TITUS
Ramayana
Part No. 443
Chapter: 52
Adhyāya
52
Verse: 1
Halfverse: a
tad
uktam
atikāyasya
balino
bāhuśālinaḥ
tad
uktam
atikāyasya
balino
bāhu-śālinaḥ
/
Halfverse: c
kumbʰakarṇasya
vacanaṃ
śrutvovāca
mahodaraḥ
kumbʰa-karṇasya
vacanaṃ
śrutvā
_uvāca
mahā
_udaraḥ
/1/
Verse: 2
Halfverse: a
kumbʰakarṇakule
jāto
dʰr̥ṣṭaḥ
prākr̥tadarśanaḥ
kumbʰa-karṇa-kule
jāto
dʰr̥ṣṭaḥ
prākr̥ta-darśanaḥ
/
Halfverse: c
avalipto
na
śaknoṣi
kr̥tyaṃ
sarvatra
veditum
avalipto
na
śaknoṣi
kr̥tyaṃ
sarvatra
veditum
/2/
Verse: 3
Halfverse: a
na
hi
rājā
na
jānīte
kumbʰakarṇa
nayānayau
na
hi
rājā
na
jānīte
kumbʰa-karṇa
naya
_anayau
/
Halfverse: c
tvaṃ
tu
kaiśorakād
dʰr̥ṣṭaḥ
kevalaṃ
vaktum
iccʰasi
tvaṃ
tu
kaiśorakād
dʰr̥ṣṭaḥ
kevalaṃ
vaktum
iccʰasi
/3/
{?}
Verse: 4
Halfverse: a
stʰānaṃ
vr̥ddʰiṃ
ca
hāniṃ
ca
deśakālavibʰāgavit
stʰānaṃ
vr̥ddʰiṃ
ca
hāniṃ
ca
deśa-kāla-vibʰāgavit
/
Halfverse: c
ātmanaś
ca
pareṣāṃ
ca
budʰyate
rākṣasarṣabʰa
ātmanaś
ca
pareṣāṃ
ca
budʰyate
rākṣasa-r̥ṣabʰa
/4/
Verse: 5
Halfverse: a
yat
tu
śakyaṃ
balavatā
kartuṃ
prākr̥tabuddʰinā
yat
tu
śakyaṃ
balavatā
kartuṃ
prākr̥ta-buddʰinā
/
Halfverse: c
anupāsitavr̥ddʰena
kaḥ
kuryāt
tādr̥śaṃ
budʰaḥ
anupāsita-vr̥ddʰena
kaḥ
kuryāt
tādr̥śaṃ
budʰaḥ
/5/
Verse: 6
Halfverse: a
yāṃs
tu
dʰarmārtʰakāmāṃs
tvaṃ
bravīṣi
pr̥tʰag
āśrayān
yāṃs
tu
dʰarma
_artʰa-kāmāṃs
tvaṃ
bravīṣi
pr̥tʰag
āśrayān
/
Halfverse: c
anuboddʰuṃ
svabʰāvena
na
hi
lakṣaṇam
asti
te
anuboddʰuṃ
svabʰāvena
na
hi
lakṣaṇam
asti
te
/6/
Verse: 7
Halfverse: a
karma
caiva
hi
sarveṣāṃ
kāraṇānāṃ
prayojanam
karma
caiva
hi
sarveṣāṃ
kāraṇānāṃ
prayojanam
/
Halfverse: c
śreyaḥ
pāpīyasāṃ
cātra
pʰalaṃ
bʰavati
karmaṇām
śreyaḥ
pāpīyasāṃ
ca
_atra
pʰalaṃ
bʰavati
karmaṇām
/7/
Verse: 8
Halfverse: a
niḥśreyasa
pʰalāv
eva
dʰarmārtʰāv
itarāv
api
niḥśreyasa
pʰalāv
eva
dʰarma
_artʰāv
itarāv
api
/
Halfverse: c
adʰarmānartʰayoḥ
prāptiḥ
pʰalaṃ
ca
