TITUS
Ramayana
Part No. 441
Chapter: 50
Adhyāya
50
Verse: 1
Halfverse: a
sa
tu
rākṣasaśārdūlo
nidrāmadasamākulaḥ
sa
tu
rākṣasa-śārdūlo
nidrā-mada-samākulaḥ
/
Halfverse: c
rājamārgaṃ
śriyā
juṣṭaṃ
yayau
vipulavikramaḥ
rāja-mārgaṃ
śriyā
juṣṭaṃ
yayau
vipula-vikramaḥ
/1/
Verse: 2
Halfverse: a
rākṣasānāṃ
sahasraiś
ca
vr̥taḥ
paramadurjayaḥ
rākṣasānāṃ
sahasraiś
ca
vr̥taḥ
parama-durjayaḥ
/
Halfverse: c
gr̥hebʰyaḥ
puṣpavarṣeṇa
kāryamāṇas
tadā
yayau
gr̥hebʰyaḥ
puṣpa-varṣeṇa
kāryamāṇas
tadā
yayau
/2/
Verse: 3
Halfverse: a
sa
hemajālavitataṃ
bʰānubʰāsvaradarśanam
sa
hema-jāla-vitataṃ
bʰānu-bʰāsvara-darśanam
/
Halfverse: c
dadarśa
vipulaṃ
ramyaṃ
rākṣasendraniveśanam
dadarśa
vipulaṃ
ramyaṃ
rākṣasa
_indra-niveśanam
/3/
Verse: 4
Halfverse: a
sa
tat
tadā
sūrya
ivābʰrajālaṃ
sa
tat
tadā
sūrya
ivābʰrajālaṃ
sa
tat
tadā
sūrya
iva
_abʰra-jālaṃ
sa
tat
tadā
sūrya
iva
_abʰra-jālaṃ
/
{Gem}
Halfverse: b
praviśya
rakṣo'dʰipater
niveśanam
praviśya
rakṣo'dʰipater
niveśanam
praviśya
rakṣo
_adʰipater
niveśanam
praviśya
rakṣo
_adʰipater
niveśanam
/
{Gem}
Halfverse: c
dadarśa
dūre
'grajam
āsanastʰaṃ
dadarśa
dūre
'grajam
āsanastʰaṃ
dadarśa
dūre
_agrajam
āsanastʰaṃ
dadarśa
dūre
_agrajam
āsanastʰaṃ
/
{Gem}
Halfverse: d
svayambʰuvaṃ
śakra
ivāsanastʰam
svayambʰuvaṃ
śakra
ivāsanastʰam
svayambʰuvaṃ
śakra
iva
_āsanastʰam
svayambʰuvaṃ
śakra
iva
_āsanastʰam
/4/
{Gem}
Verse: 5
Halfverse: a
so
'bʰigamya
gr̥haṃ
bʰrātuḥ
kakṣyām
abʰivigāhya
ca
so
_abʰigamya
gr̥haṃ
bʰrātuḥ
kakṣyām
abʰivigāhya
ca
/
Halfverse: c
dadarśodvignam
āsīnaṃ
vimāne
puṣpake
gurum
dadarśa
_udvignam
āsīnaṃ
vimāne
puṣpake
gurum
/5/
Verse: 6
Halfverse: a
atʰa
dr̥ṣṭvā
daśagrīvaḥ
kumbʰakarṇam
upastʰitam
atʰa
dr̥ṣṭvā
daśagrīvaḥ
kumbʰa-karṇam
upastʰitam
/
Halfverse: c
tūrṇam
uttʰāya
saṃhr̥ṣṭaḥ
saṃnikarṣam
upānayat
tūrṇam
uttʰāya
saṃhr̥ṣṭaḥ
saṃnikarṣam
upānayat
/6/
Verse: 7
Halfverse: a
atʰāsīnasya
paryaṅke
kumbʰakarṇo
mahābalaḥ
atʰa
_āsīnasya
paryaṅke
kumbʰa-karṇo
mahā-balaḥ
/
Halfverse: c
bʰrātur
vavande
caraṇāṃ
kiṃ
kr̥tyam
iti
cābravīt
bʰrātur
vavande
caraṇāṃ
kiṃ
kr̥tyam
iti
ca
_abravīt
/
Halfverse: e
utpatya
cainaṃ
mudito
rāvaṇaḥ
pariṣasvaje
utpatya
ca
_enaṃ
mudito
rāvaṇaḥ
pariṣasvaje
/7/
Verse: 8
Halfverse: a
sa
bʰrātrā
saṃpariṣvakto
yatʰāvac
cābʰinanditaḥ
sa
bʰrātrā
saṃpariṣvakto
yatʰāvac
ca
_abʰinanditaḥ
/
Halfverse: c
kumbʰakarṇaḥ
śubʰaṃ
divyaṃ
pratipede
varāsanam
kumbʰa-karṇaḥ
śubʰaṃ
divyaṃ
pratipede
vara
_āsanam
/8/
Verse: 9
Halfverse: a
sa
tadāsanam
āśritya
kumbʰakarṇo
mahābalaḥ
sa
tad-āsanam
āśritya
kumbʰa-karṇo
mahā-balaḥ
/
Halfverse: c
saṃraktanayanaḥ
kopād
rāvaṇaṃ
vākyam
abravīt
saṃrakta-nayanaḥ
kopād
rāvaṇaṃ
vākyam
abravīt
/9/
Verse: 10
Halfverse: a
kimartʰam
aham
ādr̥tya
tvayā
rājan
prabodʰitaḥ
kim-artʰam
aham
ādr̥tya
tvayā
rājan
prabodʰitaḥ
/
Halfverse: c
śaṃsa
kasmād
bʰayaṃ
te
'sti
ko
'dya
preto
bʰaviṣyati
śaṃsa
kasmād
