TITUS
Ramayana
Part No. 442
Chapter: 51
Adhyāya
51
Verse: 1
Halfverse: a
tasya
rākṣasarājasya
niśamya
paridevitam
tasya
rākṣasa-rājasya
niśamya
paridevitam
/
Halfverse: c
kumbʰakarṇo
babʰāṣe
'tʰa
vacanaṃ
prajahāsa
ca
kumbʰa-karṇo
babʰāṣe
_atʰa
vacanaṃ
prajahāsa
ca
/1/
Verse: 2
Halfverse: a
dr̥ṣṭo
doṣo
hi
yo
'smābʰiḥ
purā
mantravinirṇaye
dr̥ṣṭo
doṣo
hi
yo
_asmābʰiḥ
purā
mantra-vinirṇaye
/
Halfverse: c
hiteṣv
anabʰiyuktena
so
'yam
āsāditas
tvayā
hiteṣv
anabʰiyuktena
so
_ayam
āsāditas
tvayā
/2/
Verse: 3
Halfverse: a
śīgʰraṃ
kʰalv
abʰyupetaṃ
tvāṃ
pʰalaṃ
pāpasya
karmaṇaḥ
śīgʰraṃ
kʰalv
abʰyupetaṃ
tvāṃ
pʰalaṃ
pāpasya
karmaṇaḥ
/
Halfverse: c
nirayeṣv
eva
patanaṃ
yatʰā
duṣkr̥takarmaṇaḥ
nirayeṣv
eva
patanaṃ
yatʰā
duṣkr̥ta-karmaṇaḥ
/3/
Verse: 4
Halfverse: a
pratʰamaṃ
vai
mahārāja
kr̥tyam
etad
acintitam
pratʰamaṃ
vai
mahā-rāja
kr̥tyam
etad
acintitam
/
Halfverse: c
kevalaṃ
vīryadarpeṇa
nānubandʰo
vicāritaḥ
kevalaṃ
vīrya-darpeṇa
na
_anubandʰo
vicāritaḥ
/4/
Verse: 5
Halfverse: a
yaḥ
paścāt
pūrvakāryāṇi
kuryād
aiśvaryam
āstʰitaḥ
yaḥ
paścāt
pūrva-kāryāṇi
kuryād
aiśvaryam
āstʰitaḥ
/
Halfverse: c
pūrvaṃ
cottarakāryāṇi
na
sa
veda
nayānayau
pūrvaṃ
ca
_uttara-kāryāṇi
na
sa
veda
naya
_anayau
/5/
Verse: 6
Halfverse: a
deśakālavihīnāni
karmāṇi
viparītavat
deśa-kāla-vihīnāni
karmāṇi
viparītavat
/
Halfverse: c
kriyamāṇāni
duṣyanti
havīṃṣy
aprayateṣv
iva
kriyamāṇāni
duṣyanti
havīṃṣy
aprayateṣv
iva
/6/
Verse: 7
Halfverse: a
trayāṇāṃ
pañcadʰā
yogaṃ
karmaṇāṃ
yaḥ
prapaśyati
trayāṇāṃ
pañcadʰā
yogaṃ
karmaṇāṃ
yaḥ
prapaśyati
/
Halfverse: c
sacivaiḥ
samayaṃ
kr̥tvā
sa
sabʰye
vartate
patʰi
sacivaiḥ
samayaṃ
kr̥tvā
sa
sabʰye
vartate
patʰi
/7/
Verse: 8
Halfverse: a
yatʰāgamaṃ
ca
yo
rājā
samayaṃ
vicikīrṣati
yatʰā
_āgamaṃ
ca
yo
rājā
samayaṃ
vicikīrṣati
/
Halfverse: c
budʰyate
sacivān
buddʰyā
suhr̥daś
cānupaśyati
budʰyate
sacivān
buddʰyā
suhr̥daś
ca
_anupaśyati
/8/
Verse: 9
Halfverse: a
dʰarmam
artʰaṃ
ca
kāmaṃ
ca
sarvān
vā
rakṣasāṃ
pate
dʰarmam
artʰaṃ
ca
kāmaṃ
ca
sarvān
vā
