TITUS
Ramayana
Part No. 449
Previous part

Chapter: 58 
Adhyāya 58


Verse: 1 
Halfverse: a    narāntakaṃ hataṃ dr̥ṣṭvā   cukruśur nairr̥tarṣabʰāḥ
   
nara_antakaṃ hataṃ dr̥ṣṭvā   cukruśur nairr̥ta-r̥ṣabʰāḥ /
Halfverse: c    
devāntakas trimūrdʰā ca   paulastyaś ca mahodaraḥ
   
deva_antakas trimūrdʰā ca   paulastyaś ca mahā_udaraḥ /1/

Verse: 2 
Halfverse: a    
ārūḍʰo megʰasaṃkāśaṃ   vāraṇendraṃ mahodaraḥ
   
ārūḍʰo megʰa-saṃkāśaṃ   vāraṇa_indraṃ mahā_udaraḥ /
Halfverse: c    
vāliputraṃ mahāvīryam   abʰidudrāva vīryavān
   
vāli-putraṃ mahā-vīryam   abʰidudrāva vīryavān /2/

Verse: 3 
Halfverse: a    
bʰrātr̥vyasanasaṃtaptas   tadā devāntako balī
   
bʰrātr̥-vyasana-saṃtaptas   tadā deva_antako balī /
Halfverse: c    
ādāya parigʰaṃ dīptam   aṅgadaṃ samabʰidravat
   
ādāya parigʰaṃ dīptam   aṅgadaṃ samabʰidravat /3/

Verse: 4 
Halfverse: a    
ratʰam ādityasaṃkāśaṃ   yuktaṃ paramavājibʰiḥ
   
ratʰam āditya-saṃkāśaṃ   yuktaṃ parama-vājibʰiḥ /
Halfverse: c    
āstʰāya triśirā vīro   vāliputram atʰābʰyayāt
   
āstʰāya triśirā vīro   vāli-putram atʰa_abʰyayāt /4/

Verse: 5 
Halfverse: a    
sa tribʰir devadarpagʰnair   nairr̥tendrair abʰidrutaḥ
   
sa tribʰir deva-darpagʰnair   nairr̥ta_indrair abʰidrutaḥ /
Halfverse: c    
vr̥kṣam utpāṭayām āsa   mahāviṭapam aṅgadaḥ
   
vr̥kṣam utpāṭayām āsa   mahā-viṭapam aṅgadaḥ /5/

Verse: 6 
Halfverse: a    
devāntakāya taṃ vīraś   cikṣepa sahasāṅgadaḥ
   
deva_antakāya taṃ vīraś   cikṣepa sahasā_aṅgadaḥ /
Halfverse: c    
mahāvr̥kṣaṃ mahāśākʰaṃ   śakro dīptam ivāśanim
   
mahā-vr̥kṣaṃ mahā-śākʰaṃ   śakro dīptam iva_aśanim /6/

Verse: 7 
Halfverse: a    
triśirās taṃ praciccʰeda   śarair āśīviṣopamaiḥ
   
triśirās taṃ praciccʰeda   śarair āśī-viṣa_upamaiḥ /
Halfverse: c    
sa vr̥kṣaṃ kr̥ttam ālokya   utpapāta tato 'ṅgadaḥ
   
sa vr̥kṣaṃ kr̥ttam ālokya   utpapāta tato_aṅgadaḥ /7/

Verse: 8 
Halfverse: a    
sa vavarṣa tato vr̥kṣāñ   śilāś ca kapikuñjaraḥ
   
sa vavarṣa tato vr̥kṣān   śilāś ca kapi-kuñjaraḥ /
Halfverse: c    
tān praciccʰeda saṃkruddʰas   triśirā niśitaiḥ śaraiḥ
   
tān praciccʰeda saṃkruddʰas   triśirā niśitaiḥ śaraiḥ /8/

Verse: 9 
Halfverse: a    
parigʰāgreṇa tān vr̥kṣān   babʰañja ca surāntakaḥ
   
parigʰa_agreṇa tān vr̥kṣān   babʰañja ca sura_antakaḥ /
Halfverse: c    
triśirāś cāṅgadaṃ vīram   abʰidudrāva sāyakaiḥ
   
