃ
vāhinīṃ
dr̥ṣṭvā
vardʰamānaṃ
ca
rākṣasaṃ
/
Halfverse: c
savismayam
idaṃ
rāmo
vibʰīṣaṇam
uvāca
ha
savismayam
idaṃ
rāmo
vibʰīṣaṇam
uvāca
ha
/4/
Verse: 5
Halfverse: a
ko
'sau
parvatasaṃkaśaḥ
kirīṭī
harilocanaḥ
ko
_asau
parvata-saṃkaśaḥ
kirīṭī
hari-locanaḥ
/
Halfverse: c
laṅkāyāṃ
dr̥śyate
vīraḥ
savidyud
iva
toyadaḥ
laṅkāyāṃ
dr̥śyate
vīraḥ
savidyud
iva
toyadaḥ
/5/
Verse: 6
Halfverse: a
pr̥tʰivyāḥ
ketubʰūto
'sau
mahān
eko
'tra
dr̥śyate
pr̥tʰivyāḥ
ketu-bʰūto
_asau
mahān
eko
_atra
dr̥śyate
/6/
Halfverse: c
yaṃ
dr̥ṣṭvā
vānarāḥ
sarve
vidravanti
tatas
tataḥ
yaṃ
dr̥ṣṭvā
vānarāḥ
sarve
vidravanti
tatas
tataḥ
/6/
Verse: 7
Halfverse: a
ācakṣva
me
mahān
ko
'sau
rakṣo
vā
yadi
vāsuraḥ
ācakṣva
me
mahān
ko
_asau
rakṣo
vā
yadi
vā
_asuraḥ
/
Halfverse: c
na
mayaivaṃvidʰaṃ
bʰūtaṃ
dr̥ṣṭapūrvaṃ
kadā
cana
na
mayā
_evaṃ-vidʰaṃ
bʰūtaṃ
dr̥ṣṭa-pūrvaṃ
kadācana
/7/
Verse: 8
Halfverse: a
sa
pr̥ṣṭo
rājaputreṇa
rāmeṇākliṣṭakāriṇā
sa
pr̥ṣṭo
rāja-putreṇa
rāmeṇa
_akliṣṭa-kāriṇā
/
Halfverse: c
vibʰīṣaṇo
mahāprājñaḥ
kākutstʰam
idam
abravīt
vibʰīṣaṇo
mahā-prājñaḥ
kākutstʰam
idam
abravīt
/8/
Verse: 9
Halfverse: a
yena
vaivasvato
yuddʰe
vāsavaś
ca
parājitaḥ
yena
vaivasvato
yuddʰe
vāsavaś
ca
parājitaḥ
/
Halfverse: c
saiṣa
viśravasaḥ
putraḥ
kumbʰakarṇaḥ
pratāpavān
sā
_eṣa
viśravasaḥ
putraḥ
kumbʰa-karṇaḥ
pratāpavān
/9/
Verse: 10
Halfverse: a
etena
devā
yudʰi
dānavāś
ca
etena
devā
yudʰi
dānavāś
ca
etena
devā
yudʰi
dānavāś
ca
etena
devā
yudʰi
dānavāś
ca
/
{Gem}
Halfverse: b
yakṣā
bʰujaṃgāḥ
piśitāśanāś
ca
yakṣā
bʰujaṃgāḥ
piśitāśanāś
ca
yakṣā
bʰujaṃgāḥ
piśita
_aśanāś
ca
yakṣā
bʰujaṃgāḥ
piśita
_aśanāś
ca
/
{Gem}
Halfverse: c
gandʰarvavidyādʰarakiṃnarāś
ca
gandʰarvavidyādʰarakiṃnarāś
ca
gandʰarva-vidyā-dʰara-kiṃnarāś
ca
gandʰarva-vidyā-dʰara-kiṃnarāś
ca
/
{Gem}
Halfverse: d
sahasraśo
rāgʰava
saṃprabʰagnāḥ
sahasraśo
rāgʰava
saṃprabʰagnāḥ
sahasraśo
rāgʰava
saṃprabʰagnāḥ
