TITUS
Ramayana
Part No. 443
Previous part

Chapter: 52 
Adhyāya 52


Verse: 1 
Halfverse: a    tad uktam atikāyasya   balino bāhuśālinaḥ
   
tad uktam atikāyasya   balino bāhu-śālinaḥ /
Halfverse: c    
kumbʰakarṇasya vacanaṃ   śrutvovāca mahodaraḥ
   
kumbʰa-karṇasya vacanaṃ   śrutvā_uvāca mahā_udaraḥ /1/

Verse: 2 
Halfverse: a    
kumbʰakarṇakule jāto   dʰr̥ṣṭaḥ prākr̥tadarśanaḥ
   
kumbʰa-karṇa-kule jāto   dʰr̥ṣṭaḥ prākr̥ta-darśanaḥ /
Halfverse: c    
avalipto na śaknoṣi   kr̥tyaṃ sarvatra veditum
   
avalipto na śaknoṣi   kr̥tyaṃ sarvatra veditum /2/

Verse: 3 
Halfverse: a    
na hi rājā na jānīte   kumbʰakarṇa nayānayau
   
na hi rājā na jānīte   kumbʰa-karṇa naya_anayau /
Halfverse: c    
tvaṃ tu kaiśorakād dʰr̥ṣṭaḥ   kevalaṃ vaktum iccʰasi
   
tvaṃ tu kaiśorakād dʰr̥ṣṭaḥ   kevalaṃ vaktum iccʰasi /3/ {?}

Verse: 4 
Halfverse: a    
stʰānaṃ vr̥ddʰiṃ ca hāniṃ ca   deśakālavibʰāgavit
   
stʰānaṃ vr̥ddʰiṃ ca hāniṃ ca   deśa-kāla-vibʰāgavit /
Halfverse: c    
ātmanaś ca pareṣāṃ ca   budʰyate rākṣasarṣabʰa
   
ātmanaś ca pareṣāṃ ca   budʰyate rākṣasa-r̥ṣabʰa /4/

Verse: 5 
Halfverse: a    
yat tu śakyaṃ balavatā   kartuṃ prākr̥tabuddʰinā
   
yat tu śakyaṃ balavatā   kartuṃ prākr̥ta-buddʰinā /
Halfverse: c    
anupāsitavr̥ddʰena   kaḥ kuryāt tādr̥śaṃ budʰaḥ
   
anupāsita-vr̥ddʰena   kaḥ kuryāt tādr̥śaṃ budʰaḥ /5/

Verse: 6 
Halfverse: a    
yāṃs tu dʰarmārtʰakāmāṃs tvaṃ   bravīṣi pr̥tʰag āśrayān
   
yāṃs tu dʰarma_artʰa-kāmāṃs tvaṃ   bravīṣi pr̥tʰag āśrayān /
Halfverse: c    
anuboddʰuṃ svabʰāvena   na hi lakṣaṇam asti te
   
anuboddʰuṃ svabʰāvena   na hi lakṣaṇam asti te /6/

Verse: 7 
Halfverse: a    
karma caiva hi sarveṣāṃ   kāraṇānāṃ prayojanam
   
karma caiva hi sarveṣāṃ   kāraṇānāṃ prayojanam /
Halfverse: c    
śreyaḥ pāpīyasāṃ cātra   pʰalaṃ bʰavati karmaṇām
   
śreyaḥ pāpīyasāṃ ca_atra   pʰalaṃ bʰavati karmaṇām /7/

Verse: 8 
Halfverse: a    
niḥśreyasa pʰalāv eva   dʰarmārtʰāv itarāv api
   
niḥśreyasa pʰalāv eva   dʰarma_artʰāv itarāv api /
Halfverse: c    
adʰarmānartʰayoḥ prāptiḥ   pʰalaṃ ca pratyavāyikam
   
adʰarma_anartʰayoḥ prāptiḥ   pʰalaṃ ca pratyavāyikam /8/

Verse: 9 
Halfverse: a    
aihalaukikapāratryaṃ   karma pumbʰir niṣevyate
   
aihalaukika-pāratryaṃ   karma pumbʰir niṣevyate /
Halfverse: c    
karmāṇy api tu kalpyāni   labʰate kāmam āstʰitaḥ
   
karmāṇy api tu kalpyāni   labʰate kāmam āstʰitaḥ /9/

Verse: 10 
Halfverse: a    
tatra kl̥ptam idaṃ rājñā hr̥di   kāryaṃ mataṃ ca naḥ
   
tatra kl̥r̥ptam idaṃ rājñā hr̥di   kāryaṃ mataṃ ca naḥ /
Halfverse: c    
śatrau hi sāhasaṃ yat syāt   kim ivātrāpanīyate
   