rakṣasāṃ
pate
/
Halfverse: c
bʰajate
puruṣaḥ
kāle
trīṇi
dvandvāni
vā
punaḥ
bʰajate
puruṣaḥ
kāle
trīṇi
dvandvāni
vā
punaḥ
/9/
Verse: 10
Halfverse: a
triṣu
caiteṣu
yac
cʰreṣṭʰaṃ
śrutvā
tan
nāvabudʰyate
triṣu
ca
_eteṣu
yat
śreṣṭʰaṃ
śrutvā
tan
na
_avabudʰyate
/10/
Halfverse: c
rājā
vā
rājamātro
vā
vyartʰaṃ
tasya
bahuśrutam
rājā
vā
rāja-mātro
vā
vyartʰaṃ
tasya
bahu-śrutam
/10/
Verse: 11
Halfverse: a
upapradānaṃ
sāntvaṃ
vā
bʰedaṃ
kāle
ca
vikramam
upapradānaṃ
sāntvaṃ
vā
bʰedaṃ
kāle
ca
vikramam
/
Halfverse: c
yogaṃ
ca
rakṣasāṃ
śreṣṭʰa
tāv
ubʰau
ca
nayānayau
yogaṃ
ca
rakṣasāṃ
śreṣṭʰa
tāv
ubʰau
ca
naya
_anayau
/11/
Verse: 12
Halfverse: a
kāle
dʰarmārtʰakāmān
yaḥ
saṃmantrya
sacivaiḥ
saha
kāle
dʰarma
_artʰa-kāmān
yaḥ
saṃmantrya
sacivaiḥ
saha
/
Halfverse: c
niṣevetātmavām̐l
loke
na
sa
vyasanam
āpnuyāt
niṣeveta
_ātmavām̐l
loke
na
sa
vyasanam
āpnuyāt
/12/
Verse: 13
Halfverse: a
hitānubandʰam
ālokya
kāryākāryam
ihātmanaḥ
hita
_anubandʰam
ālokya
kārya
_akāryam
iha
_ātmanaḥ
/
Halfverse: c
rājā
sahārtʰatattvajñaiḥ
sacivaiḥ
saha
jīvati
rājā
saha
_artʰa-tattvajñaiḥ
sacivaiḥ
saha
jīvati
/13/
Verse: 14
Halfverse: a
anabʰijñāya
śāstrārtʰān
puruṣāḥ
paśubuddʰayaḥ
anabʰijñāya
śāstra
_artʰān
puruṣāḥ
paśu-buddʰayaḥ
/
Halfverse: c
prāgalbʰyād
vaktum
iccʰanti
mantreṣv
abʰyantarīkr̥tāḥ
prāgalbʰyād
vaktum
iccʰanti
mantreṣv
abʰyantarī-kr̥tāḥ
/14/
Verse: 15
Halfverse: a
aśāstraviduṣāṃ
teṣāṃ
na
kāryam
ahitaṃ
vacaḥ
aśāstra-viduṣāṃ
teṣāṃ
na
kāryam
ahitaṃ
vacaḥ
/
Halfverse: c
artʰaśāstrānabʰijñānāṃ
vipulāṃ
śriyam
iccʰatām
artʰa-śāstra
_anabʰijñānāṃ
vipulāṃ
śriyam
iccʰatām
/15/
Verse: 16
Halfverse: a
ahitaṃ
ca
hitākāraṃ
dʰārṣṭyāj
jalpanti
ye
narāḥ
ahitaṃ
ca
hita
_ākāraṃ
dʰārṣṭyāj
jalpanti
ye
narāḥ
/
Halfverse: c
avekṣya
mantrabāhyās
te
kartavyāḥ
kr̥tyadūṣaṇāḥ
avekṣya
mantra-bāhyās
te
kartavyāḥ
kr̥tya-dūṣaṇāḥ
/16/
Verse: 17
Halfverse: a
vināśayanto
bʰartāraṃ
sahitāḥ
śatrubʰir
budʰaiḥ
vināśayanto
bʰartāraṃ
sahitāḥ
śatrubʰir
budʰaiḥ
/
Halfverse: c
viparītāni
kr̥tyāni
kārayantīha
