TITUS
Ramayana
Part No. 446
Chapter: 55
Adhyāya
55
Verse: 1
Halfverse: a
te
nivr̥ttā
mahākāyāḥ
śrutvāṅgadavacas
tadā
te
nivr̥ttā
mahā-kāyāḥ
śrutvā
_aṅgada-vacas
tadā
/
Halfverse: c
naiṣṭʰikīṃ
buddʰim
āstʰāya
sarve
saṃgrāmakāṅkṣiṇaḥ
naiṣṭʰikīṃ
buddʰim
āstʰāya
sarve
saṃgrāma-kāṅkṣiṇaḥ
/1/
Verse: 2
Halfverse: a
samudīritavīryās
te
samāropitavikramāḥ
samudīrita-vīryās
te
samāropita-vikramāḥ
/
Halfverse: c
paryavastʰāpitā
vākyair
aṅgadena
valīmukʰāḥ
paryavastʰāpitā
vākyair
aṅgadena
valī-mukʰāḥ
/2/
Verse: 3
Halfverse: a
prayātāś
ca
gatā
harṣaṃ
maraṇe
kr̥taniścayāḥ
prayātāś
ca
gatā
harṣaṃ
maraṇe
kr̥ta-niścayāḥ
/
Halfverse: c
cakruḥ
sutumulaṃ
yuddʰaṃ
vānarās
tyaktajīvitāḥ
cakruḥ
sutumulaṃ
yuddʰaṃ
vānarās
tyakta-jīvitāḥ
/3/
Verse: 4
Halfverse: a
atʰa
vr̥kṣān
mahākāyāḥ
sānūni
sumahānti
ca
atʰa
vr̥kṣān
mahā-kāyāḥ
sānūni
sumahānti
ca
/
Halfverse: c
vānarās
tūrṇam
udyamya
kumbʰakarṇam
abʰidravan
vānarās
tūrṇam
udyamya
kumbʰa-karṇam
abʰidravan
/4/
Verse: 5
Halfverse: a
sa
kumbʰakarṇaḥ
saṃkruddʰo
gadām
udyamya
vīryavān
sa
kumbʰa-karṇaḥ
saṃkruddʰo
gadām
udyamya
vīryavān
/
Halfverse: c
ardayan
sumahākāyaḥ
samantād
vyākṣipad
ripūn
ardayan
sumahā-kāyaḥ
samantād
vyākṣipad
ripūn
/5/
Verse: 6
Halfverse: a
śatāni
sapta
cāṣṭau
ca
sahasrāṇi
ca
vānarāḥ
śatāni
sapta
ca
_aṣṭau
ca
sahasrāṇi
ca
vānarāḥ
/
Halfverse: c
prakīrṇāḥ
śerate
bʰūmau
kumbʰakarṇena
potʰitāḥ
prakīrṇāḥ
śerate
bʰūmau
kumbʰa-karṇena
potʰitāḥ
/6/
Verse: 7
Halfverse: a
ṣoḍaśāṣṭau
ca
daśa
ca
viṃśat
triṃśat
tatʰaiva
ca
ṣoḍaśa
_aṣṭau
ca
daśa
ca
viṃśat
triṃśat
tatʰaiva
ca
/
Halfverse: c
parikṣipya
ca
bāhubʰyāṃ
kʰādan
viparidʰāvati
parikṣipya
ca
bāhubʰyāṃ
kʰādan
viparidʰāvati
/
Halfverse: e
bʰakṣayan
bʰr̥śasaṃkruddʰo
garuḍaḥ
pannagān
iva
bʰakṣayan
bʰr̥śa-saṃkruddʰo
garuḍaḥ
pannagān
iva
/7/
Verse: 8
Halfverse: a
hanūmāñ
śailaśr̥ṅgāṇi
vr̥kṣāṃś
ca
vividʰān
bahūn
hanūmān
śaila-śr̥ṅgāṇi
vr̥kṣāṃś
ca
vividʰān
bahūn
/
Halfverse: c
vavarṣa
kumbʰakarṇasya
śirasy
ambaram
āstʰitaḥ
vavarṣa
kumbʰa-karṇasya
śirasy
ambaram
āstʰitaḥ
/8/
Verse: 9
Halfverse: a
tāni
parvataśr̥ṅgāṇi
śūlena
tu
bibʰeda
ha
tāni
parvata-śr̥ṅgāṇi
śūlena
tu
bibʰeda
ha
/
Halfverse: c
babʰañja
vr̥kṣavarṣaṃ
ca
kumbʰakarṇo
mahābalaḥ
babʰañja
vr̥kṣa-varṣaṃ
ca
kumbʰa-karṇo
mahā-balaḥ
/9/
Verse: 10
Halfverse: a
tato
harīṇāṃ
tad
anīkam
ugraṃ
tato
harīṇāṃ
tad
anīkam
ugraṃ
tato
harīṇāṃ
tad
anīkam
ugraṃ
tato
harīṇāṃ
tad
anīkam
ugraṃ
/
{Gem}
Halfverse: b
dudrāva
śūlaṃ
niśitaṃ
pragr̥hya
dudrāva
śūlaṃ
niśitaṃ
pragr̥hya
dudrāva
śūlaṃ
niśitaṃ
pragr̥hya
dudrāva
śūlaṃ
niśitaṃ
pragr̥hya
/
{Gem}
Halfverse: c
tastʰau
tato
'syāpatataḥ
purastān
tastʰau
tato
'syāpatataḥ
purastān
tastʰau
tato
_asya
_āpatataḥ
purastān
tastʰau
tato
_asya
_āpatataḥ
purastān
/
{Gem}
Halfverse: d
mahīdʰarāgraṃ
hanumān
pragr̥hya
mahīdʰarāgraṃ
hanumān
pragr̥hya
mahī-dʰara
_agraṃ
hanumān
pragr̥hya
mahī-dʰara
_agraṃ
hanumān
pragr̥hya
/10/
{Gem}
Verse: 11
Halfverse: a
sa
kumbʰakarṇaṃ
kupito
jagʰāna
sa
kumbʰakarṇaṃ
kupito
jagʰāna
sa
kumbʰa-karṇaṃ
kupito
jagʰāna
sa
kumbʰa-karṇaṃ
kupito
jagʰāna
/
{Gem}
Halfverse: b
vegena
śailottamabʰīmakāyam
vegena
śailottamabʰīmakāyam
vegena
śaila
_uttama-bʰīma-kāyam
vegena
śaila
_uttama-bʰīma-kāyam
/
{Gem}
Halfverse: c
sa
cukṣubʰe
tena
tadābʰibūto
sa
cukṣubʰe
tena
tadābʰibūto
sa
cukṣubʰe
tena
tadā
_abʰibūto
sa
cukṣubʰe
tena
tadā
_abʰibūto
/
{Gem}
Halfverse: d
medārdragātro
rudʰirāvasiktaḥ
medārdragātro
rudʰirāvasiktaḥ
meda
_ārdra-gātro
rudʰira
_avasiktaḥ
meda
_ārdra-gātro
rudʰira
_avasiktaḥ
/11/
{Gem}
Verse: 12
Halfverse: a
sa
śūlam
āvidʰya
taḍitprakāśaṃ
sa
śūlam
āvidʰya
taḍitprakāśaṃ
sa
śūlam
āvidʰya
taḍit-prakāśaṃ
sa
śūlam
āvidʰya
taḍit-prakāśaṃ
/
{Gem}
Halfverse: b
giriṃ
yatʰā
prajvalitāgraśr̥ṅgam
giriṃ
yatʰā
prajvalitāgraśr̥ṅgam
giriṃ
yatʰā
prajvalita
_agra-śr̥ṅgam
giriṃ
yatʰā
prajvalita
_agra-śr̥ṅgam
/
{Gem}
Halfverse: c
bāhvantare
mārutim
ājagʰāna
bāhvantare
mārutim
ājagʰāna
bāhv-antare
mārutim
ājagʰāna
bāhv-antare
mārutim
ājagʰāna
/
{Gem}
Halfverse: d
guho
'calaṃ
krauñcam
ivograśaktyā
guho
'calaṃ
krauñcam
ivograśaktyā
guho
_acalaṃ
krauñcam
iva
_ugra-śaktyā
guho
_acalaṃ
krauñcam
iva
_ugra-śaktyā
/12/
{Gem}
Verse: 13
Halfverse: a
sa
śūlanirbʰinna
mahābʰujāntaraḥ
sa
śūlanirbʰinna
mahābʰujāntaraḥ
sa
śūla-nirbʰinna
mahā-bʰuja
_antaraḥ
sa
śūla-nirbʰinna
mahā-bʰuja
_antaraḥ
/
{Gem}
Halfverse: b
pravihvalaḥ
śoṇitam
udvaman
mukʰāt
pravihvalaḥ
śoṇitam
udvaman
mukʰāt
pravihvalaḥ
śoṇitam
udvaman
mukʰāt
pravihvalaḥ
śoṇitam
udvaman
mukʰāt
/
{Gem}
Halfverse: c
nanāda
bʰīmaṃ
hanumān
mahāhave
nanāda
bʰīmaṃ
hanumān
mahāhave
nanāda
bʰīmaṃ
hanumān
mahā
_āhave
nanāda
bʰīmaṃ
hanumān
mahā
_āhave
/
{Gem}
Halfverse: d
yugāntamegʰastanitasvanopamam
yugāntamegʰastanitasvanopamam
yuga
_anta-megʰa-stanita-svana
_upamam
yuga
_anta-megʰa-stanita-svana
_upamam
/
{Gem}
Verse: 14
Halfverse: a
tato
vineduḥ
sahasā
prahr̥ṣṭā
tato
vineduḥ
sahasā
prahr̥ṣṭā
tato
vineduḥ
sahasā
prahr̥ṣṭā
tato
vineduḥ
sahasā
prahr̥ṣṭā
/
{Gem}
Halfverse: b
rakṣogaṇās
taṃ
vyatʰitaṃ
samīkṣya
rakṣogaṇās
taṃ
vyatʰitaṃ
samīkṣya
rakṣo-gaṇās
taṃ
vyatʰitaṃ
samīkṣya
rakṣo-gaṇās
taṃ
vyatʰitaṃ
samīkṣya
/
{Gem}
Halfverse: c
plavaṃgamās
tu
vyatʰitā
bʰayārtāḥ
plavaṃgamās
tu
vyatʰitā
bʰayārtāḥ
plavaṃ-gamās
tu
vyatʰitā
bʰaya
_ārtāḥ
plavaṃ-gamās
tu
vyatʰitā
bʰaya
_ārtāḥ
/
{Gem}
Halfverse: d
pradudruvuḥ
saṃyati
kumbʰakarṇāt
pradudruvuḥ
saṃyati
kumbʰakarṇāt
pradudruvuḥ
saṃyati
kumbʰa-karṇāt
pradudruvuḥ
saṃyati
kumbʰa-karṇāt
/14/
{Gem}
Verse: 15
Halfverse: a
nīlaś
cikṣepa
śailāgraṃ
kumbʰakarṇāya
dʰīmate
nīlaś
cikṣepa
śaila
_agraṃ
kumbʰa-karṇāya
dʰīmate
/
Halfverse: c
tam
āpatantaṃ
saṃprekṣya
muṣṭinābʰijagʰāna
ha
tam
āpatantaṃ
saṃprekṣya
muṣṭinā
_abʰijagʰāna
ha
/15/
Verse: 16
Halfverse: a
muṣṭiprahārābʰihataṃ
tac
cʰailāgraṃ
vyaśīryata
muṣṭi-prahāra
_abʰihataṃ
tat
śaila
_agraṃ
vyaśīryata
/
Halfverse: c
savispʰuliṅgaṃ
sajvālaṃ
nipapāta
mahītale
savispʰuliṅgaṃ
sajvālaṃ
nipapāta
mahī-tale
/16/
Verse: 17
Halfverse: a
r̥ṣabʰaḥ
śarabʰo
nīlo
gavākṣo
gandʰamādanaḥ
r̥ṣabʰaḥ
śarabʰo
nīlo
gava
_akṣo
gandʰa-mādanaḥ
/
Halfverse: c
pañcavānaraśārdūlāḥ
kumbʰakarṇam
upādravan
pañca-vānara-śārdūlāḥ
kumbʰa-karṇam
upādravan
/17/
Verse: 18
Halfverse: a
śailair
vr̥kṣais
talaiḥ
pādair
muṣṭibʰiś
ca
mahābalāḥ
śailair
vr̥kṣais
talaiḥ
pādair
muṣṭibʰiś
ca
mahā-balāḥ