śatrau hi sāhasaṃ yat syāt   kim iva_atra_apanīyate /10/

Verse: 11 
Halfverse: a    
ekasyaivābʰiyāne tu   hetur yaḥ prakr̥tas tvayā
   
ekasya_eva_abʰiyāne tu   hetur yaḥ prakr̥tas tvayā /
Halfverse: c    
tatrāpy anupapannaṃ te   vakṣyāmi yad asādʰu ca
   
tatra_apy anupapannaṃ te   vakṣyāmi yad asādʰu ca /11/

Verse: 12 
Halfverse: a    
yena pūrvaṃ janastʰāne   bahavo 'tibalā hatāḥ
   
yena pūrvaṃ jana-stʰāne   bahavo_atibalā hatāḥ /
Halfverse: c    
rākṣasā rāgʰavaṃ taṃ tvaṃ   katʰam eko jayiṣyasi
   
rākṣasā rāgʰavaṃ taṃ tvaṃ   katʰam eko jayiṣyasi /12/

Verse: 13 
Halfverse: a    
ye purā nirjitās tena   janastʰāne mahaujasaḥ
   
ye purā nirjitās tena   jana-stʰāne mahā_ojasaḥ /
Halfverse: c    
rākṣasāṃs tān pure sarvān   bʰītān adyāpi paśyasi
   
rākṣasāṃs tān pure sarvān   bʰītān adya_api paśyasi /13/

Verse: 14 
Halfverse: a    
taṃ siṃham iva saṃkruddʰaṃ   rāmaṃ daśaratʰātmajam
   
taṃ siṃham iva saṃkruddʰaṃ   rāmaṃ daśaratʰa_ātmajam /
Halfverse: c    
sarpaṃ suptam ivābudʰhyā   prabodʰayitum iccʰasi
   
sarpaṃ suptam iva_abudʰhyā   prabodʰayitum iccʰasi /14/

Verse: 15 
Halfverse: a    
jvalantaṃ tejasā nityaṃ   krodʰena ca durāsadam
   
jvalantaṃ tejasā nityaṃ   krodʰena ca durāsadam /
Halfverse: c    
kas taṃ mr̥tyum ivāsahyam   āsādayitum arhati
   
kas taṃ mr̥tyum iva_asahyam   āsādayitum arhati /15/

Verse: 16 
Halfverse: a    
saṃśayastʰam idaṃ sarvaṃ   śatroḥ pratisamāsane
   
saṃśayastʰam idaṃ sarvaṃ   śatroḥ pratisamāsane /
Halfverse: c    
ekasya gamanaṃ tatra   na hi me rocate tava
   
ekasya gamanaṃ tatra   na hi me rocate tava /16/

Verse: 17 
Halfverse: a    
hīnārtʰas tu samr̥ddʰārtʰaṃ   ko ripuṃ prākr̥to yatʰā
   
hīna_artʰas tu samr̥ddʰa_artʰaṃ   ko ripuṃ prākr̥to yatʰā /
Halfverse: c    
niścitaṃ jīvitatyāge   vaśam ānetum iccʰati
   
niścitaṃ jīvita-tyāge   vaśam ānetum iccʰati /17/

Verse: 18 
Halfverse: a    
yasya nāsti manuṣyeṣu   sadr̥śo rākṣasottama
   
yasya na_asti manuṣyeṣu   sadr̥śo rākṣasa_uttama /
Halfverse: c    
katʰam āśaṃsase yoddʰuṃ   tulyenendravivasvatoḥ
   
katʰam āśaṃsase yoddʰuṃ   tulyena_indra-vivasvatoḥ /18/

Verse: 19 
Halfverse: a    
evam uktvā tu saṃrabdʰaṃ   kumbʰakarṇaṃ mahodaraḥ
   
evam uktvā tu saṃrabdʰaṃ   kumbʰa-karṇaṃ mahā_udaraḥ /
Halfverse: c    
uvāca rakṣasāṃ madʰye   rāvaṇo lokarāvaṇam
   
uvāca rakṣasāṃ madʰye   rāvaṇo loka-rāvaṇam /19/

Verse: 20 
Halfverse: a    
labdʰvā punas tāṃ vaidehīṃ   kimartʰaṃ tvaṃ prajalpasi
   
