TITUS
Ramayana
Part No. 448
Previous part

Chapter: 57 
Adhyāya 57


Verse: 1 
Halfverse: a    evaṃ vilapamānasya   rāvaṇasya durātmanaḥ
   
evaṃ vilapamānasya   rāvaṇasya durātmanaḥ /
Halfverse: c    
śrutvā śokābʰitaptasya   triśirā vākyam abravīt
   
śrutvā śoka_abʰitaptasya   triśirā vākyam abravīt /1/

Verse: 2 
Halfverse: a    
evam eva mahāvīryo   hato nas tāta madʰyamaḥ
   
evam eva mahā-vīryo   hato nas tāta madʰyamaḥ / {?}
Halfverse: c    
na tu satpuruṣā rājan   vilapanti yatʰā bʰavān
   
na tu sat-puruṣā rājan   vilapanti yatʰā bʰavān /2/

Verse: 3 
Halfverse: a    
nūnaṃ tribʰuvanasyāpi   paryāptas tvam asi prabʰo {!}
   
nūnaṃ tribʰuvanasya_api   paryāptas tvam asi prabʰo / {!}
Halfverse: c    
sa kasmāt prākr̥ta iva   śokasyātmānam īdr̥śam
   
sa kasmāt prākr̥ta iva   śokasya_ātmānam īdr̥śam /3/

Verse: 4 
Halfverse: a    
brahmadattāsti te śaktiḥ   kavacaḥ sāyako dʰanuḥ
   
brahma-dattā_asti te śaktiḥ   kavacaḥ sāyako dʰanuḥ /
Halfverse: c    
sahasrakʰarasaṃyukto   ratʰo megʰasamasvanaḥ
   
sahasra-kʰara-saṃyukto   ratʰo megʰa-sama-svanaḥ /4/

Verse: 5 
Halfverse: a    
tvayāsakr̥d viśastreṇa   viśastā devadānavāḥ
   
tvayā_asakr̥d viśastreṇa   viśastā deva-dānavāḥ / {!}
Halfverse: c    
sa sarvāyudʰasaṃpanno   rāgʰavaṃ śāstum arhasi
   
sa sarva_āyudʰa-saṃpanno   rāgʰavaṃ śāstum arhasi /5/

Verse: 6 
Halfverse: a    
kāmaṃ tiṣṭʰa mahārājanirgamiṣyāmy   ahaṃ raṇam
   
kāmaṃ tiṣṭʰa mahā-rāja-nirgamiṣyāmy   ahaṃ raṇam /
Halfverse: c    
uddʰariṣyāmi te śatrūn   garuḍaḥ pannagān iha
   
uddʰariṣyāmi te śatrūn   garuḍaḥ pannagān iha /6/

Verse: 7 
Halfverse: a    
śambaro devarājena   narako viṣṇunā yatʰā
   
śambaro deva-rājena   narako viṣṇunā yatʰā /
Halfverse: c    
tatʰādya śayitā rāmo   mayā yudʰi nipātitaḥ
   
tatʰā_adya śayitā rāmo   mayā yudʰi nipātitaḥ /

Verse: 8 
Halfverse: a    
śrutvā triśiraso vākyaṃ   rāvaṇo rākṣasādʰipaḥ
   
śrutvā triśiraso vākyaṃ   rāvaṇo rākṣasa_adʰipaḥ /
Halfverse: c    
punar jātam ivātmānaṃ   manyate kālacoditaḥ
   
punar jātam iva_ātmānaṃ   manyate kāla-coditaḥ /8/

Verse: 9 
Halfverse: a    
śrutvā triśiraso vākyaṃ   devāntakanarāntakau
   
śrutvā triśiraso vākyaṃ   deva_antaka-nara_antakau /
Halfverse: c    
atikāyaś ca tejasvī   babʰūvur yuddʰaharṣitāḥ
   
atikāyaś ca tejasvī   babʰūvur yuddʰa-harṣitāḥ /9/

Verse: 10 
Halfverse: a    
tato 'ham aham ity evaṃ   garjanto nairr̥tarṣabʰāḥ
   
tato_aham aham ity evaṃ   garjanto nairr̥ta-r̥ṣabʰāḥ /
Halfverse: c    
rāvaṇasya sutā vīrāḥ   śakratulyaparākramāḥ
   
rāvaṇasya sutā vīrāḥ   śakra-tulya-parākramāḥ /10/

Verse: 11 
Halfverse: a    
antarikṣacarāḥ sarve   sarve māyā viśāradāḥ
   
antarikṣa-carāḥ sarve   sarve māyā viśāradāḥ /
Halfverse: c    
sarve tridaśadarpagʰnāḥ   sarve ca raṇadurmadāḥ
   
sarve tridaśa-darpagʰnāḥ   sarve ca raṇa-durmadāḥ /11/

Verse: 12 
Halfverse: a    
sarve 'strabalasaṃpannāḥ   sarve vistīrṇa kīrtayaḥ
   
sarve_astra-bala-saṃpannāḥ   sarve vistīrṇa kīrtayaḥ /
Halfverse: c    
sarve samaram āsādya   na śrūyante sma nirjitāḥ
   
sarve samaram āsādya   na śrūyante sma nirjitāḥ /12/

Verse: 13 
Halfverse: a    
sarve 'straviduṣo vīrāḥ   sarve yuddʰaviśāradāḥ
   
sarve_astra-viduṣo vīrāḥ   sarve yuddʰa-viśāradāḥ /
Halfverse: c    
sarve pravarajijñānāḥ   sarve labdʰavarās tatʰā
   
sarve pravara-jijñānāḥ   sarve labdʰa-varās tatʰā /13/

Verse: 14 


Halfverse: a    
sa tais tatʰā bʰāskaratulyavarcasaiḥ    sa tais tatʰā bʰāskaratulyavarcasaiḥ
   
sa tais tatʰā bʰāskara-tulya-varcasaiḥ    sa tais tatʰā bʰāskara-tulya-varcasaiḥ / {Gem}
Halfverse: b    
sutair vr̥taḥ śatrubalapramardanaiḥ    sutair vr̥taḥ śatrubalapramardanaiḥ
   
sutair vr̥taḥ śatru-bala-pramardanaiḥ    sutair vr̥taḥ śatru-bala-pramardanaiḥ / {Gem}
Halfverse: c    
rarāja rājā magʰavān yatʰāmarair    rarāja rājā magʰavān yatʰāmarair
   
rarāja rājā magʰavān yatʰā_amarair    rarāja rājā magʰavān yatʰā_amarair / {Gem}
Halfverse: d    
vr̥to mahādānavadarpanāśanaiḥ    vr̥to mahādānavadarpanāśanaiḥ
   
vr̥to mahā-dānava-darpa-nāśanaiḥ    vr̥to mahā-dānava-darpa-nāśanaiḥ /14/ {Gem}

Verse: 15 


Halfverse: a    
sa putrān saṃpariṣvajya   bʰūṣayitvā ca bʰūṣaṇaiḥ
   
sa putrān saṃpariṣvajya   bʰūṣayitvā ca bʰūṣaṇaiḥ /
Halfverse: c    
āśīrbʰiś ca praśastābʰiḥ   preṣayām āsa saṃyuge
   
