TITUS
Ramayana
Part No. 446
Previous part

Chapter: 55 
Adhyāya 55


Verse: 1 
Halfverse: a    te nivr̥ttā mahākāyāḥ   śrutvāṅgadavacas tadā
   
te nivr̥ttā mahā-kāyāḥ   śrutvā_aṅgada-vacas tadā /
Halfverse: c    
naiṣṭʰikīṃ buddʰim āstʰāya   sarve saṃgrāmakāṅkṣiṇaḥ
   
naiṣṭʰikīṃ buddʰim āstʰāya   sarve saṃgrāma-kāṅkṣiṇaḥ /1/

Verse: 2 
Halfverse: a    
samudīritavīryās te   samāropitavikramāḥ
   
samudīrita-vīryās te   samāropita-vikramāḥ /
Halfverse: c    
paryavastʰāpitā vākyair   aṅgadena valīmukʰāḥ
   
paryavastʰāpitā vākyair   aṅgadena valī-mukʰāḥ /2/

Verse: 3 
Halfverse: a    
prayātāś ca gatā harṣaṃ   maraṇe kr̥taniścayāḥ
   
prayātāś ca gatā harṣaṃ   maraṇe kr̥ta-niścayāḥ /
Halfverse: c    
cakruḥ sutumulaṃ yuddʰaṃ   vānarās tyaktajīvitāḥ
   
cakruḥ sutumulaṃ yuddʰaṃ   vānarās tyakta-jīvitāḥ /3/

Verse: 4 
Halfverse: a    
atʰa vr̥kṣān mahākāyāḥ   sānūni sumahānti ca
   
atʰa vr̥kṣān mahā-kāyāḥ   sānūni sumahānti ca /
Halfverse: c    
vānarās tūrṇam udyamya   kumbʰakarṇam abʰidravan
   
vānarās tūrṇam udyamya   kumbʰa-karṇam abʰidravan /4/

Verse: 5 
Halfverse: a    
sa kumbʰakarṇaḥ saṃkruddʰo   gadām udyamya vīryavān
   
sa kumbʰa-karṇaḥ saṃkruddʰo   gadām udyamya vīryavān /
Halfverse: c    
ardayan sumahākāyaḥ   samantād vyākṣipad ripūn
   
ardayan sumahā-kāyaḥ   samantād vyākṣipad ripūn /5/

Verse: 6 
Halfverse: a    
śatāni sapta cāṣṭau ca   sahasrāṇi ca vānarāḥ
   
śatāni sapta ca_aṣṭau ca   sahasrāṇi ca vānarāḥ /
Halfverse: c    
prakīrṇāḥ śerate bʰūmau   kumbʰakarṇena potʰitāḥ
   
prakīrṇāḥ śerate bʰūmau   kumbʰa-karṇena potʰitāḥ /6/

Verse: 7 
Halfverse: a    
ṣoḍaśāṣṭau ca daśa ca   viṃśat triṃśat tatʰaiva ca
   
ṣoḍaśa_aṣṭau ca daśa ca   viṃśat triṃśat tatʰaiva ca /
Halfverse: c    
parikṣipya ca bāhubʰyāṃ   kʰādan viparidʰāvati
   
parikṣipya ca bāhubʰyāṃ   kʰādan viparidʰāvati /
Halfverse: e    
bʰakṣayan bʰr̥śasaṃkruddʰo   garuḍaḥ pannagān iva
   
bʰakṣayan bʰr̥śa-saṃkruddʰo   garuḍaḥ pannagān iva /7/

Verse: 8 
Halfverse: a    
hanūmāñ śailaśr̥ṅgāṇi   vr̥kṣāṃś ca vividʰān bahūn
   
hanūmān śaila-śr̥ṅgāṇi   vr̥kṣāṃś ca vividʰān bahūn /
Halfverse: c    
vavarṣa kumbʰakarṇasya   śirasy ambaram āstʰitaḥ
   
vavarṣa kumbʰa-karṇasya   śirasy ambaram āstʰitaḥ /8/

Verse: 9 
Halfverse: a    
tāni parvataśr̥ṅgāṇi   śūlena tu bibʰeda ha
   
tāni parvata-śr̥ṅgāṇi   śūlena tu bibʰeda ha /
Halfverse: c    
babʰañja vr̥kṣavarṣaṃ ca   kumbʰakarṇo mahābalaḥ
   
babʰañja vr̥kṣa-varṣaṃ ca   kumbʰa-karṇo mahā-balaḥ /9/

Verse: 10 


Halfverse: a    
tato harīṇāṃ tad anīkam ugraṃ    tato harīṇāṃ tad anīkam ugraṃ
   
tato harīṇāṃ tad anīkam ugraṃ    tato harīṇāṃ tad anīkam ugraṃ / {Gem}
Halfverse: b    
dudrāva śūlaṃ niśitaṃ pragr̥hya    dudrāva śūlaṃ niśitaṃ pragr̥hya
   
dudrāva śūlaṃ niśitaṃ pragr̥hya    dudrāva śūlaṃ niśitaṃ pragr̥hya / {Gem}
Halfverse: c    
tastʰau tato 'syāpatataḥ purastān    tastʰau tato 'syāpatataḥ purastān
   
tastʰau tato_asya_āpatataḥ purastān    tastʰau tato_asya_āpatataḥ purastān / {Gem}
Halfverse: d    
mahīdʰarāgraṃ hanumān pragr̥hya    mahīdʰarāgraṃ hanumān pragr̥hya
   
mahī-dʰara_agraṃ hanumān pragr̥hya    mahī-dʰara_agraṃ hanumān pragr̥hya /10/ {Gem}

Verse: 11 
Halfverse: a    
sa kumbʰakarṇaṃ kupito jagʰāna    sa kumbʰakarṇaṃ kupito jagʰāna
   
sa kumbʰa-karṇaṃ kupito jagʰāna    sa kumbʰa-karṇaṃ kupito jagʰāna / {Gem}
Halfverse: b    
vegena śailottamabʰīmakāyam    vegena śailottamabʰīmakāyam
   
vegena śaila_uttama-bʰīma-kāyam    vegena śaila_uttama-bʰīma-kāyam / {Gem}
Halfverse: c    
sa cukṣubʰe tena tadābʰibūto    sa cukṣubʰe tena tadābʰibūto
   
sa cukṣubʰe tena tadā_abʰibūto    sa cukṣubʰe tena tadā_abʰibūto / {Gem}
Halfverse: d    
medārdragātro rudʰirāvasiktaḥ    medārdragātro rudʰirāvasiktaḥ
   
meda_ārdra-gātro rudʰira_avasiktaḥ    meda_ārdra-gātro rudʰira_avasiktaḥ /11/ {Gem}

Verse: 12 
Halfverse: a    
sa śūlam āvidʰya taḍitprakāśaṃ    sa śūlam āvidʰya taḍitprakāśaṃ
   
sa śūlam āvidʰya taḍit-prakāśaṃ    sa śūlam āvidʰya taḍit-prakāśaṃ / {Gem}
Halfverse: b    
giriṃ yatʰā prajvalitāgraśr̥ṅgam    giriṃ yatʰā prajvalitāgraśr̥ṅgam
   
giriṃ yatʰā prajvalita_agra-śr̥ṅgam    giriṃ yatʰā prajvalita_agra-śr̥ṅgam / {Gem}
Halfverse: c    
bāhvantare mārutim ājagʰāna    bāhvantare mārutim ājagʰāna
   
bāhv-antare mārutim ājagʰāna    bāhv-antare mārutim ājagʰāna / {Gem}
Halfverse: d    
guho 'calaṃ krauñcam ivograśaktyā    guho 'calaṃ krauñcam ivograśaktyā
   
guho_acalaṃ krauñcam iva_ugra-śaktyā    guho_acalaṃ krauñcam iva_ugra-śaktyā /12/ {Gem}

Verse: 13 
Halfverse: a    
sa śūlanirbʰinna mahābʰujāntaraḥ    sa śūlanirbʰinna mahābʰujāntaraḥ
   
sa śūla-nirbʰinna mahā-bʰuja_antaraḥ    sa śūla-nirbʰinna mahā-bʰuja_antaraḥ / {Gem}
Halfverse: b    
pravihvalaḥ śoṇitam udvaman mukʰāt    pravihvalaḥ śoṇitam udvaman mukʰāt
   
pravihvalaḥ śoṇitam udvaman mukʰāt    pravihvalaḥ śoṇitam udvaman mukʰāt / {Gem}
Halfverse: c    
nanāda bʰīmaṃ hanumān mahāhave    nanāda bʰīmaṃ hanumān mahāhave
   
nanāda bʰīmaṃ hanumān mahā_āhave    nanāda bʰīmaṃ hanumān mahā_āhave / {Gem}
Halfverse: d    
yugāntamegʰastanitasvanopamam    yugāntamegʰastanitasvanopamam
   
yuga_anta-megʰa-stanita-svana_upamam    yuga_anta-megʰa-stanita-svana_upamam / {Gem}

Verse: 14 
Halfverse: a    
tato vineduḥ sahasā prahr̥ṣṭā    tato vineduḥ sahasā prahr̥ṣṭā
   
tato vineduḥ sahasā prahr̥ṣṭā    tato vineduḥ sahasā prahr̥ṣṭā / {Gem}
Halfverse: b    
rakṣogaṇās taṃ vyatʰitaṃ samīkṣya    rakṣogaṇās taṃ vyatʰitaṃ samīkṣya
   
rakṣo-gaṇās taṃ vyatʰitaṃ samīkṣya    rakṣo-gaṇās taṃ vyatʰitaṃ samīkṣya / {Gem}
Halfverse: c    
plavaṃgamās tu vyatʰitā bʰayārtāḥ    plavaṃgamās tu vyatʰitā bʰayārtāḥ
   
plavaṃ-gamās tu vyatʰitā bʰaya_ārtāḥ    plavaṃ-gamās tu vyatʰitā bʰaya_ārtāḥ / {Gem}
Halfverse: d    
pradudruvuḥ saṃyati kumbʰakarṇāt    pradudruvuḥ saṃyati kumbʰakarṇāt
   
pradudruvuḥ saṃyati kumbʰa-karṇāt    pradudruvuḥ saṃyati kumbʰa-karṇāt /14/ {Gem}

Verse: 15 


Halfverse: a    
nīlaś cikṣepa śailāgraṃ   kumbʰakarṇāya dʰīmate
   
nīlaś cikṣepa śaila_agraṃ   kumbʰa-karṇāya dʰīmate /
Halfverse: c    
tam āpatantaṃ saṃprekṣya   muṣṭinābʰijagʰāna ha
   
tam āpatantaṃ saṃprekṣya   muṣṭinā_abʰijagʰāna ha /15/

Verse: 16 
Halfverse: a    
muṣṭiprahārābʰihataṃ   tac cʰailāgraṃ vyaśīryata
   
muṣṭi-prahāra_abʰihataṃ   tat śaila_agraṃ vyaśīryata /
Halfverse: c    
savispʰuliṅgaṃ sajvālaṃ   nipapāta mahītale
   
savispʰuliṅgaṃ sajvālaṃ   nipapāta mahī-tale /16/

Verse: 17 
Halfverse: a    
r̥ṣabʰaḥ śarabʰo nīlo   gavākṣo gandʰamādanaḥ
   
r̥ṣabʰaḥ śarabʰo nīlo   gava_akṣo gandʰa-mādanaḥ /
Halfverse: c    
pañcavānaraśārdūlāḥ   kumbʰakarṇam upādravan
   
pañca-vānara-śārdūlāḥ   kumbʰa-karṇam upādravan /17/

Verse: 18 
Halfverse: a    
śailair vr̥kṣais talaiḥ pādair   muṣṭibʰiś ca mahābalāḥ
   