labdʰvā punas tāṃ vaidehīṃ   kim-artʰaṃ tvaṃ prajalpasi /
Halfverse: c    
yadeccʰasi tadā sītā   vaśagā te bʰaviṣyati
   
yadā_iccʰasi tadā sītā   vaśagā te bʰaviṣyati /20/

Verse: 21 
Halfverse: a    
dr̥ṣṭaḥ kaś cid upāyo me   sītopastʰānakārakaḥ
   
dr̥ṣṭaḥ kaścid upāyo me   sītā_upastʰāna-kārakaḥ /
Halfverse: c    
rucitaś cet svayā buddʰyā   rākṣaseśvara taṃ śr̥ṇu
   
rucitaś cet svayā buddʰyā   rākṣasa_īśvara taṃ śr̥ṇu /21/

Verse: 22 
Halfverse: a    
ahaṃ dvijihvaḥ saṃhrādī   kumbʰakarṇo vitardanaḥ
   
ahaṃ dvijihvaḥ saṃhrādī   kumbʰa-karṇo vitardanaḥ /
Halfverse: c    
pañcarāmavadʰāyaite   niryāntīty avagʰoṣaya
   
pañca-rāma-vadʰāya_ete   niryānti_ity avagʰoṣaya /22/

Verse: 23 
Halfverse: a    
tato gatvā vayaṃ yuddʰaṃ   dāsyāmas tasya yatnataḥ
   
tato gatvā vayaṃ yuddʰaṃ   dāsyāmas tasya yatnataḥ /
Halfverse: c    
jeṣyāmo yadi te śatrūn   nopāyaiḥ kr̥tyam asti naḥ
   
jeṣyāmo yadi te śatrūn   na_upāyaiḥ kr̥tyam asti naḥ /23/

Verse: 24 
Halfverse: a    
atʰa jīvati naḥ śatrur   vayaṃ ca kr̥tasaṃyugāḥ
   
atʰa jīvati naḥ śatrur   vayaṃ ca kr̥ta-saṃyugāḥ /
Halfverse: c    
tataḥ samabʰipatsyāmo   manasā yat samīkṣitum
   
tataḥ samabʰipatsyāmo   manasā yat samīkṣitum /24/

Verse: 25 
Halfverse: a    
vayaṃ yuddʰād ihaiṣyāmo   rudʰireṇa samukṣitāḥ
   
vayaṃ yuddʰād iha_eṣyāmo   rudʰireṇa samukṣitāḥ / {iheṣyāmo txt}
Halfverse: c    
vidārya svatanuṃ bāṇai   rāmanāmāṅkitaiḥ śitaiḥ
   
vidārya sva-tanuṃ bāṇai   rāma-nāma_aṅkitaiḥ śitaiḥ /25/

Verse: 26 
Halfverse: a    
bʰakṣito rāgʰavo 'smābʰir   lakṣmaṇaś ceti vādinaḥ
   
bʰakṣito rāgʰavo_asmābʰir   lakṣmaṇaś ca_iti vādinaḥ /
Halfverse: c    
tava pādau grahīṣyāmas   tvaṃ naḥ kāma prapūraya
   
tava pādau grahīṣyāmas   tvaṃ naḥ kāma prapūraya /26/

Verse: 27 
Halfverse: a    
tato 'vagʰoṣaya pure   gajaskandʰena pārtʰiva
   
tato_avagʰoṣaya pure   gaja-skandʰena pārtʰiva /
Halfverse: c    
hato rāmaḥ saha bʰrātrā   sasainya iti sarvataḥ
   
hato rāmaḥ saha bʰrātrā   sasainya iti sarvataḥ /27/

Verse: 28 
Halfverse: a    
prīto nāma tato bʰūtvā   bʰr̥tyānāṃ tvam ariṃdama
   
prīto nāma tato bʰūtvā   bʰr̥tyānāṃ tvam ariṃ-dama /
Halfverse: c    
bʰogāṃś ca parivārāṃś ca   kāmāṃś ca vasudāpaya
   
bʰogāṃś ca parivārāṃś ca   kāmāṃś ca vasu-dāpaya /28/

Verse: 29 
Halfverse: a    
tato mālyāni vāsāṃsi   vīrāṇām anulepanam
   
tato mālyāni vāsāṃsi   vīrāṇām anulepanam /
Halfverse: c    
peyaṃ ca bahu yodʰebʰyaḥ   svayaṃ ca muditaḥ piba
   