āśīrbʰiś ca praśastābʰiḥ   preṣayām āsa saṃyuge /15/

Verse: 16 
Halfverse: a    
mahodaramahāpārśvau   bʰrātarau cāpi rāvaṇaḥ
   
mahā_udara-mahā-pārśvau   bʰrātarau ca_api rāvaṇaḥ /
Halfverse: c    
rakṣaṇārtʰaṃ kumārāṇāṃ   preṣayām āsa saṃyuge
   
rakṣaṇa_artʰaṃ kumārāṇāṃ   preṣayām āsa saṃyuge /16/

Verse: 17 
Halfverse: a    
te 'bʰivādya mahātmānaṃ   rāvaṇaṃ ripurāvaṇam
   
te_abʰivādya mahātmānaṃ   rāvaṇaṃ ripu-rāvaṇam /
Halfverse: c    
kr̥tvā pradakṣiṇaṃ caiva   mahākāyāḥ pratastʰire
   
kr̥tvā pradakṣiṇaṃ caiva   mahā-kāyāḥ pratastʰire /17/

Verse: 18 
Halfverse: a    
sarvauṣadʰībʰir gandʰaiś ca   samālabʰya mahābalāḥ
   
sarva_oṣadʰībʰir gandʰaiś ca   samālabʰya mahā-balāḥ /
Halfverse: c    
nirjagmur nairr̥taśreṣṭʰāḥ   ṣaḍ ete yuddʰakāṅkṣiṇaḥ
   
nirjagmur nairr̥ta-śreṣṭʰāḥ   ṣaḍ ete yuddʰa-kāṅkṣiṇaḥ /18/

Verse: 19 
Halfverse: a    
tataḥ sudarśanaṃ nāma   nīlajīmūtasaṃnibʰam
   
tataḥ sudarśanaṃ nāma   nīla-jīmūta-saṃnibʰam /
Halfverse: c    
airāvatakule jātam   āruroha mahodaraḥ
   
airāvata-kule jātam   āruroha mahā_udaraḥ /19/

Verse: 20 
Halfverse: a    
sarvāyudʰasamāyuktaṃ   tūṇībʰiś ca svalaṃkr̥tam
   
sarva_āyudʰa-samāyuktaṃ   tūṇībʰiś ca svalaṃkr̥tam /
Halfverse: c    
rarāja gajam āstʰāya   savitevāstamūrdʰani
   
rarāja gajam āstʰāya   savitā_iva_asta-mūrdʰani /20/

Verse: 21 
Halfverse: a    
hayottamasamāyuktaṃ   sarvāyudʰasamākulam
   
haya_uttama-samāyuktaṃ   sarva_āyudʰa-samākulam /
Halfverse: c    
āruroha ratʰaśreṣṭʰaṃ   triśirā rāvaṇātmajaḥ
   
āruroha ratʰa-śreṣṭʰaṃ   triśirā rāvaṇa_ātmajaḥ /

Verse: 22 
Halfverse: a    
triśirā ratʰam āstʰāya   virarāja dʰanurdʰaraḥ
   
triśirā ratʰam āstʰāya   virarāja dʰanur-dʰaraḥ /
Halfverse: c    
savidyudulkaḥ sajvālaḥ   sendracāpa ivāmbudaḥ
   
savidyud-ulkaḥ sajvālaḥ   sa_indra-cāpa iva_ambudaḥ /22/

Verse: 23 
Halfverse: a    
tribʰiḥ kirīṭais triśirāḥ   śuśubʰe sa ratʰottame
   
tribʰiḥ kirīṭais triśirāḥ   śuśubʰe sa ratʰa_uttame /
Halfverse: c    
himavān iva śailendras   tribʰiḥ kāñcanaparvataiḥ
   
himavān iva śaila_indras   tribʰiḥ kāñcana-parvataiḥ /23/

Verse: 24 
Halfverse: a    
atikāyo 'pi tejasvī   rākṣasendrasutas tadā
   
atikāyo_api tejasvī   rākṣasa_indra-sutas tadā /
Halfverse: c    
āruroha ratʰaśreṣṭʰaṃ   śreṣṭʰaḥ sarvadʰanuṣmatām
   
āruroha ratʰa-śreṣṭʰaṃ   śreṣṭʰaḥ sarva-dʰanuṣmatām /24/

Verse: 25 
Halfverse: a    
sucakrākṣaṃ susaṃyuktaṃ   sānukarṣaṃ sakūbaram
   
sucakra_akṣaṃ susaṃyuktaṃ   sānukarṣaṃ sakūbaram /
Halfverse: c    
tūṇībāṇāsanair dīptaṃ   prāsāsi parigʰākulam
   
tūṇī-bāṇa_āsanair dīptaṃ   prāsa_asi parigʰa_ākulam /25/

Verse: 26 
Halfverse: a    
sa kāñcanavicitreṇa   kirīṭena virājatā
   
sa kāñcana-vicitreṇa   kirīṭena virājatā /
Halfverse: c    
bʰūṣaṇaiś ca babʰau meruḥ   prabʰābʰir iva bʰāsvaraḥ
   
bʰūṣaṇaiś ca babʰau meruḥ   prabʰābʰir iva bʰāsvaraḥ /26/

Verse: 27 
Halfverse: a    
sa rarāja ratʰe tasmin   rājasūnur mahābalaḥ
   
sa rarāja ratʰe tasmin   rāja-sūnur mahā-balaḥ /
Halfverse: c    
vr̥to nairr̥taśārdūlair   vajrapāṇir ivāmaraiḥ
   