śailair vr̥kṣais talaiḥ pādair   muṣṭibʰiś ca mahā-balāḥ /
Halfverse: c    
kumbʰakarṇaṃ mahākāyaṃ   sarvato 'bʰinijagʰnire
   
kumbʰa-karṇaṃ mahā-kāyaṃ   sarvato_abʰinijagʰnire /18/

Verse: 19 
Halfverse: a    
sparśān iva prahārāṃs tān   vedayāno na vivyatʰe
   
sparśān iva prahārāṃs tān   vedayāno na vivyatʰe /
Halfverse: c    
r̥ṣabʰaṃ tu mahāvegaṃ   bāhubʰyāṃ pariṣasvaje
   
r̥ṣabʰaṃ tu mahā-vegaṃ   bāhubʰyāṃ pariṣasvaje /19/

Verse: 20 
Halfverse: a    
kumbʰakarṇabʰujābʰyāṃ tu   pīḍito vānararṣabʰaḥ
   
kumbʰa-karṇa-bʰujābʰyāṃ tu   pīḍito vānara-r̥ṣabʰaḥ /
Halfverse: c    
nipapātarṣabʰo bʰīmaḥ   pramukʰāgataśoṇitaḥ
   
nipapāta-r̥ṣabʰo bʰīmaḥ   pramukʰa_āgata-śoṇitaḥ /20/

Verse: 21 
Halfverse: a    
muṣṭinā śarabʰaṃ hatvā   jānunā nīlam āhave
   
muṣṭinā śarabʰaṃ hatvā   jānunā nīlam āhave /
Halfverse: c    
ājagʰāna gavākṣaṃ ca   talenendraripus tadā
   
ājagʰāna gava_akṣaṃ ca   talena_indra-ripus tadā /21/

Verse: 22 
Halfverse: a    
dattapraharavyatʰitā   mumuhuḥ śoṇitokṣitāḥ
   
datta-prahara-vyatʰitā   mumuhuḥ śoṇita_ukṣitāḥ /
Halfverse: c    
nipetus te tu medinyāṃ   nikr̥ttā iva kiṃśukāḥ
   
nipetus te tu medinyāṃ   nikr̥ttā iva kiṃśukāḥ /22/

Verse: 23 
Halfverse: a    
teṣu vānaramukʰyeṣu   patiteṣu mahātmasu
   
teṣu vānara-mukʰyeṣu   patiteṣu mahātmasu /
Halfverse: c    
vānarāṇāṃ sahasrāṇi   kumbʰakarṇaṃ pradudruvuḥ
   
vānarāṇāṃ sahasrāṇi   kumbʰa-karṇaṃ pradudruvuḥ /23/

Verse: 24 
Halfverse: a    
taṃ śailam iva śailābʰāḥ   sarve tu plavagarṣabʰāḥ
   
taṃ śailam iva śaila_ābʰāḥ   sarve tu plavaga-r̥ṣabʰāḥ /
Halfverse: c    
samāruhya samutpatya   dadaṃśuś ca mahābalāḥ
   
samāruhya samutpatya   dadaṃśuś ca mahā-balāḥ /24/

Verse: 25 
Halfverse: a    
taṃ nakʰair daśanaiś cāpi   muṣṭibʰir jānubʰis tatʰā
   
taṃ nakʰair daśanaiś ca_api   muṣṭibʰir jānubʰis tatʰā /
Halfverse: c    
kumbʰakarṇaṃ mahākāyaṃ   te jagʰnuḥ plavagarṣabʰāḥ
   
kumbʰa-karṇaṃ mahā-kāyaṃ   te jagʰnuḥ plavaga-r̥ṣabʰāḥ /25/

Verse: 26 
Halfverse: a    
sa vānarasahasrais tair   ācitaḥ parvatopamaḥ
   
sa vānara-sahasrais tair   ācitaḥ parvata_upamaḥ /
Halfverse: c    
rarāja rākṣasavyāgʰro   girir ātmaruhair iva
   
rarāja rākṣasa-vyāgʰro   girir ātma-ruhair iva /26/

Verse: 27 
Halfverse: a    
bāhubʰyāṃ vānarān sarvān   pragr̥hya sa mahābalaḥ
   
bāhubʰyāṃ vānarān sarvān   pragr̥hya sa mahā-balaḥ /
Halfverse: c    
bʰakṣayām āsa saṃkruddʰo   garuḍaḥ pannagān iva
   
bʰakṣayām āsa saṃkruddʰo   garuḍaḥ pannagān iva /27/

Verse: 28 
Halfverse: a    
prakṣiptāḥ kumbʰakarṇena   vaktre pātālasaṃnibʰe
   
prakṣiptāḥ kumbʰa-karṇena   vaktre pātāla-saṃnibʰe /
Halfverse: c    
nāsā puṭābʰyāṃ nirjagmuḥ   karṇābʰyāṃ caiva vānarāḥ
   
nāsā puṭābʰyāṃ nirjagmuḥ   karṇābʰyāṃ caiva vānarāḥ /28/

Verse: 29 
Halfverse: a    
bʰakṣayan bʰr̥śasaṃkruddʰo   harīn parvatasaṃnibʰaḥ
   
bʰakṣayan bʰr̥śa-saṃkruddʰo   harīn parvata-saṃnibʰaḥ /
Halfverse: c    
babʰañja vānarān sarvān   saṃkruddʰo rākṣasottamaḥ
   
babʰañja vānarān sarvān   saṃkruddʰo rākṣasa_uttamaḥ /29/

Verse: 30 
Halfverse: a    
māṃsaśoṇitasaṃkledāṃ   bʰūmiṃ kurvan sa rākṣasaḥ
   
māṃsa-śoṇita-saṃkledāṃ   bʰūmiṃ kurvan sa rākṣasaḥ /
Halfverse: c    
cacāra harisainyeṣu   kālāgnir iva mūrcʰitaḥ
   
cacāra hari-sainyeṣu   kāla_agnir iva mūrcʰitaḥ /30/

Verse: 31 
Halfverse: a    
vajrahasto yatʰā śakraḥ   pāśahasta ivāntakaḥ
   
vajra-hasto yatʰā śakraḥ   pāśa-hasta iva_antakaḥ /
Halfverse: c    
śūlahasto babʰau tasmin   kumbʰakarṇo mahābalaḥ
   
śūla-hasto babʰau tasmin   kumbʰa-karṇo mahā-balaḥ /31/

Verse: 32 
Halfverse: a    
yatʰā śuṣkāṇy araṇyāni   grīṣme dahati pāvakaḥ
   
yatʰā śuṣkāṇy araṇyāni   grīṣme dahati pāvakaḥ /
Halfverse: c    
tatʰā vānarasainyāni   kumbʰakarṇo vinirdahat
   
tatʰā vānara-sainyāni   kumbʰa-karṇo vinirdahat /32/

Verse: 33 
Halfverse: a    
tatas te vadʰyamānās tu   hatayūtʰā vināyakāḥ
   
tatas te vadʰyamānās tu   hata-yūtʰā vināyakāḥ /
Halfverse: c    
vānarā bʰayasaṃvignā   vinedur visvaraṃ bʰr̥śam
   
vānarā bʰaya-saṃvignā   vinedur visvaraṃ bʰr̥śam /33/

Verse: 34 
Halfverse: a    
anekaśo vadʰyamānāḥ   kumbʰakarṇena vānarāḥ
   
anekaśo vadʰyamānāḥ   kumbʰa-karṇena vānarāḥ /
Halfverse: c    
rāgʰavaṃ śaraṇaṃ jagmur   vyatʰitāḥ kʰinnacetasaḥ
   
rāgʰavaṃ śaraṇaṃ jagmur   vyatʰitāḥ kʰinna-cetasaḥ /34/

Verse: 35 
Halfverse: a    
tam āpatantaṃ saṃprekṣya   kumbʰakarṇaṃ mahābalam
   
tam āpatantaṃ saṃprekṣya   kumbʰa-karṇaṃ mahā-balam /
Halfverse: c    
utpapāta tadā vīraḥ   sugrīvo vānarādʰipaḥ
   
utpapāta tadā vīraḥ   sugrīvo vānara_adʰipaḥ /35/

Verse: 36 
Halfverse: a    
sa parvatāgram utkṣipya   samāvidʰya mahākapiḥ
   
sa parvata_agram utkṣipya   samāvidʰya mahā-kapiḥ /
Halfverse: c    
abʰidudrāva vegena   kumbʰakarṇaṃ mahābalam
   
abʰidudrāva vegena   kumbʰa-karṇaṃ mahā-balam /36/

Verse: 37 
Halfverse: a    
tam āpatantaṃ saṃprekṣya   kumbʰakarṇaḥ plavaṃgamam
   
tam āpatantaṃ saṃprekṣya   kumbʰa-karṇaḥ plavaṃ-gamam /
Halfverse: c    
tastʰau vivr̥tasarvāṅgo   vānarendrasya saṃmukʰaḥ
   
tastʰau vivr̥ta-sarva_aṅgo   vānara_indrasya saṃmukʰaḥ /37/

Verse: 38 
Halfverse: a    
kapiśoṇitadigdʰāṅgaṃ   bʰakṣayantaṃ mahākapīn
   
kapi-śoṇita-digdʰa_aṅgaṃ   bʰakṣayantaṃ mahā-kapīn /
Halfverse: c    
kumbʰakarṇaṃ stʰitaṃ dr̥ṣṭvā   sugrīvo vākyam abravīt
   
kumbʰa-karṇaṃ stʰitaṃ dr̥ṣṭvā   sugrīvo vākyam abravīt /38/

Verse: 39 
Halfverse: a    
pātitāś ca tvayā vīrāḥ   kr̥taṃ karma suduṣkaram
   
pātitāś ca tvayā vīrāḥ   kr̥taṃ karma suduṣkaram /
Halfverse: c    
bʰakṣitāni ca sainyāni   prāptaṃ te paramaṃ yaśaḥ
   
bʰakṣitāni ca sainyāni   prāptaṃ te paramaṃ yaśaḥ /39/

Verse: 40 
Halfverse: a    
tyaja tad vānarānīkaṃ   prākr̥taiḥ kiṃ kariṣyasi
   
tyaja tad vānara_anīkaṃ   prākr̥taiḥ kiṃ kariṣyasi /
Halfverse: c    
sahasvaikaṃ nipātaṃ me   parvatasyāsya rākṣasa
   
sahasva_ekaṃ nipātaṃ me   parvatasya_asya rākṣasa /40/

Verse: 41 
Halfverse: a    
tad vākyaṃ harirājasya   sattvadʰairyasamanvitam
   
tad vākyaṃ hari-rājasya   sattva-dʰairya-samanvitam /
Halfverse: c    
śrutvā rākṣasaśārdūlaḥ   kumbʰakarṇo 'bravīd vacaḥ
   
śrutvā rākṣasa-śārdūlaḥ   kumbʰa-karṇo_abravīd vacaḥ /41/

Verse: 42 
Halfverse: a    
prajāpates tu pautras tvaṃ   tatʰaivarkṣarajaḥsutaḥ
   
prajāpates tu pautras tvaṃ   tatʰaiva-r̥kṣa-rajaḥ-sutaḥ / {!}
Halfverse: c    
śrutapauruṣasaṃpannas   tasmād garjasi vānara
   
śruta-pauruṣa-saṃpannas   tasmād garjasi vānara /42/

Verse: 43 


Halfverse: a    
sa kumbʰakarṇasya vaco niśamya    sa kumbʰakarṇasya vaco niśamya
   
sa kumbʰa-karṇasya vaco niśamya    sa kumbʰa-karṇasya vaco niśamya / {Gem}
Halfverse: b    
vyāvidʰya śailaṃ sahasā mumoca    vyāvidʰya śailaṃ sahasā mumoca
   
vyāvidʰya śailaṃ sahasā mumoca    vyāvidʰya śailaṃ sahasā mumoca / {Gem}
Halfverse: c    
tenājagʰānorasi kumbʰakarṇaṃ    tenājagʰānorasi kumbʰakarṇaṃ
   
tena_ājagʰāna_urasi kumbʰa-karṇaṃ    tena_ājagʰāna_urasi kumbʰa-karṇaṃ / {Gem}
Halfverse: d    
śailena vajrāśanisaṃnibʰena    śailena vajrāśanisaṃnibʰena
   
