TITUS
Ramayana
Part No. 445
Chapter: 54
Adhyāya
54
Verse: 1
Halfverse: a
sa
nanāda
mahānādaṃ
samudram
abʰinādayan
sa
nanāda
mahā-nādaṃ
samudram
abʰinādayan
/
Halfverse: c
janayann
iva
nirgʰātān
vidʰamann
iva
parvatān
janayann
iva
nirgʰātān
vidʰamann
iva
parvatān
/1/
Verse: 2
Halfverse: a
tam
avadʰyaṃ
magʰavatā
yamena
varuṇena
ca
tam
avadʰyaṃ
magʰavatā
yamena
varuṇena
ca
/
Halfverse: c
prekṣya
bʰīmākṣam
āyāntaṃ
vānarā
vipradudruvuḥ
prekṣya
bʰīma
_akṣam
āyāntaṃ
vānarā
vipradudruvuḥ
/2/
Verse: 3
Halfverse: a
tāṃs
tu
vidravato
dr̥ṣṭvā
vāliputro
'ṅgado
'bravīt
tāṃs
tu
vidravato
dr̥ṣṭvā
vāli-putro
_aṅgado
_abravīt
/
Halfverse: c
nalaṃ
nīlaṃ
gavākṣaṃ
ca
kumudaṃ
ca
mahābalam
nalaṃ
nīlaṃ
gava
_akṣaṃ
ca
kumudaṃ
ca
mahā-balam
/3/
Verse: 4
Halfverse: a
ātmānam
atra
vismr̥tya
vīryāṇy
abʰijanāni
ca
ātmānam
atra
vismr̥tya
vīryāṇy
abʰijanāni
ca
/
Halfverse: c
kva
gaccʰata
bʰayatrastāḥ
prākr̥tā
harayo
yatʰā
kva
gaccʰata
bʰaya-trastāḥ
prākr̥tā
harayo
yatʰā
/4/
Verse: 5
Halfverse: a
sādʰu
saumyā
nivartadʰvaṃ
kiṃ
prāṇān
parirakṣatʰa
sādʰu
saumyā
nivartadʰvaṃ
kiṃ
prāṇān
parirakṣatʰa
/
Halfverse: c
nālaṃ
yuddʰāya
vai
rakṣo
mahatīyaṃ
vibʰīṣikāḥ
na
_alaṃ
yuddʰāya
vai
rakṣo
mahatī
_iyaṃ
vibʰīṣikāḥ
/5/
Verse: 6
Halfverse: a
mahatīm
uttʰitām
enāṃ
rākṣasānāṃ
vibʰīṣikām
mahatīm
uttʰitām
enāṃ
rākṣasānāṃ
vibʰīṣikām
/
Halfverse: c
vikramād
vidʰamiṣyāmo
nivartadʰvaṃ
plavaṃgamāḥ
vikramād
vidʰamiṣyāmo
nivartadʰvaṃ
plavaṃ-gamāḥ
/6/
Verse: 7
Halfverse: a
kr̥ccʰreṇa
tu
samāśvāsya
saṃgamya
ca
tatas
tataḥ
kr̥ccʰreṇa
tu
samāśvāsya
saṃgamya
ca
tatas
tataḥ
/
Halfverse: c
vr̥kṣādrihastā
harayaḥ
saṃpratastʰū
raṇājiram
vr̥kṣa
_adri-hastā
harayaḥ
saṃpratastʰū
raṇa
_ajiram
/7/
Verse: 8
Halfverse: a
te
nivr̥tya
tu
saṃkruddʰāḥ
kumbʰakarṇaṃ
vanaukasaḥ
te
nivr̥tya
tu
saṃkruddʰāḥ
kumbʰa-karṇaṃ
vana
_okasaḥ
/
Halfverse: c
nijagʰnuḥ
paramakruddʰāḥ
samadā
iva
kuñjarāḥ
nijagʰnuḥ
parama-kruddʰāḥ
samadā
iva
kuñjarāḥ
/
Halfverse: e
prāṃśubʰir
giriśr̥ṅgaiś
ca
śilābʰiś
ca
mahābalāḥ
prāṃśubʰir
giri-śr̥ṅgaiś
ca
śilābʰiś
ca
mahā-balāḥ
/8/
Verse: 9
Halfverse: a
pādapaiḥ
puṣpitāgraiś
ca
hanyamāno
na
kampate
pādapaiḥ
puṣpita
_agraiś
ca
hanyamāno
na
kampate
/
Halfverse: c
tasya
gātreṣu
patitā
bʰidyante
śataśaḥ
śilāḥ
tasya
gātreṣu
patitā
bʰidyante
śataśaḥ
śilāḥ
/
Halfverse: e
pādapāḥ
puṣpitāgrāś
ca
bʰagnāḥ
petur
mahītale
pādapāḥ
puṣpita
_agrāś
ca
bʰagnāḥ
petur
mahī-tale
/9/
Verse: 10
Halfverse: a
so
'pi
sainyāni
saṃkruddʰo
