TITUS
Ramayana
Part No. 447
Chapter: 56
Adhyāya
56
Verse: 1
Halfverse: a
kumbʰakarṇaṃ
hataṃ
dr̥ṣṭvā
rāgʰaveṇa
mahātmanā
kumbʰa-karṇaṃ
hataṃ
dr̥ṣṭvā
rāgʰaveṇa
mahātmanā
/
Halfverse: c
rākṣasā
rākṣasendrāya
rāvaṇāya
nyavedayan
rākṣasā
rākṣasa
_indrāya
rāvaṇāya
nyavedayan
/1/
Verse: 2
Halfverse: a
śrutvā
vinihataṃ
saṃkʰye
kumbʰakarṇaṃ
mahābalam
śrutvā
vinihataṃ
saṃkʰye
kumbʰa-karṇaṃ
mahā-balam
/
Halfverse: c
rāvaṇaḥ
śokasaṃtapto
mumoha
ca
papāta
ca
rāvaṇaḥ
śoka-saṃtapto
mumoha
ca
papāta
ca
/2/
Verse: 3
Halfverse: a
pitr̥vyaṃ
nihataṃ
śrutvā
devāntakanarāntakau
pitr̥vyaṃ
nihataṃ
śrutvā
deva
_antaka-nara
_antakau
/
Halfverse: c
triśirāś
cātikāyaś
ca
ruruduḥ
śokapīḍitāḥ
triśirāś
ca
_atikāyaś
ca
ruruduḥ
śoka-pīḍitāḥ
/3/
Verse: 4
Halfverse: a
bʰrātaraṃ
nihataṃ
śrutvā
rāmeṇākliṣṭakarmaṇā
bʰrātaraṃ
nihataṃ
śrutvā
rāmeṇa
_akliṣṭa-karmaṇā
/
Halfverse: c
mahodaramahāpārśvau
śokākrāntau
babʰūvatuḥ
mahā
_udara-mahā-pārśvau
śoka
_ākrāntau
babʰūvatuḥ
/4/
Verse: 5
Halfverse: a
tataḥ
kr̥ccʰrāt
samāsādya
saṃjñāṃ
rākṣasapuṃgavaḥ
tataḥ
kr̥ccʰrāt
samāsādya
saṃjñāṃ
rākṣasa-puṃgavaḥ
/
Halfverse: c
kumbʰakarṇavadʰād
dīno
vilalāpa
sa
rāvaṇaḥ
kumbʰa-karṇa-vadʰād
dīno
vilalāpa
sa
rāvaṇaḥ
/5/
Verse: 6
Halfverse: a
hā
vīra
ripudarpagʰna
kumbʰakarṇa
mahābala
hā
vīra
ripu-darpagʰna
kumbʰa-karṇa
mahā-bala
/
Halfverse: c
śatrusainyaṃ
pratāpyaikaḥ
kva
māṃ
saṃtyajya
gaccʰasi
śatru-sainyaṃ
pratāpya
_ekaḥ
kva
māṃ
saṃtyajya
gaccʰasi
/6/
Verse: 7
Halfverse: a
idānīṃ
kʰalv
ahaṃ
nāsmi
yasya
me
patito
bʰujaḥ
idānīṃ
kʰalv
ahaṃ
na
_asmi
yasya
me
patito
bʰujaḥ
/
Halfverse: c
dakṣiṇo
yaṃ
samāśritya
na
bibʰemi
surāsurān
dakṣiṇo
yaṃ
samāśritya
na
bibʰemi
sura
_asurān
/7/
Verse: 8
Halfverse: a
katʰam
evaṃvidʰo
vīro
devadānavadarpahā
katʰam
evaṃ-vidʰo
vīro
deva-dānava-darpahā
/
Halfverse: c
kālāgnipratimo
hy
adya
rāgʰaveṇa
raṇe
hataḥ
kāla
_agni-pratimo
hy
adya
rāgʰaveṇa
raṇe
hataḥ
/8/
Verse: 9
Halfverse: a
yasya
te
vajraniṣpeṣo
na
kuryād
vyasanaṃ
sadā
yasya
te
vajra-niṣpeṣo
na
kuryād
vyasanaṃ
sadā
/
Halfverse: c
sa
katʰaṃ
rāmabāṇārtaḥ
prasupto
'si
mahītale
sa
katʰaṃ
rāma-bāṇa
_ārtaḥ
prasupto
_asi
mahī-tale
/9/
Verse: 10
Halfverse: a
ete
devagaṇāḥ
sārdʰam
r̥ṣibʰir
gagane
stʰitāḥ
ete
deva-gaṇāḥ
sārdʰam
r̥ṣibʰir
gagane
stʰitāḥ
/
Halfverse: c
nihataṃ
tvāṃ
raṇe
dr̥ṣṭvā
ninadanti
praharṣitāḥ
nihataṃ
tvāṃ
raṇe
dr̥ṣṭvā
ninadanti
praharṣitāḥ
/10/
Verse: 11
Halfverse: a
dʰruvam
adyaiva
saṃhr̥ṣṭā
labdʰalakṣyāḥ
plavaṃgamāḥ
dʰruvam
adya
_eva
saṃhr̥ṣṭā
labdʰa-lakṣyāḥ
