TITUS
Ramayana
Part No. 444
Chapter: 53
Adhyāya
53
Verse: 1
Halfverse: a
sa
tatʰoktas
tu
nirbʰartsya
kumbʰakarṇo
mahodaram
sa
tatʰā
_uktas
tu
nirbʰartsya
kumbʰa-karṇo
mahā
_udaram
/
Halfverse: c
abravīd
rākṣasaśreṣṭʰaṃ
bʰrātaraṃ
rāvaṇaṃ
tataḥ
abravīd
rākṣasa-śreṣṭʰaṃ
bʰrātaraṃ
rāvaṇaṃ
tataḥ
/1/
Verse: 2
Halfverse: a
so
'haṃ
tava
bʰayaṃ
gʰoraṃ
vadʰāt
tasya
durātmanaḥ
so
_ahaṃ
tava
bʰayaṃ
gʰoraṃ
vadʰāt
tasya
durātmanaḥ
/
Halfverse: c
rāmasyādya
pramārjāmi
nirvairas
tvaṃ
sukʰībʰava
rāmasya
_adya
pramārjāmi
nirvairas
tvaṃ
sukʰī-bʰava
/2/
Verse: 3
Halfverse: a
garjanti
na
vr̥tʰā
śūra
nirjalā
iva
toyadāḥ
garjanti
na
vr̥tʰā
śūra
nirjalā
iva
toyadāḥ
/
Halfverse: c
paśya
saṃpādyamānaṃ
tu
garjitaṃ
yudʰi
karmaṇā
paśya
saṃpādyamānaṃ
tu
garjitaṃ
yudʰi
karmaṇā
/3/
Verse: 4
Halfverse: a
na
marṣayati
cātmānaṃ
saṃbʰāvayati
nātmanā
na
marṣayati
ca
_ātmānaṃ
saṃbʰāvayati
na
_ātmanā
/
Halfverse: c
adarśayitvā
śūrās
tu
karma
kurvanti
duṣkaram
adarśayitvā
śūrās
tu
karma
kurvanti
duṣkaram
/4/
Verse: 5
Halfverse: a
viklavānām
abuddʰīnāṃ
rājñāṃ
paṇḍitamāninām
viklavānām
abuddʰīnāṃ
rājñāṃ
paṇḍita-māninām
/
Halfverse: c
śr̥ṇvatām
ādita
idaṃ
tvadvidʰānāṃ
mahodara
śr̥ṇvatām
ādita
idaṃ
tvad-vidʰānāṃ
mahā
_udara
/5/
Verse: 6
Halfverse: a
yuddʰe
kāpuruṣair
nityaṃ
bʰavadbʰiḥ
priyavādibʰiḥ
yuddʰe
kāpuruṣair
nityaṃ
bʰavadbʰiḥ
priya-vādibʰiḥ
/
Halfverse: c
rājānam
anugaccʰadbʰiḥ
kr̥tyam
etad
vināśitam
rājānam
anugaccʰadbʰiḥ
kr̥tyam
etad
vināśitam
/6/
Verse: 7
Halfverse: a
rājaśeṣā
kr̥tā
laṅkā
kṣīṇaḥ
kośo
balaṃ
hatam
rāja-śeṣā
kr̥tā
laṅkā
kṣīṇaḥ
kośo
balaṃ
hatam
/
Halfverse: c
rājānam
imam
āsādya
suhr̥ccihnam
amitrakam
rājānam
imam
āsādya
suhr̥c-cihnam
amitrakam
/7/
Verse: 8
Halfverse: a
eṣa
niryāmy
ahaṃ
yuddʰam
udyataḥ
śatrunirjaye
eṣa
niryāmy
ahaṃ
yuddʰam
udyataḥ
śatru-nirjaye
/
Halfverse: c
durnayaṃ
bʰavatām
adya
samīkartuṃ
mahāhave
durnayaṃ
bʰavatām
adya
samī-kartuṃ
mahā
_āhave
/8/
Verse: 9
Halfverse: a
evam
uktavato
vākyaṃ