/
Halfverse: c
kumbʰakarṇaṃ
mahākāyaṃ
sarvato
'bʰinijagʰnire
kumbʰa-karṇaṃ
mahā-kāyaṃ
sarvato
_abʰinijagʰnire
/18/
Verse: 19
Halfverse: a
sparśān
iva
prahārāṃs
tān
vedayāno
na
vivyatʰe
sparśān
iva
prahārāṃs
tān
vedayāno
na
vivyatʰe
/
Halfverse: c
r̥ṣabʰaṃ
tu
mahāvegaṃ
bāhubʰyāṃ
pariṣasvaje
r̥ṣabʰaṃ
tu
mahā-vegaṃ
bāhubʰyāṃ
pariṣasvaje
/19/
Verse: 20
Halfverse: a
kumbʰakarṇabʰujābʰyāṃ
tu
pīḍito
vānararṣabʰaḥ
kumbʰa-karṇa-bʰujābʰyāṃ
tu
pīḍito
vānara-r̥ṣabʰaḥ
/
Halfverse: c
nipapātarṣabʰo
bʰīmaḥ
pramukʰāgataśoṇitaḥ
nipapāta-r̥ṣabʰo
bʰīmaḥ
pramukʰa
_āgata-śoṇitaḥ
/20/
Verse: 21
Halfverse: a
muṣṭinā
śarabʰaṃ
hatvā
jānunā
nīlam
āhave
muṣṭinā
śarabʰaṃ
hatvā
jānunā
nīlam
āhave
/
Halfverse: c
ājagʰāna
gavākṣaṃ
ca
talenendraripus
tadā
ājagʰāna
gava
_akṣaṃ
ca
talena
_indra-ripus
tadā
/21/
Verse: 22
Halfverse: a
dattapraharavyatʰitā
mumuhuḥ
śoṇitokṣitāḥ
datta-prahara-vyatʰitā
mumuhuḥ
śoṇita
_ukṣitāḥ
/
Halfverse: c
nipetus
te
tu
medinyāṃ
nikr̥ttā
iva
kiṃśukāḥ
nipetus
te
tu
medinyāṃ
nikr̥ttā
iva
kiṃśukāḥ
/22/
Verse: 23
Halfverse: a
teṣu
vānaramukʰyeṣu
patiteṣu
mahātmasu
teṣu
vānara-mukʰyeṣu
patiteṣu
mahātmasu
/
Halfverse: c
vānarāṇāṃ
sahasrāṇi
kumbʰakarṇaṃ
pradudruvuḥ
vānarāṇāṃ
sahasrāṇi
kumbʰa-karṇaṃ
pradudruvuḥ
/23/
Verse: 24
Halfverse: a
taṃ
śailam
iva
śailābʰāḥ
sarve
tu
plavagarṣabʰāḥ
taṃ
śailam
iva
śaila
_ābʰāḥ
sarve
tu
plavaga-r̥ṣabʰāḥ
/
Halfverse: c
samāruhya
samutpatya
dadaṃśuś
ca
mahābalāḥ
samāruhya
samutpatya
dadaṃśuś
ca
mahā-balāḥ
/24/
Verse: 25
Halfverse: a
taṃ
nakʰair
daśanaiś
cāpi
muṣṭibʰir
jānubʰis
tatʰā
taṃ
nakʰair
daśanaiś
ca
_api
muṣṭibʰir
jānubʰis
tatʰā
/
Halfverse: c
kumbʰakarṇaṃ
mahākāyaṃ
te
jagʰnuḥ
plavagarṣabʰāḥ
kumbʰa-karṇaṃ
mahā-kāyaṃ
te
jagʰnuḥ
plavaga-r̥ṣabʰāḥ
/25/
Verse: 26
Halfverse: a
sa
vānarasahasrais
tair
ācitaḥ
parvatopamaḥ
sa
vānara-sahasrais
tair
ācitaḥ
parvata
_upamaḥ
/
Halfverse: c
rarāja
rākṣasavyāgʰro
girir
ātmaruhair
iva
rarāja
rākṣasa-vyāgʰro
girir
ātma-ruhair
iva
/26/
Verse: 27
Halfverse: a
bāhubʰyāṃ
vānarān
sarvān
pragr̥hya
sa
mahābalaḥ
bāhubʰyāṃ
vānarān
sarvān
pragr̥hya
sa
mahā-balaḥ
/
Halfverse: c
bʰakṣayām
āsa
saṃkruddʰo
garuḍaḥ
pannagān
iva
bʰakṣayām
āsa
saṃkruddʰo
garuḍaḥ
pannagān
iva
/27/
Verse: 28
Halfverse: a
prakṣiptāḥ
kumbʰakarṇena
vaktre
pātālasaṃnibʰe
prakṣiptāḥ
kumbʰa-karṇena
vaktre
pātāla-saṃnibʰe
/
Halfverse: c
nāsā
puṭābʰyāṃ
nirjagmuḥ
karṇābʰyāṃ
caiva
vānarāḥ
nāsā
puṭābʰyāṃ
nirjagmuḥ
karṇābʰyāṃ
caiva
vānarāḥ
/28/
Verse: 29
Halfverse: a
bʰakṣayan
bʰr̥śasaṃkruddʰo
harīn
parvatasaṃnibʰaḥ
bʰakṣayan
bʰr̥śa-saṃkruddʰo
harīn
parvata-saṃnibʰaḥ
/
Halfverse: c
babʰañja
vānarān
sarvān
saṃkruddʰo
rākṣasottamaḥ
babʰañja
vānarān
sarvān
saṃkruddʰo
rākṣasa
_uttamaḥ
/29/
Verse: 30
Halfverse: a
māṃsaśoṇitasaṃkledāṃ
bʰūmiṃ
kurvan
sa
rākṣasaḥ
māṃsa-śoṇita-saṃkledāṃ
bʰūmiṃ
kurvan
sa
rākṣasaḥ
/
Halfverse: c
cacāra
harisainyeṣu
kālāgnir
iva
mūrcʰitaḥ
cacāra
hari-sainyeṣu
kāla
_agnir
iva
mūrcʰitaḥ
/30/
Verse: 31
Halfverse: a
vajrahasto
yatʰā
śakraḥ
pāśahasta
ivāntakaḥ
vajra-hasto
yatʰā
śakraḥ
pāśa-hasta
iva
_antakaḥ
/
Halfverse: c
śūlahasto
babʰau
tasmin
kumbʰakarṇo
mahābalaḥ
śūla-hasto
babʰau
tasmin
kumbʰa-karṇo
mahā-balaḥ
/31/
Verse: 32
Halfverse: a
yatʰā
śuṣkāṇy
araṇyāni
grīṣme
dahati
pāvakaḥ
yatʰā
śuṣkāṇy
araṇyāni
grīṣme
dahati
pāvakaḥ
/
Halfverse: c
tatʰā
vānarasainyāni
kumbʰakarṇo
vinirdahat
tatʰā
vānara-sainyāni
kumbʰa-karṇo
vinirdahat
/32/
Verse: 33
Halfverse: a
tatas
te
vadʰyamānās
tu
hatayūtʰā
vināyakāḥ
tatas
te
vadʰyamānās
tu
hata-yūtʰā
vināyakāḥ
/
Halfverse: c
vānarā
bʰayasaṃvignā
vinedur
visvaraṃ
bʰr̥śam
vānarā
bʰaya-saṃvignā
vinedur
visvaraṃ
bʰr̥śam
/33/
Verse: 34
Halfverse: a
anekaśo
vadʰyamānāḥ
kumbʰakarṇena
vānarāḥ
anekaśo
vadʰyamānāḥ
kumbʰa-karṇena
vānarāḥ
/
Halfverse: c
rāgʰavaṃ
śaraṇaṃ
jagmur
vyatʰitāḥ
kʰinnacetasaḥ
rāgʰavaṃ
śaraṇaṃ
jagmur
vyatʰitāḥ
kʰinna-cetasaḥ
/34/
Verse: 35
Halfverse: a
tam
āpatantaṃ
saṃprekṣya
kumbʰakarṇaṃ
mahābalam
tam
āpatantaṃ
saṃprekṣya
kumbʰa-karṇaṃ
mahā-balam
/
Halfverse: c
utpapāta
tadā
vīraḥ
sugrīvo
vānarādʰipaḥ
utpapāta
tadā
vīraḥ
sugrīvo
vānara
_adʰipaḥ
/35/
Verse: 36
Halfverse: a
sa
parvatāgram
utkṣipya
samāvidʰya
mahākapiḥ
sa
parvata
_agram
utkṣipya
samāvidʰya
mahā-kapiḥ
/
Halfverse: c
abʰidudrāva
vegena
kumbʰakarṇaṃ
mahābalam
abʰidudrāva
vegena
kumbʰa-karṇaṃ
mahā-balam
/36/
Verse: 37
Halfverse: a
tam
āpatantaṃ
saṃprekṣya
kumbʰakarṇaḥ
plavaṃgamam
tam
āpatantaṃ
saṃprekṣya
kumbʰa-karṇaḥ
plavaṃ-gamam
/
Halfverse: c
tastʰau
vivr̥tasarvāṅgo
vānarendrasya
saṃmukʰaḥ
tastʰau
vivr̥ta-sarva
_aṅgo
vānara
_indrasya
saṃmukʰaḥ
/37/
Verse: 38
Halfverse: a
kapiśoṇitadigdʰāṅgaṃ
bʰakṣayantaṃ
mahākapīn
kapi-śoṇita-digdʰa
_aṅgaṃ
bʰakṣayantaṃ
mahā-kapīn
/
Halfverse: c
kumbʰakarṇaṃ
stʰitaṃ
dr̥ṣṭvā
sugrīvo
vākyam
abravīt
kumbʰa-karṇaṃ
stʰitaṃ
dr̥ṣṭvā
sugrīvo
vākyam
abravīt
/38/
Verse: 39
Halfverse: a
pātitāś
ca
tvayā
vīrāḥ
kr̥taṃ
karma
suduṣkaram
pātitāś
ca
tvayā
vīrāḥ
kr̥taṃ
karma
suduṣkaram
/
Halfverse: c
bʰakṣitāni
ca
sainyāni
prāptaṃ
te
paramaṃ
yaśaḥ
bʰakṣitāni
ca
sainyāni
prāptaṃ
te
paramaṃ
yaśaḥ
/39/
Verse: 40
Halfverse: a
tyaja
tad
vānarānīkaṃ
prākr̥taiḥ
kiṃ
kariṣyasi
tyaja
tad
vānara
_anīkaṃ
prākr̥taiḥ
kiṃ
kariṣyasi
/
Halfverse: c
sahasvaikaṃ
nipātaṃ
me
parvatasyāsya
rākṣasa
sahasva
_ekaṃ
nipātaṃ
me
parvatasya
_asya
rākṣasa
/40/
Verse: 41
Halfverse: a
tad
vākyaṃ
harirājasya
sattvadʰairyasamanvitam
tad
vākyaṃ
hari-rājasya
sattva-dʰairya-samanvitam
/
Halfverse: c
śrutvā
rākṣasaśārdūlaḥ
kumbʰakarṇo
'bravīd
vacaḥ
śrutvā
rākṣasa-śārdūlaḥ
kumbʰa-karṇo
_abravīd
vacaḥ
/41/
Verse: 42
Halfverse: a
prajāpates
tu
pautras
tvaṃ
tatʰaivarkṣarajaḥsutaḥ
prajāpates
tu
pautras
tvaṃ
tatʰaiva-r̥kṣa-rajaḥ-sutaḥ
/
{!}
Halfverse: c
śrutapauruṣasaṃpannas
tasmād
garjasi
vānara
śruta-pauruṣa-saṃpannas
tasmād
garjasi
vānara
/42/
Verse: 43
Halfverse: a
sa
kumbʰakarṇasya
vaco
niśamya
sa
kumbʰakarṇasya
vaco
niśamya
sa
kumbʰa-karṇasya
vaco
niśamya
sa
kumbʰa-karṇasya
vaco
niśamya
/
{Gem}
Halfverse: b
vyāvidʰya
śailaṃ
sahasā
mumoca
vyāvidʰya
śailaṃ
sahasā
mumoca
vyāvidʰya
śailaṃ
sahasā
mumoca
vyāvidʰya
śailaṃ
sahasā
mumoca
/
{Gem}
Halfverse: c
tenājagʰānorasi
kumbʰakarṇaṃ
tenājagʰānorasi
kumbʰakarṇaṃ
tena
_ājagʰāna
_urasi
kumbʰa-karṇaṃ
tena
_ājagʰāna
_urasi
kumbʰa-karṇaṃ
/
{Gem}
Halfverse: d
śailena
