TITUS
Ramayana
Part No. 448
Chapter: 57
Adhyāya
57
Verse: 1
Halfverse: a
evaṃ
vilapamānasya
rāvaṇasya
durātmanaḥ
evaṃ
vilapamānasya
rāvaṇasya
durātmanaḥ
/
Halfverse: c
śrutvā
śokābʰitaptasya
triśirā
vākyam
abravīt
śrutvā
śoka
_abʰitaptasya
triśirā
vākyam
abravīt
/1/
Verse: 2
Halfverse: a
evam
eva
mahāvīryo
hato
nas
tāta
madʰyamaḥ
evam
eva
mahā-vīryo
hato
nas
tāta
madʰyamaḥ
/
{?}
Halfverse: c
na
tu
satpuruṣā
rājan
vilapanti
yatʰā
bʰavān
na
tu
sat-puruṣā
rājan
vilapanti
yatʰā
bʰavān
/2/
Verse: 3
Halfverse: a
nūnaṃ
tribʰuvanasyāpi
paryāptas
tvam
asi
prabʰo
{!}
nūnaṃ
tribʰuvanasya
_api
paryāptas
tvam
asi
prabʰo
/
{!}
Halfverse: c
sa
kasmāt
prākr̥ta
iva
śokasyātmānam
īdr̥śam
sa
kasmāt
prākr̥ta
iva
śokasya
_ātmānam
īdr̥śam
/3/
Verse: 4
Halfverse: a
brahmadattāsti
te
śaktiḥ
kavacaḥ
sāyako
dʰanuḥ
brahma-dattā
_asti
te
śaktiḥ
kavacaḥ
sāyako
dʰanuḥ
/
Halfverse: c
sahasrakʰarasaṃyukto
ratʰo
megʰasamasvanaḥ
sahasra-kʰara-saṃyukto
ratʰo
megʰa-sama-svanaḥ
/4/
Verse: 5
Halfverse: a
tvayāsakr̥d
viśastreṇa
viśastā
devadānavāḥ
tvayā
_asakr̥d
viśastreṇa
viśastā
deva-dānavāḥ
/
{!}
Halfverse: c
sa
sarvāyudʰasaṃpanno
rāgʰavaṃ
śāstum
arhasi
sa
sarva
_āyudʰa-saṃpanno
rāgʰavaṃ
śāstum
arhasi
/5/
Verse: 6
Halfverse: a
kāmaṃ
tiṣṭʰa
mahārājanirgamiṣyāmy
ahaṃ
raṇam
kāmaṃ
tiṣṭʰa
mahā-rāja-nirgamiṣyāmy
ahaṃ
raṇam
/
Halfverse: c
uddʰariṣyāmi
te
śatrūn
garuḍaḥ
pannagān
iha
uddʰariṣyāmi
te
śatrūn
garuḍaḥ
pannagān
iha
/6/
Verse: 7
Halfverse: a
śambaro
devarājena
narako
viṣṇunā
yatʰā
śambaro
deva-rājena
narako
viṣṇunā
yatʰā
/
Halfverse: c
tatʰādya
śayitā
rāmo
mayā
yudʰi
nipātitaḥ
tatʰā
_adya
śayitā
rāmo
mayā
yudʰi
nipātitaḥ
/
Verse: 8
Halfverse: a
śrutvā
triśiraso
vākyaṃ
rāvaṇo
rākṣasādʰipaḥ
śrutvā
triśiraso
vākyaṃ
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: c
punar
jātam
ivātmānaṃ
manyate
kālacoditaḥ
punar
jātam
iva
_ātmānaṃ
manyate
kāla-coditaḥ
/8/
Verse: 9
Halfverse: a
śrutvā
triśiraso
vākyaṃ
devāntakanarāntakau
śrutvā
triśiraso
vākyaṃ
deva
_antaka-nara
_antakau
/
Halfverse: c
atikāyaś
ca
tejasvī
babʰūvur
yuddʰaharṣitāḥ
atikāyaś
ca
tejasvī
babʰūvur
yuddʰa-harṣitāḥ
/9/
Verse: 10
Halfverse: a
tato
'ham
aham
ity
evaṃ
garjanto
nairr̥tarṣabʰāḥ
tato
_aham
aham
ity
evaṃ
garjanto
nairr̥ta-r̥ṣabʰāḥ
/
Halfverse: c
rāvaṇasya
sutā
vīrāḥ
śakratulyaparākramāḥ
rāvaṇasya
sutā
vīrāḥ
śakra-tulya-parākramāḥ
/10/
Verse: 11
Halfverse: a
antarikṣacarāḥ
sarve
sarve
māyā
viśāradāḥ
antarikṣa-carāḥ
sarve
sarve
māyā
viśāradāḥ
/
Halfverse: c
sarve
tridaśadarpagʰnāḥ
sarve
ca
raṇadurmadāḥ
sarve
tridaśa-darpagʰnāḥ
sarve
ca
raṇa-durmadāḥ
/11/
Verse: 12
Halfverse: a
sarve
'strabalasaṃpannāḥ
sarve
vistīrṇa
kīrtayaḥ
sarve
_astra-bala-saṃpannāḥ
sarve
vistīrṇa
kīrtayaḥ
/
Halfverse: c
sarve
samaram
āsādya
na
śrūyante
sma
nirjitāḥ
sarve
samaram
āsādya
na
śrūyante
sma
nirjitāḥ
/12/
Verse: 13
Halfverse: a
sarve
'straviduṣo
vīrāḥ
sarve
yuddʰaviśāradāḥ
sarve
_astra-viduṣo
vīrāḥ
sarve
yuddʰa-viśāradāḥ
/
Halfverse: c
sarve
pravarajijñānāḥ
sarve
labdʰavarās
tatʰā
sarve
pravara-jijñānāḥ
sarve
labdʰa-varās
tatʰā
/13/
Verse: 14
Halfverse: a
sa
tais
tatʰā
bʰāskaratulyavarcasaiḥ
sa
tais
tatʰā
bʰāskaratulyavarcasaiḥ
sa
tais
tatʰā
bʰāskara-tulya-varcasaiḥ
sa
tais
tatʰā
bʰāskara-tulya-varcasaiḥ
/
{Gem}
Halfverse: b
sutair
vr̥taḥ
śatrubalapramardanaiḥ
sutair
vr̥taḥ
śatrubalapramardanaiḥ