plavaṃ-gamāḥ
/
Halfverse: c
ārokṣyantīha
durgāṇi
laṅkādvārāṇi
sarvaśaḥ
ārokṣyanti
_iha
durgāṇi
laṅkā-dvārāṇi
sarvaśaḥ
/11/
Verse: 12
Halfverse: a
rājyena
nāsti
me
kāryaṃ
kiṃ
kariṣyāmi
sītayā
rājyena
na
_asti
me
kāryaṃ
kiṃ
kariṣyāmi
sītayā
/
Halfverse: c
kumbʰakarṇavihīnasya
jīvite
nāsti
me
ratiḥ
kumbʰa-karṇa-vihīnasya
jīvite
na
_asti
me
ratiḥ
/12/
Verse: 13
Halfverse: a
yady
ahaṃ
bʰrātr̥hantāraṃ
na
hanmi
yudʰi
rāgʰavam
yady
ahaṃ
bʰrātr̥-hantāraṃ
na
hanmi
yudʰi
rāgʰavam
/
Halfverse: c
nanu
me
maraṇaṃ
śreyo
na
cedaṃ
vyartʰajīvitam
nanu
me
maraṇaṃ
śreyo
na
ca
_idaṃ
vyartʰa-jīvitam
/13/
Verse: 14
Halfverse: a
adyaiva
taṃ
gamiṣyāmi
deśaṃ
yatrānujo
mama
adya
_eva
taṃ
gamiṣyāmi
deśaṃ
yatra
_anujo
mama
/
Halfverse: c
na
hi
bʰrātr̥̄n
samutsr̥jya
kṣaṇaṃ
jīvitum
utsahe
na
hi
bʰrātr̥̄n
samutsr̥jya
kṣaṇaṃ
jīvitum
utsahe
/14/
Verse: 15
Halfverse: a
devā
hi
māṃ
hasiṣyanti
dr̥ṣṭvā
pūrvāpakāriṇam
devā
hi
māṃ
hasiṣyanti
dr̥ṣṭvā
pūrva
_apakāriṇam
/
Halfverse: c
katʰam
indraṃ
jayiṣyāmi
kumbʰakarṇahate
tvayi
katʰam
indraṃ
jayiṣyāmi
kumbʰa-karṇa-hate
tvayi
/15/
Verse: 16
Halfverse: a
tad
idaṃ
mām
anuprāptaṃ
vibʰīṣaṇavacaḥ
śubʰam
tad
idaṃ
mām
anuprāptaṃ
vibʰīṣaṇa-vacaḥ
śubʰam
/
Halfverse: c
yad
ajñānān
mayā
tasya
na
gr̥hītaṃ
mahātmanaḥ
yad
ajñānān
mayā
tasya
na
gr̥hītaṃ
mahātmanaḥ
/16/
Verse: 17
Halfverse: a
vibʰīṣaṇavaco
yāvat
kumbʰakarṇaprahastayoḥ
vibʰīṣaṇa-vaco
yāvat
kumbʰa-karṇa-prahastayoḥ
/
Halfverse: c
vināśo
'yaṃ
samutpanno
māṃ
vrīḍayati
dāruṇaḥ
vināśo
_ayaṃ
samutpanno
māṃ
vrīḍayati
dāruṇaḥ
/17/
Verse: 18
Halfverse: a
tasyāyaṃ
karmaṇaḥ
prāto
vipāko
mama
śokadaḥ
tasya
_ayaṃ
karmaṇaḥ
prāto
vipāko
mama
śokadaḥ
/
Halfverse: c
yan
mayā
dʰārmikaḥ
śrīmān
sa
nirasto
vibʰīṣaṇaḥ
yan
mayā
dʰārmikaḥ
śrīmān
sa
nirasto
vibʰīṣaṇaḥ
/18/
Verse: 19
Halfverse: a
iti
bahuvidʰam
ākulāntarātmā
iti
bahuvidʰam
ākulāntarātmā
iti
bahu-vidʰam
ākula
_antar-ātmā
iti
bahu-vidʰam
ākula
_antar-ātmā
/
{Gem}
Halfverse: b
kr̥paṇam
atīva
vilapya
kumbʰakarṇam
kr̥paṇam
atīva
vilapya
kumbʰakarṇam
kr̥paṇam
atīva
vilapya
kumbʰa-karṇam
kr̥paṇam
atīva
vilapya
kumbʰa-karṇam
/
{Gem}
Halfverse: c
nyapatad
atʰa
daśānano
bʰr̥śārtas
nyapatad
atʰa
daśānano
bʰr̥śārtas
nyapatad
atʰa
daśa
_ānano
bʰr̥śa
_ārtas
nyapatad
atʰa
daśa
_ānano
bʰr̥śa
_ārtas
/
{Gem}
Halfverse: d
tam
anujam
indraripuṃ
hataṃ
viditvā
tam
anujam
indraripuṃ
hataṃ
viditvā
tam
anujam
indra-ripuṃ
hataṃ
viditvā
tam
anujam
indra-ripuṃ
hataṃ
viditvā
/19/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.