kumbʰakarṇasya
dʰīmataḥ
evam
uktavato
vākyaṃ
kumbʰa-karṇasya
dʰīmataḥ
/
Halfverse: c
pratyuvāca
tato
vākyaṃ
prahasan
rākṣasādʰipaḥ
pratyuvāca
tato
vākyaṃ
prahasan
rākṣasa
_adʰipaḥ
/9/
Verse: 10
Halfverse: a
mahodaro
'yaṃ
rāmāt
tu
paritrasto
na
saṃśayaḥ
mahā
_udaro
_ayaṃ
rāmāt
tu
paritrasto
na
saṃśayaḥ
/
Halfverse: c
na
hi
rocayate
tāta
yuddʰaṃ
yuddʰaviśārada
na
hi
rocayate
tāta
yuddʰaṃ
yuddʰa-viśārada
/10/
Verse: 11
Halfverse: a
kaś
cin
me
tvatsamo
nāsti
sauhr̥dena
balena
ca
kaścin
me
tvat-samo
na
_asti
sauhr̥dena
balena
ca
/
Halfverse: c
gaccʰa
śatruvadʰāya
tvaṃ
kumbʰakarṇajayāya
ca
gaccʰa
śatru-vadʰāya
tvaṃ
kumbʰa-karṇa-jayāya
ca
/11/
Verse: 12
Halfverse: a
ādade
niśitaṃ
śūlaṃ
vegāc
cʰatrunibarhaṇaḥ
ādade
niśitaṃ
śūlaṃ
vegāt
śatru-nibarhaṇaḥ
/
Halfverse: c
sarvakālāyasaṃ
dīptaṃ
taptakāñcanabʰūṣaṇam
sarva-kāla
_āyasaṃ
dīptaṃ
tapta-kāñcana-bʰūṣaṇam
/12/
Verse: 13
Halfverse: a
indrāśanisamaṃ
bʰīmaṃ
vajrapratimagauravam
indra
_aśani-samaṃ
bʰīmaṃ
vajra-pratima-gauravam
/
Halfverse: c
devadānavagandʰarvayakṣakiṃnarasūdanam
deva-dānava-gandʰarva-yakṣa-kiṃnara-sūdanam
/13/
Verse: 14
Halfverse: a
raktamālya
mahādāma
svataś
codgatapāvakam
rakta-mālya
mahā-dāma
svataś
ca
_udgata-pāvakam
/
Halfverse: c
ādāya
niśitaṃ
śūlaṃ
śatruśoṇitarañjitam
ādāya
niśitaṃ
śūlaṃ
śatru-śoṇita-rañjitam
/
Halfverse: e
kumbʰakarṇo
mahātejā
rāvaṇaṃ
vākyam
abravīt
kumbʰa-karṇo
mahā-tejā
rāvaṇaṃ
vākyam
abravīt
/14/
Verse: 15
Halfverse: a
gamiṣyāmy
aham
ekākī
tiṣṭʰatv
iha
balaṃ
mahat
gamiṣyāmy
aham
ekākī
tiṣṭʰatv
iha
balaṃ
mahat
/
Halfverse: c
adya
tān
kṣudʰitaḥ
kruddʰo
bʰakṣayiṣyāmi
vānarān
adya
tān
kṣudʰitaḥ
kruddʰo
bʰakṣayiṣyāmi
vānarān
/15/
Verse: 16
Halfverse: a
kumbʰakarṇavacaḥ
śrutvā
rāvaṇo
vākyam
abravīt
kumbʰa-karṇa-vacaḥ
śrutvā
rāvaṇo
vākyam
abravīt
/
Halfverse: c
sainyaiḥ
parivr̥to
gaccʰa
śūlamudgalapāṇibʰiḥ
sainyaiḥ
parivr̥to
gaccʰa
śūla-mudgala-pāṇibʰiḥ
/16/
Verse: 17
Halfverse: a
vānarā
hi
mahātmānaḥ
śīgʰrāś