sutair
vr̥taḥ
śatru-bala-pramardanaiḥ
sutair
vr̥taḥ
śatru-bala-pramardanaiḥ
/
{Gem}
Halfverse: c
rarāja
rājā
magʰavān
yatʰāmarair
rarāja
rājā
magʰavān
yatʰāmarair
rarāja
rājā
magʰavān
yatʰā
_amarair
rarāja
rājā
magʰavān
yatʰā
_amarair
/
{Gem}
Halfverse: d
vr̥to
mahādānavadarpanāśanaiḥ
vr̥to
mahādānavadarpanāśanaiḥ
vr̥to
mahā-dānava-darpa-nāśanaiḥ
vr̥to
mahā-dānava-darpa-nāśanaiḥ
/14/
{Gem}
Verse: 15
Halfverse: a
sa
putrān
saṃpariṣvajya
bʰūṣayitvā
ca
bʰūṣaṇaiḥ
sa
putrān
saṃpariṣvajya
bʰūṣayitvā
ca
bʰūṣaṇaiḥ
/
Halfverse: c
āśīrbʰiś
ca
praśastābʰiḥ
preṣayām
āsa
saṃyuge
āśīrbʰiś
ca
praśastābʰiḥ
preṣayām
āsa
saṃyuge
/15/
Verse: 16
Halfverse: a
mahodaramahāpārśvau
bʰrātarau
cāpi
rāvaṇaḥ
mahā
_udara-mahā-pārśvau
bʰrātarau
ca
_api
rāvaṇaḥ
/
Halfverse: c
rakṣaṇārtʰaṃ
kumārāṇāṃ
preṣayām
āsa
saṃyuge
rakṣaṇa
_artʰaṃ
kumārāṇāṃ
preṣayām
āsa
saṃyuge
/16/
Verse: 17
Halfverse: a
te
'bʰivādya
mahātmānaṃ
rāvaṇaṃ
ripurāvaṇam
te
_abʰivādya
mahātmānaṃ
rāvaṇaṃ
ripu-rāvaṇam
/
Halfverse: c
kr̥tvā
pradakṣiṇaṃ
caiva
mahākāyāḥ
pratastʰire
kr̥tvā
pradakṣiṇaṃ
caiva
mahā-kāyāḥ
pratastʰire
/17/
Verse: 18
Halfverse: a
sarvauṣadʰībʰir
gandʰaiś
ca
samālabʰya
mahābalāḥ
sarva
_oṣadʰībʰir
gandʰaiś
ca
samālabʰya
mahā-balāḥ
/
Halfverse: c
nirjagmur
nairr̥taśreṣṭʰāḥ
ṣaḍ
ete
yuddʰakāṅkṣiṇaḥ
nirjagmur
nairr̥ta-śreṣṭʰāḥ
ṣaḍ
ete
yuddʰa-kāṅkṣiṇaḥ
/18/
Verse: 19
Halfverse: a
tataḥ
sudarśanaṃ
nāma
nīlajīmūtasaṃnibʰam
tataḥ
sudarśanaṃ
nāma
nīla-jīmūta-saṃnibʰam
/
Halfverse: c
airāvatakule
jātam
āruroha
mahodaraḥ
airāvata-kule
jātam
āruroha
mahā
_udaraḥ
/19/
Verse: 20
Halfverse: a
sarvāyudʰasamāyuktaṃ
tūṇībʰiś
ca
svalaṃkr̥tam
sarva
_āyudʰa-samāyuktaṃ
tūṇībʰiś
ca
svalaṃkr̥tam
/
Halfverse: c
rarāja
gajam
āstʰāya
savitevāstamūrdʰani
rarāja
gajam
āstʰāya
savitā
_iva
_asta-mūrdʰani
/20/
Verse: 21
Halfverse: a
hayottamasamāyuktaṃ
sarvāyudʰasamākulam
haya
_uttama-samāyuktaṃ
sarva
_āyudʰa-samākulam
/
Halfverse: c
āruroha
ratʰaśreṣṭʰaṃ
triśirā
rāvaṇātmajaḥ
āruroha
ratʰa-śreṣṭʰaṃ
triśirā
rāvaṇa
_ātmajaḥ
/
Verse: 22
Halfverse: a
triśirā
ratʰam
āstʰāya
virarāja
dʰanurdʰaraḥ
triśirā
ratʰam
āstʰāya
virarāja
dʰanur-dʰaraḥ
/
Halfverse: c
savidyudulkaḥ
sajvālaḥ
sendracāpa
ivāmbudaḥ
savidyud-ulkaḥ
sajvālaḥ
sa
_indra-cāpa
iva
_ambudaḥ
/22/
Verse: 23
Halfverse: a
tribʰiḥ
kirīṭais
triśirāḥ
śuśubʰe
sa
ratʰottame
tribʰiḥ
kirīṭais
triśirāḥ
śuśubʰe
sa
ratʰa
_uttame
/
Halfverse: c
himavān
iva
śailendras
tribʰiḥ
kāñcanaparvataiḥ
himavān
iva
śaila
_indras
tribʰiḥ
kāñcana-parvataiḥ
/23/
Verse: 24
Halfverse: a
atikāyo
'pi
tejasvī
rākṣasendrasutas
tadā
atikāyo
_api
tejasvī
rākṣasa
_indra-sutas
tadā
/
Halfverse: c
āruroha
ratʰaśreṣṭʰaṃ
śreṣṭʰaḥ
sarvadʰanuṣmatām
āruroha
ratʰa-śreṣṭʰaṃ
śreṣṭʰaḥ
sarva-dʰanuṣmatām
/24/
Verse: 25
Halfverse: a
sucakrākṣaṃ
susaṃyuktaṃ
sānukarṣaṃ
sakūbaram
sucakra
_akṣaṃ
susaṃyuktaṃ
sānukarṣaṃ
sakūbaram
/
Halfverse: c
tūṇībāṇāsanair
dīptaṃ
prāsāsi
parigʰākulam
tūṇī-bāṇa
_āsanair
dīptaṃ
prāsa
_asi
parigʰa
_ākulam
/25/
Verse: 26
Halfverse: a
sa
kāñcanavicitreṇa
kirīṭena
virājatā
sa
kāñcana-vicitreṇa
kirīṭena
virājatā
/
Halfverse: c
bʰūṣaṇaiś
ca
babʰau
meruḥ
prabʰābʰir
iva
bʰāsvaraḥ
bʰūṣaṇaiś
ca
babʰau
meruḥ
prabʰābʰir
iva
bʰāsvaraḥ
/26/
Verse: 27
Halfverse: a
sa
rarāja
ratʰe
tasmin
rājasūnur
mahābalaḥ
sa
rarāja
ratʰe
tasmin
rāja-sūnur
mahā-balaḥ
/