pratyavāyikam
adʰarma
_anartʰayoḥ
prāptiḥ
pʰalaṃ
ca
pratyavāyikam
/8/
Verse: 9
Halfverse: a
aihalaukikapāratryaṃ
karma
pumbʰir
niṣevyate
aihalaukika-pāratryaṃ
karma
pumbʰir
niṣevyate
/
Halfverse: c
karmāṇy
api
tu
kalpyāni
labʰate
kāmam
āstʰitaḥ
karmāṇy
api
tu
kalpyāni
labʰate
kāmam
āstʰitaḥ
/9/
Verse: 10
Halfverse: a
tatra
kl̥ptam
idaṃ
rājñā
hr̥di
kāryaṃ
mataṃ
ca
naḥ
tatra
kl̥r̥ptam
idaṃ
rājñā
hr̥di
kāryaṃ
mataṃ
ca
naḥ
/
Halfverse: c
śatrau
hi
sāhasaṃ
yat
syāt
kim
ivātrāpanīyate
śatrau
hi
sāhasaṃ
yat
syāt
kim
iva
_atra
_apanīyate
/10/
Verse: 11
Halfverse: a
ekasyaivābʰiyāne
tu
hetur
yaḥ
prakr̥tas
tvayā
ekasya
_eva
_abʰiyāne
tu
hetur
yaḥ
prakr̥tas
tvayā
/
Halfverse: c
tatrāpy
anupapannaṃ
te
vakṣyāmi
yad
asādʰu
ca
tatra
_apy
anupapannaṃ
te
vakṣyāmi
yad
asādʰu
ca
/11/
Verse: 12
Halfverse: a
yena
pūrvaṃ
janastʰāne
bahavo
'tibalā
hatāḥ
yena
pūrvaṃ
jana-stʰāne
bahavo
_atibalā
hatāḥ
/
Halfverse: c
rākṣasā
rāgʰavaṃ
taṃ
tvaṃ
katʰam
eko
jayiṣyasi
rākṣasā
rāgʰavaṃ
taṃ
tvaṃ
katʰam
eko
jayiṣyasi
/12/
Verse: 13
Halfverse: a
ye
purā
nirjitās
tena
janastʰāne
mahaujasaḥ
ye
purā
nirjitās
tena
jana-stʰāne
mahā
_ojasaḥ
/
Halfverse: c
rākṣasāṃs
tān
pure
sarvān
bʰītān
adyāpi
paśyasi
rākṣasāṃs
tān
pure
sarvān
bʰītān
adya
_api
paśyasi
/13/
Verse: 14
Halfverse: a
taṃ
siṃham
iva
saṃkruddʰaṃ
rāmaṃ
daśaratʰātmajam
taṃ
siṃham
iva
saṃkruddʰaṃ
rāmaṃ
daśaratʰa
_ātmajam
/
Halfverse: c
sarpaṃ
suptam
ivābudʰhyā
prabodʰayitum
iccʰasi
sarpaṃ
suptam
iva
_abudʰhyā
prabodʰayitum
iccʰasi
/14/
Verse: 15
Halfverse: a
jvalantaṃ
tejasā
nityaṃ
krodʰena
ca
durāsadam
jvalantaṃ
tejasā
nityaṃ
krodʰena
ca
durāsadam
/
Halfverse: c
kas
taṃ
mr̥tyum
ivāsahyam
āsādayitum
arhati
kas
taṃ
mr̥tyum
iva
_asahyam
āsādayitum
arhati
/15/
Verse: 16
Halfverse: a
saṃśayastʰam
idaṃ
sarvaṃ
śatroḥ
pratisamāsane
saṃśayastʰam
idaṃ
sarvaṃ
śatroḥ
pratisamāsane
/
Halfverse: c
