TITUS
Ramayana
Part No. 447
Previous part

Chapter: 56 
Adhyāya 56


Verse: 1 
Halfverse: a    kumbʰakarṇaṃ hataṃ dr̥ṣṭvā   rāgʰaveṇa mahātmanā
   
kumbʰa-karṇaṃ hataṃ dr̥ṣṭvā   rāgʰaveṇa mahātmanā /
Halfverse: c    
rākṣasā rākṣasendrāya   rāvaṇāya nyavedayan
   
rākṣasā rākṣasa_indrāya   rāvaṇāya nyavedayan /1/

Verse: 2 
Halfverse: a    
śrutvā vinihataṃ saṃkʰye   kumbʰakarṇaṃ mahābalam
   
śrutvā vinihataṃ saṃkʰye   kumbʰa-karṇaṃ mahā-balam /
Halfverse: c    
rāvaṇaḥ śokasaṃtapto   mumoha ca papāta ca
   
rāvaṇaḥ śoka-saṃtapto   mumoha ca papāta ca /2/

Verse: 3 
Halfverse: a    
pitr̥vyaṃ nihataṃ śrutvā   devāntakanarāntakau
   
pitr̥vyaṃ nihataṃ śrutvā   deva_antaka-nara_antakau /
Halfverse: c    
triśirāś cātikāyaś ca   ruruduḥ śokapīḍitāḥ
   
triśirāś ca_atikāyaś ca   ruruduḥ śoka-pīḍitāḥ /3/

Verse: 4 
Halfverse: a    
bʰrātaraṃ nihataṃ śrutvā   rāmeṇākliṣṭakarmaṇā
   
bʰrātaraṃ nihataṃ śrutvā   rāmeṇa_akliṣṭa-karmaṇā /
Halfverse: c    
mahodaramahāpārśvau   śokākrāntau babʰūvatuḥ
   
mahā_udara-mahā-pārśvau   śoka_ākrāntau babʰūvatuḥ /4/

Verse: 5 
Halfverse: a    
tataḥ kr̥ccʰrāt samāsādya   saṃjñāṃ rākṣasapuṃgavaḥ
   
tataḥ kr̥ccʰrāt samāsādya   saṃjñāṃ rākṣasa-puṃgavaḥ /
Halfverse: c    
kumbʰakarṇavadʰād dīno   vilalāpa sa rāvaṇaḥ
   
kumbʰa-karṇa-vadʰād dīno   vilalāpa sa rāvaṇaḥ /5/

Verse: 6 
Halfverse: a    
vīra ripudarpagʰna   kumbʰakarṇa mahābala
   
vīra ripu-darpagʰna   kumbʰa-karṇa mahā-bala /
Halfverse: c    
śatrusainyaṃ pratāpyaikaḥ   kva māṃ saṃtyajya gaccʰasi
   
śatru-sainyaṃ pratāpya_ekaḥ   kva māṃ saṃtyajya gaccʰasi /6/

Verse: 7 
Halfverse: a    
idānīṃ kʰalv ahaṃ nāsmi   yasya me patito bʰujaḥ
   
idānīṃ kʰalv ahaṃ na_asmi   yasya me patito bʰujaḥ /
Halfverse: c    
dakṣiṇo yaṃ samāśritya   na bibʰemi surāsurān
   
dakṣiṇo yaṃ samāśritya   na bibʰemi sura_asurān /7/

Verse: 8 
Halfverse: a    
katʰam evaṃvidʰo vīro   devadānavadarpahā
   
katʰam evaṃ-vidʰo vīro   deva-dānava-darpahā /
Halfverse: c    
kālāgnipratimo hy adya   rāgʰaveṇa raṇe hataḥ
   
kāla_agni-pratimo hy adya   rāgʰaveṇa raṇe hataḥ /8/

Verse: 9 
Halfverse: a    
yasya te vajraniṣpeṣo   na kuryād vyasanaṃ sadā
   
yasya te vajra-niṣpeṣo   na kuryād vyasanaṃ sadā /
Halfverse: c    
sa katʰaṃ rāmabāṇārtaḥ   prasupto 'si mahītale
   
sa katʰaṃ rāma-bāṇa_ārtaḥ   prasupto_asi mahī-tale /9/

Verse: 10 
Halfverse: a    
ete devagaṇāḥ sārdʰam   r̥ṣibʰir gagane stʰitāḥ
   
ete deva-gaṇāḥ sārdʰam   r̥ṣibʰir gagane stʰitāḥ /
Halfverse: c    
nihataṃ tvāṃ raṇe dr̥ṣṭvā   ninadanti praharṣitāḥ
   
nihataṃ tvāṃ raṇe dr̥ṣṭvā   ninadanti praharṣitāḥ /10/

Verse: 11 
Halfverse: a    
dʰruvam adyaiva saṃhr̥ṣṭā   labdʰalakṣyāḥ plavaṃgamāḥ
   
dʰruvam adya_eva saṃhr̥ṣṭā   labdʰa-lakṣyāḥ plavaṃ-gamāḥ /
Halfverse: c    
ārokṣyantīha durgāṇi   laṅkādvārāṇi sarvaśaḥ
   