Halfverse: c
vr̥to
nairr̥taśārdūlair
vajrapāṇir
ivāmaraiḥ
vr̥to
nairr̥ta-śārdūlair
vajra-pāṇir
iva
_amaraiḥ
/27/
Verse: 28
Halfverse: a
hayam
uccaiḥśravaḥ
prakʰyaṃ
śvetaṃ
kanakabʰūṣaṇam
hayam
uccaiḥ-śravaḥ
prakʰyaṃ
śvetaṃ
kanaka-bʰūṣaṇam
/
Halfverse: c
manojavaṃ
mahākāyam
āruroha
narāntakaḥ
mano-javaṃ
mahā-kāyam
āruroha
nara
_antakaḥ
/28/
Verse: 29
Halfverse: a
gr̥hītvā
prāsam
uklābʰaṃ
virarāja
narāntakaḥ
gr̥hītvā
prāsam
ukla
_ābʰaṃ
virarāja
nara
_antakaḥ
/
Halfverse: c
śaktim
ādāya
tejasvī
guhaḥ
śatruṣv
ivāhave
śaktim
ādāya
tejasvī
guhaḥ
śatruṣv
iva
_āhave
/29/
Verse: 30
Halfverse: a
devāntakaḥ
samādāya
parigʰaṃ
vajrabʰūṣaṇam
deva
_antakaḥ
samādāya
parigʰaṃ
vajra-bʰūṣaṇam
/
Halfverse: c
parigr̥hya
giriṃ
dorbʰyāṃ
vapur
viṣṇor
viḍambayan
parigr̥hya
giriṃ
dorbʰyāṃ
vapur
viṣṇor
viḍambayan
/30/
Verse: 31
Halfverse: a
mahāpārśvo
mahātejā
gadām
ādāya
vīryavān
mahā-pārśvo
mahā-tejā
gadām
ādāya
vīryavān
/
Halfverse: c
virarāja
gadāpāṇiḥ
kubera
iva
saṃyuge
virarāja
gadā-pāṇiḥ
kubera
iva
saṃyuge
/31/
Verse: 32
Halfverse: a
te
pratastʰur
mahātmāno
balair
apratimair
vr̥tāḥ
te
pratastʰur
mahātmāno
balair
apratimair
vr̥tāḥ
/
Halfverse: c
surā
ivāmarāvatyāṃ
balair
apratimair
vr̥tāḥ
surā
iva
_amarāvatyāṃ
balair
apratimair
vr̥tāḥ
/32/
Verse: 33
Halfverse: a
tān
gajaiś
ca
turaṃgaiś
ca
ratʰaiś
cāmbudanisvanaiḥ
tān
gajaiś
ca
turaṃgaiś
ca
ratʰaiś
ca
_ambuda-nisvanaiḥ
/
Halfverse: c
anujagmur
mahātmāno
rākṣasāḥ
pravarāyudʰāḥ
anujagmur
mahātmāno
rākṣasāḥ
pravara
_āyudʰāḥ
/33/
Verse: 34
Halfverse: a
te
virejur
mahātmāno
kumārāḥ
sūryavarcasaḥ
te
virejur
mahātmāno
kumārāḥ
sūrya-varcasaḥ
/
Halfverse: c
kirīṭinaḥ
śriyā
juṣṭā
grahā
dīptā
ivāmbare
kirīṭinaḥ
śriyā
juṣṭā
grahā
dīptā
iva
_ambare
/34/
Verse: 35
Halfverse: a
pragr̥hītā
babʰau
teṣāṃ
cʰatrāṇām
āvaliḥ
sitā
pragr̥hītā
babʰau
teṣāṃ
cʰatrāṇām
āvaliḥ
sitā
/
Halfverse: c
śāradābʰrapratīkāśāṃ
haṃsāvalir
ivāmbare
śārada
_abʰra-pratīkāśāṃ
haṃsa
_āvalir
iva
_ambare
/35/
Verse: 36
Halfverse: a
maraṇaṃ
vāpi
niścitya
śatrūṇāṃ
vā
parājayam
maraṇaṃ
vā
_api
niścitya
śatrūṇāṃ
vā
parājayam
/
Halfverse: c
iti
kr̥tvā
matiṃ
vīrā
nirjagmuḥ
saṃyugārtʰinaḥ
iti
kr̥tvā
matiṃ
vīrā
nirjagmuḥ
saṃyuga
_artʰinaḥ
/36/
Verse: 37
Halfverse: a
jagarjuś
ca
praṇeduś
ca
cikṣipuś
cāpi
sāyakān
jagarjuś
ca
praṇeduś
ca
cikṣipuś
ca
_api
sāyakān
/
Halfverse: c
jahr̥ṣuś
ca
mahātmāno
niryānto
yuddʰadurmadāḥ
jahr̥ṣuś
ca
mahātmāno
niryānto
yuddʰa-durmadāḥ
/37/
Verse: 38
Halfverse: a
kṣveḍitāspʰoṭaninadaiḥ
saṃcacāleva
medinī
kṣveḍita
_āspʰoṭa-ninadaiḥ
saṃcacāla
_iva
medinī
/
Halfverse: c
rakṣasāṃ
siṃhanādaiś
ca
puspʰoṭeva
tadāmbaram
rakṣasāṃ
siṃha-nādaiś
ca
puspʰoṭa
_iva
tadā
_ambaram
/38/
Verse: 39
Halfverse: a
te
'bʰiniṣkramya
muditā
rākṣasendrā
mahābalāḥ
te
_abʰiniṣkramya
muditā
rākṣasa
_indrā
mahā-balāḥ
/
Halfverse: c
dadr̥śur
vānarānīkaṃ
samudyataśilānagam
dadr̥śur
vānara
_anīkaṃ
samudyata-śilā-nagam
/39/
Verse: 40
Halfverse: a
harayo
'pi
mahātmāno
dadr̥śur
nairr̥taṃ
balam
harayo
_api
mahātmāno
dadr̥śur
nairr̥taṃ
balam
/
Halfverse: c
hastyaśvaratʰasaṃbādʰaṃ
kiṅkiṇīśatanāditam
hasty-aśva-ratʰa-saṃbādʰaṃ
kiṅkiṇī-śata-nāditam
/40/
Verse: 41
Halfverse: a
nīlajīmūtasaṃkāśaṃ
samudyatamahāyudʰam
nīla-jīmūta-saṃkāśaṃ
samudyata-mahā
_āyudʰam
/
Halfverse: c
dīptānalaraviprakʰyair
nairr̥taiḥ
sarvato
vr̥tam
dīpta
_anala-ravi-prakʰyair