ekasya
gamanaṃ
tatra
na
hi
me
rocate
tava
ekasya
gamanaṃ
tatra
na
hi
me
rocate
tava
/16/
Verse: 17
Halfverse: a
hīnārtʰas
tu
samr̥ddʰārtʰaṃ
ko
ripuṃ
prākr̥to
yatʰā
hīna
_artʰas
tu
samr̥ddʰa
_artʰaṃ
ko
ripuṃ
prākr̥to
yatʰā
/
Halfverse: c
niścitaṃ
jīvitatyāge
vaśam
ānetum
iccʰati
niścitaṃ
jīvita-tyāge
vaśam
ānetum
iccʰati
/17/
Verse: 18
Halfverse: a
yasya
nāsti
manuṣyeṣu
sadr̥śo
rākṣasottama
yasya
na
_asti
manuṣyeṣu
sadr̥śo
rākṣasa
_uttama
/
Halfverse: c
katʰam
āśaṃsase
yoddʰuṃ
tulyenendravivasvatoḥ
katʰam
āśaṃsase
yoddʰuṃ
tulyena
_indra-vivasvatoḥ
/18/
Verse: 19
Halfverse: a
evam
uktvā
tu
saṃrabdʰaṃ
kumbʰakarṇaṃ
mahodaraḥ
evam
uktvā
tu
saṃrabdʰaṃ
kumbʰa-karṇaṃ
mahā
_udaraḥ
/
Halfverse: c
uvāca
rakṣasāṃ
madʰye
rāvaṇo
lokarāvaṇam
uvāca
rakṣasāṃ
madʰye
rāvaṇo
loka-rāvaṇam
/19/
Verse: 20
Halfverse: a
labdʰvā
punas
tāṃ
vaidehīṃ
kimartʰaṃ
tvaṃ
prajalpasi
labdʰvā
punas
tāṃ
vaidehīṃ
kim-artʰaṃ
tvaṃ
prajalpasi
/
Halfverse: c
yadeccʰasi
tadā
sītā
vaśagā
te
bʰaviṣyati
yadā
_iccʰasi
tadā
sītā
vaśagā
te
bʰaviṣyati
/20/
Verse: 21
Halfverse: a
dr̥ṣṭaḥ
kaś
cid
upāyo
me
sītopastʰānakārakaḥ
dr̥ṣṭaḥ
kaścid
upāyo
me
sītā
_upastʰāna-kārakaḥ
/
Halfverse: c
rucitaś
cet
svayā
buddʰyā
rākṣaseśvara
taṃ
śr̥ṇu
rucitaś
cet
svayā
buddʰyā
rākṣasa
_īśvara
taṃ
śr̥ṇu
/21/
Verse: 22
Halfverse: a
ahaṃ
dvijihvaḥ
saṃhrādī
kumbʰakarṇo
vitardanaḥ
ahaṃ
dvijihvaḥ
saṃhrādī
kumbʰa-karṇo
vitardanaḥ
/
Halfverse: c
pañcarāmavadʰāyaite
niryāntīty
avagʰoṣaya
pañca-rāma-vadʰāya
_ete
niryānti
_ity
avagʰoṣaya
/22/
Verse: 23
Halfverse: a
tato
gatvā
vayaṃ
yuddʰaṃ
dāsyāmas
tasya
yatnataḥ
tato
gatvā
vayaṃ
yuddʰaṃ
dāsyāmas
tasya
yatnataḥ
/
Halfverse: c
jeṣyāmo
yadi
te
śatrūn
nopāyaiḥ
kr̥tyam
asti
naḥ
jeṣyāmo
yadi
te
śatrūn
na
_upāyaiḥ
kr̥tyam
asti
naḥ
/23/
Verse: 24
Halfverse: a
atʰa
jīvati
naḥ
śatrur
vayaṃ
ca
kr̥tasaṃyugāḥ
atʰa
jīvati
naḥ
śatrur