sahasraśo
rāgʰava
saṃprabʰagnāḥ
/
{rāgʰava
?}
{Gem}
Verse: 11
Halfverse: a
śūlapāṇiṃ
virūpākṣaṃ
kumbʰakarṇaṃ
mahābalam
śūla-pāṇiṃ
virūpa
_akṣaṃ
kumbʰa-karṇaṃ
mahā-balam
/
Halfverse: c
hantuṃ
na
śekus
tridaśāḥ
kālo
'yam
iti
mohitāḥ
hantuṃ
na
śekus
tridaśāḥ
kālo
_ayam
iti
mohitāḥ
/11/
Verse: 12
Halfverse: a
prakr̥tyā
hy
eṣa
tejasvī
kumbʰakarṇo
mahābalaḥ
prakr̥tyā
hy
eṣa
tejasvī
kumbʰa-karṇo
mahā-balaḥ
/
Halfverse: c
anyeṣāṃ
rākṣasendrāṇāṃ
varadānakr̥taṃ
balam
anyeṣāṃ
rākṣasa
_indrāṇāṃ
vara-dāna-kr̥taṃ
balam
/12/
Verse: 13
Halfverse: a
etena
jātamātreṇa
kṣudʰārtena
mahātmanā
etena
jāta-mātreṇa
kṣudʰā
_ārtena
mahātmanā
/
Halfverse: c
bʰakṣitāni
sahasrāṇi
sattvānāṃ
subahūny
api
bʰakṣitāni
sahasrāṇi
sattvānāṃ
subahūny
api
/13/
Verse: 14
Halfverse: a
teṣu
saṃbʰakṣyamāṇeṣu
prajā
bʰayanipīḍitāḥ
teṣu
saṃbʰakṣyamāṇeṣu
prajā
bʰaya-nipīḍitāḥ
/
Halfverse: c
yānti
sma
śaraṇaṃ
śakraṃ
tam
apy
artʰaṃ
nyavedayan
yānti
sma
śaraṇaṃ
śakraṃ
tam
apy
artʰaṃ
nyavedayan
/14/
Verse: 15
Halfverse: a
sa
kumbʰakarṇaṃ
kupito
mahendro
sa
kumbʰakarṇaṃ
kupito
mahendro
sa
kumbʰa-karṇaṃ
kupito
mahā
_indro
sa
kumbʰa-karṇaṃ
kupito
mahā
_indro
/
{Gem}
Halfverse: b
jagʰāna
vajreṇa
śitena
vajrī
jagʰāna
vajreṇa
śitena
vajrī
jagʰāna
vajreṇa
śitena
vajrī
jagʰāna
vajreṇa
śitena
vajrī
/
{Gem}
Halfverse: c
sa
śakravajrābʰihato
mahātmā
sa
śakravajrābʰihato
mahātmā
sa
śakra-vajra
_abʰihato
mahātmā
sa
śakra-vajra
_abʰihato
mahātmā
/
{Gem}
Halfverse: d
cacāla
kopāc
ca
bʰr̥śaṃ
nanāda
cacāla
kopāc
ca
bʰr̥śaṃ
nanāda
cacāla
kopāc
ca
bʰr̥śaṃ
nanāda
cacāla
kopāc
ca
bʰr̥śaṃ
nanāda
/15/
{Gem}
Verse: 16
Halfverse: a
tasya
nānadyamānasya
kumbʰakarṇasya
dʰīmataḥ
tasya
nānadyamānasya
kumbʰa-karṇasya
dʰīmataḥ
/
Halfverse: c
śrutvā
ninādaṃ
vitrastā
bʰūyo
bʰūmir
vitatrase
śrutvā
ninādaṃ
vitrastā
bʰūyo
bʰūmir
vitatrase
/16/
Verse: 17
Halfverse: a
tataḥ
kopān
mahendrasya
kumbʰakarṇo
