TITUS
Ramayana
Part No. 444
Previous part

Chapter: 53 
Adhyāya 53


Verse: 1 
Halfverse: a    sa tatʰoktas tu nirbʰartsya   kumbʰakarṇo mahodaram
   
sa tatʰā_uktas tu nirbʰartsya   kumbʰa-karṇo mahā_udaram /
Halfverse: c    
abravīd rākṣasaśreṣṭʰaṃ   bʰrātaraṃ rāvaṇaṃ tataḥ
   
abravīd rākṣasa-śreṣṭʰaṃ   bʰrātaraṃ rāvaṇaṃ tataḥ /1/

Verse: 2 
Halfverse: a    
so 'haṃ tava bʰayaṃ gʰoraṃ   vadʰāt tasya durātmanaḥ
   
so_ahaṃ tava bʰayaṃ gʰoraṃ   vadʰāt tasya durātmanaḥ /
Halfverse: c    
rāmasyādya pramārjāmi   nirvairas tvaṃ sukʰībʰava
   
rāmasya_adya pramārjāmi   nirvairas tvaṃ sukʰī-bʰava /2/

Verse: 3 
Halfverse: a    
garjanti na vr̥tʰā śūra   nirjalā iva toyadāḥ
   
garjanti na vr̥tʰā śūra   nirjalā iva toyadāḥ /
Halfverse: c    
paśya saṃpādyamānaṃ tu   garjitaṃ yudʰi karmaṇā
   
paśya saṃpādyamānaṃ tu   garjitaṃ yudʰi karmaṇā /3/

Verse: 4 
Halfverse: a    
na marṣayati cātmānaṃ   saṃbʰāvayati nātmanā
   
na marṣayati ca_ātmānaṃ   saṃbʰāvayati na_ātmanā /
Halfverse: c    
adarśayitvā śūrās tu   karma kurvanti duṣkaram
   
adarśayitvā śūrās tu   karma kurvanti duṣkaram /4/

Verse: 5 
Halfverse: a    
viklavānām abuddʰīnāṃ   rājñāṃ paṇḍitamāninām
   
viklavānām abuddʰīnāṃ   rājñāṃ paṇḍita-māninām /
Halfverse: c    
śr̥ṇvatām ādita idaṃ   tvadvidʰānāṃ mahodara
   
śr̥ṇvatām ādita idaṃ   tvad-vidʰānāṃ mahā_udara /5/

Verse: 6 
Halfverse: a    
yuddʰe kāpuruṣair nityaṃ   bʰavadbʰiḥ priyavādibʰiḥ
   
yuddʰe kāpuruṣair nityaṃ   bʰavadbʰiḥ priya-vādibʰiḥ /
Halfverse: c    
rājānam anugaccʰadbʰiḥ   kr̥tyam etad vināśitam
   
rājānam anugaccʰadbʰiḥ   kr̥tyam etad vināśitam /6/

Verse: 7 
Halfverse: a    
rājaśeṣā kr̥tā laṅkā   kṣīṇaḥ kośo balaṃ hatam
   
rāja-śeṣā kr̥tā laṅkā   kṣīṇaḥ kośo balaṃ hatam /
Halfverse: c    
rājānam imam āsādya   suhr̥ccihnam amitrakam
   
rājānam imam āsādya   suhr̥c-cihnam amitrakam /7/

Verse: 8 
Halfverse: a    
eṣa niryāmy ahaṃ yuddʰam   udyataḥ śatrunirjaye
   
eṣa niryāmy ahaṃ yuddʰam   udyataḥ śatru-nirjaye /
Halfverse: c    
durnayaṃ bʰavatām adya   samīkartuṃ mahāhave
   
durnayaṃ bʰavatām adya   samī-kartuṃ mahā_āhave /8/

Verse: 9 
Halfverse: a    
evam uktavato vākyaṃ   kumbʰakarṇasya dʰīmataḥ
   
evam uktavato vākyaṃ   kumbʰa-karṇasya dʰīmataḥ /
Halfverse: c    
pratyuvāca tato vākyaṃ   prahasan rākṣasādʰipaḥ
   
pratyuvāca tato vākyaṃ   prahasan rākṣasa_adʰipaḥ /9/

Verse: 10 
Halfverse: a    
mahodaro 'yaṃ rāmāt tu   paritrasto na saṃśayaḥ
   
mahā_udaro_ayaṃ rāmāt tu   paritrasto na saṃśayaḥ /
Halfverse: c    
na hi rocayate tāta   yuddʰaṃ yuddʰaviśārada
   
