TITUS
Ramayana
Part No. 449
Chapter: 58
Adhyāya
58
Verse: 1
Halfverse: a
narāntakaṃ
hataṃ
dr̥ṣṭvā
cukruśur
nairr̥tarṣabʰāḥ
nara
_antakaṃ
hataṃ
dr̥ṣṭvā
cukruśur
nairr̥ta-r̥ṣabʰāḥ
/
Halfverse: c
devāntakas
trimūrdʰā
ca
paulastyaś
ca
mahodaraḥ
deva
_antakas
trimūrdʰā
ca
paulastyaś
ca
mahā
_udaraḥ
/1/
Verse: 2
Halfverse: a
ārūḍʰo
megʰasaṃkāśaṃ
vāraṇendraṃ
mahodaraḥ
ārūḍʰo
megʰa-saṃkāśaṃ
vāraṇa
_indraṃ
mahā
_udaraḥ
/
Halfverse: c
vāliputraṃ
mahāvīryam
abʰidudrāva
vīryavān
vāli-putraṃ
mahā-vīryam
abʰidudrāva
vīryavān
/2/
Verse: 3
Halfverse: a
bʰrātr̥vyasanasaṃtaptas
tadā
devāntako
balī
bʰrātr̥-vyasana-saṃtaptas
tadā
deva
_antako
balī
/
Halfverse: c
ādāya
parigʰaṃ
dīptam
aṅgadaṃ
samabʰidravat
ādāya
parigʰaṃ
dīptam
aṅgadaṃ
samabʰidravat
/3/
Verse: 4
Halfverse: a
ratʰam
ādityasaṃkāśaṃ
yuktaṃ
paramavājibʰiḥ
ratʰam
āditya-saṃkāśaṃ
yuktaṃ
parama-vājibʰiḥ
/
Halfverse: c
āstʰāya
triśirā
vīro
vāliputram
atʰābʰyayāt
āstʰāya
triśirā
vīro
vāli-putram
atʰa
_abʰyayāt
/4/
Verse: 5
Halfverse: a
sa
tribʰir
devadarpagʰnair
nairr̥tendrair
abʰidrutaḥ
sa
tribʰir
deva-darpagʰnair
nairr̥ta
_indrair
abʰidrutaḥ
/
Halfverse: c
vr̥kṣam
utpāṭayām
āsa
mahāviṭapam
aṅgadaḥ
vr̥kṣam
utpāṭayām
āsa
mahā-viṭapam
aṅgadaḥ
/5/
Verse: 6
Halfverse: a
devāntakāya
taṃ
vīraś
cikṣepa
sahasāṅgadaḥ
deva
_antakāya
taṃ
vīraś
cikṣepa
sahasā
_aṅgadaḥ
/
Halfverse: c
mahāvr̥kṣaṃ
mahāśākʰaṃ
śakro
dīptam
ivāśanim
mahā-vr̥kṣaṃ
mahā-śākʰaṃ
śakro
dīptam
iva
_aśanim
/6/
Verse: 7
Halfverse: a
triśirās
taṃ
praciccʰeda
śarair
āśīviṣopamaiḥ
triśirās
taṃ
praciccʰeda
śarair
āśī-viṣa
_upamaiḥ
/
Halfverse: c
sa
vr̥kṣaṃ
kr̥ttam
ālokya
utpapāta
tato
'ṅgadaḥ
sa
vr̥kṣaṃ
kr̥ttam
ālokya
utpapāta
tato
_aṅgadaḥ
/7/
Verse: 8
Halfverse: a
sa
vavarṣa
tato
vr̥kṣāñ
śilāś
ca
kapikuñjaraḥ
sa
vavarṣa
tato
vr̥kṣān
śilāś
ca
kapi-kuñjaraḥ
/
Halfverse: c
tān
praciccʰeda
saṃkruddʰas
triśirā
niśitaiḥ
śaraiḥ
tān
praciccʰeda
saṃkruddʰas
triśirā
niśitaiḥ
śaraiḥ
/8/
Verse: 9
Halfverse: a
parigʰāgreṇa
tān
vr̥kṣān
babʰañja
ca
surāntakaḥ
parigʰa
_agreṇa