vānarāṇāṃ
mahaujasām
so
_api
sainyāni
saṃkruddʰo
vānarāṇāṃ
mahā
_ojasām
/
Halfverse: c
mamantʰa
paramāyatto
vanāny
agnir
ivottʰitaḥ
mamantʰa
parama
_āyatto
vanāny
agnir
iva
_uttʰitaḥ
/10/
Verse: 11
Halfverse: a
lohitārdrās
tu
bahavaḥ
śerate
vānararṣabʰāḥ
lohita
_ārdrās
tu
bahavaḥ
śerate
vānara-r̥ṣabʰāḥ
/
Halfverse: c
nirastāḥ
patitā
bʰūmau
tāmrapuṣpā
iva
drumāḥ
nirastāḥ
patitā
bʰūmau
tāmra-puṣpā
iva
drumāḥ
/11/
Verse: 12
Halfverse: a
laṅgʰayantaḥ
pradʰāvanto
vānarā
nāvalokayan
laṅgʰayantaḥ
pradʰāvanto
vānarā
na
_avalokayan
/
Halfverse: c
ke
cit
samudre
patitāḥ
ke
cid
gaganam
āśritāḥ
kecit
samudre
patitāḥ
kecid
gaganam
āśritāḥ
/12/
Verse: 13
Halfverse: a
vadʰyamānās
tu
te
vīrā
rākṣasena
balīyasā
vadʰyamānās
tu
te
vīrā
rākṣasena
balīyasā
/
Halfverse: c
sāgaraṃ
yena
te
tīrṇāḥ
patʰā
tenaiva
dudruvuḥ
sāgaraṃ
yena
te
tīrṇāḥ
patʰā
tena
_eva
dudruvuḥ
/13/
Verse: 14
Halfverse: a
te
stʰalāni
tatʰā
nimnaṃ
viṣaṇṇavadanā
bʰayāt
te
stʰalāni
tatʰā
nimnaṃ
viṣaṇṇa-vadanā
bʰayāt
/14/
Halfverse: c
r̥kṣā
vr̥kṣān
samārūḍʰāḥ
ke
cit
parvatam
āśritāḥ
r̥kṣā
vr̥kṣān
samārūḍʰāḥ
kecit
parvatam
āśritāḥ
/14/
{!}
Verse: 15
Halfverse: a
mamajjur
arṇave
ke
cid
guhāḥ
ke
cit
samāśritāḥ
mamajjur
arṇave
kecid
guhāḥ
kecit
samāśritāḥ
/
Halfverse: c
niṣeduḥ
plavagāḥ
ke
cit
ke
cin
naivāvatastʰire
niṣeduḥ
plavagāḥ
kecit
kecin
na
_eva
_avatastʰire
/15/
Verse: 16
Halfverse: a
tān
samīkṣyāṅgado
bʰaṅgān
vānarān
idam
abravīt
tān
samīkṣya
_aṅgado
bʰaṅgān
vānarān
idam
abravīt
/
Halfverse: c
avatiṣṭʰata
yudʰyāmo
nivartadʰvaṃ
plavaṃgamāḥ
avatiṣṭʰata
yudʰyāmo
nivartadʰvaṃ
plavaṃ-gamāḥ
/16/
Verse: 17
Halfverse: a
bʰagnānāṃ
vo
na
paśyāmi
parigamya
mahīm
imām
bʰagnānāṃ
vo
na
paśyāmi
parigamya
mahīm
imām
/
Halfverse: c
stʰānaṃ
sarve
nivartadʰvaṃ
kiṃ
prāṇān
parirakṣatʰa
stʰānaṃ
sarve
nivartadʰvaṃ
kiṃ
prāṇān
parirakṣatʰa
/17/
Verse: 18
Halfverse: a
nirāyudʰānāṃ
dravatām
asaṃgagatipauruṣāḥ
nirāyudʰānāṃ
dravatām
asaṃga-gati-pauruṣāḥ
/
Halfverse: c
dārā
hy
apahasiṣyanti
sa
vai
gʰātas
tu
jīvitām
dārā
hy
apahasiṣyanti
sa
vai
gʰātas
tu
jīvitām
/18/
Verse: 19
Halfverse: a
kuleṣu
jātāḥ
sarve
sma
vistīrṇeṣu
mahatsu
ca
kuleṣu
jātāḥ
sarve
sma
vistīrṇeṣu
mahatsu
ca
/
Halfverse: c
anāryāḥ
kʰalu
yad
bʰītās
tyaktvā
vīryaṃ
pradʰāvata
anāryāḥ
kʰalu
yad
bʰītās
tyaktvā
vīryaṃ
pradʰāvata
/19/
Verse: 20
Halfverse: a
vikattʰanāni
vo
yāni
yadā
vai
janasaṃsadi
vikattʰanāni
vo
yāni
yadā
vai
jana-saṃsadi
/
Halfverse: c
tāni
vaḥ
kva
ca