triśirāś ca_aṅgadaṃ vīram   abʰidudrāva sāyakaiḥ /9/

Verse: 10 
Halfverse: a    
gajena samabʰidrutya   vāliputraṃ mahodaraḥ
   
gajena samabʰidrutya   vāli-putraṃ mahā_udaraḥ /
Halfverse: c    
jagʰānorasi saṃkruddʰas   tomarair vajrasaṃnibʰaiḥ
   
jagʰāna_urasi saṃkruddʰas   tomarair vajra-saṃnibʰaiḥ /10/

Verse: 11 
Halfverse: a    
devāntakaś ca saṃkruddʰaḥ   parigʰeṇa tadāṅgadam
   
deva_antakaś ca saṃkruddʰaḥ   parigʰeṇa tadā_aṅgadam /
Halfverse: c    
upagamyābʰihatyāśu   vyapacakrāma vegavān
   
upagamya_abʰihatya_āśu   vyapacakrāma vegavān /11/

Verse: 12 
Halfverse: a    
sa tribʰir nairr̥taśreṣṭʰair   yugapat samabʰidrutaḥ
   
sa tribʰir nairr̥ta-śreṣṭʰair   yugapat samabʰidrutaḥ /
Halfverse: c    
na vivyatʰe mahātejā   vāliputraḥ pratāpavān
   
na vivyatʰe mahā-tejā   vāli-putraḥ pratāpavān /12/

Verse: 13 
Halfverse: a    
talena bʰr̥śam utpatya   jagʰānāsya mahāgajam
   
talena bʰr̥śam utpatya   jagʰāna_asya mahā-gajam /
Halfverse: c    
petatur locane tasya   vinanāda sa vāraṇaḥ
   
petatur locane tasya   vinanāda sa vāraṇaḥ /13/

Verse: 14 
Halfverse: a    
viṣāṇaṃ cāsya niṣkr̥ṣya   vāliputro mahābalaḥ
   
viṣāṇaṃ ca_asya niṣkr̥ṣya   vāli-putro mahā-balaḥ /
Halfverse: c    
devāntakam abʰidrutya   tāḍayām āsa saṃyuge
   
deva_antakam abʰidrutya   tāḍayām āsa saṃyuge /14/

Verse: 15 
Halfverse: a    
sa vihvalitasarvāṅgo   vātoddʰata iva drumaḥ
   
sa vihvalita-sarva_aṅgo   vāta_uddʰata iva drumaḥ /
Halfverse: c    
lākṣārasasavarṇaṃ ca   susrāva rudʰiraṃ mukʰāt
   
lākṣā-rasa-savarṇaṃ ca   susrāva rudʰiraṃ mukʰāt /15/

Verse: 16 
Halfverse: a    
atʰāśvāsya mahātejāḥ   kr̥ccʰrād devāntako balī
   
atʰa_āśvāsya mahā-tejāḥ   kr̥ccʰrād deva_antako balī /
Halfverse: c    
āvidʰya parigʰaṃ gʰoram   ājagʰāna tadāṅgadam
   
āvidʰya parigʰaṃ gʰoram   ājagʰāna tadā_aṅgadam /16/

Verse: 17 
Halfverse: a    
parigʰābʰihataś cāpi   vānarendrātmajas tadā
   
parigʰa_abʰihataś ca_api   vānara_indra_ātmajas tadā /
Halfverse: c    
jānubʰyāṃ patito bʰūmau   punar evotpapāta ha
   
jānubʰyāṃ patito bʰūmau   punar eva_utpapāta ha /17/

Verse: 18 
Halfverse: a    
samutpatantaṃ triśirās   tribʰir āśīviṣopamaiḥ
   
samutpatantaṃ triśirās   tribʰir āśī-viṣa_upamaiḥ /
Halfverse: c    
gʰorair haripateḥ putraṃ   lalāṭe 'bʰijagʰāna ha
   
gʰorair hari-pateḥ putraṃ   lalāṭe_abʰijagʰāna ha /18/

Verse: 19 
Halfverse: a    
tato 'ṅgadaṃ parikṣiptaṃ   tribʰir nairr̥tapuṃgavaiḥ
   
tato_aṅgadaṃ parikṣiptaṃ   tribʰir nairr̥ta-puṃgavaiḥ /
Halfverse: c    
hanūmān api vijñāya   nīlaś cāpi pratastʰatuḥ
   