na hi rocayate tāta   yuddʰaṃ yuddʰa-viśārada /10/

Verse: 11 
Halfverse: a    
kaś cin me tvatsamo nāsti   sauhr̥dena balena ca
   
kaścin me tvat-samo na_asti   sauhr̥dena balena ca /
Halfverse: c    
gaccʰa śatruvadʰāya tvaṃ   kumbʰakarṇajayāya ca
   
gaccʰa śatru-vadʰāya tvaṃ   kumbʰa-karṇa-jayāya ca /11/

Verse: 12 
Halfverse: a    
ādade niśitaṃ śūlaṃ   vegāc cʰatrunibarhaṇaḥ
   
ādade niśitaṃ śūlaṃ   vegāt śatru-nibarhaṇaḥ /
Halfverse: c    
sarvakālāyasaṃ dīptaṃ   taptakāñcanabʰūṣaṇam
   
sarva-kāla_āyasaṃ dīptaṃ   tapta-kāñcana-bʰūṣaṇam /12/

Verse: 13 
Halfverse: a    
indrāśanisamaṃ bʰīmaṃ   vajrapratimagauravam
   
indra_aśani-samaṃ bʰīmaṃ   vajra-pratima-gauravam /
Halfverse: c    
devadānavagandʰarvayakṣakiṃnarasūdanam
   
deva-dānava-gandʰarva-yakṣa-kiṃnara-sūdanam /13/

Verse: 14 
Halfverse: a    
raktamālya mahādāma   svataś codgatapāvakam
   
rakta-mālya mahā-dāma   svataś ca_udgata-pāvakam /
Halfverse: c    
ādāya niśitaṃ śūlaṃ   śatruśoṇitarañjitam
   
ādāya niśitaṃ śūlaṃ   śatru-śoṇita-rañjitam /
Halfverse: e    
kumbʰakarṇo mahātejā   rāvaṇaṃ vākyam abravīt
   
kumbʰa-karṇo mahā-tejā   rāvaṇaṃ vākyam abravīt /14/

Verse: 15 
Halfverse: a    
gamiṣyāmy aham ekākī   tiṣṭʰatv iha balaṃ mahat
   
gamiṣyāmy aham ekākī   tiṣṭʰatv iha balaṃ mahat /
Halfverse: c    
adya tān kṣudʰitaḥ kruddʰo   bʰakṣayiṣyāmi vānarān
   
adya tān kṣudʰitaḥ kruddʰo   bʰakṣayiṣyāmi vānarān /15/

Verse: 16 
Halfverse: a    
kumbʰakarṇavacaḥ śrutvā   rāvaṇo vākyam abravīt
   
kumbʰa-karṇa-vacaḥ śrutvā   rāvaṇo vākyam abravīt /
Halfverse: c    
sainyaiḥ parivr̥to gaccʰa   śūlamudgalapāṇibʰiḥ
   
sainyaiḥ parivr̥to gaccʰa   śūla-mudgala-pāṇibʰiḥ /16/

Verse: 17 
Halfverse: a    
vānarā hi mahātmānaḥ   śīgʰrāś ca vyavasāyinaḥ
   
vānarā hi mahātmānaḥ   śīgʰrāś ca vyavasāyinaḥ /
Halfverse: c    
ekākinaṃ pramattaṃ    nayeyur daśanaiḥ kṣayam
   
ekākinaṃ pramattaṃ    nayeyur daśanaiḥ kṣayam /17/

Verse: 18 
Halfverse: a    
tasmāt paramadurdʰarṣaiḥ   sainyaiḥ parivr̥to vraja
   
tasmāt parama-durdʰarṣaiḥ   sainyaiḥ parivr̥to vraja /
Halfverse: c    
rakṣasām ahitaṃ sarvaṃ   śatrupakṣaṃ nisūdaya
   
rakṣasām ahitaṃ sarvaṃ   śatru-pakṣaṃ nisūdaya /18/

Verse: 19 
Halfverse: a    
atʰāsanāt samutpatya   srajaṃ maṇikr̥tāntarām
   
atʰa_āsanāt samutpatya   srajaṃ maṇi-kr̥ta_antarām /
Halfverse: c    
ābabandʰa mahātejāḥ   kumbʰakarṇasya rāvaṇaḥ
   