tān
vr̥kṣān
babʰañja
ca
sura
_antakaḥ
/
Halfverse: c
triśirāś
cāṅgadaṃ
vīram
abʰidudrāva
sāyakaiḥ
triśirāś
ca
_aṅgadaṃ
vīram
abʰidudrāva
sāyakaiḥ
/9/
Verse: 10
Halfverse: a
gajena
samabʰidrutya
vāliputraṃ
mahodaraḥ
gajena
samabʰidrutya
vāli-putraṃ
mahā
_udaraḥ
/
Halfverse: c
jagʰānorasi
saṃkruddʰas
tomarair
vajrasaṃnibʰaiḥ
jagʰāna
_urasi
saṃkruddʰas
tomarair
vajra-saṃnibʰaiḥ
/10/
Verse: 11
Halfverse: a
devāntakaś
ca
saṃkruddʰaḥ
parigʰeṇa
tadāṅgadam
deva
_antakaś
ca
saṃkruddʰaḥ
parigʰeṇa
tadā
_aṅgadam
/
Halfverse: c
upagamyābʰihatyāśu
vyapacakrāma
vegavān
upagamya
_abʰihatya
_āśu
vyapacakrāma
vegavān
/11/
Verse: 12
Halfverse: a
sa
tribʰir
nairr̥taśreṣṭʰair
yugapat
samabʰidrutaḥ
sa
tribʰir
nairr̥ta-śreṣṭʰair
yugapat
samabʰidrutaḥ
/
Halfverse: c
na
vivyatʰe
mahātejā
vāliputraḥ
pratāpavān
na
vivyatʰe
mahā-tejā
vāli-putraḥ
pratāpavān
/12/
Verse: 13
Halfverse: a
talena
bʰr̥śam
utpatya
jagʰānāsya
mahāgajam
talena
bʰr̥śam
utpatya
jagʰāna
_asya
mahā-gajam
/
Halfverse: c
petatur
locane
tasya
vinanāda
sa
vāraṇaḥ
petatur
locane
tasya
vinanāda
sa
vāraṇaḥ
/13/
Verse: 14
Halfverse: a
viṣāṇaṃ
cāsya
niṣkr̥ṣya
vāliputro
mahābalaḥ
viṣāṇaṃ
ca
_asya
niṣkr̥ṣya
vāli-putro
mahā-balaḥ
/
Halfverse: c
devāntakam
abʰidrutya
tāḍayām
āsa
saṃyuge
deva
_antakam
abʰidrutya
tāḍayām
āsa
saṃyuge
/14/
Verse: 15
Halfverse: a
sa
vihvalitasarvāṅgo
vātoddʰata
iva
drumaḥ
sa
vihvalita-sarva
_aṅgo
vāta
_uddʰata
iva
drumaḥ
/
Halfverse: c
lākṣārasasavarṇaṃ
ca
susrāva
rudʰiraṃ
mukʰāt
lākṣā-rasa-savarṇaṃ
ca
susrāva
rudʰiraṃ
mukʰāt
/15/
Verse: 16
Halfverse: a
atʰāśvāsya
mahātejāḥ
kr̥ccʰrād
devāntako
balī
atʰa
_āśvāsya
mahā-tejāḥ
kr̥ccʰrād
deva
_antako
balī
/
Halfverse: c
āvidʰya
parigʰaṃ
gʰoram
ājagʰāna
tadāṅgadam
āvidʰya
parigʰaṃ
gʰoram
ājagʰāna
tadā
_aṅgadam
/16/
Verse: 17
Halfverse: a
parigʰābʰihataś
cāpi
vānarendrātmajas
tadā
parigʰa
_abʰihataś
ca
_api
vānara
_indra
_ātmajas
tadā
/
Halfverse: c
jānubʰyāṃ
patito
bʰūmau
punar
evotpapāta
ha
jānubʰyāṃ
patito
bʰūmau
punar
eva
_utpapāta
ha
/17/