vr̥to nairr̥ta-śārdūlair   vajra-pāṇir iva_amaraiḥ /27/

Verse: 28 
Halfverse: a    
hayam uccaiḥśravaḥ prakʰyaṃ   śvetaṃ kanakabʰūṣaṇam
   
hayam uccaiḥ-śravaḥ prakʰyaṃ   śvetaṃ kanaka-bʰūṣaṇam /
Halfverse: c    
manojavaṃ mahākāyam   āruroha narāntakaḥ
   
mano-javaṃ mahā-kāyam   āruroha nara_antakaḥ /28/

Verse: 29 
Halfverse: a    
gr̥hītvā prāsam uklābʰaṃ   virarāja narāntakaḥ
   
gr̥hītvā prāsam ukla_ābʰaṃ   virarāja nara_antakaḥ /
Halfverse: c    
śaktim ādāya tejasvī   guhaḥ śatruṣv ivāhave
   
śaktim ādāya tejasvī   guhaḥ śatruṣv iva_āhave /29/

Verse: 30 
Halfverse: a    
devāntakaḥ samādāya   parigʰaṃ vajrabʰūṣaṇam
   
deva_antakaḥ samādāya   parigʰaṃ vajra-bʰūṣaṇam /
Halfverse: c    
parigr̥hya giriṃ dorbʰyāṃ   vapur viṣṇor viḍambayan
   
parigr̥hya giriṃ dorbʰyāṃ   vapur viṣṇor viḍambayan /30/

Verse: 31 
Halfverse: a    
mahāpārśvo mahātejā   gadām ādāya vīryavān
   
mahā-pārśvo mahā-tejā   gadām ādāya vīryavān /
Halfverse: c    
virarāja gadāpāṇiḥ   kubera iva saṃyuge
   
virarāja gadā-pāṇiḥ   kubera iva saṃyuge /31/

Verse: 32 
Halfverse: a    
te pratastʰur mahātmāno   balair apratimair vr̥tāḥ
   
te pratastʰur mahātmāno   balair apratimair vr̥tāḥ /
Halfverse: c    
surā ivāmarāvatyāṃ   balair apratimair vr̥tāḥ
   
surā iva_amarāvatyāṃ   balair apratimair vr̥tāḥ /32/

Verse: 33 
Halfverse: a    
tān gajaiś ca turaṃgaiś ca   ratʰaiś cāmbudanisvanaiḥ
   
tān gajaiś ca turaṃgaiś ca   ratʰaiś ca_ambuda-nisvanaiḥ /
Halfverse: c    
anujagmur mahātmāno   rākṣasāḥ pravarāyudʰāḥ
   
anujagmur mahātmāno   rākṣasāḥ pravara_āyudʰāḥ /33/

Verse: 34 
Halfverse: a    
te virejur mahātmāno   kumārāḥ sūryavarcasaḥ
   
te virejur mahātmāno   kumārāḥ sūrya-varcasaḥ /
Halfverse: c    
kirīṭinaḥ śriyā juṣṭā   grahā dīptā ivāmbare
   
kirīṭinaḥ śriyā juṣṭā   grahā dīptā iva_ambare /34/

Verse: 35 
Halfverse: a    
pragr̥hītā babʰau teṣāṃ   cʰatrāṇām āvaliḥ sitā
   
pragr̥hītā babʰau teṣāṃ   cʰatrāṇām āvaliḥ sitā /
Halfverse: c    
śāradābʰrapratīkāśāṃ   haṃsāvalir ivāmbare
   
śārada_abʰra-pratīkāśāṃ   haṃsa_āvalir iva_ambare /35/

Verse: 36 
Halfverse: a    
maraṇaṃ vāpi niścitya   śatrūṇāṃ parājayam
   
maraṇaṃ _api niścitya   śatrūṇāṃ parājayam /
Halfverse: c    
iti kr̥tvā matiṃ vīrā   nirjagmuḥ saṃyugārtʰinaḥ
   
iti kr̥tvā matiṃ vīrā   nirjagmuḥ saṃyuga_artʰinaḥ /36/

Verse: 37 
Halfverse: a    
jagarjuś ca praṇeduś ca   cikṣipuś cāpi sāyakān
   
jagarjuś ca praṇeduś ca   cikṣipuś ca_api sāyakān /
Halfverse: c    
jahr̥ṣuś ca mahātmāno   niryānto yuddʰadurmadāḥ
   
jahr̥ṣuś ca mahātmāno   niryānto yuddʰa-durmadāḥ /37/

Verse: 38 
Halfverse: a    
kṣveḍitāspʰoṭaninadaiḥ   saṃcacāleva medinī
   
kṣveḍita_āspʰoṭa-ninadaiḥ   saṃcacāla_iva medinī /
Halfverse: c    
rakṣasāṃ siṃhanādaiś ca   puspʰoṭeva tadāmbaram
   
rakṣasāṃ siṃha-nādaiś ca   puspʰoṭa_iva tadā_ambaram /38/

Verse: 39 
Halfverse: a    
te 'bʰiniṣkramya muditā   rākṣasendrā mahābalāḥ
   
te_abʰiniṣkramya muditā   rākṣasa_indrā mahā-balāḥ /
Halfverse: c    
dadr̥śur vānarānīkaṃ   samudyataśilānagam
   
dadr̥śur vānara_anīkaṃ   samudyata-śilā-nagam /39/

Verse: 40 
Halfverse: a    
harayo 'pi mahātmāno   dadr̥śur nairr̥taṃ balam
   
harayo_api mahātmāno   dadr̥śur nairr̥taṃ balam /
Halfverse: c    
hastyaśvaratʰasaṃbādʰaṃ   kiṅkiṇīśatanāditam
   
hasty-aśva-ratʰa-saṃbādʰaṃ   kiṅkiṇī-śata-nāditam /40/

Verse: 41 
Halfverse: a    
nīlajīmūtasaṃkāśaṃ   samudyatamahāyudʰam
   
nīla-jīmūta-saṃkāśaṃ   samudyata-mahā_āyudʰam /
Halfverse: c    
dīptānalaraviprakʰyair   nairr̥taiḥ sarvato vr̥tam
   