ca
vyavasāyinaḥ
vānarā
hi
mahātmānaḥ
śīgʰrāś
ca
vyavasāyinaḥ
/
Halfverse: c
ekākinaṃ
pramattaṃ
vā
nayeyur
daśanaiḥ
kṣayam
ekākinaṃ
pramattaṃ
vā
nayeyur
daśanaiḥ
kṣayam
/17/
Verse: 18
Halfverse: a
tasmāt
paramadurdʰarṣaiḥ
sainyaiḥ
parivr̥to
vraja
tasmāt
parama-durdʰarṣaiḥ
sainyaiḥ
parivr̥to
vraja
/
Halfverse: c
rakṣasām
ahitaṃ
sarvaṃ
śatrupakṣaṃ
nisūdaya
rakṣasām
ahitaṃ
sarvaṃ
śatru-pakṣaṃ
nisūdaya
/18/
Verse: 19
Halfverse: a
atʰāsanāt
samutpatya
srajaṃ
maṇikr̥tāntarām
atʰa
_āsanāt
samutpatya
srajaṃ
maṇi-kr̥ta
_antarām
/
Halfverse: c
ābabandʰa
mahātejāḥ
kumbʰakarṇasya
rāvaṇaḥ
ābabandʰa
mahā-tejāḥ
kumbʰa-karṇasya
rāvaṇaḥ
/19/
Verse: 20
Halfverse: a
aṅgadān
aṅgulīveṣṭān
varāṇy
ābʰaraṇāni
ca
aṅgadān
aṅgulī-veṣṭān
varāṇy
ābʰaraṇāni
ca
/
Halfverse: c
hāraṃ
ca
śaśisaṃkāśam
ābabandʰa
mahātmanaḥ
hāraṃ
ca
śaśi-saṃkāśam
ābabandʰa
mahātmanaḥ
/20/
Verse: 21
Halfverse: a
divyāni
ca
sugandʰīni
mālyadāmāni
rāvaṇaḥ
divyāni
ca
sugandʰīni
mālya-dāmāni
rāvaṇaḥ
/
Halfverse: c
śrotre
cāsajjayām
āsa
śrīmatī
cāsya
kuṇḍale
śrotre
ca
_āsajjayām
āsa
śrīmatī
ca
_asya
kuṇḍale
/21/
Verse: 22
Halfverse: a
kāñcanāṅgadakeyūro
niṣkābʰaraṇabʰūṣitaḥ
kāñcana
_aṅgada-keyūro
niṣka
_ābʰaraṇa-bʰūṣitaḥ
/
Halfverse: c
kumbʰakarṇo
br̥hatkarṇaḥ
suhuto
'gnir
ivābabʰau
kumbʰa-karṇo
br̥hat-karṇaḥ
suhuto
_agnir
iva
_ābabʰau
/22/
Verse: 23
Halfverse: a
śroṇīsūtreṇa
mahatā
mecakena
virājitaḥ
śroṇī-sūtreṇa
mahatā
mecakena
virājitaḥ
/
Halfverse: c
amr̥totpādane
naddʰo
bʰujaṃgeneva
mandaraḥ
amr̥ta
_utpādane
naddʰo
bʰujaṃgena
_iva
mandaraḥ
/23/
Verse: 24
Halfverse: a
sa
kāñcanaṃ
bʰārasahaṃ
nivātaṃ
sa
kāñcanaṃ
bʰārasahaṃ
nivātaṃ
sa
kāñcanaṃ
bʰāra-sahaṃ
nivātaṃ
sa
kāñcanaṃ
bʰāra-sahaṃ
nivātaṃ
/
{Gem}
Halfverse: b
vidyutprabʰaṃ
dīptam
ivātmabʰāsā
vidyutprabʰaṃ
dīptam
ivātmabʰāsā
vidyut-prabʰaṃ
dīptam
iva
_ātma-bʰāsā
vidyut-prabʰaṃ
dīptam
iva
_ātma-bʰāsā
/
{Gem}
Halfverse: c
ābadʰyamānaḥ
kavacaṃ
rarāja
ābadʰyamānaḥ
kavacaṃ
rarāja
ābadʰyamānaḥ
