TITUS
Ramayana
Part No. 442
Previous part

Chapter: 51 
Adhyāya 51


Verse: 1 
Halfverse: a    tasya rākṣasarājasya   niśamya paridevitam
   
tasya rākṣasa-rājasya   niśamya paridevitam /
Halfverse: c    
kumbʰakarṇo babʰāṣe 'tʰa   vacanaṃ prajahāsa ca
   
kumbʰa-karṇo babʰāṣe_atʰa   vacanaṃ prajahāsa ca /1/

Verse: 2 
Halfverse: a    
dr̥ṣṭo doṣo hi yo 'smābʰiḥ   purā mantravinirṇaye
   
dr̥ṣṭo doṣo hi yo_asmābʰiḥ   purā mantra-vinirṇaye /
Halfverse: c    
hiteṣv anabʰiyuktena   so 'yam āsāditas tvayā
   
hiteṣv anabʰiyuktena   so_ayam āsāditas tvayā /2/

Verse: 3 
Halfverse: a    
śīgʰraṃ kʰalv abʰyupetaṃ tvāṃ   pʰalaṃ pāpasya karmaṇaḥ
   
śīgʰraṃ kʰalv abʰyupetaṃ tvāṃ   pʰalaṃ pāpasya karmaṇaḥ /
Halfverse: c    
nirayeṣv eva patanaṃ   yatʰā duṣkr̥takarmaṇaḥ
   
nirayeṣv eva patanaṃ   yatʰā duṣkr̥ta-karmaṇaḥ /3/

Verse: 4 
Halfverse: a    
pratʰamaṃ vai mahārāja   kr̥tyam etad acintitam
   
pratʰamaṃ vai mahā-rāja   kr̥tyam etad acintitam /
Halfverse: c    
kevalaṃ vīryadarpeṇa   nānubandʰo vicāritaḥ
   
kevalaṃ vīrya-darpeṇa   na_anubandʰo vicāritaḥ /4/

Verse: 5 
Halfverse: a    
yaḥ paścāt pūrvakāryāṇi   kuryād aiśvaryam āstʰitaḥ
   
yaḥ paścāt pūrva-kāryāṇi   kuryād aiśvaryam āstʰitaḥ /
Halfverse: c    
pūrvaṃ cottarakāryāṇi   na sa veda nayānayau
   
pūrvaṃ ca_uttara-kāryāṇi   na sa veda naya_anayau /5/

Verse: 6 
Halfverse: a    
deśakālavihīnāni   karmāṇi viparītavat
   
deśa-kāla-vihīnāni   karmāṇi viparītavat /
Halfverse: c    
kriyamāṇāni duṣyanti   havīṃṣy aprayateṣv iva
   
kriyamāṇāni duṣyanti   havīṃṣy aprayateṣv iva /6/

Verse: 7 
Halfverse: a    
trayāṇāṃ pañcadʰā yogaṃ   karmaṇāṃ yaḥ prapaśyati
   
trayāṇāṃ pañcadʰā yogaṃ   karmaṇāṃ yaḥ prapaśyati /
Halfverse: c    
sacivaiḥ samayaṃ kr̥tvā   sa sabʰye vartate patʰi
   
sacivaiḥ samayaṃ kr̥tvā   sa sabʰye vartate patʰi /7/

Verse: 8 
Halfverse: a    
yatʰāgamaṃ ca yo rājā   samayaṃ vicikīrṣati
   
yatʰā_āgamaṃ ca yo rājā   samayaṃ vicikīrṣati /
Halfverse: c    
budʰyate sacivān buddʰyā   suhr̥daś cānupaśyati
   
budʰyate sacivān buddʰyā   suhr̥daś ca_anupaśyati /8/

Verse: 9 
Halfverse: a    
dʰarmam artʰaṃ ca kāmaṃ ca   sarvān rakṣasāṃ pate
   
dʰarmam artʰaṃ ca kāmaṃ ca   sarvān rakṣasāṃ pate /
Halfverse: c    
bʰajate puruṣaḥ kāle   trīṇi dvandvāni punaḥ
   
bʰajate puruṣaḥ kāle   trīṇi dvandvāni punaḥ /9/

Verse: 10 
Halfverse: a    
triṣu caiteṣu yac cʰreṣṭʰaṃ   śrutvā tan nāvabudʰyate
   
triṣu ca_eteṣu yat śreṣṭʰaṃ   śrutvā tan na_avabudʰyate /10/
Halfverse: c    
rājā rājamātro    vyartʰaṃ tasya bahuśrutam
   