hanūmān api vijñāya   nīlaś ca_api pratastʰatuḥ /19/

Verse: 20 
Halfverse: a    
tataś cikṣepa śailāgraṃ   nīlas triśirase tadā
   
tataś cikṣepa śaila_agraṃ   nīlas triśirase tadā /
Halfverse: c    
tad rāvaṇasuto dʰīmān   bibʰeda niśitaiḥ śaraiḥ
   
tad rāvaṇa-suto dʰīmān   bibʰeda niśitaiḥ śaraiḥ /20/

Verse: 21 
Halfverse: a    
tad bāṇaśatanirbʰinnaṃ   vidāritaśilātalam
   
tad bāṇa-śata-nirbʰinnaṃ   vidārita-śilā-talam /
Halfverse: c    
savispʰuliṅgaṃ sajvālaṃ   nipapāta gireḥ śiraḥ
   
savispʰuliṅgaṃ sajvālaṃ   nipapāta gireḥ śiraḥ /21/

Verse: 22 
Halfverse: a    
tato jr̥mbʰitam ālokya   harṣād devāntakas tadā
   
tato jr̥mbʰitam ālokya   harṣād deva_antakas tadā /
Halfverse: c    
parigʰeṇābʰidudrāva   mārutātmajam āhave
   
parigʰeṇa_abʰidudrāva   māruta_ātmajam āhave /22/

Verse: 23 
Halfverse: a    
tam āpatantam utpatya   hanūmān mārutātmajaḥ
   
tam āpatantam utpatya   hanūmān māruta_ātmajaḥ /
Halfverse: c    
ājagʰāna tadā mūrdʰni   vajravegena muṣṭinā
   
ājagʰāna tadā mūrdʰni   vajra-vegena muṣṭinā /23/

Verse: 24 


Halfverse: a    
sa muṣṭiniṣpiṣṭavikīrṇamūrdʰā    sa muṣṭiniṣpiṣṭavikīrṇamūrdʰā
   
sa muṣṭi-niṣpiṣṭa-vikīrṇa-mūrdʰā    sa muṣṭi-niṣpiṣṭa-vikīrṇa-mūrdʰā / {Gem}
Halfverse: b    
nirvāntadantākṣivilambijihvaḥ    nirvāntadantākṣivilambijihvaḥ
   
nirvānta-danta_akṣi-vilambi-jihvaḥ    nirvānta-danta_akṣi-vilambi-jihvaḥ / {Gem}
Halfverse: c    
devāntako rākṣasarājasūnur    devāntako rākṣasarājasūnur
   
deva_antako rākṣasa-rāja-sūnur    deva_antako rākṣasa-rāja-sūnur / {Gem}
Halfverse: d    
gatāsur urvyāṃ sahasā papāta    gatāsur urvyāṃ sahasā papāta
   
gata_asur urvyāṃ sahasā papāta    gata_asur urvyāṃ sahasā papāta /24/ {Gem}

Verse: 25 
Halfverse: a    
tasmin hate rākṣasayodʰamukʰye    tasmin hate rākṣasayodʰamukʰye
   
tasmin hate rākṣasa-yodʰa-mukʰye    tasmin hate rākṣasa-yodʰa-mukʰye / {Gem}
Halfverse: b    
mahābale saṃyati devaśatrau    mahābale saṃyati devaśatrau
   
mahā-bale saṃyati deva-śatrau    mahā-bale saṃyati deva-śatrau / {Gem}
Halfverse: c    
kruddʰas trimūrdʰā niśitāgram ugraṃ    kruddʰas trimūrdʰā niśitāgram ugraṃ
   
kruddʰas trimūrdʰā niśita_agram ugraṃ    kruddʰas trimūrdʰā niśita_agram ugraṃ / {Gem}
Halfverse: d    
vavarṣa nīlorasi bāṇavarṣam    vavarṣa nīlorasi bāṇavarṣam
   
vavarṣa nīla_urasi bāṇa-varṣam    vavarṣa nīla_urasi bāṇa-varṣam /25/ {Gem}

Verse: 26 
Halfverse: a    
sa taiḥ śaraugʰair abʰivarṣyamāṇo    sa taiḥ śaraugʰair abʰivarṣyamāṇo
   
sa taiḥ śara_ogʰair abʰivarṣyamāṇo    sa taiḥ śara_ogʰair abʰivarṣyamāṇo / {Gem}
Halfverse: b    
vibʰinnagātraḥ kapisainyapālaḥ    vibʰinnagātraḥ kapisainyapālaḥ
   