dīpta_anala-ravi-prakʰyair   nairr̥taiḥ sarvato vr̥tam /41/

Verse: 42 
Halfverse: a    
tad dr̥ṣṭvā balam āyāntaṃ   labdʰalakṣyāḥ plavaṃgamāḥ
   
tad dr̥ṣṭvā balam āyāntaṃ   labdʰa-lakṣyāḥ plavaṃ-gamāḥ /
Halfverse: c    
samudyatamahāśailāḥ   saṃpraṇedur muhur muhuḥ
   
samudyata-mahā-śailāḥ   saṃpraṇedur muhur muhuḥ /42/

Verse: 43 


Halfverse: a    
tataḥ samudgʰuṣṭaravaṃ niśamya    tataḥ samudgʰuṣṭaravaṃ niśamya
   
tataḥ samudgʰuṣṭa-ravaṃ niśamya    tataḥ samudgʰuṣṭa-ravaṃ niśamya / {Gem}
Halfverse: b    
rakṣogaṇā vānarayūtʰapānām    rakṣogaṇā vānarayūtʰapānām
   
rakṣo-gaṇā vānara-yūtʰapānām    rakṣo-gaṇā vānara-yūtʰapānām / {Gem}
Halfverse: c    
amr̥ṣyamāṇāḥ paraharṣam ugraṃ    amr̥ṣyamāṇāḥ paraharṣam ugraṃ
   
amr̥ṣyamāṇāḥ para-harṣam ugraṃ    amr̥ṣyamāṇāḥ para-harṣam ugraṃ / {Gem}
Halfverse: d    
mahābalā bʰīmataraṃ vineduḥ    mahābalā bʰīmataraṃ vineduḥ
   
mahā-balā bʰīmataraṃ vineduḥ    mahā-balā bʰīmataraṃ vineduḥ /43/ {Gem}

Verse: 44 


Halfverse: a    
te rākṣasabalaṃ gʰoraṃ   praviśya hariyūtʰapāḥ
   
te rākṣasa-balaṃ gʰoraṃ   praviśya hari-yūtʰapāḥ /
Halfverse: c    
vicerur udyataiḥ śailair   nagāḥ śikʰariṇo yatʰā
   
vicerur udyataiḥ śailair   nagāḥ śikʰariṇo yatʰā /44/

Verse: 45 
Halfverse: a    
ke cid ākāśam āviśya   ke cid urvyāṃ plavaṃgamāḥ
   
kecid ākāśam āviśya   kecid urvyāṃ plavaṃ-gamāḥ /
Halfverse: c    
rakṣaḥsainyeṣu saṃkruddʰāś   cerur drumaśilāyudʰāḥ
   
rakṣaḥ-sainyeṣu saṃkruddʰāś   cerur druma-śilā_āyudʰāḥ /45/

Verse: 46 
Halfverse: a    
te pādapaśilāśailaiś   cakrur vr̥ṣṭim anuttamām
   
te pādapa-śilā-śailaiś   cakrur vr̥ṣṭim anuttamām /
Halfverse: c    
bāṇaugʰair vāryamāṇāś ca   harayo bʰīmavikramāḥ
   
bāṇa_ogʰair vāryamāṇāś ca   harayo bʰīma-vikramāḥ /46/

Verse: 47 
Halfverse: a    
siṃhanādān vineduś ca   raṇe rākṣasavānarāḥ
   
siṃha-nādān vineduś ca   raṇe rākṣasa-vānarāḥ /
Halfverse: c    
śilābʰiś cūrṇayām āsur   yātudʰānān plavaṃgamāḥ
   
śilābʰiś cūrṇayām āsur   yātu-dʰānān plavaṃ-gamāḥ /47/

Verse: 48 
Halfverse: a    
nijagʰnuḥ saṃyuge kruddʰāḥ   kavacābʰaraṇāvr̥tān
   
nijagʰnuḥ saṃyuge kruddʰāḥ   kavaca_ābʰaraṇa_āvr̥tān /
Halfverse: c    
ke cid ratʰagatān vīrān   gajavājigatān api
   
kecid ratʰa-gatān vīrān   gaja-vāji-gatān api /48/

Verse: 49 
Halfverse: a    
nijagʰnuḥ sahasāplutya   yātudʰānān plavaṃgamāḥ
   
nijagʰnuḥ sahasā_āplutya   yātu-dʰānān plavaṃ-gamāḥ /
Halfverse: c    
śailaśr̥ṅganipātaiś ca   muṣṭibʰir vāntalocanāḥ
   
śaila-śr̥ṅga-nipātaiś ca   muṣṭibʰir vānta-locanāḥ /
Halfverse: e    
celuḥ petuś ca neduś ca   tatra rākṣasapuṃgavāḥ
   
celuḥ petuś ca neduś ca   tatra rākṣasa-puṃgavāḥ /49/

Verse: 50 
Halfverse: a    
tataḥ śailaiś ca kʰaḍgaiś ca   visr̥ṣṭair harirākṣasaiḥ
   
tataḥ śailaiś ca kʰaḍgaiś ca   visr̥ṣṭair hari-rākṣasaiḥ /
Halfverse: c    
muhūrtenāvr̥tā bʰūmir   abʰavac cʰoṇitāplutā
   
muhūrtena_āvr̥tā bʰūmir   abʰavat śoṇita_āplutā /50/

Verse: 51 
Halfverse: a    
vikīrṇaparvatākārai   rakṣobʰir arimardanaiḥ
   
vikīrṇa-parvata_ākārai   rakṣobʰir ari-mardanaiḥ /
Halfverse: c    
ākṣiptāḥ kṣipyamāṇāś ca   bʰagnaśūlāś ca vānaraiḥ
   