śailena vajra_aśani-saṃnibʰena    śailena vajra_aśani-saṃnibʰena /43/ {Gem}

Verse: 44 
Halfverse: a    
tac cʰailaśr̥ṅgaṃ sahasā vikīrṇaṃ    tac cʰailaśr̥ṅgaṃ sahasā vikīrṇaṃ
   
tat śaila-śr̥ṅgaṃ sahasā vikīrṇaṃ    tat śaila-śr̥ṅgaṃ sahasā vikīrṇaṃ / {Gem}
Halfverse: b    
bʰujāntare tasya tadā viśāle    bʰujāntare tasya tadā viśāle
   
bʰuja_antare tasya tadā viśāle    bʰuja_antare tasya tadā viśāle / {Gem}
Halfverse: c    
tato viṣeduḥ sahasā plavaṃgamā    tato viṣeduḥ sahasā plavaṃgamā
   
tato viṣeduḥ sahasā plavaṃ-gamā    tato viṣeduḥ sahasā plavaṃ-gamā / {Gem}
Halfverse: d    
rakṣogaṇāś cāpi mudā vineduḥ    rakṣogaṇāś cāpi mudā vineduḥ
   
rakṣo-gaṇāś ca_api mudā vineduḥ    rakṣo-gaṇāś ca_api mudā vineduḥ /44/ {Gem}

Verse: 45 
Halfverse: a    
sa śailaśr̥ṅgābʰihataś cukopa    sa śailaśr̥ṅgābʰihataś cukopa
   
sa śaila-śr̥ṅga_abʰihataś cukopa    sa śaila-śr̥ṅga_abʰihataś cukopa / {Gem}
Halfverse: b    
nanāda kopāc ca vivr̥tya vaktram    nanāda kopāc ca vivr̥tya vaktram
   
nanāda kopāc ca vivr̥tya vaktram    nanāda kopāc ca vivr̥tya vaktram / {Gem}
Halfverse: c    
vyāvidʰya śūlaṃ ca taḍitprakāśaṃ    vyāvidʰya śūlaṃ ca taḍitprakāśaṃ
   
vyāvidʰya śūlaṃ ca taḍit-prakāśaṃ    vyāvidʰya śūlaṃ ca taḍit-prakāśaṃ / {Gem}
Halfverse: d    
cikṣepa haryr̥kṣapater vadʰāya    cikṣepa haryr̥kṣapater vadʰāya
   
cikṣepa hary-r̥kṣa-pater vadʰāya    cikṣepa hary-r̥kṣa-pater vadʰāya /45/ {Gem}

Verse: 46 
Halfverse: a    
tat kumbʰakarṇasya bʰujapraviddʰaṃ    tat kumbʰakarṇasya bʰujapraviddʰaṃ
   
tat kumbʰa-karṇasya bʰuja-praviddʰaṃ    tat kumbʰa-karṇasya bʰuja-praviddʰaṃ / {Gem}
Halfverse: b    
śūlaṃ śitaṃ kāñcanadāmajuṣṭam    śūlaṃ śitaṃ kāñcanadāmajuṣṭam
   
śūlaṃ śitaṃ kāñcana-dāma-juṣṭam    śūlaṃ śitaṃ kāñcana-dāma-juṣṭam / {Gem}
Halfverse: c    
kṣipraṃ samutpatya nigr̥hya dorbʰyāṃ    kṣipraṃ samutpatya nigr̥hya dorbʰyāṃ
   
kṣipraṃ samutpatya nigr̥hya dorbʰyāṃ    kṣipraṃ samutpatya nigr̥hya dorbʰyāṃ / {Gem}
Halfverse: d    
babʰañja vegena suto 'nilasya    babʰañja vegena suto 'nilasya
   
babʰañja vegena suto_anilasya    babʰañja vegena suto_anilasya /46/ {Gem}

Verse: 47 


Halfverse: a    
kr̥taṃ bʰārasahasrasya   śūlaṃ kālāyasaṃ mahat
   
kr̥taṃ bʰāra-sahasrasya   śūlaṃ kāla_āyasaṃ mahat /
Halfverse: c    
babʰañja janaum āropya   prahr̥ṣṭaḥ plavagarṣabʰaḥ
   
babʰañja janaum āropya   prahr̥ṣṭaḥ plavaga-r̥ṣabʰaḥ /47/

Verse: 48 


Halfverse: a    
sa tat tadā bʰagnam avekṣya śūlaṃ    sa tat tadā bʰagnam avekṣya śūlaṃ
   
sa tat tadā bʰagnam avekṣya śūlaṃ    sa tat tadā bʰagnam avekṣya śūlaṃ / {Gem}
Halfverse: b    
cukopa rakṣo'dʰipatir mahātmā    cukopa rakṣo'dʰipatir mahātmā
   
cukopa rakṣo_adʰipatir mahātmā    cukopa rakṣo_adʰipatir mahātmā / {Gem}
Halfverse: c    
utpāṭya laṅkāmalayāt sa śr̥ṅgaṃ    utpāṭya laṅkāmalayāt sa śr̥ṅgaṃ
   
utpāṭya laṅkā-malayāt sa śr̥ṅgaṃ    utpāṭya laṅkā-malayāt sa śr̥ṅgaṃ / {Gem}
Halfverse: d    
jagʰāna sugrīvam upetya tena    jagʰāna sugrīvam upetya tena
   
jagʰāna sugrīvam upetya tena    jagʰāna sugrīvam upetya tena /48/ {Gem}

Verse: 49 
Halfverse: a    
sa śailaśr̥ṅgābʰihato visaṃjñaḥ    sa śailaśr̥ṅgābʰihato visaṃjñaḥ
   
sa śaila-śr̥ṅga_abʰihato visaṃjñaḥ    sa śaila-śr̥ṅga_abʰihato visaṃjñaḥ / {Gem}
Halfverse: b    
papāta bʰūmau yudʰi vānarendraḥ    papāta bʰūmau yudʰi vānarendraḥ
   
papāta bʰūmau yudʰi vānara_indraḥ    papāta bʰūmau yudʰi vānara_indraḥ / {Gem}
Halfverse: c    
taṃ prekṣya bʰūmau patitaṃ visaṃjñaṃ    taṃ prekṣya bʰūmau patitaṃ visaṃjñaṃ
   
taṃ prekṣya bʰūmau patitaṃ visaṃjñaṃ    taṃ prekṣya bʰūmau patitaṃ visaṃjñaṃ / {Gem}
Halfverse: d    
neduḥ prahr̥ṣṭā yudʰi yātudʰānāḥ    neduḥ prahr̥ṣṭā yudʰi yātudʰānāḥ
   
neduḥ prahr̥ṣṭā yudʰi yātu-dʰānāḥ    neduḥ prahr̥ṣṭā yudʰi yātu-dʰānāḥ /49/ {Gem}

Verse: 50 
Halfverse: a    
tam abʰyupetyādbʰutagʰoravīryaṃ    tam abʰyupetyādbʰutagʰoravīryaṃ
   
tam abʰyupetya_adbʰuta-gʰora-vīryaṃ    tam abʰyupetya_adbʰuta-gʰora-vīryaṃ / {Gem}
Halfverse: b    
sa kumbʰakarṇo yudʰi vānarendram    sa kumbʰakarṇo yudʰi vānarendram
   
sa kumbʰa-karṇo yudʰi vānara_indram    sa kumbʰa-karṇo yudʰi vānara_indram / {Gem}
Halfverse: c    
jahāra sugrīvam abʰipragr̥hya    jahāra sugrīvam abʰipragr̥hya
   
jahāra sugrīvam abʰipragr̥hya    jahāra sugrīvam abʰipragr̥hya / {Gem}
Halfverse: d    
yatʰānilo megʰam atipracaṇḍaḥ    yatʰānilo megʰam atipracaṇḍaḥ
   
yatʰā_anilo megʰam atipracaṇḍaḥ    yatʰā_anilo megʰam atipracaṇḍaḥ /50/ {Gem}

Verse: 51 
Halfverse: a    
sa taṃ mahāmegʰanikāśarūpam    sa taṃ mahāmegʰanikāśarūpam
   
sa taṃ mahā-megʰa-nikāśa-rūpam    sa taṃ mahā-megʰa-nikāśa-rūpam / {Gem}
Halfverse: b    
utpāṭya gaccʰan yudʰi kumbʰakarṇaḥ    utpāṭya gaccʰan yudʰi kumbʰakarṇaḥ
   
utpāṭya gaccʰan yudʰi kumbʰa-karṇaḥ    utpāṭya gaccʰan yudʰi kumbʰa-karṇaḥ / {Gem}
Halfverse: c    
rarāja merupratimānarūpo    rarāja merupratimānarūpo
   
rarāja meru-pratimāna-rūpo    rarāja meru-pratimāna-rūpo / {Gem}
Halfverse: d    
merur yatʰātyuccʰritagʰoraśr̥ṅgaḥ    merur yatʰātyuccʰritagʰoraśr̥ṅgaḥ
   
merur yatʰā_atyuccʰrita-gʰora-śr̥ṅgaḥ    merur yatʰā_atyuccʰrita-gʰora-śr̥ṅgaḥ /51/ {Gem}

Verse: 52 
Halfverse: a    
tataḥ samutpāṭya jagāma vīraḥ    tataḥ samutpāṭya jagāma vīraḥ
   
tataḥ samutpāṭya jagāma vīraḥ    tataḥ samutpāṭya jagāma vīraḥ / {Gem}
Halfverse: b    
saṃstūyamāno yudʰi rākṣasendraiḥ    saṃstūyamāno yudʰi rākṣasendraiḥ
   
saṃstūyamāno yudʰi rākṣasa_indraiḥ    saṃstūyamāno yudʰi rākṣasa_indraiḥ / {Gem}
Halfverse: c    
śr̥ṇvan ninādaṃ tridaśālayānāṃ    śr̥ṇvan ninādaṃ tridaśālayānāṃ
   
śr̥ṇvan ninādaṃ tridaśa_ālayānāṃ    śr̥ṇvan ninādaṃ tridaśa_ālayānāṃ / {Gem}
Halfverse: d    
plavaṃgarājagrahavismitānām    plavaṃgarājagrahavismitānām
   
plavaṃga-rāja-graha-vismitānām    plavaṃga-rāja-graha-vismitānām / {Gem}

Verse: 53 
Halfverse: a    
tatas tam ādāya tadā sa mene    tatas tam ādāya tadā sa mene
   
tatas tam ādāya tadā sa mene    tatas tam ādāya tadā sa mene / {Gem}
Halfverse: b    
harīndram indropamam indravīryaḥ    harīndram indropamam indravīryaḥ
   
hari_indram indra_upamam indra-vīryaḥ    hari_indram indra_upamam indra-vīryaḥ / {Gem}
Halfverse: c    
asmin hr̥te sarvam idaṃ hr̥taṃ syāt    asmin hr̥te sarvam idaṃ hr̥taṃ syāt
   
asmin hr̥te sarvam idaṃ hr̥taṃ syāt    asmin hr̥te sarvam idaṃ hr̥taṃ syāt / {Gem}
Halfverse: d    
sarāgʰavaṃ sainyam itīndraśatruḥ    sarāgʰavaṃ sainyam itīndraśatruḥ
   
sarāgʰavaṃ sainyam iti_indra-śatruḥ    sarāgʰavaṃ sainyam iti_indra-śatruḥ /53/ {Gem}