vibʰinna-gātraḥ kapi-sainya-pālaḥ    vibʰinna-gātraḥ kapi-sainya-pālaḥ / {Gem}
Halfverse: c    
nīlo babʰūvātʰa visr̥ṣṭagātro    nīlo babʰūvātʰa visr̥ṣṭagātro
   
nīlo babʰūva_atʰa visr̥ṣṭa-gātro    nīlo babʰūva_atʰa visr̥ṣṭa-gātro / {Gem}
Halfverse: d    
viṣṭambʰitas tena mahābalena    viṣṭambʰitas tena mahābalena
   
viṣṭambʰitas tena mahā-balena    viṣṭambʰitas tena mahā-balena /26/ {Gem}

Verse: 27 
Halfverse: a    
tatas tu nīlaḥ pratilabʰya saṃjñāṃ    tatas tu nīlaḥ pratilabʰya saṃjñāṃ
   
tatas tu nīlaḥ pratilabʰya saṃjñāṃ    tatas tu nīlaḥ pratilabʰya saṃjñāṃ / {Gem}
Halfverse: b    
śailaṃ samutpāṭya savr̥kṣaṣaṇḍam    śailaṃ samutpāṭya savr̥kṣaṣaṇḍam
   
śailaṃ samutpāṭya savr̥kṣa-ṣaṇḍam    śailaṃ samutpāṭya savr̥kṣa-ṣaṇḍam / {Gem}
Halfverse: c    
tataḥ samutpatya bʰr̥śogravego    tataḥ samutpatya bʰr̥śogravego
   
tataḥ samutpatya bʰr̥śa_ugra-vego    tataḥ samutpatya bʰr̥śa_ugra-vego / {Gem}
Halfverse: d    
mahodaraṃ tena jagʰāna mūrdʰni    mahodaraṃ tena jagʰāna mūrdʰni
   
mahā_udaraṃ tena jagʰāna mūrdʰni    mahā_udaraṃ tena jagʰāna mūrdʰni /27/ {Gem}

Verse: 28 
Halfverse: a    
tataḥ sa śailābʰinipātabʰagno    tataḥ sa śailābʰinipātabʰagno
   
tataḥ sa śaila_abʰinipāta-bʰagno    tataḥ sa śaila_abʰinipāta-bʰagno / {Gem}
Halfverse: b    
mahodaras tena saha dvipena    mahodaras tena saha dvipena
   
mahā_udaras tena saha dvipena    mahā_udaras tena saha dvipena / {Gem}
Halfverse: c    
vipotʰito bʰūmitale gatāsuḥ    vipotʰito bʰūmitale gatāsuḥ
   
vipotʰito bʰūmi-tale gata_asuḥ    vipotʰito bʰūmi-tale gata_asuḥ / {Gem}
Halfverse: d    
papāta varjābʰihato yatʰādriḥ    papāta varjābʰihato yatʰādriḥ
   
papāta varja_abʰihato yatʰā_adriḥ    papāta varja_abʰihato yatʰā_adriḥ /28/ {Gem}

Verse: 29 


Halfverse: a    
pitr̥vyaṃ nihataṃ dr̥ṣṭvā   triśirāś cāpam ādade
   
pitr̥vyaṃ nihataṃ dr̥ṣṭvā   triśirāś cāpam ādade /
Halfverse: c    
hanūmantaṃ ca saṃkruddʰo   vivyādʰa niśitaiḥ śaraiḥ
   
hanūmantaṃ ca saṃkruddʰo   vivyādʰa niśitaiḥ śaraiḥ /29/

Verse: 30 
Halfverse: a    
hanūmāṃs tu samutpatya   hayāṃs triśirasas tadā
   
hanūmāṃs tu samutpatya   hayāṃs triśirasas tadā /
Halfverse: c    
vidadāra nakʰaiḥ kruddʰo   gajendraṃ mr̥garāḍ iva
   
vidadāra nakʰaiḥ kruddʰo   gaja_indraṃ mr̥ga-rāḍ iva /30/

Verse: 31 
Halfverse: a    
atʰa śaktiṃ samādāya   kālarātrim ivāntakaḥ
   
atʰa śaktiṃ samādāya   kāla-rātrim iva_antakaḥ /
Halfverse: c    
cikṣepānilaputrāya   triśirā rāvaṇātmajaḥ
   