mahābalaḥ
tataḥ
kopān
mahā
_indrasya
kumbʰa-karṇo
mahā-balaḥ
/
Halfverse: c
vikr̥ṣyairāvatād
dantaṃ
jagʰānorasi
vāsavam
vikr̥ṣya
_airāvatād
dantaṃ
jagʰāna
_urasi
vāsavam
/17/
Verse: 18
Halfverse: a
kumbʰakarṇaprahārārto
vicacāla
sa
vāsavaḥ
kumbʰa-karṇa-prahāra
_ārto
vicacāla
sa
vāsavaḥ
/
Halfverse: c
tato
viṣeduḥ
sahasā
devabrahmarṣidānavāḥ
tato
viṣeduḥ
sahasā
deva-brahma-r̥ṣi-dānavāḥ
/18/
Verse: 19
Halfverse: a
prajābʰiḥ
saha
śakraś
ca
yayau
stʰānaṃ
svayambʰuvaḥ
prajābʰiḥ
saha
śakraś
ca
yayau
stʰānaṃ
svayambʰuvaḥ
/
Halfverse: c
kumbʰakarṇasya
daurātmyaṃ
śaśaṃsus
te
prajāpateḥ
kumbʰa-karṇasya
daurātmyaṃ
śaśaṃsus
te
prajāpateḥ
/
Halfverse: e
prajānāṃ
bʰakṣaṇaṃ
cāpi
devānāṃ
cāpi
dʰarṣaṇam
prajānāṃ
bʰakṣaṇaṃ
ca
_api
devānāṃ
ca
_api
dʰarṣaṇam
/19/
Verse: 20
Halfverse: a
evaṃ
prajā
yadi
tv
eṣa
bʰakṣayiṣyati
nityaśaḥ
evaṃ
prajā
yadi
tv
eṣa
bʰakṣayiṣyati
nityaśaḥ
/
Halfverse: c
acireṇaiva
kālena
śūnyo
loko
bʰaviṣyati
acireṇa
_eva
kālena
śūnyo
loko
bʰaviṣyati
/20/
Verse: 21
Halfverse: a
vāsavasya
vacaḥ
śrutvā
sarvalokapitāmahaḥ
vāsavasya
vacaḥ
śrutvā
sarva-loka-pitāmahaḥ
/
Halfverse: c
rakṣāṃsy
āvāhayām
āsa
kumbʰakarṇaṃ
dadarśa
ha
rakṣāṃsy
āvāhayām
āsa
kumbʰa-karṇaṃ
dadarśa
ha
/21/
Verse: 22
Halfverse: a
kumbʰakarṇaṃ
samīkṣyaiva
vitatrāsa
prajāpatiḥ
kumbʰa-karṇaṃ
samīkṣya
_eva
vitatrāsa
prajāpatiḥ
/
Halfverse: c
dr̥ṣṭvā
niśvasya
caivedaṃ
svayambʰūr
idam
abravīt
dr̥ṣṭvā
niśvasya
ca
_eva
_idaṃ
svayambʰūr
idam
abravīt
/22/
Verse: 23
Halfverse: a
dʰruvaṃ
lokavināśāya
paurastyenāsi
nirmitaḥ
dʰruvaṃ
loka-vināśāya
paurastyena
_asi
nirmitaḥ
/
Halfverse: c
tasmāt
tvam
adya
prabʰr̥ti
mr̥takalpaḥ
śayiṣyasi
tasmāt
tvam
adya
prabʰr̥ti
mr̥ta-kalpaḥ
śayiṣyasi
/
Halfverse: e
brahmaśāpābʰibʰūto
'tʰa
nipapātāgrataḥ
prabʰoḥ
brahma-śāpa
_abʰibʰūto
_atʰa
nipapāta
_agrataḥ
prabʰoḥ
/23/
Verse: 24
Halfverse: a
tataḥ
paramasaṃbʰrānto
rāvaṇo
vākyam