mantriṇaḥ
viparītāni
kr̥tyāni
kārayanti
_iha
mantriṇaḥ
/17/
Verse: 18
Halfverse: a
tān
bʰartā
mitrasaṃkāśān
amitrān
mantranirṇaye
tān
bʰartā
mitra-saṃkāśān
amitrān
mantra-nirṇaye
/
Halfverse: c
vyavahāreṇa
jānīyāt
sacivān
upasaṃhitān
vyavahāreṇa
jānīyāt
sacivān
upasaṃhitān
/18/
Verse: 19
Halfverse: a
capalasyeha
kr̥tyāni
sahasānupradʰāvataḥ
capalasya
_iha
kr̥tyāni
sahasā
_anupradʰāvataḥ
/
Halfverse: c
cʰidram
anye
prapadyante
krauñcasya
kʰam
iva
dvijāḥ
cʰidram
anye
prapadyante
krauñcasya
kʰam
iva
dvijāḥ
/19/
Verse: 20
Halfverse: a
yo
hi
śatrum
avajñāya
nātmānam
abʰirakṣati
yo
hi
śatrum
avajñāya
na
_ātmānam
abʰirakṣati
/
Halfverse: c
avāpnoti
hi
so
'nartʰān
stʰānāc
ca
vyavaropyate
avāpnoti
hi
so
_anartʰān
stʰānāc
ca
vyavaropyate
/20/
Verse: 21
Halfverse: a
tat
tu
śrutvā
daśagrīvaḥ
kumbʰakarṇasya
bʰāṣitam
tat
tu
śrutvā
daśagrīvaḥ
kumbʰa-karṇasya
bʰāṣitam
/
Halfverse: c
bʰrukuṭiṃ
caiva
saṃcakre
kruddʰaś
cainam
uvāca
ha
bʰrukuṭiṃ
caiva
saṃcakre
kruddʰaś
ca
_enam
uvāca
ha
/21/
Verse: 22
Halfverse: a
mānyo
gurur
ivācāryaḥ
kiṃ
māṃ
tvam
anuśāsati
mānyo
gurur
iva
_ācāryaḥ
kiṃ
māṃ
tvam
anuśāsati
/
Halfverse: c
kim
evaṃ
vākśramaṃ
kr̥tvā
kāle
yuktaṃ
vidʰīyatām
kim
evaṃ
vāk-śramaṃ
kr̥tvā
kāle
yuktaṃ
vidʰīyatām
/22/
Verse: 23
Halfverse: a
vibʰramāc
cittamohād
vā
balavīryāśrayeṇa
vā
vibʰramāc
citta-mohād
vā
bala-vīrya
_āśrayeṇa
vā
/
Halfverse: c
nābʰipannam
idānīṃ
yad
vyartʰās
tasya
punaḥ
kr̥tʰāḥ
na
_abʰipannam
idānīṃ
yad
vyartʰās
tasya
punaḥ
kr̥tʰāḥ
/23/
Verse: 24
Halfverse: a
asmin
kāle
tu
yad
yuktaṃ
tad
idānīṃ
vidʰīyatām
asmin
kāle
tu
yad
yuktaṃ
tad
idānīṃ
vidʰīyatām
/
Halfverse: c
mamāpanayajaṃ
doṣaṃ
vikrameṇa
samīkuru
mama
_apanayajaṃ
doṣaṃ
vikrameṇa
samī-kuru
/24/
Verse: 25
Halfverse: a
yadi
kʰalv
asti
me
sneho
bʰrātr̥tvaṃ
vāvagaccʰasi
yadi
kʰalv
asti
me
sneho
bʰrātr̥tvaṃ
vā
_avagaccʰasi
/
Halfverse: c
yadi
vā
kāryam
etat
te
hr̥di
kāryatamaṃ
matam
yadi
vā
kāryam
etat
te
hr̥di
kāryatamaṃ
matam
/25/
Verse: 26
Halfverse: a
sa
suhr̥dyo
