TITUS
Ramayana
Part No. 445
Previous part

Chapter: 54 
Adhyāya 54


Verse: 1 
Halfverse: a    sa nanāda mahānādaṃ   samudram abʰinādayan
   
sa nanāda mahā-nādaṃ   samudram abʰinādayan /
Halfverse: c    
janayann iva nirgʰātān   vidʰamann iva parvatān
   
janayann iva nirgʰātān   vidʰamann iva parvatān /1/

Verse: 2 
Halfverse: a    
tam avadʰyaṃ magʰavatā   yamena varuṇena ca
   
tam avadʰyaṃ magʰavatā   yamena varuṇena ca /
Halfverse: c    
prekṣya bʰīmākṣam āyāntaṃ   vānarā vipradudruvuḥ
   
prekṣya bʰīma_akṣam āyāntaṃ   vānarā vipradudruvuḥ /2/

Verse: 3 
Halfverse: a    
tāṃs tu vidravato dr̥ṣṭvā   vāliputro 'ṅgado 'bravīt
   
tāṃs tu vidravato dr̥ṣṭvā   vāli-putro_aṅgado_abravīt /
Halfverse: c    
nalaṃ nīlaṃ gavākṣaṃ ca   kumudaṃ ca mahābalam
   
nalaṃ nīlaṃ gava_akṣaṃ ca   kumudaṃ ca mahā-balam /3/

Verse: 4 
Halfverse: a    
ātmānam atra vismr̥tya   vīryāṇy abʰijanāni ca
   
ātmānam atra vismr̥tya   vīryāṇy abʰijanāni ca /
Halfverse: c    
kva gaccʰata bʰayatrastāḥ   prākr̥tā harayo yatʰā
   
kva gaccʰata bʰaya-trastāḥ   prākr̥tā harayo yatʰā /4/

Verse: 5 
Halfverse: a    
sādʰu saumyā nivartadʰvaṃ   kiṃ prāṇān parirakṣatʰa
   
sādʰu saumyā nivartadʰvaṃ   kiṃ prāṇān parirakṣatʰa /
Halfverse: c    
nālaṃ yuddʰāya vai rakṣo   mahatīyaṃ vibʰīṣikāḥ
   
na_alaṃ yuddʰāya vai rakṣo   mahatī_iyaṃ vibʰīṣikāḥ /5/

Verse: 6 
Halfverse: a    
mahatīm uttʰitām enāṃ   rākṣasānāṃ vibʰīṣikām
   
mahatīm uttʰitām enāṃ   rākṣasānāṃ vibʰīṣikām /
Halfverse: c    
vikramād vidʰamiṣyāmo   nivartadʰvaṃ plavaṃgamāḥ
   
vikramād vidʰamiṣyāmo   nivartadʰvaṃ plavaṃ-gamāḥ /6/

Verse: 7 
Halfverse: a    
kr̥ccʰreṇa tu samāśvāsya   saṃgamya ca tatas tataḥ
   
kr̥ccʰreṇa tu samāśvāsya   saṃgamya ca tatas tataḥ /
Halfverse: c    
vr̥kṣādrihastā harayaḥ   saṃpratastʰū raṇājiram
   
vr̥kṣa_adri-hastā harayaḥ   saṃpratastʰū raṇa_ajiram /7/

Verse: 8 
Halfverse: a    
te nivr̥tya tu saṃkruddʰāḥ   kumbʰakarṇaṃ vanaukasaḥ
   
te nivr̥tya tu saṃkruddʰāḥ   kumbʰa-karṇaṃ vana_okasaḥ /
Halfverse: c    
nijagʰnuḥ paramakruddʰāḥ   samadā iva kuñjarāḥ
   
nijagʰnuḥ parama-kruddʰāḥ   samadā iva kuñjarāḥ /
Halfverse: e    
prāṃśubʰir giriśr̥ṅgaiś ca   śilābʰiś ca mahābalāḥ
   
prāṃśubʰir giri-śr̥ṅgaiś ca   śilābʰiś ca mahā-balāḥ /8/

Verse: 9 
Halfverse: a    
pādapaiḥ puṣpitāgraiś ca   hanyamāno na kampate
   
pādapaiḥ puṣpita_agraiś ca   hanyamāno na kampate /
Halfverse: c    
tasya gātreṣu patitā   bʰidyante śataśaḥ śilāḥ
   
tasya gātreṣu patitā   bʰidyante śataśaḥ śilāḥ /
Halfverse: e    
pādapāḥ puṣpitāgrāś ca   bʰagnāḥ petur mahītale
   