ākṣiptāḥ kṣipyamāṇāś ca   bʰagna-śūlāś ca vānaraiḥ /51/

Verse: 52 
Halfverse: a    
vānarān vānarair eva   jagnus te rajanīcarāḥ
   
vānarān vānarair eva   jagnus te rajanī-carāḥ /
Halfverse: c    
rākṣasān rākṣasair eva   jagʰnus te vānarā api
   
rākṣasān rākṣasair eva   jagʰnus te vānarā api /52/

Verse: 53 
Halfverse: a    
ākṣipya ca śilās teṣāṃ   nijagʰnū rākṣasā harīn
   
ākṣipya ca śilās teṣāṃ   nijagʰnū rākṣasā harīn /
Halfverse: c    
teṣāṃ cāccʰidya śastrāṇi   jagʰnū rakṣāṃsi vānarāḥ
   
teṣāṃ ca_āccʰidya śastrāṇi   jagʰnū rakṣāṃsi vānarāḥ /53/

Verse: 54 
Halfverse: a    
nijagʰnuḥ śailaśūlāstrair   vibʰiduś ca parasparam
   
nijagʰnuḥ śaila-śūla_astrair   vibʰiduś ca parasparam /
Halfverse: c    
siṃhanādān vineduś ca   raṇe vānararākṣasāḥ
   
siṃha-nādān vineduś ca   raṇe vānara-rākṣasāḥ /54/

Verse: 55 
Halfverse: a    
cʰinnavarmatanutrāṇā   rākṣasā vānarair hatāḥ
   
cʰinna-varma-tanu-trāṇā   rākṣasā vānarair hatāḥ /
Halfverse: c    
rudʰiraṃ prasrutās tatra   rasasāram iva drumāḥ
   
rudʰiraṃ prasrutās tatra   rasa-sāram iva drumāḥ /55/

Verse: 56 
Halfverse: a    
ratʰena ca ratʰaṃ cāpi   vāraṇena ca vāraṇam
   
ratʰena ca ratʰaṃ ca_api   vāraṇena ca vāraṇam /
Halfverse: c    
hayena ca hayaṃ ke cin   nijagʰnur vānarā raṇe
   
hayena ca hayaṃ kecin   nijagʰnur vānarā raṇe /56/

Verse: 57 
Halfverse: a    
kṣuraprair ardʰacandraiś ca   bʰallaiś ca niśitaiḥ śaraiḥ
   
kṣuraprair ardʰa-candraiś ca   bʰallaiś ca niśitaiḥ śaraiḥ /
Halfverse: c    
rākṣasā vānarendrāṇāṃ   ciccʰiduḥ pādapāñ śilāḥ
   
rākṣasā vānara_indrāṇāṃ   ciccʰiduḥ pādapān śilāḥ /57/

Verse: 58 
Halfverse: a    
vikīrṇaiḥ parvatāgraiś ca   drumaiś cʰinnaiś ca saṃyuge
   
vikīrṇaiḥ parvata_agraiś ca   drumaiś cʰinnaiś ca saṃyuge /
Halfverse: c    
hataiś ca kapirakṣobʰir   durgamā vasudʰābʰavat
   
hataiś ca kapi-rakṣobʰir   durgamā vasudʰā_abʰavat /58/

Verse: 59 


Halfverse: a    
tasmin pravr̥tte tumule vimarde    tasmin pravr̥tte tumule vimarde
   
tasmin pravr̥tte tumule vimarde    tasmin pravr̥tte tumule vimarde / {Gem}
Halfverse: b    
prahr̥ṣyamāṇeṣu valī mukʰeṣu    prahr̥ṣyamāṇeṣu valī mukʰeṣu
   
prahr̥ṣyamāṇeṣu valī mukʰeṣu    prahr̥ṣyamāṇeṣu valī mukʰeṣu / {Gem}
Halfverse: c    
nipātyamāneṣu ca rākṣaseṣu    nipātyamāneṣu ca rākṣaseṣu
   
nipātyamāneṣu ca rākṣaseṣu    nipātyamāneṣu ca rākṣaseṣu / {Gem}
Halfverse: d    
maharṣayo devagaṇāś ca neduḥ    maharṣayo devagaṇāś ca neduḥ
   
maharṣayo deva-gaṇāś ca neduḥ    maharṣayo deva-gaṇāś ca neduḥ /59/ {Gem}

Verse: 60 
Halfverse: a    
tato hayaṃ mārutatulyavegam    tato hayaṃ mārutatulyavegam
   
tato hayaṃ māruta-tulya-vegam    tato hayaṃ māruta-tulya-vegam / {Gem}
Halfverse: b    
āruhya śaktiṃ niśitāṃ pragr̥hya    āruhya śaktiṃ niśitāṃ pragr̥hya
   
āruhya śaktiṃ niśitāṃ pragr̥hya    āruhya śaktiṃ niśitāṃ pragr̥hya / {Gem}
Halfverse: c    
narāntako vānararājasainyaṃ    narāntako vānararājasainyaṃ
   
nara_antako vānara-rāja-sainyaṃ    nara_antako vānara-rāja-sainyaṃ / {Gem}
Halfverse: d    
mahārṇavaṃ mīna ivāviveśa    mahārṇavaṃ mīna ivāviveśa
   
mahā_arṇavaṃ mīna iva_āviveśa    mahā_arṇavaṃ mīna iva_āviveśa /60/ {Gem}

Verse: 61 
Halfverse: a    
sa vānarān saptaśatāni vīraḥ    sa vānarān saptaśatāni vīraḥ
   
sa vānarān sapta-śatāni vīraḥ    sa vānarān sapta-śatāni vīraḥ / {Gem}
Halfverse: b    
prāsena dīptena vinirbibʰeda    prāsena dīptena vinirbibʰeda
   
prāsena dīptena vinirbibʰeda    prāsena dīptena vinirbibʰeda / {Gem}
Halfverse: c    
ekaḥ kṣaṇenendraripur mahātmā    ekaḥ kṣaṇenendraripur mahātmā
   
ekaḥ kṣaṇena_indra-ripur mahātmā    ekaḥ kṣaṇena_indra-ripur mahātmā / {Gem}
Halfverse: d    
jagʰāna sainyaṃ haripuṃgavānām    jagʰāna sainyaṃ haripuṃgavānām
   
jagʰāna sainyaṃ hari-puṃgavānām    jagʰāna sainyaṃ hari-puṃgavānām /61/ {Gem}

Verse: 62 


Halfverse: a    
dadr̥śuś ca mahātmānaṃ   hayapr̥ṣṭʰe pratiṣṭʰitam
   
dadr̥śuś ca mahātmānaṃ   haya-pr̥ṣṭʰe pratiṣṭʰitam /
Halfverse: c    
carantaṃ harisainyeṣu   vidyādʰaramaharṣayaḥ
   