Verse: 54 


Halfverse: a    
vidrutāṃ vāhinīṃ dr̥ṣṭvā   vānarāṇāṃ tatas tataḥ
   
vidrutāṃ vāhinīṃ dr̥ṣṭvā   vānarāṇāṃ tatas tataḥ /
Halfverse: c    
kumbʰakarṇena sugrīvaṃ   gr̥hītaṃ cāpi vānaram
   
kumbʰa-karṇena sugrīvaṃ   gr̥hītaṃ ca_api vānaram /54/

Verse: 55 
Halfverse: a    
hanūmāṃś cintayām āsa   matimān mārutātmajaḥ
   
hanūmāṃś cintayām āsa   matimān māruta_ātmajaḥ /
Halfverse: c    
evaṃ gr̥hīte sugrīve   kiṃ kartavyaṃ mayā bʰavet
   
evaṃ gr̥hīte sugrīve   kiṃ kartavyaṃ mayā bʰavet /55/

Verse: 56 
Halfverse: a    
yad vai nyāyyaṃ mayā kartuṃ   tat kariṣyāmi sarvatʰā
   
yad vai nyāyyaṃ mayā kartuṃ   tat kariṣyāmi sarvatʰā /
Halfverse: c    
bʰūtvā parvatasaṃkāśo   nāśayiṣyāmi rākṣasaṃ
   
bʰūtvā parvata-saṃkāśo   nāśayiṣyāmi rākṣasaṃ /56/

Verse: 57 


Halfverse: a    
mayā hate saṃyati kumbʰakarṇe    mayā hate saṃyati kumbʰakarṇe
   
mayā hate saṃyati kumbʰa-karṇe    mayā hate saṃyati kumbʰa-karṇe / {Gem}
Halfverse: b    
mahābale muṣṭiviśīrṇadehe    mahābale muṣṭiviśīrṇadehe
   
mahā-bale muṣṭi-viśīrṇa-dehe    mahā-bale muṣṭi-viśīrṇa-dehe / {Gem}
Halfverse: c    
vimocite vānarapārtʰive ca    vimocite vānarapārtʰive ca
   
vimocite vānara-pārtʰive ca    vimocite vānara-pārtʰive ca / {Gem}
Halfverse: d    
bʰavantu hr̥ṣṭāḥ pravagāḥ samagrāḥ    bʰavantu hr̥ṣṭāḥ pravagāḥ samagrāḥ
   
bʰavantu hr̥ṣṭāḥ pravagāḥ samagrāḥ    bʰavantu hr̥ṣṭāḥ pravagāḥ samagrāḥ /57/ {Gem}

Verse: 58 


Halfverse: a    
atʰa svayam apy eṣa   mokṣaṃ prāpsyati pārtʰivaḥ
   
atʰa svayam apy eṣa   mokṣaṃ prāpsyati pārtʰivaḥ /
Halfverse: c    
gr̥hīto 'yaṃ yadi bʰavet   tridaśaiḥ sāsuroragaiḥ
   
gr̥hīto_ayaṃ yadi bʰavet   tridaśaiḥ sāsura_uragaiḥ /58/

Verse: 59 
Halfverse: a    
manye na tāvad ātmānaṃ   budʰyate vānarādʰipaḥ
   
manye na tāvad ātmānaṃ   budʰyate vānara_adʰipaḥ /
Halfverse: c    
śailaprahārābʰihataḥ   kumbʰakarṇena saṃyuge
   
śaila-prahāra_abʰihataḥ   kumbʰa-karṇena saṃyuge /59/

Verse: 60 
Halfverse: a    
ayaṃ muhūrtāt sugrīvo   labdʰasaṃjño mahāhave
   
ayaṃ muhūrtāt sugrīvo   labdʰa-saṃjño mahā_āhave /
Halfverse: c    
ātmano vānarāṇāṃ ca   yat patʰyaṃ tat kariṣyati
   
ātmano vānarāṇāṃ ca   yat patʰyaṃ tat kariṣyati /60/

Verse: 61 
Halfverse: a    
mayā tu mokṣitasyāsya   sugrīvasya mahātmanaḥ
   
mayā tu mokṣitasya_asya   sugrīvasya mahātmanaḥ /
Halfverse: c    
aprītaś ca bʰavet kaṣṭā   kīrtināśaś ca śāśvataḥ
   
aprītaś ca bʰavet kaṣṭā   kīrti-nāśaś ca śāśvataḥ /61/

Verse: 62 
Halfverse: a    
tasmān muhūrtaṃ kāṅkṣiṣye   vikramaṃ pārtʰivasya naḥ
   
tasmān muhūrtaṃ kāṅkṣiṣye   vikramaṃ pārtʰivasya naḥ /
Halfverse: c    
bʰinnaṃ ca vānarānīkaṃ   tāvad āśvāsayāmy aham
   
bʰinnaṃ ca vānara_anīkaṃ   tāvad āśvāsayāmy aham /62/

Verse: 63 
Halfverse: a    
ity evaṃ cintayitvā tu   hanūmān mārutātmajaḥ
   
ity evaṃ cintayitvā tu   hanūmān māruta_atmajaḥ /
Halfverse: c    
bʰūyaḥ saṃstambʰayām āsa   vānarāṇāṃ mahācamūm
   
bʰūyaḥ saṃstambʰayām āsa   vānarāṇāṃ mahā-camūm /63/

Verse: 64 


Halfverse: a    
sa kumbʰakarṇo 'tʰa viveśa laṅkāṃ    sa kumbʰakarṇo 'tʰa viveśa laṅkāṃ
   
sa kumbʰa-karṇo_atʰa viveśa laṅkāṃ    sa kumbʰa-karṇo_atʰa viveśa laṅkāṃ / {Gem}
Halfverse: b    
spʰurantam ādāya mahāhariṃ tam    spʰurantam ādāya mahāhariṃ tam
   
spʰurantam ādāya mahā-hariṃ tam    spʰurantam ādāya mahā-hariṃ tam / {Gem}
Halfverse: c    
vimānacaryāgr̥hagopurastʰaiḥ    vimānacaryāgr̥hagopurastʰaiḥ
   
vimāna-caryā-gr̥ha-gopurastʰaiḥ    vimāna-caryā-gr̥ha-gopurastʰaiḥ / {Gem}
Halfverse: d    
puṣpāgryavarṣair avakīryamāṇaḥ    puṣpāgryavarṣair avakīryamāṇaḥ
   
puṣpa_agrya-varṣair avakīryamāṇaḥ    puṣpa_agrya-varṣair avakīryamāṇaḥ /64/ {Gem}

Verse: 65 
Halfverse: a    
tataḥ sa saṃjñām upalabʰya kr̥ccʰrād    tataḥ sa saṃjñām upalabʰya kr̥ccʰrād
   
tataḥ sa saṃjñām upalabʰya kr̥ccʰrād    tataḥ sa saṃjñām upalabʰya kr̥ccʰrād / {Gem}
Halfverse: b    
balīyasas tasya bʰujāntarastʰaḥ    balīyasas tasya bʰujāntarastʰaḥ
   
balīyasas tasya bʰuja_antarastʰaḥ    balīyasas tasya bʰuja_antarastʰaḥ / {Gem}
Halfverse: c    
avekṣamāṇaḥ purarājamārgaṃ    avekṣamāṇaḥ purarājamārgaṃ
   
avekṣamāṇaḥ pura-rāja-mārgaṃ    avekṣamāṇaḥ pura-rāja-mārgaṃ / {Gem}
Halfverse: d    
vicintayām āsa muhur mahātmā    vicintayām āsa muhur mahātmā
   
vicintayām āsa muhur mahātmā    vicintayām āsa muhur mahātmā /65/ {Gem}

Verse: 66 
Halfverse: a    
evaṃ gr̥hītena katʰaṃ nu nāma    evaṃ gr̥hītena katʰaṃ nu nāma
   
evaṃ gr̥hītena katʰaṃ nu nāma    evaṃ gr̥hītena katʰaṃ nu nāma / {Gem}
Halfverse: b    
śakyaṃ mayā saṃprati kartum adya    śakyaṃ mayā saṃprati kartum adya
   
śakyaṃ mayā saṃprati kartum adya    śakyaṃ mayā saṃprati kartum adya / {Gem}
Halfverse: c    
tatʰā kariṣyāmi yatʰā harīṇāṃ    tatʰā kariṣyāmi yatʰā harīṇāṃ
   
tatʰā kariṣyāmi yatʰā harīṇāṃ    tatʰā kariṣyāmi yatʰā harīṇāṃ / {Gem}
Halfverse: d    
bʰaviṣyatīṣṭaṃ ca hitaṃ ca kāryam    bʰaviṣyatīṣṭaṃ ca hitaṃ ca kāryam
   
bʰaviṣyati_iṣṭaṃ ca hitaṃ ca kāryam    bʰaviṣyati_iṣṭaṃ ca hitaṃ ca kāryam /66/ {Gem}

Verse: 67 
Halfverse: a    
tataḥ karāgraiḥ sahasā sametya    tataḥ karāgraiḥ sahasā sametya
   
tataḥ kara_agraiḥ sahasā sametya    tataḥ kara_agraiḥ sahasā sametya / {Gem}
Halfverse: b    
rājā harīṇām amarendraśatroḥ    rājā harīṇām amarendraśatroḥ
   
rājā harīṇām amara_indra-śatroḥ    rājā harīṇām amara_indra-śatroḥ / {Gem}
Halfverse: c    
nakʰaiś ca karṇau daśanaiś ca nāsāṃ    nakʰaiś ca karṇau daśanaiś ca nāsāṃ
   
nakʰaiś ca karṇau daśanaiś ca nāsāṃ    nakʰaiś ca karṇau daśanaiś ca nāsāṃ / {Gem}
Halfverse: d    
dadaṃśa pārśveṣu ca kumbʰakarṇam    dadaṃśa pārśveṣu ca kumbʰakarṇam
   
dadaṃśa pārśveṣu ca kumbʰa-karṇam    dadaṃśa pārśveṣu ca kumbʰa-karṇam /67/ {Gem}

Verse: 68 
Halfverse: a    
sa kumbʰakarṇau hr̥takarṇanāso    sa kumbʰakarṇau hr̥takarṇanāso
   
sa kumbʰa-karṇau hr̥ta-karṇa-nāso    sa kumbʰa-karṇau hr̥ta-karṇa-nāso / {Gem}
Halfverse: b    
vidāritas tena vimarditaś ca    vidāritas tena vimarditaś ca
   
vidāritas tena vimarditaś ca    vidāritas tena vimarditaś ca / {Gem}
Halfverse: c    
roṣābʰibʰūtaḥ kṣatajārdragātraḥ    roṣābʰibʰūtaḥ kṣatajārdragātraḥ
   
roṣa_abʰibʰūtaḥ kṣataja_ārdra-gātraḥ    roṣa_abʰibʰūtaḥ kṣataja_ārdra-gātraḥ / {Gem}
Halfverse: d    
sugrīvam āvidʰya pipeṣa bʰūmau    sugrīvam āvidʰya pipeṣa bʰūmau
   
sugrīvam āvidʰya pipeṣa bʰūmau    sugrīvam āvidʰya pipeṣa bʰūmau /68/ {Gem}

Verse: 69 
Halfverse: a    
sa bʰūtale bʰīmabalābʰipiṣṭaḥ    sa bʰūtale bʰīmabalābʰipiṣṭaḥ
   
sa bʰū-tale bʰīma-bala_abʰipiṣṭaḥ    sa bʰū-tale bʰīma-bala_abʰipiṣṭaḥ / {Gem}
Halfverse: b    
surāribʰis tair abʰihanyamānaḥ    surāribʰis tair abʰihanyamānaḥ
   