kavacaṃ
rarāja
ābadʰyamānaḥ
kavacaṃ
rarāja
/
{Gem}
Halfverse: d
saṃdʰyābʰrasaṃvīta
ivādrirājaḥ
saṃdʰyābʰrasaṃvīta
ivādrirājaḥ
saṃdʰyā
_abʰra-saṃvīta
iva
_adri-rājaḥ
saṃdʰyā
_abʰra-saṃvīta
iva
_adri-rājaḥ
/24/
{Gem}
Verse: 25
Halfverse: a
sarvābʰaraṇanaddʰāṅgaḥ
śūlapāṇiḥ
sa
rākṣasaḥ
sarva
_ābʰaraṇa-naddʰa
_aṅgaḥ
śūla-pāṇiḥ
sa
rākṣasaḥ
/
Halfverse: c
trivikramakr̥totsāho
nārāyaṇa
ivābabʰau
trivikrama-kr̥ta
_utsāho
nārāyaṇa
iva
_ābabʰau
/25/
Verse: 26
Halfverse: a
bʰrātaraṃ
saṃpariṣvajya
kr̥tvā
cāpi
pradakṣiṇam
bʰrātaraṃ
saṃpariṣvajya
kr̥tvā
ca
_api
pradakṣiṇam
/
Halfverse: c
praṇamya
śirasā
tasmai
saṃpratastʰe
mahābaliḥ
praṇamya
śirasā
tasmai
saṃpratastʰe
mahā-baliḥ
/
Halfverse: e
tam
āśīrbʰiḥ
praśastābʰiḥ
preṣayām
āsa
rāvaṇaḥ
tam
āśīrbʰiḥ
praśastābʰiḥ
preṣayām
āsa
rāvaṇaḥ
/26/
Verse: 27
Halfverse: a
śaṅkʰadundubʰinirgʰoṣaiḥ
sainyaiś
cāpi
varāyudʰaiḥ
śaṅkʰa-dundubʰi-nirgʰoṣaiḥ
sainyaiś
ca
_api
vara
_āyudʰaiḥ
/
Halfverse: c
taṃ
gajaiś
ca
turaṃgaiś
ca
syandanaiś
cāmbudasvanaiḥ
taṃ
gajaiś
ca
turaṃgaiś
ca
syandanaiś
ca
_ambuda-svanaiḥ
/
Halfverse: e
anujagmur
mahātmānaṃ
ratʰino
ratʰināṃ
varam
anujagmur
mahātmānaṃ
ratʰino
ratʰināṃ
varam
/27/
Verse: 28
Halfverse: a
sarpair
uṣṭraiḥ
kʰarair
aśvaiḥ
siṃhadvipamr̥gadvijaiḥ
sarpair
uṣṭraiḥ
kʰarair
aśvaiḥ
siṃha-dvipa-mr̥ga-dvijaiḥ
/
Halfverse: c
anujagmuś
ca
taṃ
gʰoraṃ
kumbʰakarṇaṃ
mahābalam
anujagmuś
ca
taṃ
gʰoraṃ
kumbʰa-karṇaṃ
mahā-balam
/28/
Verse: 29
Halfverse: a
sa
puṣpavarṇair
avakīryamāṇo
sa
puṣpavarṇair
avakīryamāṇo
sa
puṣpa-varṇair
avakīryamāṇo
sa
puṣpa-varṇair
avakīryamāṇo
/
{Gem}
Halfverse: b
dʰr̥tātapatraḥ
śitaśūlapāṇiḥ
dʰr̥tātapatraḥ
śitaśūlapāṇiḥ
dʰr̥ta
_ātapatraḥ
śita-śūla-pāṇiḥ
dʰr̥ta
_ātapatraḥ
śita-śūla-pāṇiḥ
/
{Gem}
Halfverse: c
madotkaṭaḥ
śoṇitagandʰamatto
madotkaṭaḥ
śoṇitagandʰamatto
mada
_utkaṭaḥ
śoṇita-gandʰa-matto
mada
_utkaṭaḥ
śoṇita-gandʰa-matto
/
{Gem}
Halfverse: d
viniryayau
dānavadevaśatruḥ
viniryayau
dānavadevaśatruḥ
viniryayau