carantaṃ hari-sainyeṣu   vidyā-dʰara-maharṣayaḥ /62/

Verse: 63 
Halfverse: a    
sa tasya dadr̥śe mārgo   māṃsaśoṇitakardamaḥ
   
sa tasya dadr̥śe mārgo   māṃsa-śoṇita-kardamaḥ /
Halfverse: c    
patitaiḥ parvatākārair   vānarair abʰisaṃvr̥taḥ
   
patitaiḥ parvata_ākārair   vānarair abʰisaṃvr̥taḥ /63/

Verse: 64 
Halfverse: a    
yāvad vikramituṃ buddʰiṃ   cakruḥ plavagapuṃgavāḥ
   
yāvad vikramituṃ buddʰiṃ   cakruḥ plavaga-puṃgavāḥ /
Halfverse: c    
tāvad etān atikramya   nirbibʰeda narāntakaḥ
   
tāvad etān atikramya   nirbibʰeda nara_antakaḥ /64/

Verse: 65 
Halfverse: a    
jvalantaṃ prāsam udyamya   saṃgrāmānte narāntakaḥ
   
jvalantaṃ prāsam udyamya   saṃgrāma_ante nara_antakaḥ /
Halfverse: c    
dadāha harisainyāni   vanānīva vibʰāvasuḥ
   
dadāha hari-sainyāni   vanāni_iva vibʰāvasuḥ /65/

Verse: 66 
Halfverse: a    
yāvad utpāṭayām āsur   vr̥kṣāñ śailān vanaukasaḥ
   
yāvad utpāṭayām āsur   vr̥kṣān śailān vana_okasaḥ /
Halfverse: c    
tāvat prāsahatāḥ petur   vajrakr̥ttā ivācalāḥ
   
tāvat prāsahatāḥ petur   vajra-kr̥ttā iva_acalāḥ /66/

Verse: 67 
Halfverse: a    
dikṣu sarvāsu balavān   vicacāra narāntakaḥ
   
dikṣu sarvāsu balavān   vicacāra nara_antakaḥ /
Halfverse: c    
pramr̥dnan sarvato yuddʰe   prāvr̥ṭkāle yatʰānilaḥ
   
pramr̥dnan sarvato yuddʰe   prāvr̥ṭ-kāle yatʰā_anilaḥ /67/

Verse: 68 
Halfverse: a    
na śekur dʰāvituṃ vīrā   na stʰātuṃ spandituṃ kutaḥ
   
na śekur dʰāvituṃ vīrā   na stʰātuṃ spandituṃ kutaḥ /
Halfverse: c    
utpatantaṃ stʰitaṃ yāntaṃ   sarvān vivyādʰa vīryavān
   
utpatantaṃ stʰitaṃ yāntaṃ   sarvān vivyādʰa vīryavān /68/

Verse: 69 
Halfverse: a    
ekenāntakakalpena   prāsenādityatejasā
   
ekena_antaka-kalpena   prāsena_āditya-tejasā /
Halfverse: c    
bʰinnāni harisainyāni   nipetur dʰaraṇītale
   
bʰinnāni hari-sainyāni   nipetur dʰaraṇī-tale /69/

Verse: 70 
Halfverse: a    
vajraniṣpeṣasadr̥śaṃ   prāsasyābʰinipātanam
   
vajra-niṣpeṣa-sadr̥śaṃ   prāsasya_abʰinipātanam /
Halfverse: c    
na śekur vānarāḥ soḍʰuṃ   te vinedur mahāsvanam
   
na śekur vānarāḥ soḍʰuṃ   te vinedur mahā-svanam /70/

Verse: 71 
Halfverse: a    
patatāṃ harivīrāṇāṃ   rūpāṇi pracakāśire
   
patatāṃ hari-vīrāṇāṃ   rūpāṇi pracakāśire /
Halfverse: c    
vajrabʰinnāgrakūṭānāṃ   śailānāṃ patatām iva
   
vajra-bʰinna_agra-kūṭānāṃ   śailānāṃ patatām iva /71/

Verse: 72 
Halfverse: a    
ye tu pūrvaṃ mahātmānaḥ   kumbʰakarṇena pātitāḥ
   
ye tu pūrvaṃ mahātmānaḥ   kumbʰa-karṇena pātitāḥ /
Halfverse: c    
te 'svastʰā vānaraśreṣṭʰāḥ   sugrīvam upatastʰire
   
te_asvastʰā vānara-śreṣṭʰāḥ   sugrīvam upatastʰire /72/

Verse: 73 
Halfverse: a    
viprekṣamāṇaḥ sugrīvo   dadarśa harivāhinīm
   
viprekṣamāṇaḥ sugrīvo   dadarśa hari-vāhinīm /
Halfverse: c    
narāntakabʰayatrastāṃ   vidravantīm itas tataḥ
   
nara_antaka-bʰaya-trastāṃ   vidravantīm itas tataḥ /73/

Verse: 74 
Halfverse: a    
vidrutāṃ vāhinīṃ dr̥ṣṭvā   sa dadarśa narāntakam
   
vidrutāṃ vāhinīṃ dr̥ṣṭvā   sa dadarśa nara_antakam /
Halfverse: c    
gr̥hītaprāsam āyāntaṃ   hayapr̥ṣṭʰe pratiṣṭʰitam
   
gr̥hīta-prāsam āyāntaṃ   haya-pr̥ṣṭʰe pratiṣṭʰitam /74/

Verse: 75 
Halfverse: a    
atʰovāca mahātejāḥ   sugrīvo vānarādʰipaḥ
   
atʰa_uvāca mahā-tejāḥ   sugrīvo vānara_adʰipaḥ /
Halfverse: c    
kumāram aṅgadaṃ vīraṃ   śakratulyaparākramam
   
kumāram aṅgadaṃ vīraṃ   śakra-tulya-parākramam /75/

Verse: 76 
Halfverse: a    
gaccʰainaṃ rākṣasaṃ vīra   yo 'sau turagam āstʰitaḥ
   
gaccʰa_enaṃ rākṣasaṃ vīra   yo_asau turagam āstʰitaḥ /
Halfverse: c    
kṣobʰayantaṃ haribalaṃ   kṣipraṃ prāṇair viyojaya
   
kṣobʰayantaṃ hari-balaṃ   kṣipraṃ prāṇair viyojaya /76/

Verse: 77 
Halfverse: a    
sa bʰartur vacanaṃ śrutvā   niṣpapātāṅgadas tadā
   
sa bʰartur vacanaṃ śrutvā   niṣpapāta_aṅgadas tadā /
Halfverse: c    
anīkān megʰasaṃkāśān   megʰānīkād ivāṃśumān
   