abravīt
tataḥ
parama-saṃbʰrānto
rāvaṇo
vākyam
abravīt
/
Halfverse: c
vivr̥ddʰaḥ
kāñcano
vr̥kṣaḥ
pʰalakāle
nikr̥tyate
vivr̥ddʰaḥ
kāñcano
vr̥kṣaḥ
pʰala-kāle
nikr̥tyate
/24/
Verse: 25
Halfverse: a
na
naptāraṃ
svakaṃ
nyāyyaṃ
śaptum
evaṃ
prajāpate
na
naptāraṃ
svakaṃ
nyāyyaṃ
śaptum
evaṃ
prajāpate
/
Halfverse: c
na
mitʰyāvacanaś
ca
tvaṃ
svapsyaty
eṣa
na
saṃśayaḥ
na
mitʰyā-vacanaś
ca
tvaṃ
svapsyaty
eṣa
na
saṃśayaḥ
/
Halfverse: e
kālas
tu
kriyatām
asya
śayane
jāgare
tatʰā
kālas
tu
kriyatām
asya
śayane
jāgare
tatʰā
/25/
Verse: 26
Halfverse: a
rāvaṇasya
vacaḥ
śrutvā
svayambʰūr
idam
abravīt
rāvaṇasya
vacaḥ
śrutvā
svayambʰūr
idam
abravīt
/
Halfverse: c
śayitā
hy
eṣa
ṣaṇ
māsān
ekāhaṃ
jāgariṣyati
śayitā
hy
eṣa
ṣaṇ
māsān
eka
_ahaṃ
jāgariṣyati
/26/
Verse: 27
Halfverse: a
ekenāhnā
tv
asau
vīraś
caran
bʰūmiṃ
bubʰukṣitaḥ
ekena
_ahnā
tv
asau
vīraś
caran
bʰūmiṃ
bubʰukṣitaḥ
/
Halfverse: c
vyāttāsyo
bʰakṣayel
lokān
saṃkruddʰa
iva
pāvakaḥ
vyātta
_āsyo
bʰakṣayel
lokān
saṃkruddʰa
iva
pāvakaḥ
/27/
Verse: 28
Halfverse: a
so
'sau
vyasanam
āpannaḥ
kumbʰakarṇam
abodʰayat
so
_asau
vyasanam
āpannaḥ
kumbʰa-karṇam
abodʰayat
/
Halfverse: c
tvatparākramabʰītaś
ca
rājā
saṃprati
rāvaṇaḥ
tvat-parākrama-bʰītaś
ca
rājā
saṃprati
rāvaṇaḥ
/28/
Verse: 29
Halfverse: a
sa
eṣa
nirgato
vīraḥ
śibirād
bʰīmavikramaḥ
sa
eṣa
nirgato
vīraḥ
śibirād
bʰīma-vikramaḥ
/
Halfverse: c
vānarān
bʰr̥śasaṃkruddʰo
bʰakṣayan
paridʰāvati
vānarān
bʰr̥śa-saṃkruddʰo
bʰakṣayan
paridʰāvati
/29/
Verse: 30
Halfverse: a
kumbʰakarṇaṃ
samīkṣyaiva
harayo
vipradudruvuḥ
kumbʰa-karṇaṃ
samīkṣya
_eva
harayo
vipradudruvuḥ
/
Halfverse: c
katʰam
enaṃ
raṇe
kruddʰaṃ
vārayiṣyanti
vānarāḥ
katʰam
enaṃ
raṇe
kruddʰaṃ
vārayiṣyanti
vānarāḥ
/30/
Verse: 31
Halfverse: a
ucyantāṃ
vānarāḥ
sarve
yantram
etat
samuccʰritam
ucyantāṃ
vānarāḥ
sarve
yantram
etat
samuccʰritam
/
Halfverse: c
iti
vijñāya
harayo
bʰaviṣyantīha
nirbʰayāḥ