Verse: 18
Halfverse: a
samutpatantaṃ
triśirās
tribʰir
āśīviṣopamaiḥ
samutpatantaṃ
triśirās
tribʰir
āśī-viṣa
_upamaiḥ
/
Halfverse: c
gʰorair
haripateḥ
putraṃ
lalāṭe
'bʰijagʰāna
ha
gʰorair
hari-pateḥ
putraṃ
lalāṭe
_abʰijagʰāna
ha
/18/
Verse: 19
Halfverse: a
tato
'ṅgadaṃ
parikṣiptaṃ
tribʰir
nairr̥tapuṃgavaiḥ
tato
_aṅgadaṃ
parikṣiptaṃ
tribʰir
nairr̥ta-puṃgavaiḥ
/
Halfverse: c
hanūmān
api
vijñāya
nīlaś
cāpi
pratastʰatuḥ
hanūmān
api
vijñāya
nīlaś
ca
_api
pratastʰatuḥ
/19/
Verse: 20
Halfverse: a
tataś
cikṣepa
śailāgraṃ
nīlas
triśirase
tadā
tataś
cikṣepa
śaila
_agraṃ
nīlas
triśirase
tadā
/
Halfverse: c
tad
rāvaṇasuto
dʰīmān
bibʰeda
niśitaiḥ
śaraiḥ
tad
rāvaṇa-suto
dʰīmān
bibʰeda
niśitaiḥ
śaraiḥ
/20/
Verse: 21
Halfverse: a
tad
bāṇaśatanirbʰinnaṃ
vidāritaśilātalam
tad
bāṇa-śata-nirbʰinnaṃ
vidārita-śilā-talam
/
Halfverse: c
savispʰuliṅgaṃ
sajvālaṃ
nipapāta
gireḥ
śiraḥ
savispʰuliṅgaṃ
sajvālaṃ
nipapāta
gireḥ
śiraḥ
/21/
Verse: 22
Halfverse: a
tato
jr̥mbʰitam
ālokya
harṣād
devāntakas
tadā
tato
jr̥mbʰitam
ālokya
harṣād
deva
_antakas
tadā
/
Halfverse: c
parigʰeṇābʰidudrāva
mārutātmajam
āhave
parigʰeṇa
_abʰidudrāva
māruta
_ātmajam
āhave
/22/
Verse: 23
Halfverse: a
tam
āpatantam
utpatya
hanūmān
mārutātmajaḥ
tam
āpatantam
utpatya
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
ājagʰāna
tadā
mūrdʰni
vajravegena
muṣṭinā
ājagʰāna
tadā
mūrdʰni
vajra-vegena
muṣṭinā
/23/
Verse: 24
Halfverse: a
sa
muṣṭiniṣpiṣṭavikīrṇamūrdʰā
sa
muṣṭiniṣpiṣṭavikīrṇamūrdʰā
sa
muṣṭi-niṣpiṣṭa-vikīrṇa-mūrdʰā
sa
muṣṭi-niṣpiṣṭa-vikīrṇa-mūrdʰā
/
{Gem}
Halfverse: b
nirvāntadantākṣivilambijihvaḥ
nirvāntadantākṣivilambijihvaḥ
nirvānta-danta
_akṣi-vilambi-jihvaḥ
nirvānta-danta
_akṣi-vilambi-jihvaḥ
/
{Gem}
Halfverse: c
devāntako
rākṣasarājasūnur
devāntako
rākṣasarājasūnur
deva
_antako
rākṣasa-rāja-sūnur
deva
_antako
rākṣasa-rāja-sūnur
/
{Gem}
Halfverse: d
gatāsur
urvyāṃ
sahasā
papāta
gatāsur
urvyāṃ
sahasā
papāta
gata
_asur
urvyāṃ
sahasā
papāta
gata
_asur
urvyāṃ
sahasā
papāta
/24/
{Gem}
Verse: 25
Halfverse: a