cikṣepa_anila-putrāya   triśirā rāvaṇa_ātmajaḥ /31/

Verse: 32 
Halfverse: a    
divi kṣiptām ivolkāṃ tāṃ   śaktiṃ kṣiptām asaṃgatām
   
divi kṣiptām iva_ulkāṃ tāṃ   śaktiṃ kṣiptām asaṃgatām /
Halfverse: c    
gr̥hītvā hariśārdūlo   babʰañja ca nanāda ca
   
gr̥hītvā hari-śārdūlo   babʰañja ca nanāda ca /32/

Verse: 33 
Halfverse: a    
tāṃ dr̥ṣṭvā gʰorasaṃkāśāṃ   śaktiṃ bʰagnāṃ hanūmatā
   
tāṃ dr̥ṣṭvā gʰora-saṃkāśāṃ   śaktiṃ bʰagnāṃ hanūmatā /
Halfverse: c    
prahr̥ṣṭā vānaragaṇā   vinedur jaladā iva
   
prahr̥ṣṭā vānara-gaṇā   vinedur jaladā iva /33/

Verse: 34 
Halfverse: a    
tataḥ kʰaḍgaṃ samudyamya   triśirā rākṣasottamaḥ
   
tataḥ kʰaḍgaṃ samudyamya   triśirā rākṣasa_uttamaḥ /
Halfverse: c    
nicakʰāna tadā roṣād   vānarendrasya vakṣasi
   
nicakʰāna tadā roṣād   vānara_indrasya vakṣasi /34/

Verse: 35 
Halfverse: a    
kʰaḍgaprahārābʰihato   hanūmān mārutātmajaḥ
   
kʰaḍga-prahāra_abʰihato   hanūmān māruta_ātmajaḥ /
Halfverse: c    
ājagʰāna trimūrdʰānaṃ   talenorasi vīryavān
   
ājagʰāna trimūrdʰānaṃ   talena_urasi vīryavān /35/

Verse: 36 
Halfverse: a    
sa talabʰihatas tena   srastahastāmbaro bʰuvi
   
sa tala-bʰihatas tena   srasta-hasta_ambaro bʰuvi /
Halfverse: c    
nipapāta mahātejās   triśirās tyaktacetanaḥ
   
nipapāta mahā-tejās   triśirās tyakta-cetanaḥ /36/

Verse: 37 
Halfverse: a    
sa tasya patataḥ kʰaḍgaṃ   samāccʰidya mahākapiḥ
   
sa tasya patataḥ kʰaḍgaṃ   samāccʰidya mahā-kapiḥ /
Halfverse: c    
nanāda girisaṃkāśas   trāsayan sarvanairr̥tān
   
nanāda giri-saṃkāśas   trāsayan sarva-nairr̥tān /37/

Verse: 38 
Halfverse: a    
amr̥ṣyamāṇas taṃ gʰoṣam   utpapāta niśācaraḥ
   
amr̥ṣyamāṇas taṃ gʰoṣam   utpapāta niśā-caraḥ /
Halfverse: c    
utpatya ca hanūmantaṃ   tāḍayām āsa muṣṭinā
   
utpatya ca hanūmantaṃ   tāḍayām āsa muṣṭinā /38/

Verse: 39 
Halfverse: a    
tena muṣṭiprahāreṇa   saṃcukopa mahākapiḥ
   
tena muṣṭi-prahāreṇa   saṃcukopa mahā-kapiḥ /
Halfverse: c    
kupitaś ca nijagrāha   kirīṭe rākṣasarṣabʰam
   
kupitaś ca nijagrāha   kirīṭe rākṣasa-r̥ṣabʰam /39/

Verse: 40 


Halfverse: a    
sa tasya śīrṣāṇy asinā śitena    sa tasya śīrṣāṇy asinā śitena
   
sa tasya śīrṣāṇy asinā śitena    sa tasya śīrṣāṇy asinā śitena / {Gem}
Halfverse: b    
kirīṭajuṣṭāni sakuṇḍalāni    kirīṭajuṣṭāni sakuṇḍalāni
   
kirīṭa-juṣṭāni sakuṇḍalāni    kirīṭa-juṣṭāni sakuṇḍalāni / {Gem}
Halfverse: c    
kruddʰaḥ praciccʰeda suto 'nilasya    kruddʰaḥ praciccʰeda suto 'nilasya
   
kruddʰaḥ praciccʰeda suto_anilasya    kruddʰaḥ praciccʰeda suto_anilasya / {Gem}
Halfverse: d    
tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ    tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ
   
tvaṣṭuḥ sutasya_iva śirāṃsi śakraḥ    tvaṣṭuḥ sutasya_iva śirāṃsi śakraḥ /40/ {Gem}