vajrāśanisaṃnibʰena
śailena
vajrāśanisaṃnibʰena
śailena
vajra
_aśani-saṃnibʰena
śailena
vajra
_aśani-saṃnibʰena
/43/
{Gem}
Verse: 44
Halfverse: a
tac
cʰailaśr̥ṅgaṃ
sahasā
vikīrṇaṃ
tac
cʰailaśr̥ṅgaṃ
sahasā
vikīrṇaṃ
tat
śaila-śr̥ṅgaṃ
sahasā
vikīrṇaṃ
tat
śaila-śr̥ṅgaṃ
sahasā
vikīrṇaṃ
/
{Gem}
Halfverse: b
bʰujāntare
tasya
tadā
viśāle
bʰujāntare
tasya
tadā
viśāle
bʰuja
_antare
tasya
tadā
viśāle
bʰuja
_antare
tasya
tadā
viśāle
/
{Gem}
Halfverse: c
tato
viṣeduḥ
sahasā
plavaṃgamā
tato
viṣeduḥ
sahasā
plavaṃgamā
tato
viṣeduḥ
sahasā
plavaṃ-gamā
tato
viṣeduḥ
sahasā
plavaṃ-gamā
/
{Gem}
Halfverse: d
rakṣogaṇāś
cāpi
mudā
vineduḥ
rakṣogaṇāś
cāpi
mudā
vineduḥ
rakṣo-gaṇāś
ca
_api
mudā
vineduḥ
rakṣo-gaṇāś
ca
_api
mudā
vineduḥ
/44/
{Gem}
Verse: 45
Halfverse: a
sa
śailaśr̥ṅgābʰihataś
cukopa
sa
śailaśr̥ṅgābʰihataś
cukopa
sa
śaila-śr̥ṅga
_abʰihataś
cukopa
sa
śaila-śr̥ṅga
_abʰihataś
cukopa
/
{Gem}
Halfverse: b
nanāda
kopāc
ca
vivr̥tya
vaktram
nanāda
kopāc
ca
vivr̥tya
vaktram
nanāda
kopāc
ca
vivr̥tya
vaktram
nanāda
kopāc
ca
vivr̥tya
vaktram
/
{Gem}
Halfverse: c
vyāvidʰya
śūlaṃ
ca
taḍitprakāśaṃ
vyāvidʰya
śūlaṃ
ca
taḍitprakāśaṃ
vyāvidʰya
śūlaṃ
ca
taḍit-prakāśaṃ
vyāvidʰya
śūlaṃ
ca
taḍit-prakāśaṃ
/
{Gem}
Halfverse: d
cikṣepa
haryr̥kṣapater
vadʰāya
cikṣepa
haryr̥kṣapater
vadʰāya
cikṣepa
hary-r̥kṣa-pater
vadʰāya
cikṣepa
hary-r̥kṣa-pater
vadʰāya
/45/
{Gem}
Verse: 46
Halfverse: a
tat
kumbʰakarṇasya
bʰujapraviddʰaṃ
tat
kumbʰakarṇasya
bʰujapraviddʰaṃ
tat
kumbʰa-karṇasya
bʰuja-praviddʰaṃ
tat
kumbʰa-karṇasya
bʰuja-praviddʰaṃ
/
{Gem}
Halfverse: b
śūlaṃ
śitaṃ
kāñcanadāmajuṣṭam
śūlaṃ
śitaṃ
kāñcanadāmajuṣṭam
śūlaṃ
śitaṃ
kāñcana-dāma-juṣṭam
śūlaṃ
śitaṃ
kāñcana-dāma-juṣṭam
/
{Gem}
Halfverse: c
kṣipraṃ
samutpatya
nigr̥hya
dorbʰyāṃ
kṣipraṃ
samutpatya
nigr̥hya
dorbʰyāṃ
kṣipraṃ
samutpatya
nigr̥hya
dorbʰyāṃ
kṣipraṃ
samutpatya
nigr̥hya
dorbʰyāṃ
/
{Gem}
Halfverse: d
babʰañja
vegena
suto
'nilasya
babʰañja
vegena
suto
'nilasya
babʰañja
vegena
suto
_anilasya
babʰañja
vegena
suto
_anilasya
/46/
{Gem}
Verse: 47
Halfverse: a
kr̥taṃ
bʰārasahasrasya
śūlaṃ
kālāyasaṃ
mahat
kr̥taṃ
bʰāra-sahasrasya
śūlaṃ
kāla
_āyasaṃ
mahat
/
Halfverse: c
babʰañja
janaum
āropya
prahr̥ṣṭaḥ
plavagarṣabʰaḥ
babʰañja
janaum
āropya
prahr̥ṣṭaḥ
plavaga-r̥ṣabʰaḥ
/47/
Verse: 48
Halfverse: a
sa
tat
tadā
bʰagnam
avekṣya
śūlaṃ
sa
tat
tadā
bʰagnam
avekṣya
śūlaṃ
sa
tat
tadā
bʰagnam
avekṣya
śūlaṃ
sa
tat
tadā
bʰagnam
avekṣya
śūlaṃ
/
{Gem}
Halfverse: b
cukopa
rakṣo'dʰipatir
mahātmā
cukopa
rakṣo'dʰipatir
mahātmā
cukopa
rakṣo
_adʰipatir
mahātmā
cukopa
rakṣo
_adʰipatir
mahātmā
/
{Gem}
Halfverse: c
utpāṭya
laṅkāmalayāt
sa
śr̥ṅgaṃ
utpāṭya
laṅkāmalayāt
sa
śr̥ṅgaṃ
utpāṭya
laṅkā-malayāt
sa
śr̥ṅgaṃ
utpāṭya
laṅkā-malayāt
sa
śr̥ṅgaṃ
/
{Gem}
Halfverse: d
jagʰāna
sugrīvam
upetya
tena
jagʰāna
sugrīvam
upetya
tena
jagʰāna
sugrīvam
upetya
tena
jagʰāna
sugrīvam
upetya
tena
/48/
{Gem}
Verse: 49
Halfverse: a
sa
śailaśr̥ṅgābʰihato
visaṃjñaḥ
sa
śailaśr̥ṅgābʰihato
visaṃjñaḥ
sa
śaila-śr̥ṅga
_abʰihato
visaṃjñaḥ
sa
śaila-śr̥ṅga
_abʰihato
visaṃjñaḥ
/
{Gem}
Halfverse: b
papāta
bʰūmau
yudʰi
vānarendraḥ
papāta
bʰūmau
yudʰi
vānarendraḥ
papāta
bʰūmau
yudʰi
vānara
_indraḥ
papāta
bʰūmau
yudʰi
vānara
_indraḥ
/
{Gem}
Halfverse: c
taṃ
prekṣya
bʰūmau
patitaṃ
visaṃjñaṃ
taṃ
prekṣya
bʰūmau
patitaṃ
visaṃjñaṃ
taṃ
prekṣya
bʰūmau
patitaṃ
visaṃjñaṃ
taṃ
prekṣya
bʰūmau
patitaṃ
visaṃjñaṃ
/
{Gem}
Halfverse: d
neduḥ
prahr̥ṣṭā
yudʰi
yātudʰānāḥ
neduḥ
prahr̥ṣṭā
yudʰi
yātudʰānāḥ
neduḥ
prahr̥ṣṭā
yudʰi
yātu-dʰānāḥ
neduḥ
prahr̥ṣṭā
yudʰi
yātu-dʰānāḥ
/49/
{Gem}
Verse: 50
Halfverse: a
tam
abʰyupetyādbʰutagʰoravīryaṃ
tam
abʰyupetyādbʰutagʰoravīryaṃ
tam
abʰyupetya
_adbʰuta-gʰora-vīryaṃ
tam
abʰyupetya
_adbʰuta-gʰora-vīryaṃ
/
{Gem}
Halfverse: b
sa
kumbʰakarṇo
yudʰi
vānarendram
sa
kumbʰakarṇo
yudʰi
vānarendram
sa
kumbʰa-karṇo
yudʰi
vānara
_indram
sa
kumbʰa-karṇo
yudʰi
vānara
_indram
/
{Gem}
Halfverse: c
jahāra
sugrīvam
abʰipragr̥hya
jahāra
sugrīvam
abʰipragr̥hya
jahāra
sugrīvam
abʰipragr̥hya
jahāra
sugrīvam
abʰipragr̥hya
/
{Gem}
Halfverse: d
yatʰānilo
megʰam
atipracaṇḍaḥ
yatʰānilo
megʰam
atipracaṇḍaḥ
yatʰā
_anilo
megʰam
atipracaṇḍaḥ
yatʰā
_anilo
megʰam
atipracaṇḍaḥ
/50/
{Gem}
Verse: 51
Halfverse: a
sa
taṃ
mahāmegʰanikāśarūpam
sa
taṃ
mahāmegʰanikāśarūpam
sa
taṃ
mahā-megʰa-nikāśa-rūpam
sa
taṃ
mahā-megʰa-nikāśa-rūpam
/
{Gem}
Halfverse: b
utpāṭya
gaccʰan
yudʰi
kumbʰakarṇaḥ
utpāṭya
gaccʰan
yudʰi
kumbʰakarṇaḥ
utpāṭya
gaccʰan
yudʰi
kumbʰa-karṇaḥ
utpāṭya
gaccʰan
yudʰi
kumbʰa-karṇaḥ
/
{Gem}
Halfverse: c
rarāja
merupratimānarūpo
rarāja
merupratimānarūpo
rarāja
meru-pratimāna-rūpo
rarāja
meru-pratimāna-rūpo
/
{Gem}
Halfverse: d
merur
yatʰātyuccʰritagʰoraśr̥ṅgaḥ
merur
yatʰātyuccʰritagʰoraśr̥ṅgaḥ
merur
yatʰā
_atyuccʰrita-gʰora-śr̥ṅgaḥ
merur
yatʰā
_atyuccʰrita-gʰora-śr̥ṅgaḥ
/51/
{Gem}
Verse: 52
Halfverse: a
tataḥ
samutpāṭya
jagāma
vīraḥ
tataḥ
samutpāṭya
jagāma
vīraḥ
tataḥ
samutpāṭya
jagāma
vīraḥ
tataḥ
samutpāṭya
jagāma
vīraḥ
/
{Gem}
Halfverse: b
saṃstūyamāno
yudʰi
rākṣasendraiḥ
saṃstūyamāno
yudʰi
rākṣasendraiḥ
saṃstūyamāno
yudʰi
rākṣasa
_indraiḥ
saṃstūyamāno
yudʰi
rākṣasa
_indraiḥ
/
{Gem}
Halfverse: c
śr̥ṇvan
ninādaṃ
tridaśālayānāṃ
śr̥ṇvan
ninādaṃ
tridaśālayānāṃ
śr̥ṇvan
ninādaṃ
tridaśa
_ālayānāṃ
śr̥ṇvan
ninādaṃ
tridaśa
_ālayānāṃ
/
{Gem}
Halfverse: d
plavaṃgarājagrahavismitānām
plavaṃgarājagrahavismitānām
plavaṃga-rāja-graha-vismitānām
plavaṃga-rāja-graha-vismitānām
/
{Gem}
Verse: 53
Halfverse: a
tatas
tam
ādāya
tadā
sa
mene
tatas
tam
ādāya
tadā
sa
mene
tatas
tam
ādāya
tadā
sa
mene
tatas
tam
ādāya
tadā
sa
mene
/
{Gem}
Halfverse: b
harīndram
indropamam
indravīryaḥ
harīndram
indropamam
indravīryaḥ
hari
_indram
indra
_upamam
indra-vīryaḥ
hari
_indram
indra
_upamam
indra-vīryaḥ
/
{Gem}
Halfverse: c
asmin
hr̥te
sarvam
idaṃ
hr̥taṃ
syāt
asmin
hr̥te
sarvam
idaṃ
hr̥taṃ
syāt
asmin
hr̥te
sarvam
idaṃ
hr̥taṃ
syāt
asmin
hr̥te
sarvam
idaṃ
hr̥taṃ
syāt
/
{Gem}
Halfverse: d
sarāgʰavaṃ
sainyam
itīndraśatruḥ
sarāgʰavaṃ
sainyam
itīndraśatruḥ
sarāgʰavaṃ
sainyam
iti
_indra-śatruḥ
sarāgʰavaṃ
sainyam
iti
_indra-śatruḥ
/53/
{Gem}
Verse: 54
Halfverse: a
vidrutāṃ
vāhinīṃ
dr̥ṣṭvā
vānarāṇāṃ
tatas
tataḥ
vidrutāṃ
vāhinīṃ
dr̥ṣṭvā
vānarāṇāṃ
tatas
tataḥ
/
Halfverse: c
kumbʰakarṇena
sugrīvaṃ
gr̥hītaṃ
cāpi
vānaram
kumbʰa-karṇena
sugrīvaṃ
gr̥hītaṃ
ca