tasmin
hate
rākṣasayodʰamukʰye
tasmin
hate
rākṣasayodʰamukʰye
tasmin
hate
rākṣasa-yodʰa-mukʰye
tasmin
hate
rākṣasa-yodʰa-mukʰye
/
{Gem}
Halfverse: b
mahābale
saṃyati
devaśatrau
mahābale
saṃyati
devaśatrau
mahā-bale
saṃyati
deva-śatrau
mahā-bale
saṃyati
deva-śatrau
/
{Gem}
Halfverse: c
kruddʰas
trimūrdʰā
niśitāgram
ugraṃ
kruddʰas
trimūrdʰā
niśitāgram
ugraṃ
kruddʰas
trimūrdʰā
niśita
_agram
ugraṃ
kruddʰas
trimūrdʰā
niśita
_agram
ugraṃ
/
{Gem}
Halfverse: d
vavarṣa
nīlorasi
bāṇavarṣam
vavarṣa
nīlorasi
bāṇavarṣam
vavarṣa
nīla
_urasi
bāṇa-varṣam
vavarṣa
nīla
_urasi
bāṇa-varṣam
/25/
{Gem}
Verse: 26
Halfverse: a
sa
taiḥ
śaraugʰair
abʰivarṣyamāṇo
sa
taiḥ
śaraugʰair
abʰivarṣyamāṇo
sa
taiḥ
śara
_ogʰair
abʰivarṣyamāṇo
sa
taiḥ
śara
_ogʰair
abʰivarṣyamāṇo
/
{Gem}
Halfverse: b
vibʰinnagātraḥ
kapisainyapālaḥ
vibʰinnagātraḥ
kapisainyapālaḥ
vibʰinna-gātraḥ
kapi-sainya-pālaḥ
vibʰinna-gātraḥ
kapi-sainya-pālaḥ
/
{Gem}
Halfverse: c
nīlo
babʰūvātʰa
visr̥ṣṭagātro
nīlo
babʰūvātʰa
visr̥ṣṭagātro
nīlo
babʰūva
_atʰa
visr̥ṣṭa-gātro
nīlo
babʰūva
_atʰa
visr̥ṣṭa-gātro
/
{Gem}
Halfverse: d
viṣṭambʰitas
tena
mahābalena
viṣṭambʰitas
tena
mahābalena
viṣṭambʰitas
tena
mahā-balena
viṣṭambʰitas
tena
mahā-balena
/26/
{Gem}
Verse: 27
Halfverse: a
tatas
tu
nīlaḥ
pratilabʰya
saṃjñāṃ
tatas
tu
nīlaḥ
pratilabʰya
saṃjñāṃ
tatas
tu
nīlaḥ
pratilabʰya
saṃjñāṃ
tatas
tu
nīlaḥ
pratilabʰya
saṃjñāṃ
/
{Gem}
Halfverse: b
śailaṃ
samutpāṭya
savr̥kṣaṣaṇḍam
śailaṃ
samutpāṭya
savr̥kṣaṣaṇḍam
śailaṃ
samutpāṭya
savr̥kṣa-ṣaṇḍam
śailaṃ
samutpāṭya
savr̥kṣa-ṣaṇḍam
/
{Gem}
Halfverse: c
tataḥ
samutpatya
bʰr̥śogravego
tataḥ
samutpatya
bʰr̥śogravego
tataḥ
samutpatya
bʰr̥śa
_ugra-vego
tataḥ
samutpatya
bʰr̥śa
_ugra-vego
/
{Gem}
Halfverse: d
mahodaraṃ
tena
jagʰāna
mūrdʰni
mahodaraṃ
tena
jagʰāna
mūrdʰni
mahā
_udaraṃ
tena
jagʰāna
mūrdʰni
mahā
_udaraṃ
tena
jagʰāna
mūrdʰni
/27/
{Gem}
Verse: 28
Halfverse: a
tataḥ
sa
śailābʰinipātabʰagno
tataḥ
sa
śailābʰinipātabʰagno
tataḥ
sa
śaila
_abʰinipāta-bʰagno
tataḥ
sa
śaila
_abʰinipāta-bʰagno