vipannārtʰaṃ
dīnam
abʰyavapadyate
sa
suhr̥dyo
vipanna
_artʰaṃ
dīnam
abʰyavapadyate
/
Halfverse: c
sa
bandʰur
yo
'panīteṣu
sāhāyyāyopakalpate
sa
bandʰur
yo
_apanīteṣu
sāhāyyāya
_upakalpate
/26/
Verse: 27
Halfverse: a
tam
atʰaivaṃ
bruvāṇaṃ
tu
vacanaṃ
dʰīradāruṇam
tam
atʰa
_evaṃ
bruvāṇaṃ
tu
vacanaṃ
dʰīra-dāruṇam
/
Halfverse: c
ruṣṭo
'yam
iti
vijñāya
śanaiḥ
ślakṣṇam
uvāca
ha
ruṣṭo
_ayam
iti
vijñāya
śanaiḥ
ślakṣṇam
uvāca
ha
/27/
Verse: 28
Halfverse: a
atīva
hi
samālakṣya
bʰrātaraṃ
kṣubʰitendriyam
atīva
hi
samālakṣya
bʰrātaraṃ
kṣubʰita
_indriyam
/
Halfverse: c
kumbʰakarṇaḥ
śanair
vākyaṃ
babʰāṣe
parisāntvayan
kumbʰa-karṇaḥ
śanair
vākyaṃ
babʰāṣe
parisāntvayan
/28/
Verse: 29
Halfverse: a
alaṃ
rākṣasarājendra
saṃtāpam
upapadya
te
alaṃ
rākṣasa-rāja
_indra
saṃtāpam
upapadya
te
/
{!}
Halfverse: c
roṣaṃ
ca
saṃparityajya
svastʰo
bʰavitum
arhasi
roṣaṃ
ca
saṃparityajya
svastʰo
bʰavitum
arhasi
/29/
Verse: 30
Halfverse: a
naitan
manasi
kartavvyaṃ
mayi
jīvati
pārtʰiva
na
_etan
manasi
kartavvyaṃ
mayi
jīvati
pārtʰiva
/
Halfverse: c
tam
ahaṃ
nāśayiṣyāmi
yatkr̥te
paritapyase
tam
ahaṃ
nāśayiṣyāmi
yat-kr̥te
paritapyase
/30/
Verse: 31
Halfverse: a
avaśyaṃ
tu
hitaṃ
vācyaṃ
sarvāvastʰaṃ
mayā
tava
avaśyaṃ
tu
hitaṃ
vācyaṃ
sarva
_avastʰaṃ
mayā
tava
/
Halfverse: c
bandʰubʰāvād
abʰihitaṃ
bʰrātr̥snehāc
ca
pārtʰiva
bandʰu-bʰāvād
abʰihitaṃ
bʰrātr̥-snehāc
ca
pārtʰiva
/31/
Verse: 32
Halfverse: a
sadr̥śaṃ
yat
tu
kāle
'smin
kartuṃ
snigdʰena
bandʰunā
sadr̥śaṃ
yat
tu
kāle
_asmin
kartuṃ
snigdʰena
bandʰunā
/
Halfverse: c
śatrūṇāṃ
kadanaṃ
paśya
kriyamāṇaṃ
mayā
raṇe
śatrūṇāṃ
kadanaṃ
paśya
kriyamāṇaṃ
mayā
raṇe
/32/
Verse: 33
Halfverse: a
adya
paśya
mahābāho
mayā
samaramūrdʰani
adya
paśya
mahā-bāho
mayā
samara-mūrdʰani
/
Halfverse: c
hate
rāme
saha
bʰrātrā
dravantīṃ
harivāhinīm
hate
rāme
saha
bʰrātrā
dravantīṃ
hari-vāhinīm
/33/
Verse: 34
Halfverse: a
adya
rāmasya
tad
dr̥ṣṭvā
mayānītaṃ
raṇāc
cʰiraḥ
adya
rāmasya
tad
dr̥ṣṭvā
mayā
_ānītaṃ
raṇāt
śiraḥ
/
Halfverse: c
sukʰībʰava
mahābāho
sītā