peyaṃ ca bahu yodʰebʰyaḥ   svayaṃ ca muditaḥ piba /29/

Verse: 30 
Halfverse: a    
tato 'smin bahulībʰūte   kaulīne sarvato gate
   
tato_asmin bahulī-bʰūte   kaulīne sarvato gate /
Halfverse: c    
praviśyāśvāsya cāpi tvaṃ   sītāṃ rahasi sāntvaya
   
praviśya_āśvāsya ca_api tvaṃ   sītāṃ rahasi sāntvaya /30/
Halfverse: e    
dʰanadʰānyaiś ca kāmaiś ca   ratnaiś caināṃ pralobʰaya
   
dʰana-dʰānyaiś ca kāmaiś ca   ratnaiś ca_enāṃ pralobʰaya /30/

Verse: 31 
Halfverse: a    
anayopadʰayā rājan   bʰayaśokānubandʰayā
   
anayā_upadʰayā rājan   bʰaya-śoka_anubandʰayā /
Halfverse: c    
akāmā tvadvaśaṃ sītā   naṣṭanātʰā gamiṣyati
   
akāmā tvad-vaśaṃ sītā   naṣṭa-nātʰā gamiṣyati /31/

Verse: 32 
Halfverse: a    
rañjanīyaṃ hi bʰartāraṃ   vinaṣṭam avagamya
   
rañjanīyaṃ hi bʰartāraṃ   vinaṣṭam avagamya /
Halfverse: c    
nairāśyāt strīlagʰutvāc ca   tvadvaśaṃ pratipatsyate
   
nairāśyāt strī-lagʰutvāc ca   tvad-vaśaṃ pratipatsyate /32/

Verse: 33 
Halfverse: a    
purā sukʰasaṃvr̥ddʰā   sukʰārhā duḥkʰakarṣitā
   
purā sukʰa-saṃvr̥ddʰā   sukʰa_arhā duḥkʰa-karṣitā /
Halfverse: c    
tvayy adʰīnaḥ sukʰaṃ jñātvā   sarvatʰopagamiṣyati
   
tvayy adʰīnaḥ sukʰaṃ jñātvā   sarvatʰā_upagamiṣyati /33/

Verse: 34 


Halfverse: a    
etat sunītaṃ mama darśanena    etat sunītaṃ mama darśanena
   
etat sunītaṃ mama darśanena    etat sunītaṃ mama darśanena / {Gem}
Halfverse: b    
rāmaṃ hi dr̥ṣṭvaiva bʰaved anartʰaḥ    rāmaṃ hi dr̥ṣṭvaiva bʰaved anartʰaḥ
   
rāmaṃ hi dr̥ṣṭvā_eva bʰaved anartʰaḥ    rāmaṃ hi dr̥ṣṭvā_eva bʰaved anartʰaḥ / {Gem}
Halfverse: c    
ihaiva te setsyati motsuko bʰūr    ihaiva te setsyati motsuko bʰūr
   
iha_eva te setsyati _utsuko bʰūr    iha_eva te setsyati _utsuko bʰūr / {Gem}
Halfverse: d    
mahān ayuddʰena sukʰasya lābʰaḥ    mahān ayuddʰena sukʰasya lābʰaḥ
   
mahān ayuddʰena sukʰasya lābʰaḥ    mahān ayuddʰena sukʰasya lābʰaḥ / {Gem}

Verse: 35 
Halfverse: a    
anaṣṭasainyo hy anavāptasaṃśayo    anaṣṭasainyo hy anavāptasaṃśayo
   
anaṣṭa-sainyo hy anavāpta-saṃśayo    anaṣṭa-sainyo hy anavāpta-saṃśayo / {Gem}
Halfverse: b    
ripūn ayuddʰena jayañ janādʰipa    ripūn ayuddʰena jayañ janādʰipa
   
ripūn ayuddʰena jayan jana_adʰipa    ripūn ayuddʰena jayan jana_adʰipa / {Gem}
Halfverse: c    
yaśaś ca puṇyaṃ ca mahan mahīpate    yaśaś ca puṇyaṃ ca mahan mahīpate
   
yaśaś ca puṇyaṃ ca mahan mahī-pate    yaśaś ca puṇyaṃ ca mahan mahī-pate / {Gem}
Halfverse: d    
śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute    śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute
   
śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute    śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute /35/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.