/
{Gem}
Halfverse: b
mahodaras
tena
saha
dvipena
mahodaras
tena
saha
dvipena
mahā
_udaras
tena
saha
dvipena
mahā
_udaras
tena
saha
dvipena
/
{Gem}
Halfverse: c
vipotʰito
bʰūmitale
gatāsuḥ
vipotʰito
bʰūmitale
gatāsuḥ
vipotʰito
bʰūmi-tale
gata
_asuḥ
vipotʰito
bʰūmi-tale
gata
_asuḥ
/
{Gem}
Halfverse: d
papāta
varjābʰihato
yatʰādriḥ
papāta
varjābʰihato
yatʰādriḥ
papāta
varja
_abʰihato
yatʰā
_adriḥ
papāta
varja
_abʰihato
yatʰā
_adriḥ
/28/
{Gem}
Verse: 29
Halfverse: a
pitr̥vyaṃ
nihataṃ
dr̥ṣṭvā
triśirāś
cāpam
ādade
pitr̥vyaṃ
nihataṃ
dr̥ṣṭvā
triśirāś
cāpam
ādade
/
Halfverse: c
hanūmantaṃ
ca
saṃkruddʰo
vivyādʰa
niśitaiḥ
śaraiḥ
hanūmantaṃ
ca
saṃkruddʰo
vivyādʰa
niśitaiḥ
śaraiḥ
/29/
Verse: 30
Halfverse: a
hanūmāṃs
tu
samutpatya
hayāṃs
triśirasas
tadā
hanūmāṃs
tu
samutpatya
hayāṃs
triśirasas
tadā
/
Halfverse: c
vidadāra
nakʰaiḥ
kruddʰo
gajendraṃ
mr̥garāḍ
iva
vidadāra
nakʰaiḥ
kruddʰo
gaja
_indraṃ
mr̥ga-rāḍ
iva
/30/
Verse: 31
Halfverse: a
atʰa
śaktiṃ
samādāya
kālarātrim
ivāntakaḥ
atʰa
śaktiṃ
samādāya
kāla-rātrim
iva
_antakaḥ
/
Halfverse: c
cikṣepānilaputrāya
triśirā
rāvaṇātmajaḥ
cikṣepa
_anila-putrāya
triśirā
rāvaṇa
_ātmajaḥ
/31/
Verse: 32
Halfverse: a
divi
kṣiptām
ivolkāṃ
tāṃ
śaktiṃ
kṣiptām
asaṃgatām
divi
kṣiptām
iva
_ulkāṃ
tāṃ
śaktiṃ
kṣiptām
asaṃgatām
/
Halfverse: c
gr̥hītvā
hariśārdūlo
babʰañja
ca
nanāda
ca
gr̥hītvā
hari-śārdūlo
babʰañja
ca
nanāda
ca
/32/
Verse: 33
Halfverse: a
tāṃ
dr̥ṣṭvā
gʰorasaṃkāśāṃ
śaktiṃ
bʰagnāṃ
hanūmatā
tāṃ
dr̥ṣṭvā
gʰora-saṃkāśāṃ
śaktiṃ
bʰagnāṃ
hanūmatā
/
Halfverse: c
prahr̥ṣṭā
vānaragaṇā
vinedur
jaladā
iva
prahr̥ṣṭā
vānara-gaṇā
vinedur
jaladā
iva
/33/
Verse: 34
Halfverse: a
tataḥ
kʰaḍgaṃ
samudyamya
triśirā
rākṣasottamaḥ
tataḥ
kʰaḍgaṃ
samudyamya
triśirā
rākṣasa
_uttamaḥ
/
Halfverse: c
nicakʰāna
tadā
roṣād
vānarendrasya
vakṣasi
nicakʰāna
tadā
roṣād
vānara
_indrasya
vakṣasi
/34/
Verse: 35
Halfverse: a
kʰaḍgaprahārābʰihato
hanūmān
mārutātmajaḥ
kʰaḍga-prahāra
_abʰihato
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
ājagʰāna