pādapāḥ puṣpita_agrāś ca   bʰagnāḥ petur mahī-tale /9/

Verse: 10 
Halfverse: a    
so 'pi sainyāni saṃkruddʰo   vānarāṇāṃ mahaujasām
   
so_api sainyāni saṃkruddʰo   vānarāṇāṃ mahā_ojasām /
Halfverse: c    
mamantʰa paramāyatto   vanāny agnir ivottʰitaḥ
   
mamantʰa parama_āyatto   vanāny agnir iva_uttʰitaḥ /10/

Verse: 11 
Halfverse: a    
lohitārdrās tu bahavaḥ   śerate vānararṣabʰāḥ
   
lohita_ārdrās tu bahavaḥ   śerate vānara-r̥ṣabʰāḥ /
Halfverse: c    
nirastāḥ patitā bʰūmau   tāmrapuṣpā iva drumāḥ
   
nirastāḥ patitā bʰūmau   tāmra-puṣpā iva drumāḥ /11/

Verse: 12 
Halfverse: a    
laṅgʰayantaḥ pradʰāvanto   vānarā nāvalokayan
   
laṅgʰayantaḥ pradʰāvanto   vānarā na_avalokayan /
Halfverse: c    
ke cit samudre patitāḥ   ke cid gaganam āśritāḥ
   
kecit samudre patitāḥ   kecid gaganam āśritāḥ /12/

Verse: 13 
Halfverse: a    
vadʰyamānās tu te vīrā   rākṣasena balīyasā
   
vadʰyamānās tu te vīrā   rākṣasena balīyasā /
Halfverse: c    
sāgaraṃ yena te tīrṇāḥ   patʰā tenaiva dudruvuḥ
   
sāgaraṃ yena te tīrṇāḥ   patʰā tena_eva dudruvuḥ /13/

Verse: 14 
Halfverse: a    
te stʰalāni tatʰā nimnaṃ   viṣaṇṇavadanā bʰayāt
   
te stʰalāni tatʰā nimnaṃ   viṣaṇṇa-vadanā bʰayāt /14/
Halfverse: c    
r̥kṣā vr̥kṣān samārūḍʰāḥ   ke cit parvatam āśritāḥ
   
r̥kṣā vr̥kṣān samārūḍʰāḥ   kecit parvatam āśritāḥ /14/ {!}

Verse: 15 
Halfverse: a    
mamajjur arṇave ke cid   guhāḥ ke cit samāśritāḥ
   
mamajjur arṇave kecid   guhāḥ kecit samāśritāḥ /
Halfverse: c    
niṣeduḥ plavagāḥ ke cit   ke cin naivāvatastʰire
   
niṣeduḥ plavagāḥ kecit   kecin na_eva_avatastʰire /15/

Verse: 16 
Halfverse: a    
tān samīkṣyāṅgado bʰaṅgān   vānarān idam abravīt
   
tān samīkṣya_aṅgado bʰaṅgān   vānarān idam abravīt /
Halfverse: c    
avatiṣṭʰata yudʰyāmo   nivartadʰvaṃ plavaṃgamāḥ
   
avatiṣṭʰata yudʰyāmo   nivartadʰvaṃ plavaṃ-gamāḥ /16/

Verse: 17 
Halfverse: a    
bʰagnānāṃ vo na paśyāmi   parigamya mahīm imām
   
bʰagnānāṃ vo na paśyāmi   parigamya mahīm imām /
Halfverse: c    
stʰānaṃ sarve nivartadʰvaṃ   kiṃ prāṇān parirakṣatʰa
   
stʰānaṃ sarve nivartadʰvaṃ   kiṃ prāṇān parirakṣatʰa /17/

Verse: 18 
Halfverse: a    
nirāyudʰānāṃ dravatām   asaṃgagatipauruṣāḥ
   
nirāyudʰānāṃ dravatām   asaṃga-gati-pauruṣāḥ /
Halfverse: c    
dārā hy apahasiṣyanti   sa vai gʰātas tu jīvitām
   
dārā hy apahasiṣyanti   sa vai gʰātas tu jīvitām /18/

Verse: 19 
Halfverse: a    
kuleṣu jātāḥ sarve sma   vistīrṇeṣu mahatsu ca
   
kuleṣu jātāḥ sarve sma   vistīrṇeṣu mahatsu ca /
Halfverse: c    
anāryāḥ kʰalu yad bʰītās   tyaktvā vīryaṃ pradʰāvata
   
anāryāḥ kʰalu yad bʰītās   tyaktvā vīryaṃ pradʰāvata /19/

Verse: 20 
Halfverse: a    
vikattʰanāni vo yāni   yadā vai janasaṃsadi
   
vikattʰanāni vo yāni   yadā vai jana-saṃsadi /
Halfverse: c    
tāni vaḥ kva ca yatāni   sodagrāṇi mahānti ca
   