vayaṃ
ca
kr̥ta-saṃyugāḥ
/
Halfverse: c
tataḥ
samabʰipatsyāmo
manasā
yat
samīkṣitum
tataḥ
samabʰipatsyāmo
manasā
yat
samīkṣitum
/24/
Verse: 25
Halfverse: a
vayaṃ
yuddʰād
ihaiṣyāmo
rudʰireṇa
samukṣitāḥ
vayaṃ
yuddʰād
iha
_eṣyāmo
rudʰireṇa
samukṣitāḥ
/
{iheṣyāmo
txt}
Halfverse: c
vidārya
svatanuṃ
bāṇai
rāmanāmāṅkitaiḥ
śitaiḥ
vidārya
sva-tanuṃ
bāṇai
rāma-nāma
_aṅkitaiḥ
śitaiḥ
/25/
Verse: 26
Halfverse: a
bʰakṣito
rāgʰavo
'smābʰir
lakṣmaṇaś
ceti
vādinaḥ
bʰakṣito
rāgʰavo
_asmābʰir
lakṣmaṇaś
ca
_iti
vādinaḥ
/
Halfverse: c
tava
pādau
grahīṣyāmas
tvaṃ
naḥ
kāma
prapūraya
tava
pādau
grahīṣyāmas
tvaṃ
naḥ
kāma
prapūraya
/26/
Verse: 27
Halfverse: a
tato
'vagʰoṣaya
pure
gajaskandʰena
pārtʰiva
tato
_avagʰoṣaya
pure
gaja-skandʰena
pārtʰiva
/
Halfverse: c
hato
rāmaḥ
saha
bʰrātrā
sasainya
iti
sarvataḥ
hato
rāmaḥ
saha
bʰrātrā
sasainya
iti
sarvataḥ
/27/
Verse: 28
Halfverse: a
prīto
nāma
tato
bʰūtvā
bʰr̥tyānāṃ
tvam
ariṃdama
prīto
nāma
tato
bʰūtvā
bʰr̥tyānāṃ
tvam
ariṃ-dama
/
Halfverse: c
bʰogāṃś
ca
parivārāṃś
ca
kāmāṃś
ca
vasudāpaya
bʰogāṃś
ca
parivārāṃś
ca
kāmāṃś
ca
vasu-dāpaya
/28/
Verse: 29
Halfverse: a
tato
mālyāni
vāsāṃsi
vīrāṇām
anulepanam
tato
mālyāni
vāsāṃsi
vīrāṇām
anulepanam
/
Halfverse: c
peyaṃ
ca
bahu
yodʰebʰyaḥ
svayaṃ
ca
muditaḥ
piba
peyaṃ
ca
bahu
yodʰebʰyaḥ
svayaṃ
ca
muditaḥ
piba
/29/
Verse: 30
Halfverse: a
tato
'smin
bahulībʰūte
kaulīne
sarvato
gate
tato
_asmin
bahulī-bʰūte
kaulīne
sarvato
gate
/
Halfverse: c
praviśyāśvāsya
cāpi
tvaṃ
sītāṃ
rahasi
sāntvaya
praviśya
_āśvāsya
ca
_api
tvaṃ
sītāṃ
rahasi
sāntvaya
/30/
Halfverse: e
dʰanadʰānyaiś
ca
kāmaiś
ca
ratnaiś
caināṃ
pralobʰaya
dʰana-dʰānyaiś
ca
kāmaiś
ca
ratnaiś
ca
_enāṃ
pralobʰaya
/30/
Verse: 31
Halfverse: a
anayopadʰayā
rājan
bʰayaśokānubandʰayā
anayā
_upadʰayā
rājan
bʰaya-śoka
_anubandʰayā
/
Halfverse: c
akāmā
tvadvaśaṃ
sītā
naṣṭanātʰā
gamiṣyati
akāmā