bʰayaṃ
te
_asti
ko
_adya
preto
bʰaviṣyati
/10/
Verse: 11
Halfverse: a
bʰrātaraṃ
rāvaṇaḥ
kruddʰaṃ
kumbʰakarṇam
avastʰitam
bʰrātaraṃ
rāvaṇaḥ
kruddʰaṃ
kumbʰa-karṇam
avastʰitam
/
Halfverse: c
īṣat
tu
parivr̥ttābʰyāṃ
netrābʰyāṃ
vākyam
abravīt
īṣat
tu
parivr̥ttābʰyāṃ
netrābʰyāṃ
vākyam
abravīt
/11/
Verse: 12
Halfverse: a
adya
te
sumahān
kālaḥ
śayānasya
mahābala
adya
te
sumahān
kālaḥ
śayānasya
mahā-bala
/
Halfverse: c
sukʰitas
tvaṃ
na
jānīṣe
mama
rāmakr̥taṃ
bʰayam
sukʰitas
tvaṃ
na
jānīṣe
mama
rāma-kr̥taṃ
bʰayam
/12/
Verse: 13
Halfverse: a
eṣa
dāśaratʰī
rāmaḥ
sugrīvasahito
balī
eṣa
dāśaratʰī
rāmaḥ
sugrīva-sahito
balī
/
Halfverse: c
samudraṃ
sabalas
tīrtvā
mūlaṃ
naḥ
parikr̥ntati
samudraṃ
sabalas
tīrtvā
mūlaṃ
naḥ
parikr̥ntati
/13/
Verse: 14
Halfverse: a
hanta
paśyasva
laṅkāyā
vanāny
upavanāni
ca
hanta
paśyasva
laṅkāyā
vanāny
upavanāni
ca
/
Halfverse: c
setunā
sukʰam
āgamya
vānaraikārṇavaṃ
kr̥tam
setunā
sukʰam
āgamya
vānara
_eka
_arṇavaṃ
kr̥tam
/14/
Verse: 15
Halfverse: a
ye
rākṣasā
mukʰyatamā
hatās
te
vānarair
yudʰi
ye
rākṣasā
mukʰyatamā
hatās
te
vānarair
yudʰi
/
Halfverse: c
vānarāṇāṃ
kṣayaṃ
yuddʰe
na
paśyāmi
kadā
cana
vānarāṇāṃ
kṣayaṃ
yuddʰe
na
paśyāmi
kadācana
/15/
Verse: 16
Halfverse: a
sarvakṣapitakośaṃ
ca
sa
tvam
abʰyavapadya
mām
sarva-kṣapita-kośaṃ
ca
sa
tvam
abʰyavapadya
mām
/
Halfverse: c
trāyasvemāṃ
purīṃ
laṅkāṃ
bālavr̥ddʰāvaśeṣitām
trāyasva
_imāṃ
purīṃ
laṅkāṃ
bāla-vr̥ddʰa
_avaśeṣitām
/16/
Verse: 17
Halfverse: a
bʰrātur
artʰe
mahābāho
kuru
karma
suduṣkaram
bʰrātur
artʰe
mahā-bāho
kuru
karma
suduṣkaram
/
Halfverse: c
mayaivaṃ
noktapūrvo
hi
kaś
cid
bʰrātaḥ
paraṃtapa
mayā
_evaṃ
na
_ukta-pūrvo
hi
kaścid
bʰrātaḥ
paraṃ-tapa
/
Halfverse: e
tvayy
asti
mama
ca
snehaḥ
parā
saṃbʰāvanā
ca
me
tvayy
asti
mama
ca
snehaḥ
parā
saṃbʰāvanā
ca
me
/17/
Verse: 18
Halfverse: a
devāsuravimardeṣu
bahuśo
rākṣasarṣabʰa
deva
_asura-vimardeṣu
bahuśo
rākṣasa-r̥ṣabʰa
/
Halfverse: c
tvayā
devāḥ
prativyūhya
nirjitāś
cāsurā
yudʰi
tvayā
devāḥ
prativyūhya
nirjitāś
ca
_asurā
yudʰi
/
Halfverse: e
na
hi
te
sarvabʰūteṣu
dr̥śyate
sadr̥śo
balī
na
hi
te
sarva-bʰūteṣu
dr̥śyate
sadr̥śo
balī
/18/
Verse: 19
Halfverse: a
kuruṣva
me
priyahitam
etad
uttamaṃ
kuruṣva
me
priyahitam
etad
uttamaṃ
kuruṣva
me
priya-hitam
etad
uttamaṃ
kuruṣva
me
priya-hitam
etad
uttamaṃ
/
{Gem}
Halfverse: b
yatʰāpriyaṃ
priyaraṇabāndʰavapriya
yatʰāpriyaṃ
priyaraṇabāndʰavapriya
yatʰā-priyaṃ
priya-raṇa-bāndʰava-priya
yatʰā-priyaṃ
priya-raṇa-bāndʰava-priya
/
{Gem}
Halfverse: c
svatejasā
vidʰama
sapatnavāhinīṃ
svatejasā
vidʰama
sapatnavāhinīṃ
sva-tejasā
vidʰama
sapatna-vāhinīṃ
sva-tejasā
vidʰama
sapatna-vāhinīṃ
/
{Gem}
Halfverse: d
śaradgʰanaṃ
pavana
ivodyato
mahān
śaradgʰanaṃ
pavana
ivodyato
mahān
śarad-gʰanaṃ
pavana
iva
_udyato
mahān
śarad-gʰanaṃ
pavana
iva
_udyato
mahān
/19/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.