yatāni
sodagrāṇi
mahānti
ca
tāni
vaḥ
kva
ca
yatāni
sa
_udagrāṇi
mahānti
ca
/20/
Verse: 21
Halfverse: a
bʰīrupravādāḥ
śrūyante
yas
tu
jīvati
dʰikkr̥taḥ
bʰīru-pravādāḥ
śrūyante
yas
tu
jīvati
dʰik-kr̥taḥ
/
Halfverse: c
mārgaḥ
satpuruṣair
juṣṭaḥ
sevyatāṃ
tyajyatāṃ
bʰayam
mārgaḥ
sat-puruṣair
juṣṭaḥ
sevyatāṃ
tyajyatāṃ
bʰayam
/21/
Verse: 22
Halfverse: a
śayāmahe
vā
nihatāḥ
pr̥tʰivyām
alpajīvitāḥ
śayāmahe
vā
nihatāḥ
pr̥tʰivyām
alpa-jīvitāḥ
/
Halfverse: c
duṣprāpaṃ
brahmalokaṃ
vā
prāpnumo
yudʰi
sūditāḥ
duṣprāpaṃ
brahma-lokaṃ
vā
prāpnumo
yudʰi
sūditāḥ
/
Halfverse: e
saṃprāpnuyāmaḥ
kīrtiṃ
vā
nihatya
śatrum
āhave
saṃprāpnuyāmaḥ
kīrtiṃ
vā
nihatya
śatrum
āhave
/22/
Verse: 23
Halfverse: a
na
kumbʰakarṇaḥ
kākutstʰaṃ
dr̥ṣṭvā
jīvan
gamiṣyati
na
kumbʰa-karṇaḥ
kākutstʰaṃ
dr̥ṣṭvā
jīvan
gamiṣyati
/
Halfverse: c
dīpyamānam
ivāsādya
pataṃgo
jvalanaṃ
yatʰā
dīpyamānam
iva
_āsādya
pataṃgo
jvalanaṃ
yatʰā
/23/
Verse: 24
Halfverse: a
palāyanena
coddiṣṭāḥ
prāṇān
rakṣāmahe
vayam
palāyanena
ca
_uddiṣṭāḥ
prāṇān
rakṣāmahe
vayam
/
Halfverse: c
ekena
bahavo
bʰagnā
yaśo
nāśaṃ
gamiṣyati
ekena
bahavo
bʰagnā
yaśo
nāśaṃ
gamiṣyati
/24/
Verse: 25
Halfverse: a
evaṃ
bruvāṇaṃ
taṃ
śūram
aṅgadaṃ
kanakāṅgadam
evaṃ
bruvāṇaṃ
taṃ
śūram
aṅgadaṃ
kanaka
_aṅgadam
/
Halfverse: c
dravamāṇās
tato
vākyam
ūcuḥ
śūravigarhitam
dravamāṇās
tato
vākyam
ūcuḥ
śūra-vigarhitam
/25/
Verse: 26
Halfverse: a
kr̥taṃ
naḥ
kadanaṃ
gʰoraṃ
kumbʰakarṇena
rakṣasā
kr̥taṃ
naḥ
kadanaṃ
gʰoraṃ
kumbʰa-karṇena
rakṣasā
/
Halfverse: c
na
stʰānakālo
gaccʰāmo
dayitaṃ
jīvitaṃ
hi
naḥ
na
stʰāna-kālo
gaccʰāmo
dayitaṃ
jīvitaṃ
hi
naḥ
/26/
Verse: 27
Halfverse: a
etāvad
uktvā
vacanaṃ
sarve
te
bʰejire
diśaḥ
etāvad
uktvā
vacanaṃ
sarve
te
bʰejire
diśaḥ
/
Halfverse: c
bʰīmaṃ
bʰīmākṣam
āyāntaṃ
dr̥ṣṭvā
vānarayūtʰapāḥ
bʰīmaṃ
bʰīma
_akṣam
āyāntaṃ
dr̥ṣṭvā
vānara-yūtʰapāḥ
/27/
Verse: 28
Halfverse: a
dravamāṇās
tu
te
vīrā
aṅgadena
valīmukʰāḥ
dravamāṇās
tu
te
vīrā
aṅgadena
valī-mukʰāḥ
/
Halfverse: c
sāntvaiś
ca
bahumānaiś
ca
tataḥ
sarve
nivartitāḥ
sāntvaiś
ca
bahu-mānaiś
ca
tataḥ
sarve
nivartitāḥ
/28/
Verse: 29
Halfverse: a
r̥ṣabʰaśarabʰamaindadʰūmranīlāḥ
kumudasuṣeṇagavākṣarambʰatārāḥ
r̥ṣabʰa-śarabʰa-mainda-dʰūmra-nīlāḥ
kumuda-suṣeṇa-gava
_akṣa-rambʰa-tārāḥ
/
Halfverse: c
dvividapanasavāyuputramukʰyās
tvaritatarābʰimukʰaṃ
raṇaṃ
prayātāḥ
dvivida-panasa-vāyu-putra-mukʰyās
tvaritatara
_abʰimukʰaṃ
raṇaṃ
prayātāḥ
/29/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.