rājā rāja-mātro    vyartʰaṃ tasya bahu-śrutam /10/

Verse: 11 
Halfverse: a    
upapradānaṃ sāntvaṃ    bʰedaṃ kāle ca vikramam
   
upapradānaṃ sāntvaṃ    bʰedaṃ kāle ca vikramam /
Halfverse: c    
yogaṃ ca rakṣasāṃ śreṣṭʰa   tāv ubʰau ca nayānayau
   
yogaṃ ca rakṣasāṃ śreṣṭʰa   tāv ubʰau ca naya_anayau /11/

Verse: 12 
Halfverse: a    
kāle dʰarmārtʰakāmān yaḥ   saṃmantrya sacivaiḥ saha
   
kāle dʰarma_artʰa-kāmān yaḥ   saṃmantrya sacivaiḥ saha /
Halfverse: c    
niṣevetātmavām̐l loke   na sa vyasanam āpnuyāt
   
niṣeveta_ātmavām̐l loke   na sa vyasanam āpnuyāt /12/

Verse: 13 
Halfverse: a    
hitānubandʰam ālokya   kāryākāryam ihātmanaḥ
   
hita_anubandʰam ālokya   kārya_akāryam iha_ātmanaḥ /
Halfverse: c    
rājā sahārtʰatattvajñaiḥ   sacivaiḥ saha jīvati
   
rājā saha_artʰa-tattvajñaiḥ   sacivaiḥ saha jīvati /13/

Verse: 14 
Halfverse: a    
anabʰijñāya śāstrārtʰān   puruṣāḥ paśubuddʰayaḥ
   
anabʰijñāya śāstra_artʰān   puruṣāḥ paśu-buddʰayaḥ /
Halfverse: c    
prāgalbʰyād vaktum iccʰanti   mantreṣv abʰyantarīkr̥tāḥ
   
prāgalbʰyād vaktum iccʰanti   mantreṣv abʰyantarī-kr̥tāḥ /14/

Verse: 15 
Halfverse: a    
aśāstraviduṣāṃ teṣāṃ   na kāryam ahitaṃ vacaḥ
   
aśāstra-viduṣāṃ teṣāṃ   na kāryam ahitaṃ vacaḥ /
Halfverse: c    
artʰaśāstrānabʰijñānāṃ   vipulāṃ śriyam iccʰatām
   
artʰa-śāstra_anabʰijñānāṃ   vipulāṃ śriyam iccʰatām /15/

Verse: 16 
Halfverse: a    
ahitaṃ ca hitākāraṃ   dʰārṣṭyāj jalpanti ye narāḥ
   
ahitaṃ ca hita_ākāraṃ   dʰārṣṭyāj jalpanti ye narāḥ /
Halfverse: c    
avekṣya mantrabāhyās te   kartavyāḥ kr̥tyadūṣaṇāḥ
   
avekṣya mantra-bāhyās te   kartavyāḥ kr̥tya-dūṣaṇāḥ /16/

Verse: 17 
Halfverse: a    
vināśayanto bʰartāraṃ   sahitāḥ śatrubʰir budʰaiḥ
   
vināśayanto bʰartāraṃ   sahitāḥ śatrubʰir budʰaiḥ /
Halfverse: c    
viparītāni kr̥tyāni   kārayantīha mantriṇaḥ
   
viparītāni kr̥tyāni   kārayanti_iha mantriṇaḥ /17/

Verse: 18 
Halfverse: a    
tān bʰartā mitrasaṃkāśān   amitrān mantranirṇaye
   
tān bʰartā mitra-saṃkāśān   amitrān mantra-nirṇaye /
Halfverse: c    
vyavahāreṇa jānīyāt   sacivān upasaṃhitān
   
vyavahāreṇa jānīyāt   sacivān upasaṃhitān /18/

Verse: 19 
Halfverse: a    
capalasyeha kr̥tyāni   sahasānupradʰāvataḥ
   
capalasya_iha kr̥tyāni   sahasā_anupradʰāvataḥ /
Halfverse: c    
cʰidram anye prapadyante   krauñcasya kʰam iva dvijāḥ
   
cʰidram anye prapadyante   krauñcasya kʰam iva dvijāḥ /19/

Verse: 20 
Halfverse: a    
yo hi śatrum avajñāya   nātmānam abʰirakṣati
   
yo hi śatrum avajñāya   na_ātmānam abʰirakṣati /
Halfverse: c    
avāpnoti hi so 'nartʰān   stʰānāc ca vyavaropyate
   