_api
vānaram
/54/
Verse: 55
Halfverse: a
hanūmāṃś
cintayām
āsa
matimān
mārutātmajaḥ
hanūmāṃś
cintayām
āsa
matimān
māruta
_ātmajaḥ
/
Halfverse: c
evaṃ
gr̥hīte
sugrīve
kiṃ
kartavyaṃ
mayā
bʰavet
evaṃ
gr̥hīte
sugrīve
kiṃ
kartavyaṃ
mayā
bʰavet
/55/
Verse: 56
Halfverse: a
yad
vai
nyāyyaṃ
mayā
kartuṃ
tat
kariṣyāmi
sarvatʰā
yad
vai
nyāyyaṃ
mayā
kartuṃ
tat
kariṣyāmi
sarvatʰā
/
Halfverse: c
bʰūtvā
parvatasaṃkāśo
nāśayiṣyāmi
rākṣasaṃ
bʰūtvā
parvata-saṃkāśo
nāśayiṣyāmi
rākṣasaṃ
/56/
Verse: 57
Halfverse: a
mayā
hate
saṃyati
kumbʰakarṇe
mayā
hate
saṃyati
kumbʰakarṇe
mayā
hate
saṃyati
kumbʰa-karṇe
mayā
hate
saṃyati
kumbʰa-karṇe
/
{Gem}
Halfverse: b
mahābale
muṣṭiviśīrṇadehe
mahābale
muṣṭiviśīrṇadehe
mahā-bale
muṣṭi-viśīrṇa-dehe
mahā-bale
muṣṭi-viśīrṇa-dehe
/
{Gem}
Halfverse: c
vimocite
vānarapārtʰive
ca
vimocite
vānarapārtʰive
ca
vimocite
vānara-pārtʰive
ca
vimocite
vānara-pārtʰive
ca
/
{Gem}
Halfverse: d
bʰavantu
hr̥ṣṭāḥ
pravagāḥ
samagrāḥ
bʰavantu
hr̥ṣṭāḥ
pravagāḥ
samagrāḥ
bʰavantu
hr̥ṣṭāḥ
pravagāḥ
samagrāḥ
bʰavantu
hr̥ṣṭāḥ
pravagāḥ
samagrāḥ
/57/
{Gem}
Verse: 58
Halfverse: a
atʰa
vā
svayam
apy
eṣa
mokṣaṃ
prāpsyati
pārtʰivaḥ
atʰa
vā
svayam
apy
eṣa
mokṣaṃ
prāpsyati
pārtʰivaḥ
/
Halfverse: c
gr̥hīto
'yaṃ
yadi
bʰavet
tridaśaiḥ
sāsuroragaiḥ
gr̥hīto
_ayaṃ
yadi
bʰavet
tridaśaiḥ
sāsura
_uragaiḥ
/58/
Verse: 59
Halfverse: a
manye
na
tāvad
ātmānaṃ
budʰyate
vānarādʰipaḥ
manye
na
tāvad
ātmānaṃ
budʰyate
vānara
_adʰipaḥ
/
Halfverse: c
śailaprahārābʰihataḥ
kumbʰakarṇena
saṃyuge
śaila-prahāra
_abʰihataḥ
kumbʰa-karṇena
saṃyuge
/59/
Verse: 60
Halfverse: a
ayaṃ
muhūrtāt
sugrīvo
labdʰasaṃjño
mahāhave
ayaṃ
muhūrtāt
sugrīvo
labdʰa-saṃjño
mahā
_āhave
/
Halfverse: c
ātmano
vānarāṇāṃ
ca
yat
patʰyaṃ
tat
kariṣyati
ātmano
vānarāṇāṃ
ca
yat
patʰyaṃ
tat
kariṣyati
/60/
Verse: 61
Halfverse: a
mayā
tu
mokṣitasyāsya
sugrīvasya
mahātmanaḥ
mayā
tu
mokṣitasya
_asya
sugrīvasya
mahātmanaḥ
/
Halfverse: c
aprītaś
ca
bʰavet
kaṣṭā
kīrtināśaś
ca
śāśvataḥ
aprītaś
ca
bʰavet
kaṣṭā
kīrti-nāśaś
ca
śāśvataḥ
/61/
Verse: 62
Halfverse: a
tasmān
muhūrtaṃ
kāṅkṣiṣye
vikramaṃ
pārtʰivasya
naḥ
tasmān
muhūrtaṃ
kāṅkṣiṣye
vikramaṃ
pārtʰivasya
naḥ
/
Halfverse: c
bʰinnaṃ
ca
vānarānīkaṃ
tāvad
āśvāsayāmy
aham
bʰinnaṃ
ca
vānara
_anīkaṃ
tāvad
āśvāsayāmy
aham
/62/
Verse: 63
Halfverse: a
ity
evaṃ
cintayitvā
tu
hanūmān
mārutātmajaḥ
ity
evaṃ
cintayitvā
tu
hanūmān
māruta
_atmajaḥ
/
Halfverse: c
bʰūyaḥ
saṃstambʰayām
āsa
vānarāṇāṃ
mahācamūm
bʰūyaḥ
saṃstambʰayām
āsa
vānarāṇāṃ
mahā-camūm
/63/
Verse: 64
Halfverse: a
sa
kumbʰakarṇo
'tʰa
viveśa
laṅkāṃ
sa
kumbʰakarṇo
'tʰa
viveśa
laṅkāṃ
sa
kumbʰa-karṇo
_atʰa
viveśa
laṅkāṃ
sa
kumbʰa-karṇo
_atʰa
viveśa
laṅkāṃ
/
{Gem}
Halfverse: b
spʰurantam
ādāya
mahāhariṃ
tam
spʰurantam
ādāya
mahāhariṃ
tam
spʰurantam
ādāya
mahā-hariṃ
tam
spʰurantam
ādāya
mahā-hariṃ
tam
/
{Gem}
Halfverse: c
vimānacaryāgr̥hagopurastʰaiḥ
vimānacaryāgr̥hagopurastʰaiḥ
vimāna-caryā-gr̥ha-gopurastʰaiḥ
vimāna-caryā-gr̥ha-gopurastʰaiḥ
/
{Gem}
Halfverse: d
puṣpāgryavarṣair
avakīryamāṇaḥ
puṣpāgryavarṣair
avakīryamāṇaḥ
puṣpa
_agrya-varṣair
avakīryamāṇaḥ
puṣpa
_agrya-varṣair
avakīryamāṇaḥ
/64/
{Gem}
Verse: 65
Halfverse: a
tataḥ
sa
saṃjñām
upalabʰya
kr̥ccʰrād
tataḥ
sa
saṃjñām
upalabʰya
kr̥ccʰrād
tataḥ
sa
saṃjñām
upalabʰya
kr̥ccʰrād
tataḥ
sa
saṃjñām
upalabʰya
kr̥ccʰrād
/
{Gem}
Halfverse: b
balīyasas
tasya
bʰujāntarastʰaḥ
balīyasas
tasya
bʰujāntarastʰaḥ
balīyasas
tasya
bʰuja
_antarastʰaḥ
balīyasas
tasya
bʰuja
_antarastʰaḥ
/
{Gem}
Halfverse: c
avekṣamāṇaḥ
purarājamārgaṃ
avekṣamāṇaḥ
purarājamārgaṃ
avekṣamāṇaḥ
pura-rāja-mārgaṃ
avekṣamāṇaḥ
pura-rāja-mārgaṃ
/
{Gem}
Halfverse: d
vicintayām
āsa
muhur
mahātmā
vicintayām
āsa
muhur
mahātmā
vicintayām
āsa
muhur
mahātmā
vicintayām
āsa
muhur
mahātmā
/65/
{Gem}
Verse: 66
Halfverse: a
evaṃ
gr̥hītena
katʰaṃ
nu
nāma
evaṃ
gr̥hītena
katʰaṃ
nu
nāma
evaṃ
gr̥hītena
katʰaṃ
nu
nāma
evaṃ
gr̥hītena
katʰaṃ
nu
nāma
/
{Gem}
Halfverse: b
śakyaṃ
mayā
saṃprati
kartum
adya
śakyaṃ
mayā
saṃprati
kartum
adya
śakyaṃ
mayā
saṃprati
kartum
adya
śakyaṃ
mayā
saṃprati
kartum
adya
/
{Gem}
Halfverse: c
tatʰā
kariṣyāmi
yatʰā
harīṇāṃ
tatʰā
kariṣyāmi
yatʰā
harīṇāṃ
tatʰā
kariṣyāmi
yatʰā
harīṇāṃ
tatʰā
kariṣyāmi
yatʰā
harīṇāṃ
/
{Gem}
Halfverse: d
bʰaviṣyatīṣṭaṃ
ca
hitaṃ
ca
kāryam
bʰaviṣyatīṣṭaṃ
ca
hitaṃ
ca
kāryam
bʰaviṣyati
_iṣṭaṃ
ca
hitaṃ
ca
kāryam
bʰaviṣyati
_iṣṭaṃ
ca
hitaṃ
ca
kāryam
/66/
{Gem}
Verse: 67
Halfverse: a
tataḥ
karāgraiḥ
sahasā
sametya
tataḥ
karāgraiḥ
sahasā
sametya
tataḥ
kara
_agraiḥ
sahasā
sametya
tataḥ
kara
_agraiḥ
sahasā
sametya
/
{Gem}
Halfverse: b
rājā
harīṇām
amarendraśatroḥ
rājā
harīṇām
amarendraśatroḥ
rājā
harīṇām
amara
_indra-śatroḥ
rājā
harīṇām
amara
_indra-śatroḥ
/
{Gem}
Halfverse: c
nakʰaiś
ca
karṇau
daśanaiś
ca
nāsāṃ
nakʰaiś
ca
karṇau
daśanaiś
ca
nāsāṃ
nakʰaiś
ca
karṇau
daśanaiś
ca
nāsāṃ
nakʰaiś
ca
karṇau
daśanaiś
ca
nāsāṃ
/
{Gem}
Halfverse: d
dadaṃśa
pārśveṣu
ca
kumbʰakarṇam
dadaṃśa
pārśveṣu
ca
kumbʰakarṇam
dadaṃśa
pārśveṣu
ca
kumbʰa-karṇam
dadaṃśa
pārśveṣu
ca
kumbʰa-karṇam
/67/
{Gem}
Verse: 68
Halfverse: a
sa
kumbʰakarṇau
hr̥takarṇanāso
sa
kumbʰakarṇau
hr̥takarṇanāso
sa
kumbʰa-karṇau
hr̥ta-karṇa-nāso
sa
kumbʰa-karṇau
hr̥ta-karṇa-nāso
/
{Gem}
Halfverse: b
vidāritas
tena
vimarditaś
ca
vidāritas
tena
vimarditaś
ca
vidāritas
tena
vimarditaś
ca
vidāritas
tena
vimarditaś
ca
/
{Gem}
Halfverse: c
roṣābʰibʰūtaḥ
kṣatajārdragātraḥ
roṣābʰibʰūtaḥ
kṣatajārdragātraḥ
roṣa
_abʰibʰūtaḥ
kṣataja
_ārdra-gātraḥ
roṣa
_abʰibʰūtaḥ
kṣataja
_ārdra-gātraḥ
/
{Gem}
Halfverse: d
sugrīvam
āvidʰya
pipeṣa
bʰūmau
sugrīvam
āvidʰya
pipeṣa
bʰūmau
sugrīvam
āvidʰya
pipeṣa
bʰūmau
sugrīvam
āvidʰya
pipeṣa
bʰūmau
/68/
{Gem}
Verse: 69
Halfverse: a
sa
bʰūtale
bʰīmabalābʰipiṣṭaḥ
sa
bʰūtale
bʰīmabalābʰipiṣṭaḥ
sa
bʰū-tale
bʰīma-bala
_abʰipiṣṭaḥ
sa
bʰū-tale
bʰīma-bala
_abʰipiṣṭaḥ
/
{Gem}
Halfverse: b
surāribʰis
tair
abʰihanyamānaḥ
surāribʰis
tair
abʰihanyamānaḥ
sura
_aribʰis
tair
abʰihanyamānaḥ
sura
_aribʰis
tair
abʰihanyamānaḥ
/
{Gem}
Halfverse: c
jagāma
kʰaṃ
vegavad
abʰyupetya
jagāma
kʰaṃ
vegavad
abʰyupetya
jagāma
kʰaṃ
vegavad
abʰyupetya
jagāma
kʰaṃ
vegavad
abʰyupetya
/
{Gem}
Halfverse: d
punaś
ca
rāmeṇa
samājagāma
punaś
ca
rāmeṇa
samājagāma
punaś
ca
rāmeṇa
samājagāma
punaś
ca
rāmeṇa
samājagāma
/69/
{Gem}
Verse: 70
Halfverse: a
karṇanāsā
vihīnasya