tāni vaḥ kva ca yatāni   sa_udagrāṇi mahānti ca /20/

Verse: 21 
Halfverse: a    
bʰīrupravādāḥ śrūyante   yas tu jīvati dʰikkr̥taḥ
   
bʰīru-pravādāḥ śrūyante   yas tu jīvati dʰik-kr̥taḥ /
Halfverse: c    
mārgaḥ satpuruṣair juṣṭaḥ   sevyatāṃ tyajyatāṃ bʰayam
   
mārgaḥ sat-puruṣair juṣṭaḥ   sevyatāṃ tyajyatāṃ bʰayam /21/

Verse: 22 
Halfverse: a    
śayāmahe nihatāḥ   pr̥tʰivyām alpajīvitāḥ
   
śayāmahe nihatāḥ   pr̥tʰivyām alpa-jīvitāḥ /
Halfverse: c    
duṣprāpaṃ brahmalokaṃ    prāpnumo yudʰi sūditāḥ
   
duṣprāpaṃ brahma-lokaṃ    prāpnumo yudʰi sūditāḥ /
Halfverse: e    
saṃprāpnuyāmaḥ kīrtiṃ    nihatya śatrum āhave
   
saṃprāpnuyāmaḥ kīrtiṃ    nihatya śatrum āhave /22/

Verse: 23 
Halfverse: a    
na kumbʰakarṇaḥ kākutstʰaṃ   dr̥ṣṭvā jīvan gamiṣyati
   
na kumbʰa-karṇaḥ kākutstʰaṃ   dr̥ṣṭvā jīvan gamiṣyati /
Halfverse: c    
dīpyamānam ivāsādya   pataṃgo jvalanaṃ yatʰā
   
dīpyamānam iva_āsādya   pataṃgo jvalanaṃ yatʰā /23/

Verse: 24 
Halfverse: a    
palāyanena coddiṣṭāḥ   prāṇān rakṣāmahe vayam
   
palāyanena ca_uddiṣṭāḥ   prāṇān rakṣāmahe vayam /
Halfverse: c    
ekena bahavo bʰagnā   yaśo nāśaṃ gamiṣyati
   
ekena bahavo bʰagnā   yaśo nāśaṃ gamiṣyati /24/

Verse: 25 
Halfverse: a    
evaṃ bruvāṇaṃ taṃ śūram   aṅgadaṃ kanakāṅgadam
   
evaṃ bruvāṇaṃ taṃ śūram   aṅgadaṃ kanaka_aṅgadam /
Halfverse: c    
dravamāṇās tato vākyam   ūcuḥ śūravigarhitam
   
dravamāṇās tato vākyam   ūcuḥ śūra-vigarhitam /25/

Verse: 26 
Halfverse: a    
kr̥taṃ naḥ kadanaṃ gʰoraṃ   kumbʰakarṇena rakṣasā
   
kr̥taṃ naḥ kadanaṃ gʰoraṃ   kumbʰa-karṇena rakṣasā /
Halfverse: c    
na stʰānakālo gaccʰāmo   dayitaṃ jīvitaṃ hi naḥ
   
na stʰāna-kālo gaccʰāmo   dayitaṃ jīvitaṃ hi naḥ /26/

Verse: 27 
Halfverse: a    
etāvad uktvā vacanaṃ   sarve te bʰejire diśaḥ
   
etāvad uktvā vacanaṃ   sarve te bʰejire diśaḥ /
Halfverse: c    
bʰīmaṃ bʰīmākṣam āyāntaṃ   dr̥ṣṭvā vānarayūtʰapāḥ
   
bʰīmaṃ bʰīma_akṣam āyāntaṃ   dr̥ṣṭvā vānara-yūtʰapāḥ /27/

Verse: 28 
Halfverse: a    
dravamāṇās tu te vīrā   aṅgadena valīmukʰāḥ
   
dravamāṇās tu te vīrā   aṅgadena valī-mukʰāḥ /
Halfverse: c    
sāntvaiś ca bahumānaiś ca   tataḥ sarve nivartitāḥ
   
sāntvaiś ca bahu-mānaiś ca   tataḥ sarve nivartitāḥ /28/

Verse: 29 
Halfverse: a    
r̥ṣabʰaśarabʰamaindadʰūmranīlāḥ   kumudasuṣeṇagavākṣarambʰatārāḥ
   
r̥ṣabʰa-śarabʰa-mainda-dʰūmra-nīlāḥ   kumuda-suṣeṇa-gava_akṣa-rambʰa-tārāḥ /
Halfverse: c    
dvividapanasavāyuputramukʰyās   tvaritatarābʰimukʰaṃ raṇaṃ prayātāḥ
   
dvivida-panasa-vāyu-putra-mukʰyās   tvaritatara_abʰimukʰaṃ raṇaṃ prayātāḥ /29/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.