sura_aribʰis tair abʰihanyamānaḥ    sura_aribʰis tair abʰihanyamānaḥ / {Gem}
Halfverse: c    
jagāma kʰaṃ vegavad abʰyupetya    jagāma kʰaṃ vegavad abʰyupetya
   
jagāma kʰaṃ vegavad abʰyupetya    jagāma kʰaṃ vegavad abʰyupetya / {Gem}
Halfverse: d    
punaś ca rāmeṇa samājagāma    punaś ca rāmeṇa samājagāma
   
punaś ca rāmeṇa samājagāma    punaś ca rāmeṇa samājagāma /69/ {Gem}

Verse: 70 


Halfverse: a    
karṇanāsā vihīnasya   kumbʰakarṇo mahābalaḥ
   
karṇa-nāsā vihīnasya   kumbʰa-karṇo mahā-balaḥ /
Halfverse: c    
rarāja śoṇitotsikto   giriḥ prasravaṇair iva
   
rarāja śoṇita_utsikto   giriḥ prasravaṇair iva /70/

Verse: 71 


Halfverse: a    
tataḥ sa puryāḥ sahasā mahātmā    tataḥ sa puryāḥ sahasā mahātmā
   
tataḥ sa puryāḥ sahasā mahātmā    tataḥ sa puryāḥ sahasā mahātmā / {Gem}
Halfverse: b    
niṣkramya tad vānarasainyam ugram    niṣkramya tad vānarasainyam ugram
   
niṣkramya tad vānara-sainyam ugram    niṣkramya tad vānara-sainyam ugram / {Gem}
Halfverse: c    
babʰakṣa rakṣo yudʰi kumbʰakarṇaḥ    babʰakṣa rakṣo yudʰi kumbʰakarṇaḥ
   
babʰakṣa rakṣo yudʰi kumbʰa-karṇaḥ    babʰakṣa rakṣo yudʰi kumbʰa-karṇaḥ / {Gem}
Halfverse: d    
prajā yugāntāgnir iva pradīptaḥ    prajā yugāntāgnir iva pradīptaḥ
   
prajā yuga_anta_agnir iva pradīptaḥ    prajā yuga_anta_agnir iva pradīptaḥ /71/ {Gem}

Verse: 72 
Halfverse: a    
bubʰukṣitaḥ śoṇitamāṃsagr̥dʰnuḥ    bubʰukṣitaḥ śoṇitamāṃsagr̥dʰnuḥ
   
bubʰukṣitaḥ śoṇita-māṃsa-gr̥dʰnuḥ    bubʰukṣitaḥ śoṇita-māṃsa-gr̥dʰnuḥ / {Gem}
Halfverse: b    
praviśya tad vānarasainyam ugram    praviśya tad vānarasainyam ugram
   
praviśya tad vānara-sainyam ugram    praviśya tad vānara-sainyam ugram / {Gem}
Halfverse: c    
cakʰāda rakṣāṃsi harīn piśācān    cakʰāda rakṣāṃsi harīn piśācān
   
cakʰāda rakṣāṃsi harīn piśācān    cakʰāda rakṣāṃsi harīn piśācān / {Gem}
Halfverse: d    
r̥kṣāṃś ca mohād yudʰi kumbʰakarṇaḥ    r̥kṣāṃś ca mohād yudʰi kumbʰakarṇaḥ
   
r̥kṣāṃś ca mohād yudʰi kumbʰa-karṇaḥ    r̥kṣāṃś ca mohād yudʰi kumbʰa-karṇaḥ /72/ {Gem}

Verse: 73 


Halfverse: a    
ekaṃ dvau trīn bahūn kruddʰo   vānarān saha rākṣasaiḥ
   
ekaṃ dvau trīn bahūn kruddʰo   vānarān saha rākṣasaiḥ /
Halfverse: c    
samādāyaikahastena   pracikṣepa tvaran mukʰe
   
samādāya_eka-hastena   pracikṣepa tvaran mukʰe /73/

Verse: 74 
Halfverse: a    
saṃprasravaṃs tadā medaḥ   śoṇitaṃ ca mahābalaḥ
   
saṃprasravaṃs tadā medaḥ   śoṇitaṃ ca mahā-balaḥ /
Halfverse: c    
vadʰyamāno nagendrāgrair   bʰakṣayām āsa vānarān
   
vadʰyamāno naga_indra_agrair   bʰakṣayām āsa vānarān /
Halfverse: e    
te bʰakṣyamāṇā harayo   rāmaṃ jagmus tadā gatim
   
te bʰakṣyamāṇā harayo   rāmaṃ jagmus tadā gatim /74/

Verse: 75 
Halfverse: a    
tasmin kāle sumitrāyāḥ   putraḥ parabalārdanaḥ
   
tasmin kāle sumitrāyāḥ   putraḥ para-bala_ardanaḥ /
Halfverse: c    
cakāra lakṣmaṇaḥ kruddʰo   yuddʰaṃ parapuraṃjayaḥ
   
cakāra lakṣmaṇaḥ kruddʰo   yuddʰaṃ para-puraṃ-jayaḥ /75/

Verse: 76 
Halfverse: a    
sa kumbʰakarṇasya śarāñ   śarīre sapta vīryavān
   
sa kumbʰa-karṇasya śarān   śarīre sapta vīryavān /
Halfverse: c    
nicakʰānādade cānyān   visasarja ca lakṣmaṇaḥ
   
nicakʰāna_ādade ca_anyān   visasarja ca lakṣmaṇaḥ /76/

Verse: 77 
Halfverse: a    
atikramya ca saumitriṃ   kumbʰakarṇo mahābalaḥ
   
atikramya ca saumitriṃ   kumbʰa-karṇo mahā-balaḥ /
Halfverse: c    
rāmam evābʰidudrāva   dārayann iva medinīm
   
rāmam eva_abʰidudrāva   dārayann iva medinīm /77/

Verse: 78 
Halfverse: a    
atʰa dāśaratʰī rāmo   raudram astraṃ prayojayan
   
atʰa dāśaratʰī rāmo   raudram astraṃ prayojayan /
Halfverse: c    
kumbʰakarṇasya hr̥daye   sasarja niśitāñ śarān
   
kumbʰa-karṇasya hr̥daye   sasarja niśitān śarān /78/

Verse: 79 
Halfverse: a    
tasya rāmeṇa viddʰasya   sahasābʰipradʰāvataḥ
   
tasya rāmeṇa viddʰasya   sahasā_abʰipradʰāvataḥ /
Halfverse: c    
aṅgāramiśrāḥ kruddʰasya   mukʰān niścerur arciṣaḥ
   
aṅgāra-miśrāḥ kruddʰasya   mukʰān niścerur arciṣaḥ /79/

Verse: 80 
Halfverse: a    
tasyorasi nimagnāś ca   śarā barhiṇavāsasaḥ
   
tasya_urasi nimagnāś ca   śarā barhiṇa-vāsasaḥ /
Halfverse: c    
hastāc cāsya paribʰraṣṭā   papātorvyāṃ mahāgadā
   
hastāc ca_asya paribʰraṣṭā   papāta_urvyāṃ mahā-gadā /80/

Verse: 81 
Halfverse: a    
sa nirāyudʰam ātmānaṃ   yadā mene mahābalaḥ
   
sa nirāyudʰam ātmānaṃ   yadā mene mahā-balaḥ /
Halfverse: c    
muṣṭibʰyāṃ cāraṇābʰyāṃ ca   cakāra kadanaṃ mahat
   
muṣṭibʰyāṃ cāraṇābʰyāṃ ca   cakāra kadanaṃ mahat /81/

Verse: 82 
Halfverse: a    
sa bāṇair atividdʰāṅgaḥ   kṣatajena samukṣitaḥ
   
sa bāṇair atividdʰa_aṅgaḥ   kṣatajena samukṣitaḥ /
Halfverse: c    
rudʰiraṃ parisusrāva   giriḥ prasravaṇān iva
   
rudʰiraṃ parisusrāva   giriḥ prasravaṇān iva /82/

Verse: 83 
Halfverse: a    
sa tīvreṇa ca kopena   rudʰireṇa ca mūrcʰitaḥ
   
sa tīvreṇa ca kopena   rudʰireṇa ca mūrcʰitaḥ /
Halfverse: c    
vānarān rākṣasān r̥kṣān   kʰādan viparidʰāvati
   
vānarān rākṣasān r̥kṣān   kʰādan viparidʰāvati /83/

Verse: 84 
Halfverse: a    
tasmin kāle sa dʰarmātmā   lakṣmaṇo rāmam abravīt
   
tasmin kāle sa dʰarma_ātmā   lakṣmaṇo rāmam abravīt /
Halfverse: c    
kumbʰakarṇavadʰe yukto   yogān parimr̥śan bahūn
   
kumbʰa-karṇa-vadʰe yukto   yogān parimr̥śan bahūn /84/

Verse: 85 
Halfverse: a    
naivāyaṃ vānarān rājan   na vijānāti rākṣasān
   
na_eva_ayaṃ vānarān rājan   na vijānāti rākṣasān /
Halfverse: c    
mattaḥ śoṇitagandʰena   svān parāṃś caiva kʰādati
   
mattaḥ śoṇita-gandʰena   svān parāṃś caiva kʰādati /85/

Verse: 86 
Halfverse: a    
sādʰv enam adʰirohantu   sarvato vānararṣabʰāḥ
   
sādʰv enam adʰirohantu   sarvato vānara-r̥ṣabʰāḥ /
Halfverse: c    
yūtʰapāś ca yatʰāmukʰyās   tiṣṭʰantv asya samantataḥ
   
yūtʰapāś ca yatʰā-mukʰyās   tiṣṭʰantv asya samantataḥ /86/

Verse: 87 
Halfverse: a    
apy ayaṃ durmatiḥ kāle   gurubʰāraprapīḍitaḥ
   
apy ayaṃ durmatiḥ kāle   guru-bʰāra-prapīḍitaḥ /
Halfverse: c    
prapatan rākṣaso bʰūmau   nānyān hanyāt plavaṃgamān
   
prapatan rākṣaso bʰūmau   na_anyān hanyāt plavaṃ-gamān /87/

Verse: 88 
Halfverse: a    
tasya tadvacanaṃ śrutvā   rājaputrasya dʰīmataḥ
   
tasya tad-vacanaṃ śrutvā   rāja-putrasya dʰīmataḥ /
Halfverse: c    
te samāruruhur hr̥ṣṭāḥ   kumbʰakarṇaṃ plavaṃgamāḥ
   
te samāruruhur hr̥ṣṭāḥ   kumbʰa-karṇaṃ plavaṃ-gamāḥ /88/

Verse: 89 
Halfverse: a    
kumbʰakarṇas tu saṃkruddʰaḥ   samārūḍʰaḥ plavaṃgamaiḥ
   
kumbʰa-karṇas tu saṃkruddʰaḥ   samārūḍʰaḥ plavaṃ-gamaiḥ /
Halfverse: c    
vyadʰūnayat tān vegena   duṣṭahastīva hastipān
   
vyadʰūnayat tān vegena   duṣṭa-hastī_iva hastipān /89/

Verse: 90 
Halfverse: a    
tān dr̥ṣṭvā nirdʰūtān rāmo   ruṣṭo 'yam iti rākṣasaḥ
   
tān dr̥ṣṭvā nirdʰūtān rāmo   ruṣṭo_ayam iti rākṣasaḥ /
Halfverse: c    
samutpapāta vegena   dʰanur uttamam ādade
   
samutpapāta vegena   dʰanur uttamam ādade /90/

Verse: 91 


Halfverse: a    
sa cāpam ādāya bʰujaṃgakalpaṃ    sa cāpam ādāya bʰujaṃgakalpaṃ
   
sa cāpam ādāya bʰujaṃga-kalpaṃ    sa cāpam ādāya bʰujaṃga-kalpaṃ / {Gem}
Halfverse: b    
dr̥ḍʰajyam ugraṃ tapanīyacitram    dr̥ḍʰajyam ugraṃ tapanīyacitram
   
dr̥ḍʰa-jyam ugraṃ tapanīya-citram    dr̥ḍʰa-jyam ugraṃ tapanīya-citram / {Gem}
Halfverse: c    
harīn samāśvāsya samutpapāta    harīn samāśvāsya samutpapāta
   
harīn samāśvāsya samutpapāta    harīn samāśvāsya samutpapāta / {Gem}
Halfverse: d    
rāmo nibaddʰottamatūṇabāṇaḥ    rāmo nibaddʰottamatūṇabāṇaḥ
   
rāmo nibaddʰa_uttama-tūṇa-bāṇaḥ    rāmo nibaddʰa_uttama-tūṇa-bāṇaḥ /91/ {Gem}

Verse: 92 


Halfverse: a    
sa vānaragaṇais tais tu   vr̥taḥ paramadurjayaḥ
   
sa vānara-gaṇais tais tu   vr̥taḥ parama-durjayaḥ /
Halfverse: c    
lakṣmaṇānucaro rāmaḥ   saṃpratastʰe mahābalaḥ
   
lakṣmaṇa_anucaro rāmaḥ   saṃpratastʰe mahā-balaḥ /92/

Verse: 93 
Halfverse: a    
sa dadarśa mahātmānaṃ   kirīṭinam ariṃdamam
   
sa dadarśa mahātmānaṃ   kirīṭinam ariṃ-damam /
Halfverse: c    
śoṇitāplutasarvāṅgaṃ   kumbʰakarṇaṃ mahābalam
   