ābabandʰa mahā-tejāḥ   kumbʰa-karṇasya rāvaṇaḥ /19/

Verse: 20 
Halfverse: a    
aṅgadān aṅgulīveṣṭān   varāṇy ābʰaraṇāni ca
   
aṅgadān aṅgulī-veṣṭān   varāṇy ābʰaraṇāni ca /
Halfverse: c    
hāraṃ ca śaśisaṃkāśam   ābabandʰa mahātmanaḥ
   
hāraṃ ca śaśi-saṃkāśam   ābabandʰa mahātmanaḥ /20/

Verse: 21 
Halfverse: a    
divyāni ca sugandʰīni   mālyadāmāni rāvaṇaḥ
   
divyāni ca sugandʰīni   mālya-dāmāni rāvaṇaḥ /
Halfverse: c    
śrotre cāsajjayām āsa   śrīmatī cāsya kuṇḍale
   
śrotre ca_āsajjayām āsa   śrīmatī ca_asya kuṇḍale /21/

Verse: 22 
Halfverse: a    
kāñcanāṅgadakeyūro   niṣkābʰaraṇabʰūṣitaḥ
   
kāñcana_aṅgada-keyūro   niṣka_ābʰaraṇa-bʰūṣitaḥ /
Halfverse: c    
kumbʰakarṇo br̥hatkarṇaḥ   suhuto 'gnir ivābabʰau
   
kumbʰa-karṇo br̥hat-karṇaḥ   suhuto_agnir iva_ābabʰau /22/

Verse: 23 
Halfverse: a    
śroṇīsūtreṇa mahatā   mecakena virājitaḥ
   
śroṇī-sūtreṇa mahatā   mecakena virājitaḥ /
Halfverse: c    
amr̥totpādane naddʰo   bʰujaṃgeneva mandaraḥ
   
amr̥ta_utpādane naddʰo   bʰujaṃgena_iva mandaraḥ /23/

Verse: 24 


Halfverse: a    
sa kāñcanaṃ bʰārasahaṃ nivātaṃ    sa kāñcanaṃ bʰārasahaṃ nivātaṃ
   
sa kāñcanaṃ bʰāra-sahaṃ nivātaṃ    sa kāñcanaṃ bʰāra-sahaṃ nivātaṃ / {Gem}
Halfverse: b    
vidyutprabʰaṃ dīptam ivātmabʰāsā    vidyutprabʰaṃ dīptam ivātmabʰāsā
   
vidyut-prabʰaṃ dīptam iva_ātma-bʰāsā    vidyut-prabʰaṃ dīptam iva_ātma-bʰāsā / {Gem}
Halfverse: c    
ābadʰyamānaḥ kavacaṃ rarāja    ābadʰyamānaḥ kavacaṃ rarāja
   
ābadʰyamānaḥ kavacaṃ rarāja    ābadʰyamānaḥ kavacaṃ rarāja / {Gem}
Halfverse: d    
saṃdʰyābʰrasaṃvīta ivādrirājaḥ    saṃdʰyābʰrasaṃvīta ivādrirājaḥ
   
saṃdʰyā_abʰra-saṃvīta iva_adri-rājaḥ    saṃdʰyā_abʰra-saṃvīta iva_adri-rājaḥ /24/ {Gem}

Verse: 25 


Halfverse: a    
sarvābʰaraṇanaddʰāṅgaḥ   śūlapāṇiḥ sa rākṣasaḥ
   
sarva_ābʰaraṇa-naddʰa_aṅgaḥ   śūla-pāṇiḥ sa rākṣasaḥ /
Halfverse: c    
trivikramakr̥totsāho   nārāyaṇa ivābabʰau
   
trivikrama-kr̥ta_utsāho   nārāyaṇa iva_ābabʰau /25/

Verse: 26 
Halfverse: a    
bʰrātaraṃ saṃpariṣvajya   kr̥tvā cāpi pradakṣiṇam
   
bʰrātaraṃ saṃpariṣvajya   kr̥tvā ca_api pradakṣiṇam /
Halfverse: c    
praṇamya śirasā tasmai   saṃpratastʰe mahābaliḥ
   
praṇamya śirasā tasmai   saṃpratastʰe mahā-baliḥ /
Halfverse: e    
tam āśīrbʰiḥ praśastābʰiḥ   preṣayām āsa rāvaṇaḥ
   
tam āśīrbʰiḥ praśastābʰiḥ   preṣayām āsa rāvaṇaḥ /26/

Verse: 27 
Halfverse: a    
śaṅkʰadundubʰinirgʰoṣaiḥ   sainyaiś cāpi varāyudʰaiḥ
   
śaṅkʰa-dundubʰi-nirgʰoṣaiḥ   sainyaiś ca_api vara_āyudʰaiḥ /
Halfverse: c    
taṃ gajaiś ca turaṃgaiś ca   syandanaiś cāmbudasvanaiḥ
   