trimūrdʰānaṃ
talenorasi
vīryavān
ājagʰāna
trimūrdʰānaṃ
talena
_urasi
vīryavān
/35/
Verse: 36
Halfverse: a
sa
talabʰihatas
tena
srastahastāmbaro
bʰuvi
sa
tala-bʰihatas
tena
srasta-hasta
_ambaro
bʰuvi
/
Halfverse: c
nipapāta
mahātejās
triśirās
tyaktacetanaḥ
nipapāta
mahā-tejās
triśirās
tyakta-cetanaḥ
/36/
Verse: 37
Halfverse: a
sa
tasya
patataḥ
kʰaḍgaṃ
samāccʰidya
mahākapiḥ
sa
tasya
patataḥ
kʰaḍgaṃ
samāccʰidya
mahā-kapiḥ
/
Halfverse: c
nanāda
girisaṃkāśas
trāsayan
sarvanairr̥tān
nanāda
giri-saṃkāśas
trāsayan
sarva-nairr̥tān
/37/
Verse: 38
Halfverse: a
amr̥ṣyamāṇas
taṃ
gʰoṣam
utpapāta
niśācaraḥ
amr̥ṣyamāṇas
taṃ
gʰoṣam
utpapāta
niśā-caraḥ
/
Halfverse: c
utpatya
ca
hanūmantaṃ
tāḍayām
āsa
muṣṭinā
utpatya
ca
hanūmantaṃ
tāḍayām
āsa
muṣṭinā
/38/
Verse: 39
Halfverse: a
tena
muṣṭiprahāreṇa
saṃcukopa
mahākapiḥ
tena
muṣṭi-prahāreṇa
saṃcukopa
mahā-kapiḥ
/
Halfverse: c
kupitaś
ca
nijagrāha
kirīṭe
rākṣasarṣabʰam
kupitaś
ca
nijagrāha
kirīṭe
rākṣasa-r̥ṣabʰam
/39/
Verse: 40
Halfverse: a
sa
tasya
śīrṣāṇy
asinā
śitena
sa
tasya
śīrṣāṇy
asinā
śitena
sa
tasya
śīrṣāṇy
asinā
śitena
sa
tasya
śīrṣāṇy
asinā
śitena
/
{Gem}
Halfverse: b
kirīṭajuṣṭāni
sakuṇḍalāni
kirīṭajuṣṭāni
sakuṇḍalāni
kirīṭa-juṣṭāni
sakuṇḍalāni
kirīṭa-juṣṭāni
sakuṇḍalāni
/
{Gem}
Halfverse: c
kruddʰaḥ
praciccʰeda
suto
'nilasya
kruddʰaḥ
praciccʰeda
suto
'nilasya
kruddʰaḥ
praciccʰeda
suto
_anilasya
kruddʰaḥ
praciccʰeda
suto
_anilasya
/
{Gem}
Halfverse: d
tvaṣṭuḥ
sutasyeva
śirāṃsi
śakraḥ
tvaṣṭuḥ
sutasyeva
śirāṃsi
śakraḥ
tvaṣṭuḥ
sutasya
_iva
śirāṃsi
śakraḥ
tvaṣṭuḥ
sutasya
_iva
śirāṃsi
śakraḥ
/40/
{Gem}
Verse: 41
Halfverse: a
tāny
āyatākṣāṇy
agasaṃnibʰāni
tāny
āyatākṣāṇy
agasaṃnibʰāni
tāny
āyata
_akṣāṇy
aga-saṃnibʰāni
tāny
āyata
_akṣāṇy
aga-saṃnibʰāni
/
{Gem}
Halfverse: b
pradīptavaiśvānaralocanāni
pradīptavaiśvānaralocanāni
pradīpta-vaiśvānara-locanāni
pradīpta-vaiśvānara-locanāni
/
{Gem}
Halfverse: c
petuḥ
śirāṃsīndraripor
dʰaraṇyāṃ
petuḥ
śirāṃsīndraripor
dʰaraṇyāṃ
petuḥ
śirāṃsi
_indra-ripor
dʰaraṇyāṃ
petuḥ
śirāṃsi