anīkān megʰa-saṃkāśān   megʰa_anīkād iva_aṃśumān /77/

Verse: 78 
Halfverse: a    
śailasaṃgʰātasaṃkāśo   harīṇām uttamo 'ṅgadaḥ
   
śaila-saṃgʰāta-saṃkāśo   harīṇām uttamo_aṅgadaḥ / {!}
Halfverse: c    
rarājāṅgadasaṃnaddʰaḥ   sadʰātur iva parvataḥ
   
rarāja_aṅgada-saṃnaddʰaḥ   sadʰātur iva parvataḥ /78/

Verse: 79 
Halfverse: a    
nirāyudʰo mahātejāḥ   kevalaṃ nakʰadaṃṣṭravān
   
nirāyudʰo mahā-tejāḥ   kevalaṃ nakʰa-daṃṣṭravān /
Halfverse: c    
narāntakam abʰikramya   vāliputro 'bravīd vacaḥ
   
nara_antakam abʰikramya   vāli-putro_abravīd vacaḥ /79/

Verse: 80 
Halfverse: a    
tiṣṭʰa kiṃ prākr̥tair ebʰir   haribʰis tvaṃ kariṣyasi
   
tiṣṭʰa kiṃ prākr̥tair ebʰir   haribʰis tvaṃ kariṣyasi /
Halfverse: c    
asmin vajrasamasparśe   prāsaṃ kṣipa mamorasi
   
asmin vajra-sama-sparśe   prāsaṃ kṣipa mama_urasi /80/

Verse: 81 
Halfverse: a    
aṅgadasya vacaḥ śrutvā   pracukrodʰa narāntakaḥ
   
aṅgadasya vacaḥ śrutvā   pracukrodʰa nara_antakaḥ /
Halfverse: c    
saṃdaśya daśanair oṣṭʰaṃ   niśvasya ca bʰujaṃgavat
   
saṃdaśya daśanair oṣṭʰaṃ   niśvasya ca bʰujaṃgavat /81/

Verse: 82 


Halfverse: a    
sa prāsam āvidʰya tadāṅgadāya    sa prāsam āvidʰya tadāṅgadāya
   
sa prāsam āvidʰya tadā_aṅgadāya    sa prāsam āvidʰya tadā_aṅgadāya / {Gem}
Halfverse: b    
samujjvalantaṃ sahasotsasarja    samujjvalantaṃ sahasotsasarja
   
samujjvalantaṃ sahasā_utsasarja    samujjvalantaṃ sahasā_utsasarja / {Gem}
Halfverse: c    
sa vāliputrorasi vajrakalpe    sa vāliputrorasi vajrakalpe
   
sa vāli-putror-asi vajra-kalpe    sa vāli-putror-asi vajra-kalpe / {Gem}
Halfverse: d    
babʰūva bʰagno nyapatac ca bʰūmau    babʰūva bʰagno nyapatac ca bʰūmau
   
babʰūva bʰagno nyapatac ca bʰūmau    babʰūva bʰagno nyapatac ca bʰūmau / {Gem}

Verse: 83 
Halfverse: a    
taṃ prāsam ālokya tadā vibʰagnaṃ    taṃ prāsam ālokya tadā vibʰagnaṃ
   
taṃ prāsam ālokya tadā vibʰagnaṃ    taṃ prāsam ālokya tadā vibʰagnaṃ / {Gem}
Halfverse: b    
suparṇakr̥ttoragabʰogakalpam    suparṇakr̥ttoragabʰogakalpam
   
suparṇa-kr̥tta_uraga-bʰoga-kalpam    suparṇa-kr̥tta_uraga-bʰoga-kalpam / {Gem}
Halfverse: c    
talaṃ samudyamya sa vāliputras    talaṃ samudyamya sa vāliputras
   
talaṃ samudyamya sa vāli-putras    talaṃ samudyamya sa vāli-putras / {Gem}
Halfverse: d    
turaṃgamasyābʰijagʰāna mūrdʰni    turaṃgamasyābʰijagʰāna mūrdʰni
   
turaṃgamasya_abʰijagʰāna mūrdʰni    turaṃgamasya_abʰijagʰāna mūrdʰni /83/ {Gem}

Verse: 84 
Halfverse: a    
nimagnapādaḥ spʰuṭitākṣi tāro    nimagnapādaḥ spʰuṭitākṣi tāro
   
nimagna-pādaḥ spʰuṭita_akṣi tāro    nimagna-pādaḥ spʰuṭita_akṣi tāro / {Gem}
Halfverse: b    
niṣkrāntajihvo 'calasaṃnikāśaḥ    niṣkrāntajihvo 'calasaṃnikāśaḥ
   
niṣkrānta-jihvo_acala-saṃnikāśaḥ    niṣkrānta-jihvo_acala-saṃnikāśaḥ / {Gem}
Halfverse: c    
sa tasya vājī nipapāta bʰūmau    sa tasya vājī nipapāta bʰūmau
   
sa tasya vājī nipapāta bʰūmau    sa tasya vājī nipapāta bʰūmau / {Gem}
Halfverse: d    
talaprahāreṇa vikīrṇamūrdʰā    talaprahāreṇa vikīrṇamūrdʰā
   
tala-prahāreṇa vikīrṇa-mūrdʰā    tala-prahāreṇa vikīrṇa-mūrdʰā /84/ {Gem}

Verse: 85 
Halfverse: a    
narāntakaḥ krodʰavaśaṃ jagāma    narāntakaḥ krodʰavaśaṃ jagāma
   
nara_antakaḥ krodʰa-vaśaṃ jagāma    nara_antakaḥ krodʰa-vaśaṃ jagāma / {Gem}
Halfverse: b    
hataṃ turagaṃ patitaṃ nirīkṣya    hataṃ turagaṃ patitaṃ nirīkṣya
   
hataṃ turagaṃ patitaṃ nirīkṣya    hataṃ turagaṃ patitaṃ nirīkṣya / {Gem}
Halfverse: c    
sa muṣṭim udyamya mahāprabʰāvo    sa muṣṭim udyamya mahāprabʰāvo
   