taṃ gajaiś ca turaṃgaiś ca   syandanaiś ca_ambuda-svanaiḥ /
Halfverse: e    
anujagmur mahātmānaṃ   ratʰino ratʰināṃ varam
   
anujagmur mahātmānaṃ   ratʰino ratʰināṃ varam /27/

Verse: 28 
Halfverse: a    
sarpair uṣṭraiḥ kʰarair aśvaiḥ   siṃhadvipamr̥gadvijaiḥ
   
sarpair uṣṭraiḥ kʰarair aśvaiḥ   siṃha-dvipa-mr̥ga-dvijaiḥ /
Halfverse: c    
anujagmuś ca taṃ gʰoraṃ   kumbʰakarṇaṃ mahābalam
   
anujagmuś ca taṃ gʰoraṃ   kumbʰa-karṇaṃ mahā-balam /28/

Verse: 29 


Halfverse: a    
sa puṣpavarṇair avakīryamāṇo    sa puṣpavarṇair avakīryamāṇo
   
sa puṣpa-varṇair avakīryamāṇo    sa puṣpa-varṇair avakīryamāṇo / {Gem}
Halfverse: b    
dʰr̥tātapatraḥ śitaśūlapāṇiḥ    dʰr̥tātapatraḥ śitaśūlapāṇiḥ
   
dʰr̥ta_ātapatraḥ śita-śūla-pāṇiḥ    dʰr̥ta_ātapatraḥ śita-śūla-pāṇiḥ / {Gem}
Halfverse: c    
madotkaṭaḥ śoṇitagandʰamatto    madotkaṭaḥ śoṇitagandʰamatto
   
mada_utkaṭaḥ śoṇita-gandʰa-matto    mada_utkaṭaḥ śoṇita-gandʰa-matto / {Gem}
Halfverse: d    
viniryayau dānavadevaśatruḥ    viniryayau dānavadevaśatruḥ
   
viniryayau dānava-deva-śatruḥ    viniryayau dānava-deva-śatruḥ /29/ {Gem}

Verse: 30 


Halfverse: a    
padātayaś ca bahavo   mahānādā mahābalāḥ {!}
   
padātayaś ca bahavo   mahā-nādā mahā-balāḥ / {!} {!}
Halfverse: c    
anvayū rākṣasā bʰīmā   bʰīmākṣāḥ śastrapāṇayaḥ
   
anvayū rākṣasā bʰīmā   bʰīma_akṣāḥ śastra-pāṇayaḥ /30/

Verse: 31 
Halfverse: a    
raktākṣāḥ sumahākāyā   nīlāñjanacayopamāḥ
   
rakta_akṣāḥ sumahā-kāyā   nīla_añjana-caya_upamāḥ /
Halfverse: c    
śūrān udyamya kʰaḍgāṃś ca   niśitāṃś ca paraśvadʰān
   
śūrān udyamya kʰaḍgāṃś ca   niśitāṃś ca paraśvadʰān /31/

Verse: 32 
Halfverse: a    
bahuvyāmāṃś ca vipulān   kṣepaṇīyān durāsadān
   
bahu-vyāmāṃś ca vipulān   kṣepaṇīyān durāsadān /32/
Halfverse: c    
tālaskandʰāṃś ca vipulān   kṣepaṇīyān durāsadān
   
tāla-skandʰāṃś ca vipulān   kṣepaṇīyān durāsadān /32/

Verse: 33 
Halfverse: a    
atʰānyad vapur ādāya   dāruṇaṃ lomaharṣaṇam
   
atʰa_anyad vapur ādāya   dāruṇaṃ loma-harṣaṇam /
Halfverse: c    
niṣpapāta mahātejāḥ   kumbʰakarṇo mahābalaḥ
   
niṣpapāta mahā-tejāḥ   kumbʰa-karṇo mahā-balaḥ /33/

Verse: 34 
Halfverse: a    
dʰanuḥśataparīṇāhaḥ   sa ṣaṭśatasamuccʰitaḥ
   
dʰanuḥ-śata-parīṇāhaḥ   sa ṣaṭ-śata-samuccʰitaḥ /
Halfverse: c    
raudraḥ śakaṭacakrākṣo   mahāparvatasaṃnibʰaḥ
   