avāpnoti hi so_anartʰān   stʰānāc ca vyavaropyate /20/

Verse: 21 
Halfverse: a    
tat tu śrutvā daśagrīvaḥ   kumbʰakarṇasya bʰāṣitam
   
tat tu śrutvā daśagrīvaḥ   kumbʰa-karṇasya bʰāṣitam /
Halfverse: c    
bʰrukuṭiṃ caiva saṃcakre   kruddʰaś cainam uvāca ha
   
bʰrukuṭiṃ caiva saṃcakre   kruddʰaś ca_enam uvāca ha /21/

Verse: 22 
Halfverse: a    
mānyo gurur ivācāryaḥ   kiṃ māṃ tvam anuśāsati
   
mānyo gurur iva_ācāryaḥ   kiṃ māṃ tvam anuśāsati /
Halfverse: c    
kim evaṃ vākśramaṃ kr̥tvā   kāle yuktaṃ vidʰīyatām
   
kim evaṃ vāk-śramaṃ kr̥tvā   kāle yuktaṃ vidʰīyatām /22/

Verse: 23 
Halfverse: a    
vibʰramāc cittamohād    balavīryāśrayeṇa
   
vibʰramāc citta-mohād    bala-vīrya_āśrayeṇa /
Halfverse: c    
nābʰipannam idānīṃ yad   vyartʰās tasya punaḥ kr̥tʰāḥ
   
na_abʰipannam idānīṃ yad   vyartʰās tasya punaḥ kr̥tʰāḥ /23/

Verse: 24 
Halfverse: a    
asmin kāle tu yad yuktaṃ   tad idānīṃ vidʰīyatām
   
asmin kāle tu yad yuktaṃ   tad idānīṃ vidʰīyatām /
Halfverse: c    
mamāpanayajaṃ doṣaṃ   vikrameṇa samīkuru
   
mama_apanayajaṃ doṣaṃ   vikrameṇa samī-kuru /24/

Verse: 25 
Halfverse: a    
yadi kʰalv asti me sneho   bʰrātr̥tvaṃ vāvagaccʰasi
   
yadi kʰalv asti me sneho   bʰrātr̥tvaṃ _avagaccʰasi /
Halfverse: c    
yadi kāryam etat te   hr̥di kāryatamaṃ matam
   
yadi kāryam etat te   hr̥di kāryatamaṃ matam /25/

Verse: 26 
Halfverse: a    
sa suhr̥dyo vipannārtʰaṃ   dīnam abʰyavapadyate
   
sa suhr̥dyo vipanna_artʰaṃ   dīnam abʰyavapadyate /
Halfverse: c    
sa bandʰur yo 'panīteṣu   sāhāyyāyopakalpate
   
sa bandʰur yo_apanīteṣu   sāhāyyāya_upakalpate /26/

Verse: 27 
Halfverse: a    
tam atʰaivaṃ bruvāṇaṃ tu   vacanaṃ dʰīradāruṇam
   
tam atʰa_evaṃ bruvāṇaṃ tu   vacanaṃ dʰīra-dāruṇam /
Halfverse: c    
ruṣṭo 'yam iti vijñāya   śanaiḥ ślakṣṇam uvāca ha
   
ruṣṭo_ayam iti vijñāya   śanaiḥ ślakṣṇam uvāca ha /27/

Verse: 28 
Halfverse: a    
atīva hi samālakṣya   bʰrātaraṃ kṣubʰitendriyam
   
atīva hi samālakṣya   bʰrātaraṃ kṣubʰita_indriyam /
Halfverse: c    
kumbʰakarṇaḥ śanair vākyaṃ   babʰāṣe parisāntvayan
   
kumbʰa-karṇaḥ śanair vākyaṃ   babʰāṣe parisāntvayan /28/

Verse: 29 
Halfverse: a    
alaṃ rākṣasarājendra   saṃtāpam upapadya te
   
alaṃ rākṣasa-rāja_indra   saṃtāpam upapadya te / {!}
Halfverse: c    
roṣaṃ ca saṃparityajya   svastʰo bʰavitum arhasi
   
roṣaṃ ca saṃparityajya   svastʰo bʰavitum arhasi /29/

Verse: 30 
Halfverse: a    
naitan manasi kartavvyaṃ   mayi jīvati pārtʰiva
   
na_etan manasi kartavvyaṃ   mayi jīvati pārtʰiva /
Halfverse: c    
tam ahaṃ nāśayiṣyāmi   yatkr̥te paritapyase
   