bʰavatu
duḥkʰitā
sukʰī-bʰava
mahā-bāho
sītā
bʰavatu
duḥkʰitā
/34/
Verse: 35
Halfverse: a
adya
rāmasya
paśyantu
nidʰanaṃ
sumahat
priyam
adya
rāmasya
paśyantu
nidʰanaṃ
sumahat
priyam
/
Halfverse: c
laṅkāyāṃ
rākṣasāḥ
sarve
ye
te
nihatabāndʰavāḥ
laṅkāyāṃ
rākṣasāḥ
sarve
ye
te
nihata-bāndʰavāḥ
/35/
Verse: 36
Halfverse: a
adya
śokaparītānāṃ
svabandʰuvadʰakāraṇāt
adya
śoka-parītānāṃ
sva-bandʰu-vadʰa-kāraṇāt
/
Halfverse: c
śatror
yudʰi
vināśena
karomy
asrapramārjanam
śatror
yudʰi
vināśena
karomy
asra-pramārjanam
/36/
Verse: 37
Halfverse: a
adya
parvatasaṃkāśaṃ
sasūryam
iva
toyadam
adya
parvata-saṃkāśaṃ
sasūryam
iva
toyadam
/
Halfverse: c
vikīrṇaṃ
paśya
samare
sugrīvaṃ
plavageśvaram
vikīrṇaṃ
paśya
samare
sugrīvaṃ
plavaga
_īśvaram
/37/
Verse: 38
Halfverse: a
na
paraḥ
preṣaṇīyas
te
yuddʰāyātula
vikrama
na
paraḥ
preṣaṇīyas
te
yuddʰāya
_atula
vikrama
/
Halfverse: c
aham
utsādayiṣyāmi
śatrūṃs
tava
mahābala
aham
utsādayiṣyāmi
śatrūṃs
tava
mahā-bala
/38/
Verse: 39
Halfverse: a
yadi
śakro
yadi
yamo
yadi
pāvakamārutau
yadi
śakro
yadi
yamo
yadi
pāvaka-mārutau
/
Halfverse: c
tān
ahaṃ
yodʰayiṣyāmi
kubera
varuṇāv
api
tān
ahaṃ
yodʰayiṣyāmi
kubera
varuṇāv
api
/39/
Verse: 40
Halfverse: a
girimātraśarīrasya
śitaśūladʰarasya
me
giri-mātra-śarīrasya
śita-śūla-dʰarasya
me
/
Halfverse: c
nardatas
tīkṣṇadaṃṣṭrasya
bibʰīyāc
ca
puraṃdaraḥ
nardatas
tīkṣṇa-daṃṣṭrasya
bibʰīyāc
ca
puraṃ-daraḥ
/40/
Verse: 41
Halfverse: a
atʰa
vā
tyaktaśastrasya
mr̥dgatas
tarasā
ripūn
atʰa
vā
tyakta-śastrasya
mr̥d-gatas
tarasā
ripūn
/
Halfverse: c
na
me
pratimukʰe
kaś
cic
cʰaktaḥ
stʰātuṃ
jijīviṣuḥ
na
me
pratimukʰe
kaścit
śaktaḥ
stʰātuṃ
jijīviṣuḥ
/41/
Verse: 42
Halfverse: a
naiva
śaktyā
na
gadayā
nāsinā
na
śitaiḥ
śaraiḥ
na
_eva
śaktyā
na
gadayā
na
_asinā
na
śitaiḥ
śaraiḥ
/
Halfverse: c
hastābʰyām
eva
saṃrabdʰo
haniṣyāmy
api
vajriṇam
hastābʰyām
eva
saṃrabdʰo
haniṣyāmy
api
vajriṇam
/42/
Verse: 43
Halfverse: a
yadi
me
muṣṭivegaṃ
sa
rāgʰavo
'dya
sahiṣyati
yadi
me
muṣṭi-vegaṃ
sa
rāgʰavo
_adya