raudraḥ śakaṭa-cakra_akṣo   mahā-parvata-saṃnibʰaḥ /34/

Verse: 35 
Halfverse: a    
saṃnipatya ca rakṣāṃsi   dagdʰaśailopamo mahān
   
saṃnipatya ca rakṣāṃsi   dagdʰa-śaila_upamo mahān /
Halfverse: c    
kumbʰakarṇo mahāvaktraḥ   prahasann idam abravīt
   
kumbʰa-karṇo mahā-vaktraḥ   prahasann idam abravīt /35/

Verse: 36 
Halfverse: a    
adya vānaramukʰyānāṃ   tāni yūtʰāni bʰāgaśaḥ
   
adya vānara-mukʰyānāṃ   tāni yūtʰāni bʰāgaśaḥ /
Halfverse: c    
nirdahiṣyāmi saṃkruddʰaḥ   śalabʰān iva pāvakaḥ
   
nirdahiṣyāmi saṃkruddʰaḥ   śalabʰān iva pāvakaḥ /36/

Verse: 37 
Halfverse: a    
nāparādʰyanti me kāmaṃ   vānarā vanacāriṇaḥ
   
na_aparādʰyanti me kāmaṃ   vānarā vana-cāriṇaḥ /
Halfverse: c    
jātir asmadvidʰānāṃ    purodyānavibʰūṣaṇam
   
jātir asmad-vidʰānāṃ    pura_udyāna-vibʰūṣaṇam /37/

Verse: 38 
Halfverse: a    
purarodʰasya mūlaṃ tu   rāgʰavaḥ sahalakṣmaṇaḥ
   
pura-rodʰasya mūlaṃ tu   rāgʰavaḥ saha-lakṣmaṇaḥ /
Halfverse: c    
hate tasmin hataṃ sarvaṃ   taṃ vadʰiṣyāmi saṃyuge
   
hate tasmin hataṃ sarvaṃ   taṃ vadʰiṣyāmi saṃyuge /38/

Verse: 39 
Halfverse: a    
evaṃ tasya bruvāṇasya   kumbʰakarṇasya rākṣasāḥ
   
evaṃ tasya bruvāṇasya   kumbʰa-karṇasya rākṣasāḥ /
Halfverse: c    
nādaṃ cakrur mahāgʰoraṃ   kampayanta ivārṇavam
   
nādaṃ cakrur mahā-gʰoraṃ   kampayanta iva_arṇavam /39/

Verse: 40 
Halfverse: a    
tasya niṣpatatas tūrṇaṃ   kumbʰakarṇasya dʰīmataḥ
   
tasya niṣpatatas tūrṇaṃ   kumbʰa-karṇasya dʰīmataḥ /
Halfverse: c    
babʰūvur gʰorarūpāṇi   nimittāni samantataḥ
   
babʰūvur gʰora-rūpāṇi   nimittāni samantataḥ /40/

Verse: 41 
Halfverse: a    
ulkāśaniyutā megʰā   vineduś ca sudāruṇāḥ
   
ulkā_aśani-yutā megʰā   vineduś ca sudāruṇāḥ /
Halfverse: c    
sasāgaravanā caiva   vasudʰā samakampata
   
sasāgara-vanā caiva   vasudʰā samakampata /41/

Verse: 42 
Halfverse: a    
gʰorarūpāḥ śivā neduḥ   sajvālakavalair mukʰaiḥ
   
gʰora-rūpāḥ śivā neduḥ   sajvāla-kavalair mukʰaiḥ /
Halfverse: c    
maṇḍalāny apasavyāni   babandʰuś ca vihaṃgamāḥ
   
maṇḍalāny apasavyāni   babandʰuś ca vihaṃ-gamāḥ /42/

Verse: 43 
Halfverse: a    
niṣpapāta ca gr̥dʰre 'sya   śūle vai patʰi gaccʰataḥ
   
niṣpapāta ca gr̥dʰre_asya   śūle vai patʰi gaccʰataḥ /
Halfverse: c    
prāspʰuran nayanaṃ cāsya   savyo bāhur akampata
   
prāspʰuran nayanaṃ ca_asya   savyo bāhur akampata /43/

Verse: 44 
Halfverse: a    
niṣpapāta tadā coklā   jvalantī bʰīmanisvanā
   
niṣpapāta tadā ca_uklā   jvalantī bʰīma-nisvanā /
Halfverse: c    
ādityo niṣprabʰaś cāsīn   na pravāti sukʰo 'nilaḥ
   