śoṇita_āpluta-sarva_aṅgaṃ   kumbʰa-karṇaṃ mahā-balam /93/

Verse: 94 
Halfverse: a    
sarvān samabʰidʰāvantaṃ   yatʰāruṣṭaṃ diśā gajam
   
sarvān samabʰidʰāvantaṃ   yatʰā-ruṣṭaṃ diśā gajam /
Halfverse: c    
mārgamāṇaṃ harīn kruddʰaṃ   rākṣasaiḥ parivāritam
   
mārgamāṇaṃ harīn kruddʰaṃ   rākṣasaiḥ parivāritam /94/

Verse: 95 
Halfverse: a    
vindʰyamandarasaṃkāśaṃ   kāñcanāṅgadabʰūṣaṇam
   
vindʰya-mandara-saṃkāśaṃ   kāñcana_aṅgada-bʰūṣaṇam /
Halfverse: c    
sravantaṃ rudʰiraṃ vaktrād   varṣamegʰam ivottʰitam
   
sravantaṃ rudʰiraṃ vaktrād   varṣa-megʰam iva_uttʰitam /95/

Verse: 96 
Halfverse: a    
jihvayā parilihyantaṃ   śoṇitaṃ śoṇitokṣitam
   
jihvayā parilihyantaṃ   śoṇitaṃ śoṇita_ukṣitam /
Halfverse: c    
mr̥dnantaṃ vānarānīkaṃ   kālāntakayamopamam
   
mr̥dnantaṃ vānara_anīkaṃ   kāla_antaka-yama_upamam /96/

Verse: 97 
Halfverse: a    
taṃ dr̥ṣṭvā rākṣasaśreṣṭʰaṃ   pradīptānalavarcasaṃ
   
taṃ dr̥ṣṭvā rākṣasa-śreṣṭʰaṃ   pradīpta_anala-varcasaṃ /
Halfverse: c    
vispʰārayām āsa tadā   kārmukaṃ puruṣarṣabʰaḥ
   
vispʰārayām āsa tadā   kārmukaṃ puruṣa-r̥ṣabʰaḥ /97/

Verse: 98 
Halfverse: a    
sa tasya cāpanirgʰoṣāt   kupito nairr̥tarṣabʰaḥ
   
sa tasya cāpa-nirgʰoṣāt   kupito nairr̥ta-r̥ṣabʰaḥ /
Halfverse: c    
amr̥ṣyamāṇas taṃ gʰoṣam   abʰidudrāva rāgʰavam
   
amr̥ṣyamāṇas taṃ gʰoṣam   abʰidudrāva rāgʰavam /98/

Verse: 99 


Halfverse: a    
tatas tu vātoddʰatamegʰakalpaṃ    tatas tu vātoddʰatamegʰakalpaṃ
   
tatas tu vāta_uddʰata-megʰa-kalpaṃ    tatas tu vāta_uddʰata-megʰa-kalpaṃ / {Gem}
Halfverse: b    
bʰujaṃgarājottamabʰogabāhum    bʰujaṃgarājottamabʰogabāhum
   
bʰujaṃga-rāja_uttama-bʰoga-bāhum    bʰujaṃga-rāja_uttama-bʰoga-bāhum / {Gem}
Halfverse: c    
tam āpatantaṃ dʰaraṇīdʰarābʰam    tam āpatantaṃ dʰaraṇīdʰarābʰam
   
tam āpatantaṃ dʰaraṇī-dʰara_ābʰam    tam āpatantaṃ dʰaraṇī-dʰara_ābʰam / {Gem}
Halfverse: d    
uvāca rāmo yudʰi kumbʰakarṇam    uvāca rāmo yudʰi kumbʰakarṇam
   
uvāca rāmo yudʰi kumbʰa-karṇam    uvāca rāmo yudʰi kumbʰa-karṇam /99/ {Gem}

Verse: 100 
Halfverse: a    
āgaccʰa rakṣo'dʰipamā viṣādam    āgaccʰa rakṣo'dʰipamā viṣādam
   
āgaccʰa rakṣo_adʰipa-mā viṣādam    āgaccʰa rakṣo_adʰipa-mā viṣādam / {Gem}
Halfverse: b    
avastʰito 'haṃ pragr̥hītacāpaḥ    avastʰito 'haṃ pragr̥hītacāpaḥ
   
avastʰito_ahaṃ pragr̥hīta-cāpaḥ    avastʰito_ahaṃ pragr̥hīta-cāpaḥ / {Gem}
Halfverse: c    
avehi māṃ śakrasapatna rāmam    avehi māṃ śakrasapatna rāmam
   
avehi māṃ śakra-sapatna rāmam    avehi māṃ śakra-sapatna rāmam / {Gem}
Halfverse: d    
ayaṃ muhūrtād bʰavitā vicetāḥ    ayaṃ muhūrtād bʰavitā vicetāḥ
   
ayaṃ muhūrtād bʰavitā vicetāḥ    ayaṃ muhūrtād bʰavitā vicetāḥ /100/ {Gem}

Verse: 101 


Halfverse: a    
rāmo 'yam iti vijñāya   jahāsa vikr̥tasvanam
   
rāmo_ayam iti vijñāya   jahāsa vikr̥ta-svanam /
Halfverse: c    
pātayann iva sarveṣāṃ   hr̥dayāni vanaukasām
   
pātayann iva sarveṣāṃ   hr̥dayāni vana_okasām /101/

Verse: 102 
Halfverse: a    
prahasya vikr̥taṃ bʰīmaṃ   sa megʰasvanitopamam
   
prahasya vikr̥taṃ bʰīmaṃ   sa megʰa-svanita_upamam /
Halfverse: c    
kumbʰakarṇo mahātejā   rāgʰavaṃ vākyam abravīt
   
kumbʰa-karṇo mahā-tejā   rāgʰavaṃ vākyam abravīt /102/

Verse: 103 
Halfverse: a    
nāhaṃ virādʰo vijñeyo   na kabandʰaḥ kʰaro na ca
   
na_ahaṃ virādʰo vijñeyo   na kabandʰaḥ kʰaro na ca /
Halfverse: c    
na vālī na ca mārīcaḥ   kumbʰakarṇo 'ham āgataḥ
   
na vālī na ca mārīcaḥ   kumbʰa-karṇo_aham āgataḥ /103/

Verse: 104 
Halfverse: a    
paśya me mudgaraṃ gʰoraṃ   sarvakālāyasaṃ mahat
   
paśya me mudgaraṃ gʰoraṃ   sarva-kāla_āyasaṃ mahat /
Halfverse: c    
anena nirjitā devā   dānavāś ca mayā purā
   
anena nirjitā devā   dānavāś ca mayā purā /104/

Verse: 105 
Halfverse: a    
vikarṇanāsa iti māṃ   nāvajñātuṃ tvam arhasi
   
vikarṇa-nāsa iti māṃ   na_avajñātuṃ tvam arhasi /
Halfverse: c    
svalpāpi hi na me pīḍā   karṇanāsāvināśanāt
   
svalpā_api hi na me pīḍā   karṇa-nāsā-vināśanāt /105/

Verse: 106 
Halfverse: a    
darśayekṣvākuśārdūla   vīryaṃ gātreṣu me lagʰu
   
darśaya_ikṣvāku-śārdūla   vīryaṃ gātreṣu me lagʰu /
Halfverse: c    
tatas tvāṃ bʰakṣayiṣyāmi   dr̥ṣṭapauruṣavikramam
   
tatas tvāṃ bʰakṣayiṣyāmi   dr̥ṣṭa-pauruṣa-vikramam /106/

Verse: 107 


Halfverse: a    
sa kumbʰakarṇasya vaco niśamya    sa kumbʰakarṇasya vaco niśamya
   
sa kumbʰa-karṇasya vaco niśamya    sa kumbʰa-karṇasya vaco niśamya / {Gem}
Halfverse: b    
rāmaḥ supuṅkʰān visasarja bāṇān    rāmaḥ supuṅkʰān visasarja bāṇān
   
rāmaḥ supuṅkʰān visasarja bāṇān    rāmaḥ supuṅkʰān visasarja bāṇān / {Gem}
Halfverse: c    
tair āhato vajrasamapravegair    tair āhato vajrasamapravegair
   
tair āhato vajra-sama-pravegair    tair āhato vajra-sama-pravegair / {Gem}
Halfverse: d    
na cukṣubʰe na vyatʰate surāriḥ    na cukṣubʰe na vyatʰate surāriḥ
   
na cukṣubʰe    na vyatʰate sura_ariḥ    na cukṣubʰe na vyatʰate sura_ariḥ /107/ {Gem}

Verse: 108 
Halfverse: a    
yaiḥ sāyakaiḥ sālavarā nikr̥ttā    yaiḥ sāyakaiḥ sālavarā nikr̥ttā
   
yaiḥ sāyakaiḥ sāla-varā nikr̥ttā    yaiḥ sāyakaiḥ sāla-varā nikr̥ttā / {Gem}
Halfverse: b    
vālī hato vānarapuṃgavaś ca    vālī hato vānarapuṃgavaś ca
   
vālī hato vānara-puṃgavaś ca    vālī hato vānara-puṃgavaś ca / {Gem}
Halfverse: c    
te kumbʰakarṇasya tadā śarīraṃ    te kumbʰakarṇasya tadā śarīraṃ
   
te kumbʰa-karṇasya tadā śarīraṃ    te kumbʰa-karṇasya tadā śarīraṃ / {Gem}
Halfverse: d    
vajropamā na vyatʰayāṃ pracakruḥ    vajropamā na vyatʰayāṃ pracakruḥ
   
vajra_upamā na vyatʰayāṃ pracakruḥ    vajra_upamā na vyatʰayāṃ pracakruḥ /108/ {Gem}

Verse: 109 
Halfverse: a    
sa vāridʰārā iva sāyakāṃs tān    sa vāridʰārā iva sāyakāṃs tān
   
sa vāridʰārā iva sāyakāṃs tān    sa vāridʰārā iva sāyakāṃs tān / {Gem}
Halfverse: b    
pibañ śarīreṇa mahendraśatruḥ    pibañ śarīreṇa mahendraśatruḥ
   
piban śarīreṇa mahā_indra-śatruḥ    piban śarīreṇa mahā_indra-śatruḥ / {Gem}
Halfverse: c    
jagʰāna rāmasya śarapravegaṃ    jagʰāna rāmasya śarapravegaṃ
   
jagʰāna rāmasya śara-pravegaṃ    jagʰāna rāmasya śara-pravegaṃ / {Gem}
Halfverse: d    
vyāvidʰya taṃ mudgaram ugravegam    vyāvidʰya taṃ mudgaram ugravegam
   
vyāvidʰya taṃ mudgaram ugra-vegam    vyāvidʰya taṃ mudgaram ugra-vegam /109/ {Gem}