dānava-deva-śatruḥ
viniryayau
dānava-deva-śatruḥ
/29/
{Gem}
Verse: 30
Halfverse: a
padātayaś
ca
bahavo
mahānādā
mahābalāḥ
{!}
padātayaś
ca
bahavo
mahā-nādā
mahā-balāḥ
/
{!}
{!}
Halfverse: c
anvayū
rākṣasā
bʰīmā
bʰīmākṣāḥ
śastrapāṇayaḥ
anvayū
rākṣasā
bʰīmā
bʰīma
_akṣāḥ
śastra-pāṇayaḥ
/30/
Verse: 31
Halfverse: a
raktākṣāḥ
sumahākāyā
nīlāñjanacayopamāḥ
rakta
_akṣāḥ
sumahā-kāyā
nīla
_añjana-caya
_upamāḥ
/
Halfverse: c
śūrān
udyamya
kʰaḍgāṃś
ca
niśitāṃś
ca
paraśvadʰān
śūrān
udyamya
kʰaḍgāṃś
ca
niśitāṃś
ca
paraśvadʰān
/31/
Verse: 32
Halfverse: a
bahuvyāmāṃś
ca
vipulān
kṣepaṇīyān
durāsadān
bahu-vyāmāṃś
ca
vipulān
kṣepaṇīyān
durāsadān
/32/
Halfverse: c
tālaskandʰāṃś
ca
vipulān
kṣepaṇīyān
durāsadān
tāla-skandʰāṃś
ca
vipulān
kṣepaṇīyān
durāsadān
/32/
Verse: 33
Halfverse: a
atʰānyad
vapur
ādāya
dāruṇaṃ
lomaharṣaṇam
atʰa
_anyad
vapur
ādāya
dāruṇaṃ
loma-harṣaṇam
/
Halfverse: c
niṣpapāta
mahātejāḥ
kumbʰakarṇo
mahābalaḥ
niṣpapāta
mahā-tejāḥ
kumbʰa-karṇo
mahā-balaḥ
/33/
Verse: 34
Halfverse: a
dʰanuḥśataparīṇāhaḥ
sa
ṣaṭśatasamuccʰitaḥ
dʰanuḥ-śata-parīṇāhaḥ
sa
ṣaṭ-śata-samuccʰitaḥ
/
Halfverse: c
raudraḥ
śakaṭacakrākṣo
mahāparvatasaṃnibʰaḥ
raudraḥ
śakaṭa-cakra
_akṣo
mahā-parvata-saṃnibʰaḥ
/34/
Verse: 35
Halfverse: a
saṃnipatya
ca
rakṣāṃsi
dagdʰaśailopamo
mahān
saṃnipatya
ca
rakṣāṃsi
dagdʰa-śaila
_upamo
mahān
/
Halfverse: c
kumbʰakarṇo
mahāvaktraḥ
prahasann
idam
abravīt
kumbʰa-karṇo
mahā-vaktraḥ
prahasann
idam
abravīt
/35/
Verse: 36
Halfverse: a
adya
vānaramukʰyānāṃ
tāni
yūtʰāni
bʰāgaśaḥ
adya
vānara-mukʰyānāṃ
tāni
yūtʰāni
bʰāgaśaḥ
/
Halfverse: c
nirdahiṣyāmi
saṃkruddʰaḥ
śalabʰān
iva
pāvakaḥ
nirdahiṣyāmi
saṃkruddʰaḥ
śalabʰān
iva
pāvakaḥ
/36/
Verse: 37
Halfverse: a
nāparādʰyanti
me
kāmaṃ
vānarā
vanacāriṇaḥ
na
_aparādʰyanti
me
kāmaṃ
vānarā
vana-cāriṇaḥ
/
Halfverse: c
jātir
asmadvidʰānāṃ
sā
purodyānavibʰūṣaṇam
jātir
asmad-vidʰānāṃ
sā
pura
_udyāna-vibʰūṣaṇam
/37/
Verse: 38
Halfverse: a
purarodʰasya
mūlaṃ
tu
rāgʰavaḥ