nairr̥taiḥ
sarvato
vr̥tam
/41/
Verse: 42
Halfverse: a
tad
dr̥ṣṭvā
balam
āyāntaṃ
labdʰalakṣyāḥ
plavaṃgamāḥ
tad
dr̥ṣṭvā
balam
āyāntaṃ
labdʰa-lakṣyāḥ
plavaṃ-gamāḥ
/
Halfverse: c
samudyatamahāśailāḥ
saṃpraṇedur
muhur
muhuḥ
samudyata-mahā-śailāḥ
saṃpraṇedur
muhur
muhuḥ
/42/
Verse: 43
Halfverse: a
tataḥ
samudgʰuṣṭaravaṃ
niśamya
tataḥ
samudgʰuṣṭaravaṃ
niśamya
tataḥ
samudgʰuṣṭa-ravaṃ
niśamya
tataḥ
samudgʰuṣṭa-ravaṃ
niśamya
/
{Gem}
Halfverse: b
rakṣogaṇā
vānarayūtʰapānām
rakṣogaṇā
vānarayūtʰapānām
rakṣo-gaṇā
vānara-yūtʰapānām
rakṣo-gaṇā
vānara-yūtʰapānām
/
{Gem}
Halfverse: c
amr̥ṣyamāṇāḥ
paraharṣam
ugraṃ
amr̥ṣyamāṇāḥ
paraharṣam
ugraṃ
amr̥ṣyamāṇāḥ
para-harṣam
ugraṃ
amr̥ṣyamāṇāḥ
para-harṣam
ugraṃ
/
{Gem}
Halfverse: d
mahābalā
bʰīmataraṃ
vineduḥ
mahābalā
bʰīmataraṃ
vineduḥ
mahā-balā
bʰīmataraṃ
vineduḥ
mahā-balā
bʰīmataraṃ
vineduḥ
/43/
{Gem}
Verse: 44
Halfverse: a
te
rākṣasabalaṃ
gʰoraṃ
praviśya
hariyūtʰapāḥ
te
rākṣasa-balaṃ
gʰoraṃ
praviśya
hari-yūtʰapāḥ
/
Halfverse: c
vicerur
udyataiḥ
śailair
nagāḥ
śikʰariṇo
yatʰā
vicerur
udyataiḥ
śailair
nagāḥ
śikʰariṇo
yatʰā
/44/
Verse: 45
Halfverse: a
ke
cid
ākāśam
āviśya
ke
cid
urvyāṃ
plavaṃgamāḥ
kecid
ākāśam
āviśya
kecid
urvyāṃ
plavaṃ-gamāḥ
/
Halfverse: c
rakṣaḥsainyeṣu
saṃkruddʰāś
cerur
drumaśilāyudʰāḥ
rakṣaḥ-sainyeṣu
saṃkruddʰāś
cerur
druma-śilā
_āyudʰāḥ
/45/
Verse: 46
Halfverse: a
te
pādapaśilāśailaiś
cakrur
vr̥ṣṭim
anuttamām
te
pādapa-śilā-śailaiś
cakrur
vr̥ṣṭim
anuttamām
/
Halfverse: c
bāṇaugʰair
vāryamāṇāś
ca
harayo
bʰīmavikramāḥ
bāṇa
_ogʰair
vāryamāṇāś
ca
harayo
bʰīma-vikramāḥ
/46/
Verse: 47
Halfverse: a
siṃhanādān
vineduś
ca
raṇe
rākṣasavānarāḥ
siṃha-nādān
vineduś
ca
raṇe
rākṣasa-vānarāḥ
/
Halfverse: c
śilābʰiś
cūrṇayām
āsur
yātudʰānān
plavaṃgamāḥ
śilābʰiś
cūrṇayām
āsur
yātu-dʰānān
plavaṃ-gamāḥ
/47/
Verse: 48
Halfverse: a
nijagʰnuḥ
saṃyuge
kruddʰāḥ
kavacābʰaraṇāvr̥tān
nijagʰnuḥ
saṃyuge
kruddʰāḥ
kavaca
_ābʰaraṇa
_āvr̥tān
/
Halfverse: c
ke
cid
ratʰagatān
vīrān
gajavājigatān
api
kecid
ratʰa-gatān
vīrān
gaja-vāji-gatān
api
/48/
Verse: 49
Halfverse: a
nijagʰnuḥ
sahasāplutya
yātudʰānān
plavaṃgamāḥ
nijagʰnuḥ
sahasā
_āplutya
yātu-dʰānān
plavaṃ-gamāḥ
/
Halfverse: c
śailaśr̥ṅganipātaiś
ca
muṣṭibʰir
vāntalocanāḥ
śaila-śr̥ṅga-nipātaiś
ca
muṣṭibʰir
vānta-locanāḥ
/
Halfverse: e
celuḥ
petuś
ca
neduś
ca
tatra
rākṣasapuṃgavāḥ
celuḥ
petuś
ca
neduś
ca
tatra
rākṣasa-puṃgavāḥ
/49/
Verse: 50
Halfverse: a
tataḥ
śailaiś
ca
kʰaḍgaiś
ca
visr̥ṣṭair
harirākṣasaiḥ
tataḥ
śailaiś
ca
kʰaḍgaiś
ca
visr̥ṣṭair
hari-rākṣasaiḥ
/
Halfverse: c
muhūrtenāvr̥tā
bʰūmir
abʰavac
cʰoṇitāplutā
muhūrtena
_āvr̥tā
bʰūmir
abʰavat
śoṇita
_āplutā
/50/
Verse: 51
Halfverse: a
vikīrṇaparvatākārai
rakṣobʰir
arimardanaiḥ
vikīrṇa-parvata
_ākārai
rakṣobʰir
ari-mardanaiḥ
/
Halfverse: c
ākṣiptāḥ
kṣipyamāṇāś
ca
bʰagnaśūlāś
ca
vānaraiḥ
ākṣiptāḥ
kṣipyamāṇāś
ca
bʰagna-śūlāś
ca
vānaraiḥ
/51/
Verse: 52
Halfverse: a
vānarān
vānarair
eva
jagnus
te
rajanīcarāḥ
vānarān
vānarair
eva
jagnus
te
rajanī-carāḥ
/
Halfverse: c
rākṣasān
rākṣasair
eva
jagʰnus
te
vānarā
api
rākṣasān
rākṣasair
eva
jagʰnus
te
vānarā
api
/52/
Verse: 53
Halfverse: a
ākṣipya
ca
śilās
teṣāṃ
nijagʰnū
rākṣasā
harīn
ākṣipya
ca
śilās
teṣāṃ
nijagʰnū
rākṣasā
harīn
/
Halfverse: c
teṣāṃ
cāccʰidya
śastrāṇi
jagʰnū
rakṣāṃsi
vānarāḥ
teṣāṃ
ca
_āccʰidya
śastrāṇi
jagʰnū
rakṣāṃsi