_indra-ripor
dʰaraṇyāṃ
/
{Gem}
Halfverse: d
jyotīṃṣi
muktāni
yatʰārkamārgāt
jyotīṃṣi
muktāni
yatʰārkamārgāt
jyotīṃṣi
muktāni
yatʰā
_arka-mārgāt
jyotīṃṣi
muktāni
yatʰā
_arka-mārgāt
/41/
{Gem}
Verse: 42
Halfverse: a
tasmin
hate
devaripau
triśīrṣe
tasmin
hate
devaripau
triśīrṣe
tasmin
hate
deva-ripau
triśīrṣe
tasmin
hate
deva-ripau
triśīrṣe
/
{Gem}
Halfverse: b
hanūmata
śakraparākrameṇa
hanūmata
śakraparākrameṇa
hanūmata
śakra-parākrameṇa
hanūmata
śakra-parākrameṇa
/
{Gem}
Halfverse: c
neduḥ
plavaṃgāḥ
pracacāla
bʰūmī
neduḥ
plavaṃgāḥ
pracacāla
bʰūmī
neduḥ
plavaṃgāḥ
pracacāla
bʰūmī
neduḥ
plavaṃgāḥ
pracacāla
bʰūmī
/
{Gem}
Halfverse: d
rakṣāṃsy
atʰo
dudruvire
samantāt
rakṣāṃsy
atʰo
dudruvire
samantāt
rakṣāṃsy
atʰo
dudruvire
samantāt
rakṣāṃsy
atʰo
dudruvire
samantāt
/42/
{Gem}
Verse: 43
Halfverse: a
hataṃ
triśirasaṃ
dr̥ṣṭvā
tatʰaiva
ca
mahodaram
hataṃ
triśirasaṃ
dr̥ṣṭvā
tatʰaiva
ca
mahā
_udaram
/
Halfverse: c
hatau
prekṣya
durādʰarṣau
devāntakanarāntakau
hatau
prekṣya
durādʰarṣau
deva
_antaka-nara
_antakau
/43/
Verse: 44
Halfverse: a
cukopa
paramāmarṣī
mahāpārśvo
mahābalaḥ
cukopa
parama
_amarṣī
mahā-pārśvo
mahā-balaḥ
/
Halfverse: c
jagrāhārciṣmatīṃ
cāpi
gadāṃ
sarvāyasīṃ
śubʰām
jagrāha
_arciṣmatīṃ
ca
_api
gadāṃ
sarva
_āyasīṃ
śubʰām
/44/
Verse: 45
Halfverse: a
hemapaṭṭaparikṣiptāṃ
māṃsaśoṇitalepanām
hema-paṭṭa-parikṣiptāṃ
māṃsa-śoṇita-lepanām
/
Halfverse: c
virājamānāṃ
vapuṣā
śatruśoṇitarañjitām
virājamānāṃ
vapuṣā
śatru-śoṇita-rañjitām
/45/
Verse: 46
Halfverse: a
tejasā
saṃpradīptāgrāṃ
raktamālyavibʰūṣitām
tejasā
saṃpradīpta
_agrāṃ
rakta-mālya-vibʰūṣitām
/
Halfverse: c
airāvatamahāpadmasārvabʰauma
bʰayāvahām
airāvata-mahā-padma-sārvabʰauma
bʰaya
_āvahām
/46/
{Pāda}
Verse: 47
Halfverse: a
gadām
ādāya
saṃkruddʰo
mahāpārśvo
mahābalaḥ
gadām
ādāya
saṃkruddʰo
mahā-pārśvo
mahā-balaḥ
/
Halfverse: c
harīn
samabʰidudrāva
yugāntāgnir
iva
jvalan
harīn
samabʰidudrāva
yuga
_anta
_agnir
iva
jvalan
/47/
Verse: 48
Halfverse: a
atʰarṣayaḥ
samutpatya
vānaro
ravaṇānujam
atʰa-r̥ṣayaḥ