kumbʰakarṇo
mahābalaḥ
karṇa-nāsā
vihīnasya
kumbʰa-karṇo
mahā-balaḥ
/
Halfverse: c
rarāja
śoṇitotsikto
giriḥ
prasravaṇair
iva
rarāja
śoṇita
_utsikto
giriḥ
prasravaṇair
iva
/70/
Verse: 71
Halfverse: a
tataḥ
sa
puryāḥ
sahasā
mahātmā
tataḥ
sa
puryāḥ
sahasā
mahātmā
tataḥ
sa
puryāḥ
sahasā
mahātmā
tataḥ
sa
puryāḥ
sahasā
mahātmā
/
{Gem}
Halfverse: b
niṣkramya
tad
vānarasainyam
ugram
niṣkramya
tad
vānarasainyam
ugram
niṣkramya
tad
vānara-sainyam
ugram
niṣkramya
tad
vānara-sainyam
ugram
/
{Gem}
Halfverse: c
babʰakṣa
rakṣo
yudʰi
kumbʰakarṇaḥ
babʰakṣa
rakṣo
yudʰi
kumbʰakarṇaḥ
babʰakṣa
rakṣo
yudʰi
kumbʰa-karṇaḥ
babʰakṣa
rakṣo
yudʰi
kumbʰa-karṇaḥ
/
{Gem}
Halfverse: d
prajā
yugāntāgnir
iva
pradīptaḥ
prajā
yugāntāgnir
iva
pradīptaḥ
prajā
yuga
_anta
_agnir
iva
pradīptaḥ
prajā
yuga
_anta
_agnir
iva
pradīptaḥ
/71/
{Gem}
Verse: 72
Halfverse: a
bubʰukṣitaḥ
śoṇitamāṃsagr̥dʰnuḥ
bubʰukṣitaḥ
śoṇitamāṃsagr̥dʰnuḥ
bubʰukṣitaḥ
śoṇita-māṃsa-gr̥dʰnuḥ
bubʰukṣitaḥ
śoṇita-māṃsa-gr̥dʰnuḥ
/
{Gem}
Halfverse: b
praviśya
tad
vānarasainyam
ugram
praviśya
tad
vānarasainyam
ugram
praviśya
tad
vānara-sainyam
ugram
praviśya
tad
vānara-sainyam
ugram
/
{Gem}
Halfverse: c
cakʰāda
rakṣāṃsi
harīn
piśācān
cakʰāda
rakṣāṃsi
harīn
piśācān
cakʰāda
rakṣāṃsi
harīn
piśācān
cakʰāda
rakṣāṃsi
harīn
piśācān
/
{Gem}
Halfverse: d
r̥kṣāṃś
ca
mohād
yudʰi
kumbʰakarṇaḥ
r̥kṣāṃś
ca
mohād
yudʰi
kumbʰakarṇaḥ
r̥kṣāṃś
ca
mohād
yudʰi
kumbʰa-karṇaḥ
r̥kṣāṃś
ca
mohād
yudʰi
kumbʰa-karṇaḥ
/72/
{Gem}
Verse: 73
Halfverse: a
ekaṃ
dvau
trīn
bahūn
kruddʰo
vānarān
saha
rākṣasaiḥ
ekaṃ
dvau
trīn
bahūn
kruddʰo
vānarān
saha
rākṣasaiḥ
/
Halfverse: c
samādāyaikahastena
pracikṣepa
tvaran
mukʰe
samādāya
_eka-hastena
pracikṣepa
tvaran
mukʰe
/73/
Verse: 74
Halfverse: a
saṃprasravaṃs
tadā
medaḥ
śoṇitaṃ
ca
mahābalaḥ
saṃprasravaṃs
tadā
medaḥ
śoṇitaṃ
ca
mahā-balaḥ
/
Halfverse: c
vadʰyamāno
nagendrāgrair
bʰakṣayām
āsa
vānarān
vadʰyamāno
naga
_indra
_agrair
bʰakṣayām
āsa
vānarān
/
Halfverse: e
te
bʰakṣyamāṇā
harayo
rāmaṃ
jagmus
tadā
gatim
te
bʰakṣyamāṇā
harayo
rāmaṃ
jagmus
tadā
gatim
/74/
Verse: 75
Halfverse: a
tasmin
kāle
sumitrāyāḥ
putraḥ
parabalārdanaḥ
tasmin
kāle
sumitrāyāḥ
putraḥ
para-bala
_ardanaḥ
/
Halfverse: c
cakāra
lakṣmaṇaḥ
kruddʰo
yuddʰaṃ
parapuraṃjayaḥ
cakāra
lakṣmaṇaḥ
kruddʰo
yuddʰaṃ
para-puraṃ-jayaḥ
/75/
Verse: 76
Halfverse: a
sa
kumbʰakarṇasya
śarāñ
śarīre
sapta
vīryavān
sa
kumbʰa-karṇasya
śarān
śarīre
sapta
vīryavān
/
Halfverse: c
nicakʰānādade
cānyān
visasarja
ca
lakṣmaṇaḥ
nicakʰāna
_ādade
ca
_anyān
visasarja
ca
lakṣmaṇaḥ
/76/
Verse: 77
Halfverse: a
atikramya
ca
saumitriṃ
kumbʰakarṇo
mahābalaḥ
atikramya
ca
saumitriṃ
kumbʰa-karṇo
mahā-balaḥ
/
Halfverse: c
rāmam
evābʰidudrāva
dārayann
iva
medinīm
rāmam
eva
_abʰidudrāva
dārayann
iva
medinīm
/77/
Verse: 78
Halfverse: a
atʰa
dāśaratʰī
rāmo
raudram
astraṃ
prayojayan
atʰa
dāśaratʰī
rāmo
raudram
astraṃ
prayojayan
/
Halfverse: c
kumbʰakarṇasya
hr̥daye
sasarja
niśitāñ
śarān
kumbʰa-karṇasya
hr̥daye
sasarja
niśitān
śarān
/78/
Verse: 79
Halfverse: a
tasya
rāmeṇa
viddʰasya
sahasābʰipradʰāvataḥ
tasya
rāmeṇa
viddʰasya
sahasā
_abʰipradʰāvataḥ
/
Halfverse: c
aṅgāramiśrāḥ
kruddʰasya
mukʰān
niścerur
arciṣaḥ
aṅgāra-miśrāḥ
kruddʰasya
mukʰān
niścerur
arciṣaḥ
/79/
Verse: 80
Halfverse: a
tasyorasi
nimagnāś
ca
śarā
barhiṇavāsasaḥ
tasya
_urasi
nimagnāś
ca
śarā
barhiṇa-vāsasaḥ
/
Halfverse: c
hastāc
cāsya
paribʰraṣṭā
papātorvyāṃ
mahāgadā
hastāc
ca
_asya
paribʰraṣṭā
papāta
_urvyāṃ
mahā-gadā
/80/
Verse: 81
Halfverse: a
sa
nirāyudʰam
ātmānaṃ
yadā
mene
mahābalaḥ
sa
nirāyudʰam
ātmānaṃ
yadā
mene
mahā-balaḥ
/
Halfverse: c
muṣṭibʰyāṃ
cāraṇābʰyāṃ
ca
cakāra
kadanaṃ
mahat
muṣṭibʰyāṃ
cāraṇābʰyāṃ
ca
cakāra
kadanaṃ
mahat
/81/
Verse: 82
Halfverse: a
sa
bāṇair
atividdʰāṅgaḥ
kṣatajena
samukṣitaḥ
sa
bāṇair
atividdʰa
_aṅgaḥ
kṣatajena
samukṣitaḥ
/
Halfverse: c
rudʰiraṃ
parisusrāva
giriḥ
prasravaṇān
iva
rudʰiraṃ
parisusrāva
giriḥ
prasravaṇān
iva
/82/
Verse: 83
Halfverse: a
sa
tīvreṇa
ca
kopena
rudʰireṇa
ca
mūrcʰitaḥ
sa
tīvreṇa
ca
kopena
rudʰireṇa
ca
mūrcʰitaḥ
/
Halfverse: c
vānarān
rākṣasān
r̥kṣān
kʰādan
viparidʰāvati
vānarān
rākṣasān
r̥kṣān
kʰādan
viparidʰāvati
/83/
Verse: 84
Halfverse: a
tasmin
kāle
sa
dʰarmātmā
lakṣmaṇo
rāmam
abravīt
tasmin
kāle
sa
dʰarma
_ātmā
lakṣmaṇo
rāmam
abravīt
/
Halfverse: c
kumbʰakarṇavadʰe
yukto
yogān
parimr̥śan
bahūn
kumbʰa-karṇa-vadʰe
yukto
yogān
parimr̥śan
bahūn
/84/
Verse: 85
Halfverse: a
naivāyaṃ
vānarān
rājan
na
vijānāti
rākṣasān
na
_eva
_ayaṃ
vānarān
rājan
na
vijānāti
rākṣasān
/
Halfverse: c
mattaḥ
śoṇitagandʰena
svān
parāṃś
caiva
kʰādati
mattaḥ
śoṇita-gandʰena
svān
parāṃś
caiva
kʰādati
/85/
Verse: 86
Halfverse: a
sādʰv
enam
adʰirohantu
sarvato
vānararṣabʰāḥ
sādʰv
enam
adʰirohantu
sarvato
vānara-r̥ṣabʰāḥ
/
Halfverse: c
yūtʰapāś
ca
yatʰāmukʰyās
tiṣṭʰantv
asya
samantataḥ
yūtʰapāś
ca
yatʰā-mukʰyās
tiṣṭʰantv
asya
samantataḥ
/86/
Verse: 87
Halfverse: a
apy
ayaṃ
durmatiḥ
kāle
gurubʰāraprapīḍitaḥ
apy
ayaṃ
durmatiḥ
kāle
guru-bʰāra-prapīḍitaḥ
/
Halfverse: c
prapatan
rākṣaso
bʰūmau
nānyān
hanyāt
plavaṃgamān
prapatan
rākṣaso
bʰūmau
na
_anyān
hanyāt
plavaṃ-gamān
/87/
Verse: 88
Halfverse: a
tasya
tadvacanaṃ
śrutvā
rājaputrasya
dʰīmataḥ
tasya
tad-vacanaṃ
śrutvā
rāja-putrasya
dʰīmataḥ
/
Halfverse: c
te
samāruruhur
hr̥ṣṭāḥ
kumbʰakarṇaṃ
plavaṃgamāḥ
te
samāruruhur
hr̥ṣṭāḥ
kumbʰa-karṇaṃ
plavaṃ-gamāḥ
/88/
Verse: 89
Halfverse: a
kumbʰakarṇas
tu
saṃkruddʰaḥ
samārūḍʰaḥ
plavaṃgamaiḥ
kumbʰa-karṇas
tu
saṃkruddʰaḥ
samārūḍʰaḥ
plavaṃ-gamaiḥ
/
Halfverse: c
vyadʰūnayat
tān
vegena
duṣṭahastīva
hastipān
vyadʰūnayat
tān
vegena
duṣṭa-hastī
_iva
hastipān
/89/
Verse: 90
Halfverse: a
tān
dr̥ṣṭvā
nirdʰūtān
rāmo
ruṣṭo
'yam
iti
rākṣasaḥ
tān
dr̥ṣṭvā
nirdʰūtān
rāmo
ruṣṭo
_ayam
iti
rākṣasaḥ
/
Halfverse: c
samutpapāta
vegena
dʰanur
uttamam
ādade
samutpapāta
vegena
dʰanur
uttamam
ādade
/90/
Verse: 91
Halfverse: a
sa
cāpam
ādāya
bʰujaṃgakalpaṃ
sa
cāpam
ādāya
bʰujaṃgakalpaṃ
sa
cāpam
ādāya
bʰujaṃga-kalpaṃ
sa
cāpam
ādāya
bʰujaṃga-kalpaṃ
/
{Gem}
Halfverse: b
dr̥ḍʰajyam
ugraṃ
tapanīyacitram
dr̥ḍʰajyam
ugraṃ
tapanīyacitram
dr̥ḍʰa-jyam
ugraṃ
tapanīya-citram
dr̥ḍʰa-jyam
ugraṃ
tapanīya-citram
/
{Gem}
Halfverse: c
harīn
samāśvāsya
samutpapāta
harīn
samāśvāsya
samutpapāta
harīn
samāśvāsya
samutpapāta
harīn
samāśvāsya
samutpapāta
/
{Gem}