tam ahaṃ nāśayiṣyāmi   yat-kr̥te paritapyase /30/

Verse: 31 
Halfverse: a    
avaśyaṃ tu hitaṃ vācyaṃ   sarvāvastʰaṃ mayā tava
   
avaśyaṃ tu hitaṃ vācyaṃ   sarva_avastʰaṃ mayā tava /
Halfverse: c    
bandʰubʰāvād abʰihitaṃ   bʰrātr̥snehāc ca pārtʰiva
   
bandʰu-bʰāvād abʰihitaṃ   bʰrātr̥-snehāc ca pārtʰiva /31/

Verse: 32 
Halfverse: a    
sadr̥śaṃ yat tu kāle 'smin   kartuṃ snigdʰena bandʰunā
   
sadr̥śaṃ yat tu kāle_asmin   kartuṃ snigdʰena bandʰunā /
Halfverse: c    
śatrūṇāṃ kadanaṃ paśya   kriyamāṇaṃ mayā raṇe
   
śatrūṇāṃ kadanaṃ paśya   kriyamāṇaṃ mayā raṇe /32/

Verse: 33 
Halfverse: a    
adya paśya mahābāho   mayā samaramūrdʰani
   
adya paśya mahā-bāho   mayā samara-mūrdʰani /
Halfverse: c    
hate rāme saha bʰrātrā   dravantīṃ harivāhinīm
   
hate rāme saha bʰrātrā   dravantīṃ hari-vāhinīm /33/

Verse: 34 
Halfverse: a    
adya rāmasya tad dr̥ṣṭvā   mayānītaṃ raṇāc cʰiraḥ
   
adya rāmasya tad dr̥ṣṭvā   mayā_ānītaṃ raṇāt śiraḥ /
Halfverse: c    
sukʰībʰava mahābāho   sītā bʰavatu duḥkʰitā
   
sukʰī-bʰava mahā-bāho   sītā bʰavatu duḥkʰitā /34/

Verse: 35 
Halfverse: a    
adya rāmasya paśyantu   nidʰanaṃ sumahat priyam
   
adya rāmasya paśyantu   nidʰanaṃ sumahat priyam /
Halfverse: c    
laṅkāyāṃ rākṣasāḥ sarve   ye te nihatabāndʰavāḥ
   
laṅkāyāṃ rākṣasāḥ sarve   ye te nihata-bāndʰavāḥ /35/

Verse: 36 
Halfverse: a    
adya śokaparītānāṃ   svabandʰuvadʰakāraṇāt
   
adya śoka-parītānāṃ   sva-bandʰu-vadʰa-kāraṇāt /
Halfverse: c    
śatror yudʰi vināśena   karomy asrapramārjanam
   
śatror yudʰi vināśena   karomy asra-pramārjanam /36/

Verse: 37 
Halfverse: a    
adya parvatasaṃkāśaṃ   sasūryam iva toyadam
   
adya parvata-saṃkāśaṃ   sasūryam iva toyadam /
Halfverse: c    
vikīrṇaṃ paśya samare   sugrīvaṃ plavageśvaram
   
vikīrṇaṃ paśya samare   sugrīvaṃ plavaga_īśvaram /37/

Verse: 38 
Halfverse: a    
na paraḥ preṣaṇīyas te   yuddʰāyātula vikrama
   
na paraḥ preṣaṇīyas te   yuddʰāya_atula vikrama /
Halfverse: c    
aham utsādayiṣyāmi   śatrūṃs tava mahābala
   
aham utsādayiṣyāmi   śatrūṃs tava mahā-bala /38/

Verse: 39 
Halfverse: a    
yadi śakro yadi yamo   yadi pāvakamārutau
   
yadi śakro yadi yamo   yadi pāvaka-mārutau /
Halfverse: c    
tān ahaṃ yodʰayiṣyāmi   kubera varuṇāv api
   
tān ahaṃ yodʰayiṣyāmi   kubera varuṇāv api /39/

Verse: 40 
Halfverse: a    
girimātraśarīrasya   śitaśūladʰarasya me
   
giri-mātra-śarīrasya   śita-śūla-dʰarasya me /
Halfverse: c    
nardatas tīkṣṇadaṃṣṭrasya   bibʰīyāc ca puraṃdaraḥ
   
nardatas tīkṣṇa-daṃṣṭrasya   bibʰīyāc ca puraṃ-daraḥ /40/

Verse: 41 
Halfverse: a    
atʰa tyaktaśastrasya   mr̥dgatas tarasā ripūn
   
atʰa tyakta-śastrasya   mr̥d-gatas tarasā ripūn /
Halfverse: c    
na me pratimukʰe kaś cic   cʰaktaḥ stʰātuṃ jijīviṣuḥ
   