sahiṣyati
/
Halfverse: c
tataḥ
pāsyanti
bāṇaugʰā
rudʰiraṃ
rāgʰavasya
te
tataḥ
pāsyanti
bāṇa
_ogʰā
rudʰiraṃ
rāgʰavasya
te
/43/
Verse: 44
Halfverse: a
cintayā
bādʰyase
rājan
kimartʰaṃ
mayi
tiṣṭʰati
cintayā
bādʰyase
rājan
kim-artʰaṃ
mayi
tiṣṭʰati
/
Halfverse: c
so
'haṃ
śatruvināśāya
tava
niryātum
udyataḥ
so
_ahaṃ
śatru-vināśāya
tava
niryātum
udyataḥ
/44/
Verse: 45
Halfverse: a
muñca
rāmād
bʰayaṃ
rājan
haniṣyāmīha
saṃyuge
muñca
rāmād
bʰayaṃ
rājan
haniṣyāmi
_iha
saṃyuge
/
Halfverse: c
rāgʰavaṃ
lakṣmaṇaṃ
caiva
sugrīvaṃ
ca
mahābalam
rāgʰavaṃ
lakṣmaṇaṃ
caiva
sugrīvaṃ
ca
mahā-balam
/
Halfverse: e
asādʰāraṇam
iccʰāmi
tava
dātuṃ
mahad
yaśaḥ
asādʰāraṇam
iccʰāmi
tava
dātuṃ
mahad
yaśaḥ
/45/
Verse: 46
Halfverse: a
vadʰena
te
dāśaratʰeḥ
sukʰāvahaṃ
vadʰena
te
dāśaratʰeḥ
sukʰāvahaṃ
vadʰena
te
dāśaratʰeḥ
sukʰa
_āvahaṃ
vadʰena
te
dāśaratʰeḥ
sukʰa
_āvahaṃ
/
{Gem}
Halfverse: b
sukʰaṃ
samāhartum
ahaṃ
vrajāmi
sukʰaṃ
samāhartum
ahaṃ
vrajāmi
sukʰaṃ
samāhartum
ahaṃ
vrajāmi
sukʰaṃ
samāhartum
ahaṃ
vrajāmi
/
{Gem}
Halfverse: c
nihatya
rāmaṃ
sahalakṣmaṇena
nihatya
rāmaṃ
sahalakṣmaṇena
nihatya
rāmaṃ
saha-lakṣmaṇena
nihatya
rāmaṃ
saha-lakṣmaṇena
/
{Gem}
Halfverse: d
kʰādāmi
sarvān
hariyūtʰamukʰyān
kʰādāmi
sarvān
hariyūtʰamukʰyān
kʰādāmi
sarvān
hari-yūtʰa-mukʰyān
kʰādāmi
sarvān
hari-yūtʰa-mukʰyān
/46/
{Gem}
Verse: 47
Halfverse: a
ramasva
kāmaṃ
piba
cāgryavāruṇīṃ
ramasva
kāmaṃ
piba
cāgryavāruṇīṃ
ramasva
kāmaṃ
piba
ca
_agrya-vāruṇīṃ
ramasva
kāmaṃ
piba
ca
_agrya-vāruṇīṃ
/
{Gem}
Halfverse: b
kuruṣva
kr̥tyāni
vinīyatāṃ
jvaraḥ
kuruṣva
kr̥tyāni
vinīyatāṃ
jvaraḥ
kuruṣva
kr̥tyāni
vinīyatāṃ
jvaraḥ
kuruṣva
kr̥tyāni
vinīyatāṃ
jvaraḥ
/
{Gem}
Halfverse: c
mayādya
rāme
gamite
yamakṣayaṃ
mayādya
rāme
gamite
yamakṣayaṃ
mayā
_adya
rāme
gamite
yama-kṣayaṃ
mayā
_adya
rāme
gamite
yama-kṣayaṃ
/
{Gem}
Halfverse: d
cirāya
sītā
vaśagā
bʰaviṣyati
cirāya
sītā
vaśagā
bʰaviṣyati
cirāya
sītā
vaśagā
bʰaviṣyati
cirāya
sītā
vaśagā
bʰaviṣyati
/47/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.