vānarāḥ
/53/
Verse: 54
Halfverse: a
nijagʰnuḥ
śailaśūlāstrair
vibʰiduś
ca
parasparam
nijagʰnuḥ
śaila-śūla
_astrair
vibʰiduś
ca
parasparam
/
Halfverse: c
siṃhanādān
vineduś
ca
raṇe
vānararākṣasāḥ
siṃha-nādān
vineduś
ca
raṇe
vānara-rākṣasāḥ
/54/
Verse: 55
Halfverse: a
cʰinnavarmatanutrāṇā
rākṣasā
vānarair
hatāḥ
cʰinna-varma-tanu-trāṇā
rākṣasā
vānarair
hatāḥ
/
Halfverse: c
rudʰiraṃ
prasrutās
tatra
rasasāram
iva
drumāḥ
rudʰiraṃ
prasrutās
tatra
rasa-sāram
iva
drumāḥ
/55/
Verse: 56
Halfverse: a
ratʰena
ca
ratʰaṃ
cāpi
vāraṇena
ca
vāraṇam
ratʰena
ca
ratʰaṃ
ca
_api
vāraṇena
ca
vāraṇam
/
Halfverse: c
hayena
ca
hayaṃ
ke
cin
nijagʰnur
vānarā
raṇe
hayena
ca
hayaṃ
kecin
nijagʰnur
vānarā
raṇe
/56/
Verse: 57
Halfverse: a
kṣuraprair
ardʰacandraiś
ca
bʰallaiś
ca
niśitaiḥ
śaraiḥ
kṣuraprair
ardʰa-candraiś
ca
bʰallaiś
ca
niśitaiḥ
śaraiḥ
/
Halfverse: c
rākṣasā
vānarendrāṇāṃ
ciccʰiduḥ
pādapāñ
śilāḥ
rākṣasā
vānara
_indrāṇāṃ
ciccʰiduḥ
pādapān
śilāḥ
/57/
Verse: 58
Halfverse: a
vikīrṇaiḥ
parvatāgraiś
ca
drumaiś
cʰinnaiś
ca
saṃyuge
vikīrṇaiḥ
parvata
_agraiś
ca
drumaiś
cʰinnaiś
ca
saṃyuge
/
Halfverse: c
hataiś
ca
kapirakṣobʰir
durgamā
vasudʰābʰavat
hataiś
ca
kapi-rakṣobʰir
durgamā
vasudʰā
_abʰavat
/58/
Verse: 59
Halfverse: a
tasmin
pravr̥tte
tumule
vimarde
tasmin
pravr̥tte
tumule
vimarde
tasmin
pravr̥tte
tumule
vimarde
tasmin
pravr̥tte
tumule
vimarde
/
{Gem}
Halfverse: b
prahr̥ṣyamāṇeṣu
valī
mukʰeṣu
prahr̥ṣyamāṇeṣu
valī
mukʰeṣu
prahr̥ṣyamāṇeṣu
valī
mukʰeṣu
prahr̥ṣyamāṇeṣu
valī
mukʰeṣu
/
{Gem}
Halfverse: c
nipātyamāneṣu
ca
rākṣaseṣu
nipātyamāneṣu
ca
rākṣaseṣu
nipātyamāneṣu
ca
rākṣaseṣu
nipātyamāneṣu
ca
rākṣaseṣu
/
{Gem}
Halfverse: d
maharṣayo
devagaṇāś
ca
neduḥ
maharṣayo
devagaṇāś
ca
neduḥ
maharṣayo
deva-gaṇāś
ca
neduḥ
maharṣayo
deva-gaṇāś
ca
neduḥ
/59/
{Gem}
Verse: 60
Halfverse: a
tato
hayaṃ
mārutatulyavegam
tato
hayaṃ
mārutatulyavegam
tato
hayaṃ
māruta-tulya-vegam
tato
hayaṃ
māruta-tulya-vegam
/
{Gem}
Halfverse: b
āruhya
śaktiṃ
niśitāṃ
pragr̥hya
āruhya
śaktiṃ
niśitāṃ
pragr̥hya
āruhya
śaktiṃ
niśitāṃ
pragr̥hya
āruhya
śaktiṃ
niśitāṃ
pragr̥hya
/
{Gem}
Halfverse: c
narāntako
vānararājasainyaṃ
narāntako
vānararājasainyaṃ
nara
_antako
vānara-rāja-sainyaṃ
nara
_antako
vānara-rāja-sainyaṃ
/
{Gem}
Halfverse: d
mahārṇavaṃ
mīna
ivāviveśa
mahārṇavaṃ
mīna
ivāviveśa
mahā
_arṇavaṃ
mīna
iva
_āviveśa
mahā
_arṇavaṃ
mīna
iva
_āviveśa
/60/
{Gem}
Verse: 61
Halfverse: a
sa
vānarān
saptaśatāni
vīraḥ
sa
vānarān
saptaśatāni
vīraḥ
sa
vānarān
sapta-śatāni
vīraḥ
sa
vānarān
sapta-śatāni
vīraḥ
/
{Gem}
Halfverse: b
prāsena
dīptena
vinirbibʰeda
prāsena
dīptena
vinirbibʰeda
prāsena
dīptena
vinirbibʰeda
prāsena
dīptena
vinirbibʰeda
/
{Gem}
Halfverse: c
ekaḥ
kṣaṇenendraripur
mahātmā
ekaḥ
kṣaṇenendraripur
mahātmā
ekaḥ
kṣaṇena
_indra-ripur
mahātmā
ekaḥ
kṣaṇena
_indra-ripur
mahātmā
/
{Gem}
Halfverse: d
jagʰāna
sainyaṃ
haripuṃgavānām
jagʰāna
sainyaṃ
haripuṃgavānām
jagʰāna
sainyaṃ
hari-puṃgavānām
jagʰāna
sainyaṃ
hari-puṃgavānām
/61/
{Gem}
Verse: 62
Halfverse: a
dadr̥śuś
ca
mahātmānaṃ
hayapr̥ṣṭʰe
pratiṣṭʰitam
dadr̥śuś
ca
mahātmānaṃ
haya-pr̥ṣṭʰe
pratiṣṭʰitam
/
Halfverse: c
carantaṃ
harisainyeṣu
vidyādʰaramaharṣayaḥ
carantaṃ
hari-sainyeṣu
vidyā-dʰara-maharṣayaḥ
/62/
Verse: 63
Halfverse: a
sa
tasya
dadr̥śe
mārgo
māṃsaśoṇitakardamaḥ
sa
tasya
dadr̥śe
mārgo
māṃsa-śoṇita-kardamaḥ