Halfverse: d
rāmo
nibaddʰottamatūṇabāṇaḥ
rāmo
nibaddʰottamatūṇabāṇaḥ
rāmo
nibaddʰa
_uttama-tūṇa-bāṇaḥ
rāmo
nibaddʰa
_uttama-tūṇa-bāṇaḥ
/91/
{Gem}
Verse: 92
Halfverse: a
sa
vānaragaṇais
tais
tu
vr̥taḥ
paramadurjayaḥ
sa
vānara-gaṇais
tais
tu
vr̥taḥ
parama-durjayaḥ
/
Halfverse: c
lakṣmaṇānucaro
rāmaḥ
saṃpratastʰe
mahābalaḥ
lakṣmaṇa
_anucaro
rāmaḥ
saṃpratastʰe
mahā-balaḥ
/92/
Verse: 93
Halfverse: a
sa
dadarśa
mahātmānaṃ
kirīṭinam
ariṃdamam
sa
dadarśa
mahātmānaṃ
kirīṭinam
ariṃ-damam
/
Halfverse: c
śoṇitāplutasarvāṅgaṃ
kumbʰakarṇaṃ
mahābalam
śoṇita
_āpluta-sarva
_aṅgaṃ
kumbʰa-karṇaṃ
mahā-balam
/93/
Verse: 94
Halfverse: a
sarvān
samabʰidʰāvantaṃ
yatʰāruṣṭaṃ
diśā
gajam
sarvān
samabʰidʰāvantaṃ
yatʰā-ruṣṭaṃ
diśā
gajam
/
Halfverse: c
mārgamāṇaṃ
harīn
kruddʰaṃ
rākṣasaiḥ
parivāritam
mārgamāṇaṃ
harīn
kruddʰaṃ
rākṣasaiḥ
parivāritam
/94/
Verse: 95
Halfverse: a
vindʰyamandarasaṃkāśaṃ
kāñcanāṅgadabʰūṣaṇam
vindʰya-mandara-saṃkāśaṃ
kāñcana
_aṅgada-bʰūṣaṇam
/
Halfverse: c
sravantaṃ
rudʰiraṃ
vaktrād
varṣamegʰam
ivottʰitam
sravantaṃ
rudʰiraṃ
vaktrād
varṣa-megʰam
iva
_uttʰitam
/95/
Verse: 96
Halfverse: a
jihvayā
parilihyantaṃ
śoṇitaṃ
śoṇitokṣitam
jihvayā
parilihyantaṃ
śoṇitaṃ
śoṇita
_ukṣitam
/
Halfverse: c
mr̥dnantaṃ
vānarānīkaṃ
kālāntakayamopamam
mr̥dnantaṃ
vānara
_anīkaṃ
kāla
_antaka-yama
_upamam
/96/
Verse: 97
Halfverse: a
taṃ
dr̥ṣṭvā
rākṣasaśreṣṭʰaṃ
pradīptānalavarcasaṃ
taṃ
dr̥ṣṭvā
rākṣasa-śreṣṭʰaṃ
pradīpta
_anala-varcasaṃ
/
Halfverse: c
vispʰārayām
āsa
tadā
kārmukaṃ
puruṣarṣabʰaḥ
vispʰārayām
āsa
tadā
kārmukaṃ
puruṣa-r̥ṣabʰaḥ
/97/
Verse: 98
Halfverse: a
sa
tasya
cāpanirgʰoṣāt
kupito
nairr̥tarṣabʰaḥ
sa
tasya
cāpa-nirgʰoṣāt
kupito
nairr̥ta-r̥ṣabʰaḥ
/
Halfverse: c
amr̥ṣyamāṇas
taṃ
gʰoṣam
abʰidudrāva
rāgʰavam
amr̥ṣyamāṇas
taṃ
gʰoṣam
abʰidudrāva
rāgʰavam
/98/
Verse: 99
Halfverse: a
tatas
tu
vātoddʰatamegʰakalpaṃ
tatas
tu
vātoddʰatamegʰakalpaṃ
tatas
tu
vāta
_uddʰata-megʰa-kalpaṃ
tatas
tu
vāta
_uddʰata-megʰa-kalpaṃ
/
{Gem}
Halfverse: b
bʰujaṃgarājottamabʰogabāhum
bʰujaṃgarājottamabʰogabāhum
bʰujaṃga-rāja
_uttama-bʰoga-bāhum
bʰujaṃga-rāja
_uttama-bʰoga-bāhum
/
{Gem}
Halfverse: c
tam
āpatantaṃ
dʰaraṇīdʰarābʰam
tam
āpatantaṃ
dʰaraṇīdʰarābʰam
tam
āpatantaṃ
dʰaraṇī-dʰara
_ābʰam
tam
āpatantaṃ
dʰaraṇī-dʰara
_ābʰam
/
{Gem}
Halfverse: d
uvāca
rāmo
yudʰi
kumbʰakarṇam
uvāca
rāmo
yudʰi
kumbʰakarṇam
uvāca
rāmo
yudʰi
kumbʰa-karṇam
uvāca
rāmo
yudʰi
kumbʰa-karṇam
/99/
{Gem}
Verse: 100
Halfverse: a
āgaccʰa
rakṣo'dʰipamā
viṣādam
āgaccʰa
rakṣo'dʰipamā
viṣādam
āgaccʰa
rakṣo
_adʰipa-mā
viṣādam
āgaccʰa
rakṣo
_adʰipa-mā
viṣādam
/
{Gem}
Halfverse: b
avastʰito
'haṃ
pragr̥hītacāpaḥ
avastʰito
'haṃ
pragr̥hītacāpaḥ
avastʰito
_ahaṃ
pragr̥hīta-cāpaḥ
avastʰito
_ahaṃ
pragr̥hīta-cāpaḥ
/
{Gem}
Halfverse: c
avehi
māṃ
śakrasapatna
rāmam
avehi
māṃ
śakrasapatna
rāmam
avehi
māṃ
śakra-sapatna
rāmam
avehi
māṃ
śakra-sapatna
rāmam
/
{Gem}
Halfverse: d
ayaṃ
muhūrtād
bʰavitā
vicetāḥ
ayaṃ
muhūrtād
bʰavitā
vicetāḥ
ayaṃ
muhūrtād
bʰavitā
vicetāḥ
ayaṃ
muhūrtād
bʰavitā
vicetāḥ
/100/
{Gem}
Verse: 101
Halfverse: a
rāmo
'yam
iti
vijñāya
jahāsa
vikr̥tasvanam
rāmo
_ayam
iti
vijñāya
jahāsa
vikr̥ta-svanam
/
Halfverse: c
pātayann
iva
sarveṣāṃ
hr̥dayāni
vanaukasām
pātayann
iva
sarveṣāṃ
hr̥dayāni
vana
_okasām
/101/
Verse: 102
Halfverse: a
prahasya
vikr̥taṃ
bʰīmaṃ
sa
megʰasvanitopamam
prahasya
vikr̥taṃ
bʰīmaṃ
sa
megʰa-svanita
_upamam
/
Halfverse: c
kumbʰakarṇo
mahātejā
rāgʰavaṃ
vākyam
abravīt
kumbʰa-karṇo
mahā-tejā
rāgʰavaṃ
vākyam
abravīt
/102/
Verse: 103
Halfverse: a
nāhaṃ
virādʰo
vijñeyo
na
kabandʰaḥ
kʰaro
na
ca
na
_ahaṃ
virādʰo
vijñeyo
na
kabandʰaḥ
kʰaro
na
ca
/
Halfverse: c
na
vālī
na
ca
mārīcaḥ
kumbʰakarṇo
'ham
āgataḥ
na
vālī
na
ca
mārīcaḥ
kumbʰa-karṇo
_aham
āgataḥ
/103/
Verse: 104
Halfverse: a
paśya
me
mudgaraṃ
gʰoraṃ
sarvakālāyasaṃ
mahat
paśya
me
mudgaraṃ
gʰoraṃ
sarva-kāla
_āyasaṃ
mahat
/
Halfverse: c
anena
nirjitā
devā
dānavāś
ca
mayā
purā
anena
nirjitā
devā
dānavāś
ca
mayā
purā
/104/
Verse: 105
Halfverse: a
vikarṇanāsa
iti
māṃ
nāvajñātuṃ
tvam
arhasi
vikarṇa-nāsa
iti
māṃ
na
_avajñātuṃ
tvam
arhasi
/
Halfverse: c
svalpāpi
hi
na
me
pīḍā
karṇanāsāvināśanāt
svalpā
_api
hi
na
me
pīḍā
karṇa-nāsā-vināśanāt
/105/
Verse: 106
Halfverse: a
darśayekṣvākuśārdūla
vīryaṃ
gātreṣu
me
lagʰu
darśaya
_ikṣvāku-śārdūla
vīryaṃ
gātreṣu
me
lagʰu
/
Halfverse: c
tatas
tvāṃ
bʰakṣayiṣyāmi
dr̥ṣṭapauruṣavikramam
tatas
tvāṃ
bʰakṣayiṣyāmi
dr̥ṣṭa-pauruṣa-vikramam
/106/
Verse: 107
Halfverse: a
sa
kumbʰakarṇasya
vaco
niśamya
sa
kumbʰakarṇasya
vaco
niśamya
sa
kumbʰa-karṇasya
vaco
niśamya
sa
kumbʰa-karṇasya
vaco
niśamya
/
{Gem}
Halfverse: b
rāmaḥ
supuṅkʰān
visasarja
bāṇān
rāmaḥ
supuṅkʰān
visasarja
bāṇān
rāmaḥ
supuṅkʰān
visasarja
bāṇān
rāmaḥ
supuṅkʰān
visasarja
bāṇān
/
{Gem}
Halfverse: c
tair
āhato
vajrasamapravegair
tair
āhato
vajrasamapravegair
tair
āhato
vajra-sama-pravegair
tair
āhato
vajra-sama-pravegair
/
{Gem}
Halfverse: d
na
cukṣubʰe
na
vyatʰate
surāriḥ
na
cukṣubʰe
na
vyatʰate
surāriḥ
na
cukṣubʰe
na
vyatʰate
sura
_ariḥ
na
cukṣubʰe
na
vyatʰate
sura
_ariḥ
/107/
{Gem}
Verse: 108
Halfverse: a
yaiḥ
sāyakaiḥ
sālavarā
nikr̥ttā
yaiḥ
sāyakaiḥ
sālavarā
nikr̥ttā
yaiḥ
sāyakaiḥ
sāla-varā
nikr̥ttā
yaiḥ
sāyakaiḥ
sāla-varā
nikr̥ttā
/
{Gem}
Halfverse: b
vālī
hato
vānarapuṃgavaś
ca
vālī
hato
vānarapuṃgavaś
ca
vālī
hato
vānara-puṃgavaś
ca
vālī
hato
vānara-puṃgavaś
ca
/
{Gem}
Halfverse: c
te
kumbʰakarṇasya
tadā
śarīraṃ
te
kumbʰakarṇasya
tadā
śarīraṃ
te
kumbʰa-karṇasya
tadā
śarīraṃ
te
kumbʰa-karṇasya
tadā
śarīraṃ
/
{Gem}
Halfverse: d
vajropamā
na
vyatʰayāṃ
pracakruḥ
vajropamā
na
vyatʰayāṃ
pracakruḥ
vajra
_upamā
na
vyatʰayāṃ
pracakruḥ
vajra
_upamā
na
vyatʰayāṃ
pracakruḥ
/108/
{Gem}
Verse: 109
Halfverse: a
sa
vāridʰārā
iva
sāyakāṃs
tān
sa
vāridʰārā
iva
sāyakāṃs
tān
sa
vāridʰārā
iva
sāyakāṃs
tān
sa
vāridʰārā
iva
sāyakāṃs
tān
/
{Gem}
Halfverse: b
pibañ
śarīreṇa
mahendraśatruḥ
pibañ
śarīreṇa
mahendraśatruḥ
piban
śarīreṇa
mahā
_indra-śatruḥ
piban
śarīreṇa
mahā
_indra-śatruḥ
/
{Gem}
Halfverse: c
jagʰāna
rāmasya
śarapravegaṃ
jagʰāna
rāmasya
śarapravegaṃ
jagʰāna
rāmasya
śara-pravegaṃ
jagʰāna
rāmasya
śara-pravegaṃ
/
{Gem}
Halfverse: d
vyāvidʰya
taṃ
mudgaram
ugravegam
vyāvidʰya
taṃ
mudgaram
ugravegam
vyāvidʰya
taṃ
mudgaram
ugra-vegam
vyāvidʰya
taṃ
mudgaram
ugra-vegam
/109/