sahalakṣmaṇaḥ
pura-rodʰasya
mūlaṃ
tu
rāgʰavaḥ
saha-lakṣmaṇaḥ
/
Halfverse: c
hate
tasmin
hataṃ
sarvaṃ
taṃ
vadʰiṣyāmi
saṃyuge
hate
tasmin
hataṃ
sarvaṃ
taṃ
vadʰiṣyāmi
saṃyuge
/38/
Verse: 39
Halfverse: a
evaṃ
tasya
bruvāṇasya
kumbʰakarṇasya
rākṣasāḥ
evaṃ
tasya
bruvāṇasya
kumbʰa-karṇasya
rākṣasāḥ
/
Halfverse: c
nādaṃ
cakrur
mahāgʰoraṃ
kampayanta
ivārṇavam
nādaṃ
cakrur
mahā-gʰoraṃ
kampayanta
iva
_arṇavam
/39/
Verse: 40
Halfverse: a
tasya
niṣpatatas
tūrṇaṃ
kumbʰakarṇasya
dʰīmataḥ
tasya
niṣpatatas
tūrṇaṃ
kumbʰa-karṇasya
dʰīmataḥ
/
Halfverse: c
babʰūvur
gʰorarūpāṇi
nimittāni
samantataḥ
babʰūvur
gʰora-rūpāṇi
nimittāni
samantataḥ
/40/
Verse: 41
Halfverse: a
ulkāśaniyutā
megʰā
vineduś
ca
sudāruṇāḥ
ulkā
_aśani-yutā
megʰā
vineduś
ca
sudāruṇāḥ
/
Halfverse: c
sasāgaravanā
caiva
vasudʰā
samakampata
sasāgara-vanā
caiva
vasudʰā
samakampata
/41/
Verse: 42
Halfverse: a
gʰorarūpāḥ
śivā
neduḥ
sajvālakavalair
mukʰaiḥ
gʰora-rūpāḥ
śivā
neduḥ
sajvāla-kavalair
mukʰaiḥ
/
Halfverse: c
maṇḍalāny
apasavyāni
babandʰuś
ca
vihaṃgamāḥ
maṇḍalāny
apasavyāni
babandʰuś
ca
vihaṃ-gamāḥ
/42/
Verse: 43
Halfverse: a
niṣpapāta
ca
gr̥dʰre
'sya
śūle
vai
patʰi
gaccʰataḥ
niṣpapāta
ca
gr̥dʰre
_asya
śūle
vai
patʰi
gaccʰataḥ
/
Halfverse: c
prāspʰuran
nayanaṃ
cāsya
savyo
bāhur
akampata
prāspʰuran
nayanaṃ
ca
_asya
savyo
bāhur
akampata
/43/
Verse: 44
Halfverse: a
niṣpapāta
tadā
coklā
jvalantī
bʰīmanisvanā
niṣpapāta
tadā
ca
_uklā
jvalantī
bʰīma-nisvanā
/
Halfverse: c
ādityo
niṣprabʰaś
cāsīn
na
pravāti
sukʰo
'nilaḥ
ādityo
niṣprabʰaś
ca
_āsīn
na
pravāti
sukʰo
_anilaḥ
/44/
Verse: 45
Halfverse: a
acintayan
mahotpātān
uttʰitām̐l
lomaharṣaṇān
acintayan
mahā
_utpātān
uttʰitām̐l
loma-harṣaṇān
/
Halfverse: c
niryayau
kumbʰakarṇas
tu
kr̥tāntabalacoditaḥ
niryayau
kumbʰa-karṇas
tu
kr̥ta
_anta-bala-coditaḥ
/45/
Verse: 46
Halfverse: a
sa
laṅgʰayitvā
prākāraṃ
padbʰyāṃ
parvatasaṃnibʰaḥ
sa
laṅgʰayitvā
prākāraṃ
padbʰyāṃ
parvata-saṃnibʰaḥ
/
Halfverse: c