/
Halfverse: c
patitaiḥ
parvatākārair
vānarair
abʰisaṃvr̥taḥ
patitaiḥ
parvata
_ākārair
vānarair
abʰisaṃvr̥taḥ
/63/
Verse: 64
Halfverse: a
yāvad
vikramituṃ
buddʰiṃ
cakruḥ
plavagapuṃgavāḥ
yāvad
vikramituṃ
buddʰiṃ
cakruḥ
plavaga-puṃgavāḥ
/
Halfverse: c
tāvad
etān
atikramya
nirbibʰeda
narāntakaḥ
tāvad
etān
atikramya
nirbibʰeda
nara
_antakaḥ
/64/
Verse: 65
Halfverse: a
jvalantaṃ
prāsam
udyamya
saṃgrāmānte
narāntakaḥ
jvalantaṃ
prāsam
udyamya
saṃgrāma
_ante
nara
_antakaḥ
/
Halfverse: c
dadāha
harisainyāni
vanānīva
vibʰāvasuḥ
dadāha
hari-sainyāni
vanāni
_iva
vibʰāvasuḥ
/65/
Verse: 66
Halfverse: a
yāvad
utpāṭayām
āsur
vr̥kṣāñ
śailān
vanaukasaḥ
yāvad
utpāṭayām
āsur
vr̥kṣān
śailān
vana
_okasaḥ
/
Halfverse: c
tāvat
prāsahatāḥ
petur
vajrakr̥ttā
ivācalāḥ
tāvat
prāsahatāḥ
petur
vajra-kr̥ttā
iva
_acalāḥ
/66/
Verse: 67
Halfverse: a
dikṣu
sarvāsu
balavān
vicacāra
narāntakaḥ
dikṣu
sarvāsu
balavān
vicacāra
nara
_antakaḥ
/
Halfverse: c
pramr̥dnan
sarvato
yuddʰe
prāvr̥ṭkāle
yatʰānilaḥ
pramr̥dnan
sarvato
yuddʰe
prāvr̥ṭ-kāle
yatʰā
_anilaḥ
/67/
Verse: 68
Halfverse: a
na
śekur
dʰāvituṃ
vīrā
na
stʰātuṃ
spandituṃ
kutaḥ
na
śekur
dʰāvituṃ
vīrā
na
stʰātuṃ
spandituṃ
kutaḥ
/
Halfverse: c
utpatantaṃ
stʰitaṃ
yāntaṃ
sarvān
vivyādʰa
vīryavān
utpatantaṃ
stʰitaṃ
yāntaṃ
sarvān
vivyādʰa
vīryavān
/68/
Verse: 69
Halfverse: a
ekenāntakakalpena
prāsenādityatejasā
ekena
_antaka-kalpena
prāsena
_āditya-tejasā
/
Halfverse: c
bʰinnāni
harisainyāni
nipetur
dʰaraṇītale
bʰinnāni
hari-sainyāni
nipetur
dʰaraṇī-tale
/69/
Verse: 70
Halfverse: a
vajraniṣpeṣasadr̥śaṃ
prāsasyābʰinipātanam
vajra-niṣpeṣa-sadr̥śaṃ
prāsasya
_abʰinipātanam
/
Halfverse: c
na
śekur
vānarāḥ
soḍʰuṃ
te
vinedur
mahāsvanam
na
śekur
vānarāḥ
soḍʰuṃ
te
vinedur
mahā-svanam
/70/
Verse: 71
Halfverse: a
patatāṃ
harivīrāṇāṃ
rūpāṇi
pracakāśire
patatāṃ
hari-vīrāṇāṃ
rūpāṇi
pracakāśire
/
Halfverse: c
vajrabʰinnāgrakūṭānāṃ
śailānāṃ
patatām
iva
vajra-bʰinna
_agra-kūṭānāṃ
śailānāṃ
patatām
iva
/71/
Verse: 72
Halfverse: a
ye
tu
pūrvaṃ
mahātmānaḥ
kumbʰakarṇena
pātitāḥ
ye
tu
pūrvaṃ
mahātmānaḥ
kumbʰa-karṇena
pātitāḥ
/
Halfverse: c
te
'svastʰā
vānaraśreṣṭʰāḥ
sugrīvam
upatastʰire
te
_asvastʰā
vānara-śreṣṭʰāḥ
sugrīvam
upatastʰire
/72/
Verse: 73
Halfverse: a
viprekṣamāṇaḥ
sugrīvo
dadarśa
harivāhinīm
viprekṣamāṇaḥ
sugrīvo
dadarśa
hari-vāhinīm
/
Halfverse: c
narāntakabʰayatrastāṃ
vidravantīm
itas
tataḥ
nara
_antaka-bʰaya-trastāṃ
vidravantīm
itas
tataḥ
/73/
Verse: 74
Halfverse: a
vidrutāṃ
vāhinīṃ
dr̥ṣṭvā
sa
dadarśa
narāntakam
vidrutāṃ
vāhinīṃ
dr̥ṣṭvā
sa
dadarśa
nara
_antakam
/
Halfverse: c
gr̥hītaprāsam
āyāntaṃ
hayapr̥ṣṭʰe
pratiṣṭʰitam
gr̥hīta-prāsam
āyāntaṃ
haya-pr̥ṣṭʰe
pratiṣṭʰitam
/74/
Verse: 75
Halfverse: a
atʰovāca
mahātejāḥ
sugrīvo
vānarādʰipaḥ
atʰa
_uvāca
mahā-tejāḥ
sugrīvo
vānara
_adʰipaḥ
/
Halfverse: c
kumāram
aṅgadaṃ
vīraṃ
śakratulyaparākramam
kumāram
aṅgadaṃ
vīraṃ
śakra-tulya-parākramam
/75/
Verse: 76
Halfverse: a
gaccʰainaṃ
rākṣasaṃ
vīra
yo
'sau
turagam
āstʰitaḥ
gaccʰa
_enaṃ
rākṣasaṃ
vīra
yo
_asau
turagam
āstʰitaḥ
/
Halfverse: c
kṣobʰayantaṃ
haribalaṃ
kṣipraṃ
prāṇair
viyojaya
kṣobʰayantaṃ
hari-balaṃ
kṣipraṃ
prāṇair
viyojaya
/76/
Verse: 77
Halfverse: a
sa
bʰartur
vacanaṃ
śrutvā
niṣpapātāṅgadas
tadā
sa
bʰartur
vacanaṃ
śrutvā
niṣpapāta
_aṅgadas
tadā
/
Halfverse: c
anīkān
megʰasaṃkāśān
megʰānīkād