{Gem}
Verse: 110
Halfverse: a
tatas
tu
rakṣaḥ
kṣatajānuliptaṃ
tatas
tu
rakṣaḥ
kṣatajānuliptaṃ
tatas
tu
rakṣaḥ
kṣataja
_anuliptaṃ
tatas
tu
rakṣaḥ
kṣataja
_anuliptaṃ
/
{Gem}
Halfverse: b
vitrāsanaṃ
devamahācamūnām
vitrāsanaṃ
devamahācamūnām
vitrāsanaṃ
deva-mahā-camūnām
vitrāsanaṃ
deva-mahā-camūnām
/
{Gem}
Halfverse: c
vyāvidʰya
taṃ
mudgaram
ugravegaṃ
vyāvidʰya
taṃ
mudgaram
ugravegaṃ
vyāvidʰya
taṃ
mudgaram
ugra-vegaṃ
vyāvidʰya
taṃ
mudgaram
ugra-vegaṃ
/
{Gem}
Halfverse: d
vidrāvayām
āsa
camūṃ
harīṇām
vidrāvayām
āsa
camūṃ
harīṇām
vidrāvayām
āsa
camūṃ
harīṇām
vidrāvayām
āsa
camūṃ
harīṇām
/110/
{Gem}
Verse: 111
Halfverse: a
vāyavyam
ādāya
tato
varāstraṃ
vāyavyam
ādāya
tato
varāstraṃ
vāyavyam
ādāya
tato
vara
_astraṃ
vāyavyam
ādāya
tato
vara
_astraṃ
/
{Gem}
Halfverse: b
rāmaḥ
pracikṣepa
niśācarāya
rāmaḥ
pracikṣepa
niśācarāya
rāmaḥ
pracikṣepa
niśā-carāya
rāmaḥ
pracikṣepa
niśā-carāya
/
{Gem}
Halfverse: c
samudgaraṃ
tena
jahāra
bāhuṃ
samudgaraṃ
tena
jahāra
bāhuṃ
samudgaraṃ
tena
jahāra
bāhuṃ
samudgaraṃ
tena
jahāra
bāhuṃ
/
{Gem}
Halfverse: d
sa
kr̥ttabāhus
tumulaṃ
nanāda
sa
kr̥ttabāhus
tumulaṃ
nanāda
sa
kr̥tta-bāhus
tumulaṃ
nanāda
sa
kr̥tta-bāhus
tumulaṃ
nanāda
/111/
{Gem}
Verse: 112
Halfverse: a
sa
tasya
bāhur
giriśr̥ṅgakalpaḥ
sa
tasya
bāhur
giriśr̥ṅgakalpaḥ
sa
tasya
bāhur
giri-śr̥ṅga-kalpaḥ
sa
tasya
bāhur
giri-śr̥ṅga-kalpaḥ
/
{Gem}
Halfverse: b
samudgaro
rāgʰavabāṇakr̥ttaḥ
samudgaro
rāgʰavabāṇakr̥ttaḥ
samudgaro
rāgʰava-bāṇa-kr̥ttaḥ
samudgaro
rāgʰava-bāṇa-kr̥ttaḥ
/
{Gem}
Halfverse: c
papāta
tasmin
harirājasainye
papāta
tasmin
harirājasainye
papāta
tasmin
hari-rāja-sainye
papāta
tasmin
hari-rāja-sainye
/
{Gem}
Halfverse: d
jagʰāna
tāṃ
vānaravāhinīṃ
ca
jagʰāna
tāṃ
vānaravāhinīṃ
ca
jagʰāna
tāṃ
vānara-vāhinīṃ
ca
jagʰāna
tāṃ
vānara-vāhinīṃ
ca
/
{Gem}
Verse: 113
Halfverse: a
te
vānarā
bʰagnahatāvaśeṣāḥ
te
vānarā
bʰagnahatāvaśeṣāḥ
te
vānarā
bʰagna-hata
_avaśeṣāḥ
te
vānarā
bʰagna-hata
_avaśeṣāḥ
/
{Gem}
Halfverse: b
paryantam
āśritya
tadā
viṣaṇṇāḥ
paryantam
āśritya
tadā
viṣaṇṇāḥ
paryantam
āśritya
tadā
viṣaṇṇāḥ
paryantam
āśritya
tadā
viṣaṇṇāḥ
/
{Gem}
Halfverse: c
pravepitāṅgā
dadr̥śuḥ
sugʰoraṃ
pravepitāṅgā
dadr̥śuḥ
sugʰoraṃ
pravepita
_aṅgā
dadr̥śuḥ
sugʰoraṃ
pravepita
_aṅgā
dadr̥śuḥ
sugʰoraṃ
/
{Gem}
Halfverse: d
narendrarakṣo'dʰipasaṃnipātam
narendrarakṣo'dʰipasaṃnipātam
nara
_indra-rakṣo
_adʰipa-saṃnipātam
nara
_indra-rakṣo
_adʰipa-saṃnipātam
/113/
{Gem}
Verse: 114
Halfverse: a
sa
kumbʰakarṇo
'stranikr̥ttabāhur
sa
kumbʰakarṇo
'stranikr̥ttabāhur
sa
kumbʰa-karṇo
_astra-nikr̥tta-bāhur
sa
kumbʰa-karṇo
_astra-nikr̥tta-bāhur
/
{Gem}
Halfverse: b
mahān
nikr̥ttāgra
ivācalendraḥ
mahān
nikr̥ttāgra
ivācalendraḥ
mahān
nikr̥tta
_agra
iva
_acala
_indraḥ
mahān
nikr̥tta
_agra
iva
_acala
_indraḥ
/
{Gem}
Halfverse: c
utpāṭayām
āsa
kareṇa
vr̥kṣaṃ
utpāṭayām
āsa
kareṇa
vr̥kṣaṃ
utpāṭayām
āsa
kareṇa
vr̥kṣaṃ
utpāṭayām
āsa
kareṇa
vr̥kṣaṃ
/
{Gem}
Halfverse: d
tato
'bʰidudrāva
raṇe
narendram
tato
'bʰidudrāva
raṇe
narendram
tato
_abʰidudrāva
raṇe
nara
_indram
tato
_abʰidudrāva
raṇe
nara
_indram
/114/
{Gem}
Verse: 115
Halfverse: a
taṃ
tasya
bāhuṃ
saha
sālavr̥kṣaṃ
taṃ
tasya
bāhuṃ
saha
sālavr̥kṣaṃ
taṃ
tasya
bāhuṃ
saha
sāla-vr̥kṣaṃ
taṃ
tasya
bāhuṃ
saha
sāla-vr̥kṣaṃ
/
{Gem}
Halfverse: b
samudyataṃ
pannagabʰogakalpam
samudyataṃ
pannagabʰogakalpam
samudyataṃ
pannaga-bʰoga-kalpam
samudyataṃ
pannaga-bʰoga-kalpam
/
{Gem}
Halfverse: c
aindrāstrayuktena
jahāra
rāmo
aindrāstrayuktena
jahāra
rāmo
aindra
_astra-yuktena
jahāra
rāmo
aindra
_astra-yuktena
jahāra
rāmo
/
{Gem}
Halfverse: d
bāṇena
jāmbūnadacitritena
bāṇena
jāmbūnadacitritena
bāṇena
jāmbū-nada-citritena
bāṇena
jāmbū-nada-citritena
/115/
{Gem}
Verse: 116
Halfverse: a
sa
kumbʰakarṇasya
bʰujo
nikr̥ttaḥ
sa
kumbʰakarṇasya
bʰujo
nikr̥ttaḥ
sa
kumbʰa-karṇasya
bʰujo
nikr̥ttaḥ
sa
kumbʰa-karṇasya
bʰujo
nikr̥ttaḥ
/
{Gem}
Halfverse: b
papāta
bʰūmau
girisaṃnikāśaḥ
papāta
bʰūmau
girisaṃnikāśaḥ
papāta
bʰūmau
giri-saṃnikāśaḥ
papāta
bʰūmau
giri-saṃnikāśaḥ
/
{Gem}
Halfverse: c
viveṣṭamāno
nijagʰāna
vr̥kṣān
viveṣṭamāno
nijagʰāna
vr̥kṣān
viveṣṭamāno
nijagʰāna
vr̥kṣān
viveṣṭamāno
nijagʰāna
vr̥kṣān
/
{Gem}
Halfverse: d
śailāñ
śilāvānararākṣasāṃś
ca
śailāñ
śilāvānararākṣasāṃś
ca
śailān
śilā-vānara-rākṣasāṃś
ca
śailān
śilā-vānara-rākṣasāṃś
ca
/116/
{Gem}
Verse: 117
Halfverse: a
taṃ
cʰinnabāhuṃ
samavekṣya
rāmaḥ
taṃ
cʰinnabāhuṃ
samavekṣya
rāmaḥ
taṃ
cʰinna-bāhuṃ
samavekṣya
rāmaḥ
taṃ
cʰinna-bāhuṃ
samavekṣya
rāmaḥ
/
{Gem}
Halfverse: b
samāpatantaṃ
sahasā
nadantam
samāpatantaṃ
sahasā
nadantam
samāpatantaṃ
sahasā
nadantam
samāpatantaṃ
sahasā
nadantam
/
{Gem}
Halfverse: c
dvāv
ardʰacandrau
niśitau
pragr̥hya
dvāv
ardʰacandrau
niśitau
pragr̥hya
dvāv
ardʰa-candrau
niśitau
pragr̥hya
dvāv
ardʰa-candrau
niśitau
pragr̥hya
/
{Gem}
Halfverse: d
ciccʰeda
pādau
yudʰi
rākṣasasya
ciccʰeda
pādau
yudʰi
rākṣasasya
ciccʰeda
pādau
yudʰi
rākṣasasya
ciccʰeda
pādau
yudʰi
rākṣasasya
/117/
{Gem}
Verse: 118
Halfverse: a
nikr̥ttabāhur
vinikr̥ttapādo
nikr̥ttabāhur
vinikr̥ttapādo
nikr̥tta-bāhur
vinikr̥tta-pādo
nikr̥tta-bāhur
vinikr̥tta-pādo
/
{Gem}
Halfverse: b
vidārya
vaktraṃ
vaḍavāmukʰābʰam
vidārya
vaktraṃ
vaḍavāmukʰābʰam
vidārya
vaktraṃ
vaḍavā-mukʰa
_ābʰam
vidārya
vaktraṃ
vaḍavā-mukʰa
_ābʰam
/
{Gem}
Halfverse: c
dudrāva
rāmaṃ
sahasābʰigarjan
dudrāva
rāmaṃ
sahasābʰigarjan
dudrāva
rāmaṃ
sahasā
_abʰigarjan
dudrāva
rāmaṃ
sahasā
_abʰigarjan
/
{Gem}
Halfverse: d
rāhur
yatʰā
candram
ivāntarikṣe
rāhur
yatʰā
candram
ivāntarikṣe
rāhur
yatʰā
candram
iva
_antarikṣe
rāhur
yatʰā
candram
iva
_antarikṣe
/118/
{Gem}
Verse: 119
Halfverse: a
apūrayat
tasya
mukʰaṃ
śitāgrai
apūrayat
tasya
mukʰaṃ
śitāgrai
apūrayat
tasya
mukʰaṃ
śita
_agrai
apūrayat
tasya
mukʰaṃ
śita
_agrai
/
{Gem}
Halfverse: b
rāmaḥ
śarair
hemapinaddʰapuṅkʰaiḥ
rāmaḥ
śarair
hemapinaddʰapuṅkʰaiḥ
rāmaḥ
śarair
hema-pinaddʰa-puṅkʰaiḥ
rāmaḥ
śarair
hema-pinaddʰa-puṅkʰaiḥ
/
{Gem}
Halfverse: c
sa
pūrṇavaktro
na
śaśāka
vaktuṃ
sa
pūrṇavaktro
na
śaśāka
vaktuṃ
sa
pūrṇa-vaktro
na
śaśāka
vaktuṃ
sa
pūrṇa-vaktro
na
śaśāka
vaktuṃ
/
{Gem}
Halfverse: d
cukūja
kr̥ccʰreṇa
mumoha
cāpi
cukūja
kr̥ccʰreṇa
mumoha
cāpi
cukūja
kr̥ccʰreṇa
mumoha
ca
_api
cukūja
kr̥ccʰreṇa
mumoha
ca
_api
/119/
{Gem}
Verse: 120
Halfverse: a
atʰādade
sūryamarīcikalpaṃ
atʰādade
sūryamarīcikalpaṃ
atʰa
_ādade