iti
vijñāya
harayo
bʰaviṣyanti
_iha
nirbʰayāḥ
/31/
Verse: 32
Halfverse: a
vibʰīṣaṇavacaḥ
śrutvā
hetumat
sumukʰodgatam
vibʰīṣaṇa-vacaḥ
śrutvā
hetumat
sumukʰa
_udgatam
/
Halfverse: c
uvāca
rāgʰavo
vākyaṃ
nīlaṃ
senāpatiṃ
tadā
uvāca
rāgʰavo
vākyaṃ
nīlaṃ
senā-patiṃ
tadā
/32/
Verse: 33
Halfverse: a
gaccʰa
sainyāni
sarvāṇi
vyūhya
tiṣṭʰasva
pāvake
gaccʰa
sainyāni
sarvāṇi
vyūhya
tiṣṭʰasva
pāvake
/
Halfverse: c
dvārāṇy
ādāya
laṅkāyāś
caryāś
cāpy
atʰa
saṃkramān
dvārāṇy
ādāya
laṅkāyāś
caryāś
ca
_apy
atʰa
saṃkramān
/33/
Verse: 34
Halfverse: a
śailaśr̥ṅgāṇi
vr̥kṣāṃś
ca
śilāś
cāpy
upasaṃharan
śaila-śr̥ṅgāṇi
vr̥kṣāṃś
ca
śilāś
ca
_apy
upasaṃharan
/
Halfverse: c
tiṣṭʰantu
vānarāḥ
sarve
sāyudʰāḥ
śailapāṇayaḥ
tiṣṭʰantu
vānarāḥ
sarve
sāyudʰāḥ
śaila-pāṇayaḥ
/34/
Verse: 35
Halfverse: a
rāgʰaveṇa
samādiṣṭo
nīlo
haricamūpatiḥ
rāgʰaveṇa
samādiṣṭo
nīlo
hari-camū-patiḥ
/
Halfverse: c
śaśāsa
vānarānīkaṃ
yatʰāvat
kapikuñjaraḥ
śaśāsa
vānara
_anīkaṃ
yatʰāvat
kapi-kuñjaraḥ
/35/
Verse: 36
Halfverse: a
tato
gavākṣaḥ
śarabʰo
hanumān
aṅgado
nalaḥ
tato
gava
_akṣaḥ
śarabʰo
hanumān
aṅgado
nalaḥ
/
Halfverse: c
śailaśr̥ṅgāṇi
śailābʰā
gr̥hītvā
dvāram
abʰyayuḥ
śaila-śr̥ṅgāṇi
śaila
_ābʰā
gr̥hītvā
dvāram
abʰyayuḥ
/36/
Verse: 37
Halfverse: a
tato
harīṇāṃ
tad
anīkam
ugraṃ
tato
harīṇāṃ
tad
anīkam
ugraṃ
tato
harīṇāṃ
tad
anīkam
ugraṃ
tato
harīṇāṃ
tad
anīkam
ugraṃ
/
{Gem}
Halfverse: b
rarāja
śailodyatavr̥kṣahastam
rarāja
śailodyatavr̥kṣahastam
rarāja
śaila
_udyata-vr̥kṣa-hastam
rarāja
śaila
_udyata-vr̥kṣa-hastam
/
{Gem}
Halfverse: c
gireḥ
samīpānugataṃ
yatʰaiva
gireḥ
samīpānugataṃ
yatʰaiva
gireḥ
samīpa
_anugataṃ
yatʰā
_eva
gireḥ
samīpa
_anugataṃ
yatʰā
_eva
/
{Gem}
Halfverse: d
mahan
mahāmbʰodʰarajālam
ugram
mahan
mahāmbʰodʰarajālam
ugram
mahan
mahā
_ambʰo-dʰara-jālam
ugram
mahan
mahā
_ambʰo-dʰara-jālam
ugram
/37/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.