na me pratimukʰe kaścit   śaktaḥ stʰātuṃ jijīviṣuḥ /41/

Verse: 42 
Halfverse: a    
naiva śaktyā na gadayā   nāsinā na śitaiḥ śaraiḥ
   
na_eva śaktyā na gadayā   na_asinā na śitaiḥ śaraiḥ /
Halfverse: c    
hastābʰyām eva saṃrabdʰo   haniṣyāmy api vajriṇam
   
hastābʰyām eva saṃrabdʰo   haniṣyāmy api vajriṇam /42/

Verse: 43 
Halfverse: a    
yadi me muṣṭivegaṃ sa   rāgʰavo 'dya sahiṣyati
   
yadi me muṣṭi-vegaṃ sa   rāgʰavo_adya sahiṣyati /
Halfverse: c    
tataḥ pāsyanti bāṇaugʰā   rudʰiraṃ rāgʰavasya te
   
tataḥ pāsyanti bāṇa_ogʰā   rudʰiraṃ rāgʰavasya te /43/

Verse: 44 
Halfverse: a    
cintayā bādʰyase rājan   kimartʰaṃ mayi tiṣṭʰati
   
cintayā bādʰyase rājan   kim-artʰaṃ mayi tiṣṭʰati /
Halfverse: c    
so 'haṃ śatruvināśāya   tava niryātum udyataḥ
   
so_ahaṃ śatru-vināśāya   tava niryātum udyataḥ /44/

Verse: 45 
Halfverse: a    
muñca rāmād bʰayaṃ rājan   haniṣyāmīha saṃyuge
   
muñca rāmād bʰayaṃ rājan   haniṣyāmi_iha saṃyuge /
Halfverse: c    
rāgʰavaṃ lakṣmaṇaṃ caiva   sugrīvaṃ ca mahābalam
   
rāgʰavaṃ lakṣmaṇaṃ caiva   sugrīvaṃ ca mahā-balam /
Halfverse: e    
asādʰāraṇam iccʰāmi   tava dātuṃ mahad yaśaḥ
   
asādʰāraṇam iccʰāmi   tava dātuṃ mahad yaśaḥ /45/

Verse: 46 


Halfverse: a    
vadʰena te dāśaratʰeḥ sukʰāvahaṃ    vadʰena te dāśaratʰeḥ sukʰāvahaṃ
   
vadʰena te dāśaratʰeḥ sukʰa_āvahaṃ    vadʰena te dāśaratʰeḥ sukʰa_āvahaṃ / {Gem}
Halfverse: b    
sukʰaṃ samāhartum ahaṃ vrajāmi    sukʰaṃ samāhartum ahaṃ vrajāmi
   
sukʰaṃ samāhartum ahaṃ vrajāmi    sukʰaṃ samāhartum ahaṃ vrajāmi / {Gem}
Halfverse: c    
nihatya rāmaṃ sahalakṣmaṇena    nihatya rāmaṃ sahalakṣmaṇena
   
nihatya rāmaṃ saha-lakṣmaṇena    nihatya rāmaṃ saha-lakṣmaṇena / {Gem}
Halfverse: d    
kʰādāmi sarvān hariyūtʰamukʰyān    kʰādāmi sarvān hariyūtʰamukʰyān
   
kʰādāmi sarvān hari-yūtʰa-mukʰyān    kʰādāmi sarvān hari-yūtʰa-mukʰyān /46/ {Gem}

Verse: 47 
Halfverse: a    
ramasva kāmaṃ piba cāgryavāruṇīṃ    ramasva kāmaṃ piba cāgryavāruṇīṃ
   
ramasva kāmaṃ piba ca_agrya-vāruṇīṃ    ramasva kāmaṃ piba ca_agrya-vāruṇīṃ / {Gem}
Halfverse: b    
kuruṣva kr̥tyāni vinīyatāṃ jvaraḥ    kuruṣva kr̥tyāni vinīyatāṃ jvaraḥ
   
kuruṣva kr̥tyāni vinīyatāṃ jvaraḥ    kuruṣva kr̥tyāni vinīyatāṃ jvaraḥ / {Gem}
Halfverse: c    
mayādya rāme gamite yamakṣayaṃ    mayādya rāme gamite yamakṣayaṃ
   
mayā_adya rāme gamite yama-kṣayaṃ    mayā_adya rāme gamite yama-kṣayaṃ / {Gem}
Halfverse: d    
cirāya sītā vaśagā bʰaviṣyati    cirāya sītā vaśagā bʰaviṣyati
   
cirāya sītā vaśagā bʰaviṣyati    cirāya sītā vaśagā bʰaviṣyati /47/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.