ivāṃśumān
anīkān
megʰa-saṃkāśān
megʰa
_anīkād
iva
_aṃśumān
/77/
Verse: 78
Halfverse: a
śailasaṃgʰātasaṃkāśo
harīṇām
uttamo
'ṅgadaḥ
śaila-saṃgʰāta-saṃkāśo
harīṇām
uttamo
_aṅgadaḥ
/
{!}
Halfverse: c
rarājāṅgadasaṃnaddʰaḥ
sadʰātur
iva
parvataḥ
rarāja
_aṅgada-saṃnaddʰaḥ
sadʰātur
iva
parvataḥ
/78/
Verse: 79
Halfverse: a
nirāyudʰo
mahātejāḥ
kevalaṃ
nakʰadaṃṣṭravān
nirāyudʰo
mahā-tejāḥ
kevalaṃ
nakʰa-daṃṣṭravān
/
Halfverse: c
narāntakam
abʰikramya
vāliputro
'bravīd
vacaḥ
nara
_antakam
abʰikramya
vāli-putro
_abravīd
vacaḥ
/79/
Verse: 80
Halfverse: a
tiṣṭʰa
kiṃ
prākr̥tair
ebʰir
haribʰis
tvaṃ
kariṣyasi
tiṣṭʰa
kiṃ
prākr̥tair
ebʰir
haribʰis
tvaṃ
kariṣyasi
/
Halfverse: c
asmin
vajrasamasparśe
prāsaṃ
kṣipa
mamorasi
asmin
vajra-sama-sparśe
prāsaṃ
kṣipa
mama
_urasi
/80/
Verse: 81
Halfverse: a
aṅgadasya
vacaḥ
śrutvā
pracukrodʰa
narāntakaḥ
aṅgadasya
vacaḥ
śrutvā
pracukrodʰa
nara
_antakaḥ
/
Halfverse: c
saṃdaśya
daśanair
oṣṭʰaṃ
niśvasya
ca
bʰujaṃgavat
saṃdaśya
daśanair
oṣṭʰaṃ
niśvasya
ca
bʰujaṃgavat
/81/
Verse: 82
Halfverse: a
sa
prāsam
āvidʰya
tadāṅgadāya
sa
prāsam
āvidʰya
tadāṅgadāya
sa
prāsam
āvidʰya
tadā
_aṅgadāya
sa
prāsam
āvidʰya
tadā
_aṅgadāya
/
{Gem}
Halfverse: b
samujjvalantaṃ
sahasotsasarja
samujjvalantaṃ
sahasotsasarja
samujjvalantaṃ
sahasā
_utsasarja
samujjvalantaṃ
sahasā
_utsasarja
/
{Gem}
Halfverse: c
sa
vāliputrorasi
vajrakalpe
sa
vāliputrorasi
vajrakalpe
sa
vāli-putror-asi
vajra-kalpe
sa
vāli-putror-asi
vajra-kalpe
/
{Gem}
Halfverse: d
babʰūva
bʰagno
nyapatac
ca
bʰūmau
babʰūva
bʰagno
nyapatac
ca
bʰūmau
babʰūva
bʰagno
nyapatac
ca
bʰūmau
babʰūva
bʰagno
nyapatac
ca
bʰūmau
/
{Gem}
Verse: 83
Halfverse: a
taṃ
prāsam
ālokya
tadā
vibʰagnaṃ
taṃ
prāsam
ālokya
tadā
vibʰagnaṃ
taṃ
prāsam
ālokya
tadā
vibʰagnaṃ
taṃ
prāsam
ālokya
tadā
vibʰagnaṃ
/
{Gem}
Halfverse: b
suparṇakr̥ttoragabʰogakalpam
suparṇakr̥ttoragabʰogakalpam
suparṇa-kr̥tta
_uraga-bʰoga-kalpam
suparṇa-kr̥tta
_uraga-bʰoga-kalpam
/
{Gem}
Halfverse: c
talaṃ
samudyamya
sa
vāliputras
talaṃ
samudyamya
sa
vāliputras
talaṃ
samudyamya
sa
vāli-putras
talaṃ
samudyamya
sa
vāli-putras
/
{Gem}
Halfverse: d
turaṃgamasyābʰijagʰāna
mūrdʰni
turaṃgamasyābʰijagʰāna
mūrdʰni
turaṃgamasya
_abʰijagʰāna
mūrdʰni
turaṃgamasya
_abʰijagʰāna
mūrdʰni
/83/
{Gem}
Verse: 84
Halfverse: a
nimagnapādaḥ
spʰuṭitākṣi
tāro
nimagnapādaḥ
spʰuṭitākṣi
tāro
nimagna-pādaḥ
spʰuṭita
_akṣi
tāro
nimagna-pādaḥ
spʰuṭita
_akṣi
tāro
/
{Gem}
Halfverse: b
niṣkrāntajihvo
'calasaṃnikāśaḥ
niṣkrāntajihvo
'calasaṃnikāśaḥ
niṣkrānta-jihvo
_acala-saṃnikāśaḥ
niṣkrānta-jihvo
_acala-saṃnikāśaḥ
/
{Gem}
Halfverse: c
sa
tasya
vājī
nipapāta
bʰūmau
sa
tasya
vājī
nipapāta
bʰūmau
sa
tasya
vājī
nipapāta
bʰūmau
sa
tasya
vājī
nipapāta
bʰūmau
/
{Gem}
Halfverse: d
talaprahāreṇa
vikīrṇamūrdʰā
talaprahāreṇa
vikīrṇamūrdʰā
tala-prahāreṇa
vikīrṇa-mūrdʰā
tala-prahāreṇa
vikīrṇa-mūrdʰā
/84/
{Gem}
Verse: 85
Halfverse: a
narāntakaḥ
krodʰavaśaṃ
jagāma
narāntakaḥ
krodʰavaśaṃ
jagāma
nara
_antakaḥ
krodʰa-vaśaṃ
jagāma
nara
_antakaḥ
krodʰa-vaśaṃ
jagāma
/
{Gem}
Halfverse: b
hataṃ
turagaṃ
patitaṃ
nirīkṣya
hataṃ
turagaṃ
patitaṃ
nirīkṣya
hataṃ
turagaṃ
patitaṃ
nirīkṣya
hataṃ
turagaṃ
patitaṃ
nirīkṣya
/
{Gem}
Halfverse: c
sa
muṣṭim
udyamya
mahāprabʰāvo
sa
muṣṭim
udyamya
mahāprabʰāvo
sa
muṣṭim
udyamya
mahā-prabʰāvo
sa
muṣṭim
udyamya
mahā-prabʰāvo
/
{Gem}
Halfverse: d