ārokṣyanti_iha durgāṇi   laṅkā-dvārāṇi sarvaśaḥ /11/

Verse: 12 
Halfverse: a    
rājyena nāsti me kāryaṃ   kiṃ kariṣyāmi sītayā
   
rājyena na_asti me kāryaṃ   kiṃ kariṣyāmi sītayā /
Halfverse: c    
kumbʰakarṇavihīnasya   jīvite nāsti me ratiḥ
   
kumbʰa-karṇa-vihīnasya   jīvite na_asti me ratiḥ /12/

Verse: 13 
Halfverse: a    
yady ahaṃ bʰrātr̥hantāraṃ   na hanmi yudʰi rāgʰavam
   
yady ahaṃ bʰrātr̥-hantāraṃ   na hanmi yudʰi rāgʰavam /
Halfverse: c    
nanu me maraṇaṃ śreyo   na cedaṃ vyartʰajīvitam
   
nanu me maraṇaṃ śreyo   na ca_idaṃ vyartʰa-jīvitam /13/

Verse: 14 
Halfverse: a    
adyaiva taṃ gamiṣyāmi   deśaṃ yatrānujo mama
   
adya_eva taṃ gamiṣyāmi   deśaṃ yatra_anujo mama /
Halfverse: c    
na hi bʰrātr̥̄n samutsr̥jya   kṣaṇaṃ jīvitum utsahe
   
na hi bʰrātr̥̄n samutsr̥jya   kṣaṇaṃ jīvitum utsahe /14/

Verse: 15 
Halfverse: a    
devā hi māṃ hasiṣyanti   dr̥ṣṭvā pūrvāpakāriṇam
   
devā hi māṃ hasiṣyanti   dr̥ṣṭvā pūrva_apakāriṇam /
Halfverse: c    
katʰam indraṃ jayiṣyāmi   kumbʰakarṇahate tvayi
   
katʰam indraṃ jayiṣyāmi   kumbʰa-karṇa-hate tvayi /15/

Verse: 16 
Halfverse: a    
tad idaṃ mām anuprāptaṃ   vibʰīṣaṇavacaḥ śubʰam
   
tad idaṃ mām anuprāptaṃ   vibʰīṣaṇa-vacaḥ śubʰam /
Halfverse: c    
yad ajñānān mayā tasya   na gr̥hītaṃ mahātmanaḥ
   
yad ajñānān mayā tasya   na gr̥hītaṃ mahātmanaḥ /16/

Verse: 17 
Halfverse: a    
vibʰīṣaṇavaco yāvat   kumbʰakarṇaprahastayoḥ
   
vibʰīṣaṇa-vaco yāvat   kumbʰa-karṇa-prahastayoḥ /
Halfverse: c    
vināśo 'yaṃ samutpanno   māṃ vrīḍayati dāruṇaḥ
   
vināśo_ayaṃ samutpanno   māṃ vrīḍayati dāruṇaḥ /17/

Verse: 18 
Halfverse: a    
tasyāyaṃ karmaṇaḥ prāto   vipāko mama śokadaḥ
   
tasya_ayaṃ karmaṇaḥ prāto   vipāko mama śokadaḥ /
Halfverse: c    
yan mayā dʰārmikaḥ śrīmān   sa nirasto vibʰīṣaṇaḥ
   
yan mayā dʰārmikaḥ śrīmān   sa nirasto vibʰīṣaṇaḥ /18/

Verse: 19 


Halfverse: a    
iti bahuvidʰam ākulāntarātmā    iti bahuvidʰam ākulāntarātmā
   
iti bahu-vidʰam ākula_antar-ātmā    iti bahu-vidʰam ākula_antar-ātmā / {Gem}
Halfverse: b    
kr̥paṇam atīva vilapya kumbʰakarṇam    kr̥paṇam atīva vilapya kumbʰakarṇam
   
kr̥paṇam atīva vilapya kumbʰa-karṇam    kr̥paṇam atīva vilapya kumbʰa-karṇam / {Gem}
Halfverse: c    
nyapatad atʰa daśānano bʰr̥śārtas    nyapatad atʰa daśānano bʰr̥śārtas
   
nyapatad atʰa daśa_ānano bʰr̥śa_ārtas    nyapatad atʰa daśa_ānano bʰr̥śa_ārtas / {Gem}
Halfverse: d    
tam anujam indraripuṃ hataṃ viditvā    tam anujam indraripuṃ hataṃ viditvā
   
tam anujam indra-ripuṃ hataṃ viditvā    tam anujam indra-ripuṃ hataṃ viditvā /19/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.