ādityo niṣprabʰaś ca_āsīn   na pravāti sukʰo_anilaḥ /44/

Verse: 45 
Halfverse: a    
acintayan mahotpātān   uttʰitām̐l lomaharṣaṇān
   
acintayan mahā_utpātān   uttʰitām̐l loma-harṣaṇān /
Halfverse: c    
niryayau kumbʰakarṇas tu   kr̥tāntabalacoditaḥ
   
niryayau kumbʰa-karṇas tu   kr̥ta_anta-bala-coditaḥ /45/

Verse: 46 
Halfverse: a    
sa laṅgʰayitvā prākāraṃ   padbʰyāṃ parvatasaṃnibʰaḥ
   
sa laṅgʰayitvā prākāraṃ   padbʰyāṃ parvata-saṃnibʰaḥ /
Halfverse: c    
dadarśābʰragʰanaprakʰyaṃ   vānarānīkam adbʰutam
   
dadarśa_abʰra-gʰana-prakʰyaṃ   vānara_anīkam adbʰutam /46/

Verse: 47 
Halfverse: a    
te dr̥ṣṭvā rākṣasaśreṣṭʰaṃ   vānarāḥ parvatopamam
   
te dr̥ṣṭvā rākṣasa-śreṣṭʰaṃ   vānarāḥ parvata_upamam /
Halfverse: c    
vāyununnā iva gʰanā   yayuḥ sarvā diśas tadā
   
vāyu-nunnā iva gʰanā   yayuḥ sarvā diśas tadā /47/

Verse: 48 


Halfverse: a    
tad vānarānīkam atipracaṇḍaṃ    tad vānarānīkam atipracaṇḍaṃ
   
tad vānara_anīkam atipracaṇḍaṃ    tad vānara_anīkam atipracaṇḍaṃ / {Gem}
Halfverse: b    
diśo dravad bʰinnam ivābʰrajālam    diśo dravad bʰinnam ivābʰrajālam
   
diśo dravad bʰinnam iva_abʰra-jālam    diśo dravad bʰinnam iva_abʰra-jālam / {Gem}
Halfverse: c    
sa kumbʰakarṇaḥ samavekṣya harṣān    sa kumbʰakarṇaḥ samavekṣya harṣān
   
sa kumbʰa-karṇaḥ samavekṣya harṣān    sa kumbʰa-karṇaḥ samavekṣya harṣān / {Gem}
Halfverse: d    
nanāda bʰūyo gʰanavad gʰanābʰaḥ    nanāda bʰūyo gʰanavad gʰanābʰaḥ
   
nanāda bʰūyo gʰanavad gʰana_ābʰaḥ    nanāda bʰūyo gʰanavad gʰana_ābʰaḥ /48/ {Gem}

Verse: 49 
Halfverse: a    
te tasya gʰoraṃ ninadaṃ niśamya    te tasya gʰoraṃ ninadaṃ niśamya
   
te tasya gʰoraṃ ninadaṃ niśamya    te tasya gʰoraṃ ninadaṃ niśamya / {Gem}
Halfverse: b    
yatʰā ninādaṃ divi vāridasya    yatʰā ninādaṃ divi vāridasya
   
yatʰā ninādaṃ divi vāridasya    yatʰā ninādaṃ divi vāridasya / {Gem}
Halfverse: c    
petur dʰaraṇyāṃ bahavaḥ plavaṃgā    petur dʰaraṇyāṃ bahavaḥ plavaṃgā
   
petur dʰaraṇyāṃ bahavaḥ plavaṃgā    petur dʰaraṇyāṃ bahavaḥ plavaṃgā / {Gem}
Halfverse: d    
nikr̥ttamūlā iva sālavr̥kṣāḥ    nikr̥ttamūlā iva sālavr̥kṣāḥ
   
nikr̥tta-mūlā iva sāla-vr̥kṣāḥ    nikr̥tta-mūlā iva sāla-vr̥kṣāḥ /49/ {Gem}

Verse: 50 


Halfverse: a    
vipulaparigʰavān sa   kumbʰakarṇo ripunidʰanāya viniḥsr̥to mahātmā
   
vipula-parigʰavān sa   kumbʰa-karṇo ripu-nidʰanāya viniḥsr̥to mahātmā /
Halfverse: c    
kapi gaṇabʰayam ādadat   subʰīmaṃ prabʰur iva kiṃkaradaṇḍavān yugānte
   
kapi gaṇa-bʰayam ādadat   subʰīmaṃ prabʰur iva kiṃkara-daṇḍavān yuga_ante /50/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.