Verse: 110 
Halfverse: a    
tatas tu rakṣaḥ kṣatajānuliptaṃ    tatas tu rakṣaḥ kṣatajānuliptaṃ
   
tatas tu rakṣaḥ kṣataja_anuliptaṃ    tatas tu rakṣaḥ kṣataja_anuliptaṃ / {Gem}
Halfverse: b    
vitrāsanaṃ devamahācamūnām    vitrāsanaṃ devamahācamūnām
   
vitrāsanaṃ deva-mahā-camūnām    vitrāsanaṃ deva-mahā-camūnām / {Gem}
Halfverse: c    
vyāvidʰya taṃ mudgaram ugravegaṃ    vyāvidʰya taṃ mudgaram ugravegaṃ
   
vyāvidʰya taṃ mudgaram ugra-vegaṃ    vyāvidʰya taṃ mudgaram ugra-vegaṃ / {Gem}
Halfverse: d    
vidrāvayām āsa camūṃ harīṇām    vidrāvayām āsa camūṃ harīṇām
   
vidrāvayām āsa camūṃ harīṇām    vidrāvayām āsa camūṃ harīṇām /110/ {Gem}

Verse: 111 
Halfverse: a    
vāyavyam ādāya tato varāstraṃ    vāyavyam ādāya tato varāstraṃ
   
vāyavyam ādāya tato vara_astraṃ    vāyavyam ādāya tato vara_astraṃ / {Gem}
Halfverse: b    
rāmaḥ pracikṣepa niśācarāya    rāmaḥ pracikṣepa niśācarāya
   
rāmaḥ pracikṣepa niśā-carāya    rāmaḥ pracikṣepa niśā-carāya / {Gem}
Halfverse: c    
samudgaraṃ tena jahāra bāhuṃ    samudgaraṃ tena jahāra bāhuṃ
   
samudgaraṃ tena jahāra bāhuṃ    samudgaraṃ tena jahāra bāhuṃ / {Gem}
Halfverse: d    
sa kr̥ttabāhus tumulaṃ nanāda    sa kr̥ttabāhus tumulaṃ nanāda
   
sa kr̥tta-bāhus tumulaṃ nanāda    sa kr̥tta-bāhus tumulaṃ nanāda /111/ {Gem}

Verse: 112 
Halfverse: a    
sa tasya bāhur giriśr̥ṅgakalpaḥ    sa tasya bāhur giriśr̥ṅgakalpaḥ
   
sa tasya bāhur giri-śr̥ṅga-kalpaḥ    sa tasya bāhur giri-śr̥ṅga-kalpaḥ / {Gem}
Halfverse: b    
samudgaro rāgʰavabāṇakr̥ttaḥ    samudgaro rāgʰavabāṇakr̥ttaḥ
   
samudgaro rāgʰava-bāṇa-kr̥ttaḥ    samudgaro rāgʰava-bāṇa-kr̥ttaḥ / {Gem}
Halfverse: c    
papāta tasmin harirājasainye    papāta tasmin harirājasainye
   
papāta tasmin hari-rāja-sainye    papāta tasmin hari-rāja-sainye / {Gem}
Halfverse: d    
jagʰāna tāṃ vānaravāhinīṃ ca    jagʰāna tāṃ vānaravāhinīṃ ca
   
jagʰāna tāṃ vānara-vāhinīṃ ca    jagʰāna tāṃ vānara-vāhinīṃ ca / {Gem}

Verse: 113 
Halfverse: a    
te vānarā bʰagnahatāvaśeṣāḥ    te vānarā bʰagnahatāvaśeṣāḥ
   
te vānarā bʰagna-hata_avaśeṣāḥ    te vānarā bʰagna-hata_avaśeṣāḥ / {Gem}
Halfverse: b    
paryantam āśritya tadā viṣaṇṇāḥ    paryantam āśritya tadā viṣaṇṇāḥ
   
paryantam āśritya tadā viṣaṇṇāḥ    paryantam āśritya tadā viṣaṇṇāḥ / {Gem}
Halfverse: c    
pravepitāṅgā dadr̥śuḥ sugʰoraṃ    pravepitāṅgā dadr̥śuḥ sugʰoraṃ
   
pravepita_aṅgā dadr̥śuḥ sugʰoraṃ    pravepita_aṅgā dadr̥śuḥ sugʰoraṃ / {Gem}
Halfverse: d    
narendrarakṣo'dʰipasaṃnipātam    narendrarakṣo'dʰipasaṃnipātam
   
nara_indra-rakṣo_adʰipa-saṃnipātam    nara_indra-rakṣo_adʰipa-saṃnipātam /113/ {Gem}

Verse: 114 
Halfverse: a    
sa kumbʰakarṇo 'stranikr̥ttabāhur    sa kumbʰakarṇo 'stranikr̥ttabāhur
   
sa kumbʰa-karṇo_astra-nikr̥tta-bāhur    sa kumbʰa-karṇo_astra-nikr̥tta-bāhur / {Gem}
Halfverse: b    
mahān nikr̥ttāgra ivācalendraḥ    mahān nikr̥ttāgra ivācalendraḥ
   
mahān nikr̥tta_agra iva_acala_indraḥ    mahān nikr̥tta_agra iva_acala_indraḥ / {Gem}
Halfverse: c    
utpāṭayām āsa kareṇa vr̥kṣaṃ    utpāṭayām āsa kareṇa vr̥kṣaṃ
   
utpāṭayām āsa kareṇa vr̥kṣaṃ    utpāṭayām āsa kareṇa vr̥kṣaṃ / {Gem}
Halfverse: d    
tato 'bʰidudrāva raṇe narendram    tato 'bʰidudrāva raṇe narendram
   
tato_abʰidudrāva raṇe nara_indram    tato_abʰidudrāva raṇe nara_indram /114/ {Gem}

Verse: 115 
Halfverse: a    
taṃ tasya bāhuṃ saha sālavr̥kṣaṃ    taṃ tasya bāhuṃ saha sālavr̥kṣaṃ
   
taṃ tasya bāhuṃ saha sāla-vr̥kṣaṃ    taṃ tasya bāhuṃ saha sāla-vr̥kṣaṃ / {Gem}
Halfverse: b    
samudyataṃ pannagabʰogakalpam    samudyataṃ pannagabʰogakalpam
   
samudyataṃ pannaga-bʰoga-kalpam    samudyataṃ pannaga-bʰoga-kalpam / {Gem}
Halfverse: c    
aindrāstrayuktena jahāra rāmo    aindrāstrayuktena jahāra rāmo
   
aindra_astra-yuktena jahāra rāmo    aindra_astra-yuktena jahāra rāmo / {Gem}
Halfverse: d    
bāṇena jāmbūnadacitritena    bāṇena jāmbūnadacitritena
   
bāṇena jāmbū-nada-citritena    bāṇena jāmbū-nada-citritena /115/ {Gem}

Verse: 116 
Halfverse: a    
sa kumbʰakarṇasya bʰujo nikr̥ttaḥ    sa kumbʰakarṇasya bʰujo nikr̥ttaḥ
   
sa kumbʰa-karṇasya bʰujo nikr̥ttaḥ    sa kumbʰa-karṇasya bʰujo nikr̥ttaḥ / {Gem}
Halfverse: b    
papāta bʰūmau girisaṃnikāśaḥ    papāta bʰūmau girisaṃnikāśaḥ
   
papāta bʰūmau giri-saṃnikāśaḥ    papāta bʰūmau giri-saṃnikāśaḥ / {Gem}
Halfverse: c    
viveṣṭamāno nijagʰāna vr̥kṣān    viveṣṭamāno nijagʰāna vr̥kṣān
   
viveṣṭamāno nijagʰāna vr̥kṣān    viveṣṭamāno nijagʰāna vr̥kṣān / {Gem}
Halfverse: d    
śailāñ śilāvānararākṣasāṃś ca    śailāñ śilāvānararākṣasāṃś ca
   
śailān śilā-vānara-rākṣasāṃś ca    śailān śilā-vānara-rākṣasāṃś ca /116/ {Gem}

Verse: 117 
Halfverse: a    
taṃ cʰinnabāhuṃ samavekṣya rāmaḥ    taṃ cʰinnabāhuṃ samavekṣya rāmaḥ
   
taṃ cʰinna-bāhuṃ samavekṣya rāmaḥ    taṃ cʰinna-bāhuṃ samavekṣya rāmaḥ / {Gem}
Halfverse: b    
samāpatantaṃ sahasā nadantam    samāpatantaṃ sahasā nadantam
   
samāpatantaṃ sahasā nadantam    samāpatantaṃ sahasā nadantam / {Gem}
Halfverse: c    
dvāv ardʰacandrau niśitau pragr̥hya    dvāv ardʰacandrau niśitau pragr̥hya
   
dvāv ardʰa-candrau niśitau pragr̥hya    dvāv ardʰa-candrau niśitau pragr̥hya / {Gem}
Halfverse: d    
ciccʰeda pādau yudʰi rākṣasasya    ciccʰeda pādau yudʰi rākṣasasya
   
ciccʰeda pādau yudʰi rākṣasasya    ciccʰeda pādau yudʰi rākṣasasya /117/ {Gem}

Verse: 118 
Halfverse: a    
nikr̥ttabāhur vinikr̥ttapādo    nikr̥ttabāhur vinikr̥ttapādo
   
nikr̥tta-bāhur vinikr̥tta-pādo    nikr̥tta-bāhur vinikr̥tta-pādo / {Gem}
Halfverse: b    
vidārya vaktraṃ vaḍavāmukʰābʰam    vidārya vaktraṃ vaḍavāmukʰābʰam
   
vidārya vaktraṃ vaḍavā-mukʰa_ābʰam    vidārya vaktraṃ vaḍavā-mukʰa_ābʰam / {Gem}
Halfverse: c    
dudrāva rāmaṃ sahasābʰigarjan    dudrāva rāmaṃ sahasābʰigarjan
   
dudrāva rāmaṃ sahasā_abʰigarjan    dudrāva rāmaṃ sahasā_abʰigarjan / {Gem}
Halfverse: d    
rāhur yatʰā candram ivāntarikṣe    rāhur yatʰā candram ivāntarikṣe
   
rāhur yatʰā candram iva_antarikṣe    rāhur yatʰā candram iva_antarikṣe /118/ {Gem}