tvad-vaśaṃ
sītā
naṣṭa-nātʰā
gamiṣyati
/31/
Verse: 32
Halfverse: a
rañjanīyaṃ
hi
bʰartāraṃ
vinaṣṭam
avagamya
sā
rañjanīyaṃ
hi
bʰartāraṃ
vinaṣṭam
avagamya
sā
/
Halfverse: c
nairāśyāt
strīlagʰutvāc
ca
tvadvaśaṃ
pratipatsyate
nairāśyāt
strī-lagʰutvāc
ca
tvad-vaśaṃ
pratipatsyate
/32/
Verse: 33
Halfverse: a
sā
purā
sukʰasaṃvr̥ddʰā
sukʰārhā
duḥkʰakarṣitā
sā
purā
sukʰa-saṃvr̥ddʰā
sukʰa
_arhā
duḥkʰa-karṣitā
/
Halfverse: c
tvayy
adʰīnaḥ
sukʰaṃ
jñātvā
sarvatʰopagamiṣyati
tvayy
adʰīnaḥ
sukʰaṃ
jñātvā
sarvatʰā
_upagamiṣyati
/33/
Verse: 34
Halfverse: a
etat
sunītaṃ
mama
darśanena
etat
sunītaṃ
mama
darśanena
etat
sunītaṃ
mama
darśanena
etat
sunītaṃ
mama
darśanena
/
{Gem}
Halfverse: b
rāmaṃ
hi
dr̥ṣṭvaiva
bʰaved
anartʰaḥ
rāmaṃ
hi
dr̥ṣṭvaiva
bʰaved
anartʰaḥ
rāmaṃ
hi
dr̥ṣṭvā
_eva
bʰaved
anartʰaḥ
rāmaṃ
hi
dr̥ṣṭvā
_eva
bʰaved
anartʰaḥ
/
{Gem}
Halfverse: c
ihaiva
te
setsyati
motsuko
bʰūr
ihaiva
te
setsyati
motsuko
bʰūr
iha
_eva
te
setsyati
mā
_utsuko
bʰūr
iha
_eva
te
setsyati
mā
_utsuko
bʰūr
/
{Gem}
Halfverse: d
mahān
ayuddʰena
sukʰasya
lābʰaḥ
mahān
ayuddʰena
sukʰasya
lābʰaḥ
mahān
ayuddʰena
sukʰasya
lābʰaḥ
mahān
ayuddʰena
sukʰasya
lābʰaḥ
/
{Gem}
Verse: 35
Halfverse: a
anaṣṭasainyo
hy
anavāptasaṃśayo
anaṣṭasainyo
hy
anavāptasaṃśayo
anaṣṭa-sainyo
hy
anavāpta-saṃśayo
anaṣṭa-sainyo
hy
anavāpta-saṃśayo
/
{Gem}
Halfverse: b
ripūn
ayuddʰena
jayañ
janādʰipa
ripūn
ayuddʰena
jayañ
janādʰipa
ripūn
ayuddʰena
jayan
jana
_adʰipa
ripūn
ayuddʰena
jayan
jana
_adʰipa
/
{Gem}
Halfverse: c
yaśaś
ca
puṇyaṃ
ca
mahan
mahīpate
yaśaś
ca
puṇyaṃ
ca
mahan
mahīpate
yaśaś
ca
puṇyaṃ
ca
mahan
mahī-pate
yaśaś
ca
puṇyaṃ
ca
mahan
mahī-pate
/
{Gem}
Halfverse: d
śriyaṃ
ca
kīrtiṃ
ca
ciraṃ
samaśnute
śriyaṃ
ca
kīrtiṃ
ca
ciraṃ
samaśnute
śriyaṃ
ca
kīrtiṃ
ca
ciraṃ
samaśnute
śriyaṃ
ca
kīrtiṃ
ca
ciraṃ
samaśnute
/35/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.