Verse: 41 
Halfverse: a    
tāny āyatākṣāṇy agasaṃnibʰāni    tāny āyatākṣāṇy agasaṃnibʰāni
   
tāny āyata_akṣāṇy aga-saṃnibʰāni    tāny āyata_akṣāṇy aga-saṃnibʰāni / {Gem}
Halfverse: b    
pradīptavaiśvānaralocanāni    pradīptavaiśvānaralocanāni
   
pradīpta-vaiśvānara-locanāni    pradīpta-vaiśvānara-locanāni / {Gem}
Halfverse: c    
petuḥ śirāṃsīndraripor dʰaraṇyāṃ    petuḥ śirāṃsīndraripor dʰaraṇyāṃ
   
petuḥ śirāṃsi_indra-ripor dʰaraṇyāṃ    petuḥ śirāṃsi_indra-ripor dʰaraṇyāṃ / {Gem}
Halfverse: d    
jyotīṃṣi muktāni yatʰārkamārgāt    jyotīṃṣi muktāni yatʰārkamārgāt
   
jyotīṃṣi muktāni yatʰā_arka-mārgāt    jyotīṃṣi muktāni yatʰā_arka-mārgāt /41/ {Gem}

Verse: 42 
Halfverse: a    
tasmin hate devaripau triśīrṣe    tasmin hate devaripau triśīrṣe
   
tasmin hate deva-ripau triśīrṣe    tasmin hate deva-ripau triśīrṣe / {Gem}
Halfverse: b    
hanūmata śakraparākrameṇa    hanūmata śakraparākrameṇa
   
hanūmata śakra-parākrameṇa    hanūmata śakra-parākrameṇa / {Gem}
Halfverse: c    
neduḥ plavaṃgāḥ pracacāla bʰūmī    neduḥ plavaṃgāḥ pracacāla bʰūmī
   
neduḥ plavaṃgāḥ pracacāla bʰūmī    neduḥ plavaṃgāḥ pracacāla bʰūmī / {Gem}
Halfverse: d    
rakṣāṃsy atʰo dudruvire samantāt    rakṣāṃsy atʰo dudruvire samantāt
   
rakṣāṃsy atʰo dudruvire samantāt    rakṣāṃsy atʰo dudruvire samantāt /42/ {Gem}

Verse: 43 


Halfverse: a    
hataṃ triśirasaṃ dr̥ṣṭvā   tatʰaiva ca mahodaram
   
hataṃ triśirasaṃ dr̥ṣṭvā   tatʰaiva ca mahā_udaram /
Halfverse: c    
hatau prekṣya durādʰarṣau   devāntakanarāntakau
   
hatau prekṣya durādʰarṣau   deva_antaka-nara_antakau /43/

Verse: 44 
Halfverse: a    
cukopa paramāmarṣī   mahāpārśvo mahābalaḥ
   
cukopa parama_amarṣī   mahā-pārśvo mahā-balaḥ /
Halfverse: c    
jagrāhārciṣmatīṃ cāpi   gadāṃ sarvāyasīṃ śubʰām
   
jagrāha_arciṣmatīṃ ca_api   gadāṃ sarva_āyasīṃ śubʰām /44/

Verse: 45 
Halfverse: a    
hemapaṭṭaparikṣiptāṃ   māṃsaśoṇitalepanām
   
hema-paṭṭa-parikṣiptāṃ   māṃsa-śoṇita-lepanām /
Halfverse: c    
virājamānāṃ vapuṣā   śatruśoṇitarañjitām
   
virājamānāṃ vapuṣā   śatru-śoṇita-rañjitām /45/

Verse: 46 
Halfverse: a    
tejasā saṃpradīptāgrāṃ   raktamālyavibʰūṣitām
   
tejasā saṃpradīpta_agrāṃ   rakta-mālya-vibʰūṣitām /
Halfverse: c    
airāvatamahāpadmasārvabʰauma   bʰayāvahām
   
