TITUS
Ramayana
Part No. 441
Previous part

Chapter: 50 
Adhyāya 50


Verse: 1 
Halfverse: a    sa tu rākṣasaśārdūlo   nidrāmadasamākulaḥ
   
sa tu rākṣasa-śārdūlo   nidrā-mada-samākulaḥ /
Halfverse: c    
rājamārgaṃ śriyā juṣṭaṃ   yayau vipulavikramaḥ
   
rāja-mārgaṃ śriyā juṣṭaṃ   yayau vipula-vikramaḥ /1/

Verse: 2 
Halfverse: a    
rākṣasānāṃ sahasraiś ca   vr̥taḥ paramadurjayaḥ
   
rākṣasānāṃ sahasraiś ca   vr̥taḥ parama-durjayaḥ /
Halfverse: c    
gr̥hebʰyaḥ puṣpavarṣeṇa   kāryamāṇas tadā yayau
   
gr̥hebʰyaḥ puṣpa-varṣeṇa   kāryamāṇas tadā yayau /2/

Verse: 3 
Halfverse: a    
sa hemajālavitataṃ   bʰānubʰāsvaradarśanam
   
sa hema-jāla-vitataṃ   bʰānu-bʰāsvara-darśanam /
Halfverse: c    
dadarśa vipulaṃ ramyaṃ   rākṣasendraniveśanam
   
dadarśa vipulaṃ ramyaṃ   rākṣasa_indra-niveśanam /3/

Verse: 4 


Halfverse: a    
sa tat tadā sūrya ivābʰrajālaṃ    sa tat tadā sūrya ivābʰrajālaṃ
   
sa tat tadā sūrya iva_abʰra-jālaṃ    sa tat tadā sūrya iva_abʰra-jālaṃ / {Gem}
Halfverse: b    
praviśya rakṣo'dʰipater niveśanam    praviśya rakṣo'dʰipater niveśanam
   
praviśya rakṣo_adʰipater niveśanam    praviśya rakṣo_adʰipater niveśanam / {Gem}
Halfverse: c    
dadarśa dūre 'grajam āsanastʰaṃ    dadarśa dūre 'grajam āsanastʰaṃ
   
dadarśa dūre_agrajam āsanastʰaṃ    dadarśa dūre_agrajam āsanastʰaṃ / {Gem}
Halfverse: d    
svayambʰuvaṃ śakra ivāsanastʰam    svayambʰuvaṃ śakra ivāsanastʰam
   
svayambʰuvaṃ śakra iva_āsanastʰam    svayambʰuvaṃ śakra iva_āsanastʰam /4/ {Gem}

Verse: 5 


Halfverse: a    
so 'bʰigamya gr̥haṃ bʰrātuḥ   kakṣyām abʰivigāhya ca
   
so_abʰigamya gr̥haṃ bʰrātuḥ   kakṣyām abʰivigāhya ca /
Halfverse: c    
dadarśodvignam āsīnaṃ   vimāne puṣpake gurum
   
dadarśa_udvignam āsīnaṃ   vimāne puṣpake gurum /5/

Verse: 6 
Halfverse: a    
atʰa dr̥ṣṭvā daśagrīvaḥ   kumbʰakarṇam upastʰitam
   
atʰa dr̥ṣṭvā daśagrīvaḥ   kumbʰa-karṇam upastʰitam /
Halfverse: c    
tūrṇam uttʰāya saṃhr̥ṣṭaḥ   saṃnikarṣam upānayat
   
tūrṇam uttʰāya saṃhr̥ṣṭaḥ   saṃnikarṣam upānayat /6/

Verse: 7 
Halfverse: a    
atʰāsīnasya paryaṅke   kumbʰakarṇo mahābalaḥ
   
atʰa_āsīnasya paryaṅke   kumbʰa-karṇo mahā-balaḥ /
Halfverse: c    
bʰrātur vavande caraṇāṃ   kiṃ kr̥tyam iti cābravīt
   
bʰrātur vavande caraṇāṃ   kiṃ kr̥tyam iti ca_abravīt /
Halfverse: e    
utpatya cainaṃ mudito   rāvaṇaḥ pariṣasvaje
   
utpatya ca_enaṃ mudito   rāvaṇaḥ pariṣasvaje /7/

Verse: 8 
Halfverse: a    
sa bʰrātrā saṃpariṣvakto   yatʰāvac cābʰinanditaḥ
   
sa bʰrātrā saṃpariṣvakto   yatʰāvac ca_abʰinanditaḥ /
Halfverse: c    
kumbʰakarṇaḥ śubʰaṃ divyaṃ   pratipede varāsanam
   
kumbʰa-karṇaḥ śubʰaṃ divyaṃ   pratipede vara_āsanam /8/

Verse: 9 
Halfverse: a    
sa tadāsanam āśritya   kumbʰakarṇo mahābalaḥ
   
sa tad-āsanam āśritya   kumbʰa-karṇo mahā-balaḥ /
Halfverse: c    
saṃraktanayanaḥ kopād   rāvaṇaṃ vākyam abravīt
   
saṃrakta-nayanaḥ kopād   rāvaṇaṃ vākyam abravīt /9/

Verse: 10 
Halfverse: a    
kimartʰam aham ādr̥tya   tvayā rājan prabodʰitaḥ
   
kim-artʰam aham ādr̥tya   tvayā rājan prabodʰitaḥ /
Halfverse: c    
śaṃsa kasmād bʰayaṃ te 'sti   ko 'dya preto bʰaviṣyati
   