dadarśābʰragʰanaprakʰyaṃ
vānarānīkam
adbʰutam
dadarśa
_abʰra-gʰana-prakʰyaṃ
vānara
_anīkam
adbʰutam
/46/
Verse: 47
Halfverse: a
te
dr̥ṣṭvā
rākṣasaśreṣṭʰaṃ
vānarāḥ
parvatopamam
te
dr̥ṣṭvā
rākṣasa-śreṣṭʰaṃ
vānarāḥ
parvata
_upamam
/
Halfverse: c
vāyununnā
iva
gʰanā
yayuḥ
sarvā
diśas
tadā
vāyu-nunnā
iva
gʰanā
yayuḥ
sarvā
diśas
tadā
/47/
Verse: 48
Halfverse: a
tad
vānarānīkam
atipracaṇḍaṃ
tad
vānarānīkam
atipracaṇḍaṃ
tad
vānara
_anīkam
atipracaṇḍaṃ
tad
vānara
_anīkam
atipracaṇḍaṃ
/
{Gem}
Halfverse: b
diśo
dravad
bʰinnam
ivābʰrajālam
diśo
dravad
bʰinnam
ivābʰrajālam
diśo
dravad
bʰinnam
iva
_abʰra-jālam
diśo
dravad
bʰinnam
iva
_abʰra-jālam
/
{Gem}
Halfverse: c
sa
kumbʰakarṇaḥ
samavekṣya
harṣān
sa
kumbʰakarṇaḥ
samavekṣya
harṣān
sa
kumbʰa-karṇaḥ
samavekṣya
harṣān
sa
kumbʰa-karṇaḥ
samavekṣya
harṣān
/
{Gem}
Halfverse: d
nanāda
bʰūyo
gʰanavad
gʰanābʰaḥ
nanāda
bʰūyo
gʰanavad
gʰanābʰaḥ
nanāda
bʰūyo
gʰanavad
gʰana
_ābʰaḥ
nanāda
bʰūyo
gʰanavad
gʰana
_ābʰaḥ
/48/
{Gem}
Verse: 49
Halfverse: a
te
tasya
gʰoraṃ
ninadaṃ
niśamya
te
tasya
gʰoraṃ
ninadaṃ
niśamya
te
tasya
gʰoraṃ
ninadaṃ
niśamya
te
tasya
gʰoraṃ
ninadaṃ
niśamya
/
{Gem}
Halfverse: b
yatʰā
ninādaṃ
divi
vāridasya
yatʰā
ninādaṃ
divi
vāridasya
yatʰā
ninādaṃ
divi
vāridasya
yatʰā
ninādaṃ
divi
vāridasya
/
{Gem}
Halfverse: c
petur
dʰaraṇyāṃ
bahavaḥ
plavaṃgā
petur
dʰaraṇyāṃ
bahavaḥ
plavaṃgā
petur
dʰaraṇyāṃ
bahavaḥ
plavaṃgā
petur
dʰaraṇyāṃ
bahavaḥ
plavaṃgā
/
{Gem}
Halfverse: d
nikr̥ttamūlā
iva
sālavr̥kṣāḥ
nikr̥ttamūlā
iva
sālavr̥kṣāḥ
nikr̥tta-mūlā
iva
sāla-vr̥kṣāḥ
nikr̥tta-mūlā
iva
sāla-vr̥kṣāḥ
/49/
{Gem}
Verse: 50
Halfverse: a
vipulaparigʰavān
sa
kumbʰakarṇo
ripunidʰanāya
viniḥsr̥to
mahātmā
vipula-parigʰavān
sa
kumbʰa-karṇo
ripu-nidʰanāya
viniḥsr̥to
mahātmā
/
Halfverse: c
kapi
gaṇabʰayam
ādadat
subʰīmaṃ
prabʰur
iva
kiṃkaradaṇḍavān
yugānte
kapi
gaṇa-bʰayam
ādadat
subʰīmaṃ
prabʰur
iva
kiṃkara-daṇḍavān
yuga
_ante
/50/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.