airāvata-mahā-padma-sārvabʰauma   bʰaya_āvahām /46/ {Pāda}

Verse: 47 
Halfverse: a    
gadām ādāya saṃkruddʰo   mahāpārśvo mahābalaḥ
   
gadām ādāya saṃkruddʰo   mahā-pārśvo mahā-balaḥ /
Halfverse: c    
harīn samabʰidudrāva   yugāntāgnir iva jvalan
   
harīn samabʰidudrāva   yuga_anta_agnir iva jvalan /47/

Verse: 48 
Halfverse: a    
atʰarṣayaḥ samutpatya   vānaro ravaṇānujam
   
atʰa-r̥ṣayaḥ samutpatya   vānaro ravaṇa_anujam /
Halfverse: c    
mahāpārśvam upāgamya   tastʰau tasyāgrato balī
   
mahā-pārśvam upāgamya   tastʰau tasya_agrato balī /48/

Verse: 49 
Halfverse: a    
taṃ purastāt stʰitaṃ dr̥ṣṭvā   vānaraṃ parvatopamam
   
taṃ purastāt stʰitaṃ dr̥ṣṭvā   vānaraṃ parvata_upamam /
Halfverse: c    
ājagʰānorasi kruddʰo   gadayā vajrakalpayā
   
ājagʰāna_urasi kruddʰo   gadayā vajra-kalpayā /49/

Verse: 50 
Halfverse: a    
sa tayābʰihatas tena   gadayā vānararṣabʰaḥ
   
sa tayā_abʰihatas tena   gadayā vānara-r̥ṣabʰaḥ /
Halfverse: c    
bʰinnavakṣāḥ samādʰūtaḥ   susrāva rudʰiraṃ bahu
   
bʰinna-vakṣāḥ samādʰūtaḥ   susrāva rudʰiraṃ bahu /50/

Verse: 51 
Halfverse: a    
sa saṃprāpya cirāt saṃjñām   r̥ṣabʰo vānararṣabʰaḥ
   
sa saṃprāpya cirāt saṃjñām   r̥ṣabʰo vānara-r̥ṣabʰaḥ /
Halfverse: c    
kruddʰo vispʰuramāṇauṣṭʰo   mahāpārśvam udaikṣata
   
kruddʰo vispʰuramāṇa_oṣṭʰo   mahā-pārśvam udaikṣata /51/ {-auṣṭʰo! txt}

Verse: 52 
Halfverse: a    
tāṃ gr̥hītvā gadāṃ bʰīmām   āvidʰya ca punaḥ punaḥ
   
tāṃ gr̥hītvā gadāṃ bʰīmām   āvidʰya ca punaḥ punaḥ /
Halfverse: c    
mattānīkaṃ mahāpārśvaṃ   jagʰāna raṇamūrdʰani
   
matta_anīkaṃ mahā-pārśvaṃ   jagʰāna raṇa-mūrdʰani /52/

Verse: 53 
Halfverse: a    
sa svayā gadayā bʰinno   vikīrṇadaśanekṣaṇaḥ
   
sa svayā gadayā bʰinno   vikīrṇa-daśana_īkṣaṇaḥ /
Halfverse: c    
nipapāta mahāpārśvo   vajrāhata ivācalaḥ
   
nipapāta mahā-pārśvo   vajra_āhata iva_acalaḥ /53/

Verse: 54 


Halfverse: a    
tasmin hate bʰrātari rāvaṇasya    tasmin hate bʰrātari rāvaṇasya
   
tasmin hate bʰrātari rāvaṇasya    tasmin hate bʰrātari rāvaṇasya / {Gem}
Halfverse: b    
tan nairr̥tānāṃ balam arṇavābʰam    tan nairr̥tānāṃ balam arṇavābʰam
   
tan nairr̥tānāṃ balam arṇava_ābʰam    tan nairr̥tānāṃ balam arṇava_ābʰam / {Gem}
Halfverse: c    
tyaktāyudʰaṃ kevalajīvitārtʰaṃ    tyaktāyudʰaṃ kevalajīvitārtʰaṃ
   
tyakta_āyudʰaṃ kevala-jīvita_artʰaṃ    tyakta_āyudʰaṃ kevala-jīvita_artʰaṃ / {Gem}
Halfverse: d    
dudrāva bʰinnārṇavasaṃnikāśam    dudrāva bʰinnārṇavasaṃnikāśam
   
dudrāva bʰinna_arṇava-saṃnikāśam    dudrāva bʰinna_arṇava-saṃnikāśam /54/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.