jagʰāna
śīrṣe
yudʰi
vāliputram
jagʰāna
śīrṣe
yudʰi
vāliputram
jagʰāna
śīrṣe
yudʰi
vāli-putram
jagʰāna
śīrṣe
yudʰi
vāli-putram
/85/
{Gem}
Verse: 86
Halfverse: a
atʰāṅgado
muṣṭivibʰinnamūrdʰā
atʰāṅgado
muṣṭivibʰinnamūrdʰā
atʰa
_aṅgado
muṣṭi-vibʰinna-mūrdʰā
atʰa
_aṅgado
muṣṭi-vibʰinna-mūrdʰā
/
{Gem}
Halfverse: b
susrāva
tīvraṃ
rudʰiraṃ
bʰr̥śoṣṇam
susrāva
tīvraṃ
rudʰiraṃ
bʰr̥śoṣṇam
susrāva
tīvraṃ
rudʰiraṃ
bʰr̥śa
_uṣṇam
susrāva
tīvraṃ
rudʰiraṃ
bʰr̥śa
_uṣṇam
/
{Gem}
Halfverse: c
muhur
vijajvāla
mumoha
cāpi
muhur
vijajvāla
mumoha
cāpi
muhur
vijajvāla
mumoha
ca
_api
muhur
vijajvāla
mumoha
ca
_api
/
{Gem}
Halfverse: d
saṃjñāṃ
samāsādya
visiṣmiye
ca
saṃjñāṃ
samāsādya
visiṣmiye
ca
saṃjñāṃ
samāsādya
visiṣmiye
ca
saṃjñāṃ
samāsādya
visiṣmiye
ca
/86/
{Gem}
Verse: 87
Halfverse: a
atʰāṅgado
vajrasamānavegaṃ
atʰāṅgado
vajrasamānavegaṃ
atʰa
_aṅgado
vajra-samāna-vegaṃ
atʰa
_aṅgado
vajra-samāna-vegaṃ
/
{Gem}
Halfverse: b
saṃvartya
muṣṭiṃ
giriśr̥ṅgakalpam
saṃvartya
muṣṭiṃ
giriśr̥ṅgakalpam
saṃvartya
muṣṭiṃ
giri-śr̥ṅga-kalpam
saṃvartya
muṣṭiṃ
giri-śr̥ṅga-kalpam
/
{Gem}
Halfverse: c
nipātayām
āsa
tadā
mahātmā
nipātayām
āsa
tadā
mahātmā
nipātayām
āsa
tadā
mahātmā
nipātayām
āsa
tadā
mahātmā
/
{Gem}
Halfverse: d
narāntakasyorasi
vāliputraḥ
narāntakasyorasi
vāliputraḥ
nara
_antakasya
_urasi
vāli-putraḥ
nara
_antakasya
_urasi
vāli-putraḥ
/87/
{Gem}
Verse: 88
Halfverse: a
sa
muṣṭiniṣpiṣṭavibʰinnavakṣā
sa
muṣṭiniṣpiṣṭavibʰinnavakṣā
sa
muṣṭi-niṣpiṣṭa-vibʰinna-vakṣā
sa
muṣṭi-niṣpiṣṭa-vibʰinna-vakṣā
/
{Gem}
Halfverse: b
jvālāṃ
vamañ
śoṇitadigdʰagātraḥ
jvālāṃ
vamañ
śoṇitadigdʰagātraḥ
jvālāṃ
vaman
śoṇita-digdʰa-gātraḥ
jvālāṃ
vaman
śoṇita-digdʰa-gātraḥ
/
{Gem}
Halfverse: c
narāntako
bʰūmitale
papāta
narāntako
bʰūmitale
papāta
nara
_antako
bʰūmi-tale
papāta
nara
_antako
bʰūmi-tale
papāta
/
{Gem}
Halfverse: d
yatʰācalo
vajranipātabʰagnaḥ
yatʰācalo
vajranipātabʰagnaḥ
yatʰā
_acalo
vajra-nipāta-bʰagnaḥ
yatʰā
_acalo
vajra-nipāta-bʰagnaḥ
/88/
{Gem}
Verse: 89
Halfverse: a
atʰāntarikṣe
tridaśottamānāṃ
atʰāntarikṣe
tridaśottamānāṃ
atʰa
_antarikṣe
tridaśa
_uttamānāṃ
atʰa
_antarikṣe
tridaśa
_uttamānāṃ
/
{Gem}
Halfverse: b
vanaukasāṃ
caiva
mahāpraṇādaḥ
vanaukasāṃ
caiva
mahāpraṇādaḥ
vana
_okasāṃ
caiva
mahā-praṇādaḥ
vana
_okasāṃ
caiva
mahā-praṇādaḥ
/
{Gem}
Halfverse: c
babʰūva
tasmin
nihate
'gryavīre
babʰūva
tasmin
nihate
'gryavīre
babʰūva
tasmin
nihate
_agrya-vīre
babʰūva
tasmin
nihate
_agrya-vīre
/
{Gem}
Halfverse: d
narāntake
vālisutena
saṃkʰye
narāntake
vālisutena
saṃkʰye
nara
_antake
vāli-sutena
saṃkʰye
nara
_antake
vāli-sutena
saṃkʰye
/89/
{Gem}
Verse: 90
Halfverse: a
atʰāṅgado
rāmamanaḥ
praharṣaṇaṃ
atʰāṅgado
rāmamanaḥ
praharṣaṇaṃ
atʰa
_aṅgado
rāma-manaḥ
praharṣaṇaṃ
atʰa
_aṅgado
rāma-manaḥ
praharṣaṇaṃ
/
{Gem}
Halfverse: b
suduṣkaraṃ
taṃ
kr̥tavān
hi
vikramam
suduṣkaraṃ
taṃ
kr̥tavān
hi
vikramam
suduṣkaraṃ
taṃ
kr̥tavān
hi
vikramam
suduṣkaraṃ
taṃ
kr̥tavān
hi
vikramam
/
{Gem}
Halfverse: c
visiṣmiye
so
'py
ativīrya
vikramaḥ
visiṣmiye
so
'py
ativīrya
vikramaḥ
visiṣmiye
so
_apy
ativīrya
vikramaḥ
visiṣmiye
so
_apy
ativīrya
vikramaḥ
/
{Gem}
Halfverse: d
punaś
ca
yuddʰe
sa
babʰūva
harṣitaḥ
punaś
ca
yuddʰe
sa
babʰūva
harṣitaḥ
punaś
ca
yuddʰe
sa
babʰūva
harṣitaḥ
punaś
ca
yuddʰe
sa
babʰūva
harṣitaḥ
/90/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.