Verse: 119 
Halfverse: a    
apūrayat tasya mukʰaṃ śitāgrai    apūrayat tasya mukʰaṃ śitāgrai
   
apūrayat tasya mukʰaṃ śita_agrai    apūrayat tasya mukʰaṃ śita_agrai / {Gem}
Halfverse: b    
rāmaḥ śarair hemapinaddʰapuṅkʰaiḥ    rāmaḥ śarair hemapinaddʰapuṅkʰaiḥ
   
rāmaḥ śarair hema-pinaddʰa-puṅkʰaiḥ    rāmaḥ śarair hema-pinaddʰa-puṅkʰaiḥ / {Gem}
Halfverse: c    
sa pūrṇavaktro na śaśāka vaktuṃ    sa pūrṇavaktro na śaśāka vaktuṃ
   
sa pūrṇa-vaktro na śaśāka vaktuṃ    sa pūrṇa-vaktro na śaśāka vaktuṃ / {Gem}
Halfverse: d    
cukūja kr̥ccʰreṇa mumoha cāpi    cukūja kr̥ccʰreṇa mumoha cāpi
   
cukūja kr̥ccʰreṇa mumoha ca_api    cukūja kr̥ccʰreṇa mumoha ca_api /119/ {Gem}

Verse: 120 
Halfverse: a    
atʰādade sūryamarīcikalpaṃ    atʰādade sūryamarīcikalpaṃ
   
atʰa_ādade sūrya-marīci-kalpaṃ    atʰa_ādade sūrya-marīci-kalpaṃ / {Gem}
Halfverse: b    
sa brahmadaṇḍāntakakālakalpam    sa brahmadaṇḍāntakakālakalpam
   
sa brahma-daṇḍa_antaka-kāla-kalpam    sa brahma-daṇḍa_antaka-kāla-kalpam / {Gem}
Halfverse: c    
ariṣṭam aindraṃ niśitaṃ supuṅkʰaṃ    ariṣṭam aindraṃ niśitaṃ supuṅkʰaṃ
   
ariṣṭam aindraṃ niśitaṃ supuṅkʰaṃ    ariṣṭam aindraṃ niśitaṃ supuṅkʰaṃ / {Gem}
Halfverse: d    
rāmaḥ śaraṃ mārutatulyavegam    rāmaḥ śaraṃ mārutatulyavegam
   
rāmaḥ śaraṃ māruta-tulya-vegam    rāmaḥ śaraṃ māruta-tulya-vegam /120/ {Gem}

Verse: 121 
Halfverse: a    
taṃ vajrajāmbūnadacārupuṅkʰaṃ    taṃ vajrajāmbūnadacārupuṅkʰaṃ
   
taṃ vajra-jāmbū-nada-cāru-puṅkʰaṃ    taṃ vajra-jāmbū-nada-cāru-puṅkʰaṃ / {Gem}
Halfverse: b    
pradīptasūryajvalanaprakāśam    pradīptasūryajvalanaprakāśam
   
pradīpta-sūrya-jvalana-prakāśam    pradīpta-sūrya-jvalana-prakāśam / {Gem}
Halfverse: c    
mahendravajrāśanitulyavegaṃ    mahendravajrāśanitulyavegaṃ
   
mahā_indra-vajra_aśani-tulya-vegaṃ    mahā_indra-vajra_aśani-tulya-vegaṃ / {Gem}
Halfverse: d    
rāmaḥ pracikṣepa niśācarāya    rāmaḥ pracikṣepa niśācarāya
   
rāmaḥ pracikṣepa niśā-carāya    rāmaḥ pracikṣepa niśā-carāya /121/ {Gem}

Verse: 122 
Halfverse: a    
sa sāyako rāgʰavabāhucodito    sa sāyako rāgʰavabāhucodito
   
sa sāyako rāgʰava-bāhu-codito    sa sāyako rāgʰava-bāhu-codito / {Gem}
Halfverse: b    
diśaḥ svabʰāsā daśa saṃprakāśayan    diśaḥ svabʰāsā daśa saṃprakāśayan
   
diśaḥ sva-bʰāsā daśa saṃprakāśayan    diśaḥ sva-bʰāsā daśa saṃprakāśayan / {Gem}
Halfverse: c    
vidʰūmavaiśvānaradīptadarśano    vidʰūmavaiśvānaradīptadarśano
   
vidʰūma-vaiśvānara-dīpta-darśano    vidʰūma-vaiśvānara-dīpta-darśano / {Gem}
Halfverse: d    
jagāma śakrāśanitulyavikramaḥ    jagāma śakrāśanitulyavikramaḥ
   
jagāma śakra_aśani-tulya-vikramaḥ    jagāma śakra_aśani-tulya-vikramaḥ /122/ {Gem}

Verse: 123 
Halfverse: a    
sa tan mahāparvatakūṭasaṃnibʰaṃ    sa tan mahāparvatakūṭasaṃnibʰaṃ
   
sa tan mahā-parvata-kūṭa-saṃnibʰaṃ    sa tan mahā-parvata-kūṭa-saṃnibʰaṃ / {Gem}
Halfverse: b    
vivr̥ttadaṃṣṭraṃ calacārukuṇḍalam    vivr̥ttadaṃṣṭraṃ calacārukuṇḍalam
   
vivr̥tta-daṃṣṭraṃ cala-cāru-kuṇḍalam    vivr̥tta-daṃṣṭraṃ cala-cāru-kuṇḍalam / {Gem}
Halfverse: c    
cakarta rakṣo'dʰipateḥ śiras tadā    cakarta rakṣo'dʰipateḥ śiras tadā
   
cakarta rakṣo_adʰipateḥ śiras tadā    cakarta rakṣo_adʰipateḥ śiras tadā / {Gem}
Halfverse: d    
yatʰaiva vr̥trasya purā puraṃdaraḥ    yatʰaiva vr̥trasya purā puraṃdaraḥ
   
yatʰā_eva vr̥trasya purā puraṃ-daraḥ    yatʰā_eva vr̥trasya purā puraṃ-daraḥ /123/ {Gem}

Verse: 124 
Halfverse: a    
tad rāmabāṇābʰihataṃ papāta    tad rāmabāṇābʰihataṃ papāta
   
tad rāma-bāṇa_abʰihataṃ papāta    tad rāma-bāṇa_abʰihataṃ papāta / {Gem}
Halfverse: b    
rakṣaḥśiraḥ parvatasaṃnikāśam    rakṣaḥśiraḥ parvatasaṃnikāśam
   
rakṣaḥ-śiraḥ parvata-saṃnikāśam    rakṣaḥ-śiraḥ parvata-saṃnikāśam / {Gem}
Halfverse: c    
babʰañja caryāgr̥hagopurāṇi    babʰañja caryāgr̥hagopurāṇi
   
babʰañja caryā-gr̥ha-gopurāṇi    babʰañja caryā-gr̥ha-gopurāṇi / {Gem}
Halfverse: d    
prākāram uccaṃ tam apātayac ca    prākāram uccaṃ tam apātayac ca
   
prākāram uccaṃ tam apātayac ca    prākāram uccaṃ tam apātayac ca /124/ {Gem}

Verse: 125 
Halfverse: a    
tac cātikāyaṃ himavatprakāśaṃ    tac cātikāyaṃ himavatprakāśaṃ
   
tac ca_atikāyaṃ himavat-prakāśaṃ    tac ca_atikāyaṃ himavat-prakāśaṃ / {Gem}
Halfverse: b    
rakṣas tadā toyanidʰau papāta    rakṣas tadā toyanidʰau papāta
   
rakṣas tadā toya-nidʰau papāta    rakṣas tadā toya-nidʰau papāta / {Gem}
Halfverse: c    
grāhān mahāmīnacayān bʰujaṃgamān    grāhān mahāmīnacayān bʰujaṃgamān
   
grāhān mahā-mīna-cayān bʰujaṃgamān    grāhān mahā-mīna-cayān bʰujaṃgamān / {Gem}
Halfverse: d    
mamarda bʰūmiṃ ca tatʰā viveśa    mamarda bʰūmiṃ ca tatʰā viveśa
   
mamarda bʰūmiṃ ca tatʰā viveśa    mamarda bʰūmiṃ ca tatʰā viveśa /125/ {Gem}

Verse: 126 
Halfverse: a    
tasmin hate brāhmaṇadevaśatrau    tasmin hate brāhmaṇadevaśatrau {!}
   
tasmin hate brāhmaṇa-deva-śatrau    tasmin hate brāhmaṇa-deva-śatrau / {Gem} {!} {!}
Halfverse: b    
mahābale saṃyati kumbʰakarṇe    mahābale saṃyati kumbʰakarṇe
   
mahā-bale saṃyati kumbʰa-karṇe    mahā-bale saṃyati kumbʰa-karṇe / {Gem}
Halfverse: c    
cacāla bʰūr bʰūmidʰarāś ca sarve    cacāla bʰūr bʰūmidʰarāś ca sarve
   
cacāla bʰūr bʰūmi-dʰarāś ca sarve    cacāla bʰūr bʰūmi-dʰarāś ca sarve / {Gem}
Halfverse: d    
harṣāc ca devās tumulaṃ praṇeduḥ    harṣāc ca devās tumulaṃ praṇeduḥ
   
harṣāc ca devās tumulaṃ praṇeduḥ    harṣāc ca devās tumulaṃ praṇeduḥ /126/ {Gem}

Verse: 127 
Halfverse: a    
tatas tu devarṣimaharṣipannagāḥ    tatas tu devarṣimaharṣipannagāḥ
   
tatas tu deva-r̥ṣi-mahar̥ṣi-pannagāḥ    tatas tu deva-r̥ṣi-mahar̥ṣi-pannagāḥ / {Gem}
Halfverse: b    
surāś ca bʰūtāni suparṇaguhyakāḥ    surāś ca bʰūtāni suparṇaguhyakāḥ
   
surāś ca bʰūtāni suparṇa-guhyakāḥ    surāś ca bʰūtāni suparṇa-guhyakāḥ / {Gem}
Halfverse: c    
sayakṣagandʰarvagaṇā nabʰogatāḥ    sayakṣagandʰarvagaṇā nabʰogatāḥ
   
sayakṣa-gandʰarva-gaṇā nabʰo-gatāḥ    sayakṣa-gandʰarva-gaṇā nabʰo-gatāḥ / {Gem}
Halfverse: d    
praharṣitā rāma parākrameṇa    praharṣitā rāma parākrameṇa
   
praharṣitā rāma parākrameṇa    praharṣitā rāma parākrameṇa /127/ {Gem}

Verse: 128 
Halfverse: a    
praharṣam īyur bahavas tu vānarāḥ    praharṣam īyur bahavas tu vānarāḥ
   
praharṣam īyur bahavas tu vānarāḥ    praharṣam īyur bahavas tu vānarāḥ / {Gem}
Halfverse: b    
prabuddʰapadmapratimair ivānanaiḥ    prabuddʰapadmapratimair ivānanaiḥ
   
prabuddʰa-padma-pratimair iva_ānanaiḥ    prabuddʰa-padma-pratimair iva_ānanaiḥ / {Gem}
Halfverse: c    
apūjayan rāgʰavam iṣṭabʰāginaṃ    apūjayan rāgʰavam iṣṭabʰāginaṃ
   
apūjayan rāgʰavam iṣṭa-bʰāginaṃ    apūjayan rāgʰavam iṣṭa-bʰāginaṃ / {Gem}
Halfverse: d    
hate ripau bʰīmabale durāsade    hate ripau bʰīmabale durāsade
   
hate ripau bʰīma-bale durāsade    hate ripau bʰīma-bale durāsade /128/ {Gem}

Verse: 129 
Halfverse: a    
sa kumbʰakarṇaṃ surasainyamardanaṃ    sa kumbʰakarṇaṃ surasainyamardanaṃ
   
sa kumbʰa-karṇaṃ sura-sainya-mardanaṃ    sa kumbʰa-karṇaṃ sura-sainya-mardanaṃ / {Gem}
Halfverse: b    
mahatsu yuddʰeṣv aparājitaśramam    mahatsu yuddʰeṣv aparājitaśramam
   
mahatsu yuddʰeṣv aparājita-śramam    mahatsu yuddʰeṣv aparājita-śramam / {Gem}
Halfverse: c    
nananda hatvā bʰaratāgrajo raṇe    nananda hatvā bʰaratāgrajo raṇe
   
nananda hatvā bʰarata_agrajo raṇe    nananda hatvā bʰarata_agrajo raṇe / {Gem}
Halfverse: d    
mahāsuraṃ vr̥tram ivāmarādʰipaḥ    mahāsuraṃ vr̥tram ivāmarādʰipaḥ
   
mahā_asuraṃ vr̥tram iva_amara_adʰipaḥ    mahā_asuraṃ vr̥tram iva_amara_adʰipaḥ /129/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.