sūrya-marīci-kalpaṃ
atʰa
_ādade
sūrya-marīci-kalpaṃ
/
{Gem}
Halfverse: b
sa
brahmadaṇḍāntakakālakalpam
sa
brahmadaṇḍāntakakālakalpam
sa
brahma-daṇḍa
_antaka-kāla-kalpam
sa
brahma-daṇḍa
_antaka-kāla-kalpam
/
{Gem}
Halfverse: c
ariṣṭam
aindraṃ
niśitaṃ
supuṅkʰaṃ
ariṣṭam
aindraṃ
niśitaṃ
supuṅkʰaṃ
ariṣṭam
aindraṃ
niśitaṃ
supuṅkʰaṃ
ariṣṭam
aindraṃ
niśitaṃ
supuṅkʰaṃ
/
{Gem}
Halfverse: d
rāmaḥ
śaraṃ
mārutatulyavegam
rāmaḥ
śaraṃ
mārutatulyavegam
rāmaḥ
śaraṃ
māruta-tulya-vegam
rāmaḥ
śaraṃ
māruta-tulya-vegam
/120/
{Gem}
Verse: 121
Halfverse: a
taṃ
vajrajāmbūnadacārupuṅkʰaṃ
taṃ
vajrajāmbūnadacārupuṅkʰaṃ
taṃ
vajra-jāmbū-nada-cāru-puṅkʰaṃ
taṃ
vajra-jāmbū-nada-cāru-puṅkʰaṃ
/
{Gem}
Halfverse: b
pradīptasūryajvalanaprakāśam
pradīptasūryajvalanaprakāśam
pradīpta-sūrya-jvalana-prakāśam
pradīpta-sūrya-jvalana-prakāśam
/
{Gem}
Halfverse: c
mahendravajrāśanitulyavegaṃ
mahendravajrāśanitulyavegaṃ
mahā
_indra-vajra
_aśani-tulya-vegaṃ
mahā
_indra-vajra
_aśani-tulya-vegaṃ
/
{Gem}
Halfverse: d
rāmaḥ
pracikṣepa
niśācarāya
rāmaḥ
pracikṣepa
niśācarāya
rāmaḥ
pracikṣepa
niśā-carāya
rāmaḥ
pracikṣepa
niśā-carāya
/121/
{Gem}
Verse: 122
Halfverse: a
sa
sāyako
rāgʰavabāhucodito
sa
sāyako
rāgʰavabāhucodito
sa
sāyako
rāgʰava-bāhu-codito
sa
sāyako
rāgʰava-bāhu-codito
/
{Gem}
Halfverse: b
diśaḥ
svabʰāsā
daśa
saṃprakāśayan
diśaḥ
svabʰāsā
daśa
saṃprakāśayan
diśaḥ
sva-bʰāsā
daśa
saṃprakāśayan
diśaḥ
sva-bʰāsā
daśa
saṃprakāśayan
/
{Gem}
Halfverse: c
vidʰūmavaiśvānaradīptadarśano
vidʰūmavaiśvānaradīptadarśano
vidʰūma-vaiśvānara-dīpta-darśano
vidʰūma-vaiśvānara-dīpta-darśano
/
{Gem}
Halfverse: d
jagāma
śakrāśanitulyavikramaḥ
jagāma
śakrāśanitulyavikramaḥ
jagāma
śakra
_aśani-tulya-vikramaḥ
jagāma
śakra
_aśani-tulya-vikramaḥ
/122/
{Gem}
Verse: 123
Halfverse: a
sa
tan
mahāparvatakūṭasaṃnibʰaṃ
sa
tan
mahāparvatakūṭasaṃnibʰaṃ
sa
tan
mahā-parvata-kūṭa-saṃnibʰaṃ
sa
tan
mahā-parvata-kūṭa-saṃnibʰaṃ
/
{Gem}
Halfverse: b
vivr̥ttadaṃṣṭraṃ
calacārukuṇḍalam
vivr̥ttadaṃṣṭraṃ
calacārukuṇḍalam
vivr̥tta-daṃṣṭraṃ
cala-cāru-kuṇḍalam
vivr̥tta-daṃṣṭraṃ
cala-cāru-kuṇḍalam
/
{Gem}
Halfverse: c
cakarta
rakṣo'dʰipateḥ
śiras
tadā
cakarta
rakṣo'dʰipateḥ
śiras
tadā
cakarta
rakṣo
_adʰipateḥ
śiras
tadā
cakarta
rakṣo
_adʰipateḥ
śiras
tadā
/
{Gem}
Halfverse: d
yatʰaiva
vr̥trasya
purā
puraṃdaraḥ
yatʰaiva
vr̥trasya
purā
puraṃdaraḥ
yatʰā
_eva
vr̥trasya
purā
puraṃ-daraḥ
yatʰā
_eva
vr̥trasya
purā
puraṃ-daraḥ
/123/
{Gem}
Verse: 124
Halfverse: a
tad
rāmabāṇābʰihataṃ
papāta
tad
rāmabāṇābʰihataṃ
papāta
tad
rāma-bāṇa
_abʰihataṃ
papāta
tad
rāma-bāṇa
_abʰihataṃ
papāta
/
{Gem}
Halfverse: b
rakṣaḥśiraḥ
parvatasaṃnikāśam
rakṣaḥśiraḥ
parvatasaṃnikāśam
rakṣaḥ-śiraḥ
parvata-saṃnikāśam
rakṣaḥ-śiraḥ
parvata-saṃnikāśam
/
{Gem}
Halfverse: c
babʰañja
caryāgr̥hagopurāṇi
babʰañja
caryāgr̥hagopurāṇi
babʰañja
caryā-gr̥ha-gopurāṇi
babʰañja
caryā-gr̥ha-gopurāṇi
/
{Gem}
Halfverse: d
prākāram
uccaṃ
tam
apātayac
ca
prākāram
uccaṃ
tam
apātayac
ca
prākāram
uccaṃ
tam
apātayac
ca
prākāram
uccaṃ
tam
apātayac
ca
/124/
{Gem}
Verse: 125
Halfverse: a
tac
cātikāyaṃ
himavatprakāśaṃ
tac
cātikāyaṃ
himavatprakāśaṃ
tac
ca
_atikāyaṃ
himavat-prakāśaṃ
tac
ca
_atikāyaṃ
himavat-prakāśaṃ
/
{Gem}
Halfverse: b
rakṣas
tadā
toyanidʰau
papāta
rakṣas
tadā
toyanidʰau
papāta
rakṣas
tadā
toya-nidʰau
papāta
rakṣas
tadā
toya-nidʰau
papāta
/
{Gem}
Halfverse: c
grāhān
mahāmīnacayān
bʰujaṃgamān
grāhān
mahāmīnacayān
bʰujaṃgamān
grāhān
mahā-mīna-cayān
bʰujaṃgamān
grāhān
mahā-mīna-cayān
bʰujaṃgamān
/
{Gem}
Halfverse: d
mamarda
bʰūmiṃ
ca
tatʰā
viveśa
mamarda
bʰūmiṃ
ca
tatʰā
viveśa
mamarda
bʰūmiṃ
ca
tatʰā
viveśa
mamarda
bʰūmiṃ
ca
tatʰā
viveśa
/125/
{Gem}
Verse: 126
Halfverse: a
tasmin
hate
brāhmaṇadevaśatrau
tasmin
hate
brāhmaṇadevaśatrau
{!}
tasmin
hate
brāhmaṇa-deva-śatrau
tasmin
hate
brāhmaṇa-deva-śatrau
/
{Gem}
{!}
{!}
Halfverse: b
mahābale
saṃyati
kumbʰakarṇe
mahābale
saṃyati
kumbʰakarṇe
mahā-bale
saṃyati
kumbʰa-karṇe
mahā-bale
saṃyati
kumbʰa-karṇe
/
{Gem}
Halfverse: c
cacāla
bʰūr
bʰūmidʰarāś
ca
sarve
cacāla
bʰūr
bʰūmidʰarāś
ca
sarve
cacāla
bʰūr
bʰūmi-dʰarāś
ca
sarve
cacāla
bʰūr
bʰūmi-dʰarāś
ca
sarve
/
{Gem}
Halfverse: d
harṣāc
ca
devās
tumulaṃ
praṇeduḥ
harṣāc
ca
devās
tumulaṃ
praṇeduḥ
harṣāc
ca
devās
tumulaṃ
praṇeduḥ
harṣāc
ca
devās
tumulaṃ
praṇeduḥ
/126/
{Gem}
Verse: 127
Halfverse: a
tatas
tu
devarṣimaharṣipannagāḥ
tatas
tu
devarṣimaharṣipannagāḥ
tatas
tu
deva-r̥ṣi-mahar̥ṣi-pannagāḥ
tatas
tu
deva-r̥ṣi-mahar̥ṣi-pannagāḥ
/
{Gem}
Halfverse: b
surāś
ca
bʰūtāni
suparṇaguhyakāḥ
surāś
ca
bʰūtāni
suparṇaguhyakāḥ
surāś
ca
bʰūtāni
suparṇa-guhyakāḥ
surāś
ca
bʰūtāni
suparṇa-guhyakāḥ
/
{Gem}
Halfverse: c
sayakṣagandʰarvagaṇā
nabʰogatāḥ
sayakṣagandʰarvagaṇā
nabʰogatāḥ
sayakṣa-gandʰarva-gaṇā
nabʰo-gatāḥ
sayakṣa-gandʰarva-gaṇā
nabʰo-gatāḥ
/
{Gem}
Halfverse: d
praharṣitā
rāma
parākrameṇa
praharṣitā
rāma
parākrameṇa
praharṣitā
rāma
parākrameṇa
praharṣitā
rāma
parākrameṇa
/127/
{Gem}
Verse: 128
Halfverse: a
praharṣam
īyur
bahavas
tu
vānarāḥ
praharṣam
īyur
bahavas
tu
vānarāḥ
praharṣam
īyur
bahavas
tu
vānarāḥ
praharṣam
īyur
bahavas
tu
vānarāḥ
/
{Gem}
Halfverse: b
prabuddʰapadmapratimair
ivānanaiḥ
prabuddʰapadmapratimair
ivānanaiḥ
prabuddʰa-padma-pratimair
iva
_ānanaiḥ
prabuddʰa-padma-pratimair
iva
_ānanaiḥ
/
{Gem}
Halfverse: c
apūjayan
rāgʰavam
iṣṭabʰāginaṃ
apūjayan
rāgʰavam
iṣṭabʰāginaṃ
apūjayan
rāgʰavam
iṣṭa-bʰāginaṃ
apūjayan
rāgʰavam
iṣṭa-bʰāginaṃ
/
{Gem}
Halfverse: d
hate
ripau
bʰīmabale
durāsade
hate
ripau
bʰīmabale
durāsade
hate
ripau
bʰīma-bale
durāsade
hate
ripau
bʰīma-bale
durāsade
/128/
{Gem}
Verse: 129
Halfverse: a
sa
kumbʰakarṇaṃ
surasainyamardanaṃ
sa
kumbʰakarṇaṃ
surasainyamardanaṃ
sa
kumbʰa-karṇaṃ
sura-sainya-mardanaṃ
sa
kumbʰa-karṇaṃ
sura-sainya-mardanaṃ
/
{Gem}
Halfverse: b
mahatsu
yuddʰeṣv
aparājitaśramam
mahatsu
yuddʰeṣv
aparājitaśramam
mahatsu
yuddʰeṣv
aparājita-śramam
mahatsu
yuddʰeṣv
aparājita-śramam
/
{Gem}
Halfverse: c
nananda
hatvā
bʰaratāgrajo
raṇe
nananda
hatvā
bʰaratāgrajo
raṇe
nananda
hatvā
bʰarata
_agrajo
raṇe
nananda
hatvā
bʰarata
_agrajo
raṇe
/
{Gem}
Halfverse: d
mahāsuraṃ
vr̥tram
ivāmarādʰipaḥ
mahāsuraṃ
vr̥tram
ivāmarādʰipaḥ
mahā
_asuraṃ
vr̥tram
iva
_amara
_adʰipaḥ
mahā
_asuraṃ
vr̥tram
iva
_amara
_adʰipaḥ
/129/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.