sa muṣṭim udyamya mahā-prabʰāvo    sa muṣṭim udyamya mahā-prabʰāvo / {Gem}
Halfverse: d    
jagʰāna śīrṣe yudʰi vāliputram    jagʰāna śīrṣe yudʰi vāliputram
   
jagʰāna śīrṣe yudʰi vāli-putram    jagʰāna śīrṣe yudʰi vāli-putram /85/ {Gem}

Verse: 86 
Halfverse: a    
atʰāṅgado muṣṭivibʰinnamūrdʰā    atʰāṅgado muṣṭivibʰinnamūrdʰā
   
atʰa_aṅgado muṣṭi-vibʰinna-mūrdʰā    atʰa_aṅgado muṣṭi-vibʰinna-mūrdʰā / {Gem}
Halfverse: b    
susrāva tīvraṃ rudʰiraṃ bʰr̥śoṣṇam    susrāva tīvraṃ rudʰiraṃ bʰr̥śoṣṇam
   
susrāva tīvraṃ rudʰiraṃ bʰr̥śa_uṣṇam    susrāva tīvraṃ rudʰiraṃ bʰr̥śa_uṣṇam / {Gem}
Halfverse: c    
muhur vijajvāla mumoha cāpi    muhur vijajvāla mumoha cāpi
   
muhur vijajvāla mumoha ca_api    muhur vijajvāla mumoha ca_api / {Gem}
Halfverse: d    
saṃjñāṃ samāsādya visiṣmiye ca    saṃjñāṃ samāsādya visiṣmiye ca
   
saṃjñāṃ samāsādya visiṣmiye ca    saṃjñāṃ samāsādya visiṣmiye ca /86/ {Gem}

Verse: 87 
Halfverse: a    
atʰāṅgado vajrasamānavegaṃ    atʰāṅgado vajrasamānavegaṃ
   
atʰa_aṅgado vajra-samāna-vegaṃ    atʰa_aṅgado vajra-samāna-vegaṃ / {Gem}
Halfverse: b    
saṃvartya muṣṭiṃ giriśr̥ṅgakalpam    saṃvartya muṣṭiṃ giriśr̥ṅgakalpam
   
saṃvartya muṣṭiṃ giri-śr̥ṅga-kalpam    saṃvartya muṣṭiṃ giri-śr̥ṅga-kalpam / {Gem}
Halfverse: c    
nipātayām āsa tadā mahātmā    nipātayām āsa tadā mahātmā
   
nipātayām āsa tadā mahātmā    nipātayām āsa tadā mahātmā / {Gem}
Halfverse: d    
narāntakasyorasi vāliputraḥ    narāntakasyorasi vāliputraḥ
   
nara_antakasya_urasi vāli-putraḥ    nara_antakasya_urasi vāli-putraḥ /87/ {Gem}

Verse: 88 
Halfverse: a    
sa muṣṭiniṣpiṣṭavibʰinnavakṣā    sa muṣṭiniṣpiṣṭavibʰinnavakṣā
   
sa muṣṭi-niṣpiṣṭa-vibʰinna-vakṣā    sa muṣṭi-niṣpiṣṭa-vibʰinna-vakṣā / {Gem}
Halfverse: b    
jvālāṃ vamañ śoṇitadigdʰagātraḥ    jvālāṃ vamañ śoṇitadigdʰagātraḥ
   
jvālāṃ vaman śoṇita-digdʰa-gātraḥ    jvālāṃ vaman śoṇita-digdʰa-gātraḥ / {Gem}
Halfverse: c    
narāntako bʰūmitale papāta    narāntako bʰūmitale papāta
   
nara_antako bʰūmi-tale papāta    nara_antako bʰūmi-tale papāta / {Gem}
Halfverse: d    
yatʰācalo vajranipātabʰagnaḥ    yatʰācalo vajranipātabʰagnaḥ
   
yatʰā_acalo vajra-nipāta-bʰagnaḥ    yatʰā_acalo vajra-nipāta-bʰagnaḥ /88/ {Gem}

Verse: 89 
Halfverse: a    
atʰāntarikṣe tridaśottamānāṃ    atʰāntarikṣe tridaśottamānāṃ
   
atʰa_antarikṣe tridaśa_uttamānāṃ    atʰa_antarikṣe tridaśa_uttamānāṃ / {Gem}
Halfverse: b    
vanaukasāṃ caiva mahāpraṇādaḥ    vanaukasāṃ caiva mahāpraṇādaḥ
   
vana_okasāṃ caiva mahā-praṇādaḥ    vana_okasāṃ caiva mahā-praṇādaḥ / {Gem}
Halfverse: c    
babʰūva tasmin nihate 'gryavīre    babʰūva tasmin nihate 'gryavīre
   
babʰūva tasmin nihate_agrya-vīre    babʰūva tasmin nihate_agrya-vīre / {Gem}
Halfverse: d    
narāntake vālisutena saṃkʰye    narāntake vālisutena saṃkʰye
   
nara_antake vāli-sutena saṃkʰye    nara_antake vāli-sutena saṃkʰye /89/ {Gem}

Verse: 90 
Halfverse: a    
atʰāṅgado rāmamanaḥ praharṣaṇaṃ    atʰāṅgado rāmamanaḥ praharṣaṇaṃ
   
atʰa_aṅgado rāma-manaḥ praharṣaṇaṃ    atʰa_aṅgado rāma-manaḥ praharṣaṇaṃ / {Gem}
Halfverse: b    
suduṣkaraṃ taṃ kr̥tavān hi vikramam    suduṣkaraṃ taṃ kr̥tavān hi vikramam
   
suduṣkaraṃ taṃ kr̥tavān hi vikramam    suduṣkaraṃ taṃ kr̥tavān hi vikramam / {Gem}
Halfverse: c    
visiṣmiye so 'py ativīrya vikramaḥ    visiṣmiye so 'py ativīrya vikramaḥ
   
visiṣmiye so_apy ativīrya vikramaḥ    visiṣmiye so_apy ativīrya vikramaḥ / {Gem}
Halfverse: d    
punaś ca yuddʰe sa babʰūva harṣitaḥ    punaś ca yuddʰe sa babʰūva harṣitaḥ
   
punaś ca yuddʰe sa babʰūva harṣitaḥ    punaś ca yuddʰe sa babʰūva harṣitaḥ /90/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.