śaṃsa kasmād bʰayaṃ te_asti   ko_adya preto bʰaviṣyati /10/

Verse: 11 
Halfverse: a    
bʰrātaraṃ rāvaṇaḥ kruddʰaṃ   kumbʰakarṇam avastʰitam
   
bʰrātaraṃ rāvaṇaḥ kruddʰaṃ   kumbʰa-karṇam avastʰitam /
Halfverse: c    
īṣat tu parivr̥ttābʰyāṃ   netrābʰyāṃ vākyam abravīt
   
īṣat tu parivr̥ttābʰyāṃ   netrābʰyāṃ vākyam abravīt /11/

Verse: 12 
Halfverse: a    
adya te sumahān kālaḥ   śayānasya mahābala
   
adya te sumahān kālaḥ   śayānasya mahā-bala /
Halfverse: c    
sukʰitas tvaṃ na jānīṣe   mama rāmakr̥taṃ bʰayam
   
sukʰitas tvaṃ na jānīṣe   mama rāma-kr̥taṃ bʰayam /12/

Verse: 13 
Halfverse: a    
eṣa dāśaratʰī rāmaḥ   sugrīvasahito balī
   
eṣa dāśaratʰī rāmaḥ   sugrīva-sahito balī /
Halfverse: c    
samudraṃ sabalas tīrtvā   mūlaṃ naḥ parikr̥ntati
   
samudraṃ sabalas tīrtvā   mūlaṃ naḥ parikr̥ntati /13/

Verse: 14 
Halfverse: a    
hanta paśyasva laṅkāyā   vanāny upavanāni ca
   
hanta paśyasva laṅkāyā   vanāny upavanāni ca /
Halfverse: c    
setunā sukʰam āgamya   vānaraikārṇavaṃ kr̥tam
   
setunā sukʰam āgamya   vānara_eka_arṇavaṃ kr̥tam /14/

Verse: 15 
Halfverse: a    
ye rākṣasā mukʰyatamā   hatās te vānarair yudʰi
   
ye rākṣasā mukʰyatamā   hatās te vānarair yudʰi /
Halfverse: c    
vānarāṇāṃ kṣayaṃ yuddʰe   na paśyāmi kadā cana
   
vānarāṇāṃ kṣayaṃ yuddʰe   na paśyāmi kadācana /15/

Verse: 16 
Halfverse: a    
sarvakṣapitakośaṃ ca   sa tvam abʰyavapadya mām
   
sarva-kṣapita-kośaṃ ca   sa tvam abʰyavapadya mām /
Halfverse: c    
trāyasvemāṃ purīṃ laṅkāṃ   bālavr̥ddʰāvaśeṣitām
   
trāyasva_imāṃ purīṃ laṅkāṃ   bāla-vr̥ddʰa_avaśeṣitām /16/

Verse: 17 
Halfverse: a    
bʰrātur artʰe mahābāho   kuru karma suduṣkaram
   
bʰrātur artʰe mahā-bāho   kuru karma suduṣkaram /
Halfverse: c    
mayaivaṃ noktapūrvo hi   kaś cid bʰrātaḥ paraṃtapa
   
mayā_evaṃ na_ukta-pūrvo hi   kaścid bʰrātaḥ paraṃ-tapa /
Halfverse: e    
tvayy asti mama ca snehaḥ   parā saṃbʰāvanā ca me
   
tvayy asti mama ca snehaḥ   parā saṃbʰāvanā ca me /17/

Verse: 18 
Halfverse: a    
devāsuravimardeṣu   bahuśo rākṣasarṣabʰa
   
deva_asura-vimardeṣu   bahuśo rākṣasa-r̥ṣabʰa /
Halfverse: c    
tvayā devāḥ prativyūhya   nirjitāś cāsurā yudʰi
   
tvayā devāḥ prativyūhya   nirjitāś ca_asurā yudʰi /
Halfverse: e    
na hi te sarvabʰūteṣu   dr̥śyate sadr̥śo balī
   
na hi te sarva-bʰūteṣu   dr̥śyate sadr̥śo balī /18/

Verse: 19 


Halfverse: a    
kuruṣva me priyahitam etad uttamaṃ    kuruṣva me priyahitam etad uttamaṃ
   
kuruṣva me priya-hitam etad uttamaṃ    kuruṣva me priya-hitam etad uttamaṃ / {Gem}
Halfverse: b    
yatʰāpriyaṃ priyaraṇabāndʰavapriya    yatʰāpriyaṃ priyaraṇabāndʰavapriya
   
yatʰā-priyaṃ priya-raṇa-bāndʰava-priya    yatʰā-priyaṃ priya-raṇa-bāndʰava-priya / {Gem}
Halfverse: c    
svatejasā vidʰama sapatnavāhinīṃ    svatejasā vidʰama sapatnavāhinīṃ
   
sva-tejasā vidʰama sapatna-vāhinīṃ    sva-tejasā vidʰama sapatna-vāhinīṃ / {Gem}
Halfverse: d    
śaradgʰanaṃ pavana ivodyato mahān    śaradgʰanaṃ pavana ivodyato mahān
   
śarad-gʰanaṃ pavana iva_udyato mahān    śarad-gʰanaṃ pavana iva_udyato mahān /19/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.