samutpatya
vānaro
ravaṇa
_anujam
/
Halfverse: c
mahāpārśvam
upāgamya
tastʰau
tasyāgrato
balī
mahā-pārśvam
upāgamya
tastʰau
tasya
_agrato
balī
/48/
Verse: 49
Halfverse: a
taṃ
purastāt
stʰitaṃ
dr̥ṣṭvā
vānaraṃ
parvatopamam
taṃ
purastāt
stʰitaṃ
dr̥ṣṭvā
vānaraṃ
parvata
_upamam
/
Halfverse: c
ājagʰānorasi
kruddʰo
gadayā
vajrakalpayā
ājagʰāna
_urasi
kruddʰo
gadayā
vajra-kalpayā
/49/
Verse: 50
Halfverse: a
sa
tayābʰihatas
tena
gadayā
vānararṣabʰaḥ
sa
tayā
_abʰihatas
tena
gadayā
vānara-r̥ṣabʰaḥ
/
Halfverse: c
bʰinnavakṣāḥ
samādʰūtaḥ
susrāva
rudʰiraṃ
bahu
bʰinna-vakṣāḥ
samādʰūtaḥ
susrāva
rudʰiraṃ
bahu
/50/
Verse: 51
Halfverse: a
sa
saṃprāpya
cirāt
saṃjñām
r̥ṣabʰo
vānararṣabʰaḥ
sa
saṃprāpya
cirāt
saṃjñām
r̥ṣabʰo
vānara-r̥ṣabʰaḥ
/
Halfverse: c
kruddʰo
vispʰuramāṇauṣṭʰo
mahāpārśvam
udaikṣata
kruddʰo
vispʰuramāṇa
_oṣṭʰo
mahā-pārśvam
udaikṣata
/51/
{
-auṣṭʰo
!
txt}
Verse: 52
Halfverse: a
tāṃ
gr̥hītvā
gadāṃ
bʰīmām
āvidʰya
ca
punaḥ
punaḥ
tāṃ
gr̥hītvā
gadāṃ
bʰīmām
āvidʰya
ca
punaḥ
punaḥ
/
Halfverse: c
mattānīkaṃ
mahāpārśvaṃ
jagʰāna
raṇamūrdʰani
matta
_anīkaṃ
mahā-pārśvaṃ
jagʰāna
raṇa-mūrdʰani
/52/
Verse: 53
Halfverse: a
sa
svayā
gadayā
bʰinno
vikīrṇadaśanekṣaṇaḥ
sa
svayā
gadayā
bʰinno
vikīrṇa-daśana
_īkṣaṇaḥ
/
Halfverse: c
nipapāta
mahāpārśvo
vajrāhata
ivācalaḥ
nipapāta
mahā-pārśvo
vajra
_āhata
iva
_acalaḥ
/53/
Verse: 54
Halfverse: a
tasmin
hate
bʰrātari
rāvaṇasya
tasmin
hate
bʰrātari
rāvaṇasya
tasmin
hate
bʰrātari
rāvaṇasya
tasmin
hate
bʰrātari
rāvaṇasya
/
{Gem}
Halfverse: b
tan
nairr̥tānāṃ
balam
arṇavābʰam
tan
nairr̥tānāṃ
balam
arṇavābʰam
tan
nairr̥tānāṃ
balam
arṇava
_ābʰam
tan
nairr̥tānāṃ
balam
arṇava
_ābʰam
/
{Gem}
Halfverse: c
tyaktāyudʰaṃ
kevalajīvitārtʰaṃ
tyaktāyudʰaṃ
kevalajīvitārtʰaṃ
tyakta
_āyudʰaṃ
kevala-jīvita
_artʰaṃ
tyakta
_āyudʰaṃ
kevala-jīvita
_artʰaṃ
/
{Gem}
Halfverse: d
dudrāva
bʰinnārṇavasaṃnikāśam
dudrāva
bʰinnārṇavasaṃnikāśam
dudrāva
bʰinna
_arṇava-saṃnikāśam
dudrāva
bʰinna
_arṇava-saṃnikāśam
/54/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.