TITUS
Ramayana
Part No. 450
Chapter: 59
Adhyāya
59
Verse: 1
Halfverse: a
svabalaṃ
vyatʰitaṃ
dr̥ṣṭvā
tumulaṃ
lomaharṣaṇam
sva-balaṃ
vyatʰitaṃ
dr̥ṣṭvā
tumulaṃ
loma-harṣaṇam
/
Halfverse: c
bʰrātr̥̄ṃś
ca
nihatān
dr̥ṣṭvā
śakratulyaparākramān
bʰrātr̥̄ṃś
ca
nihatān
dr̥ṣṭvā
śakra-tulya-parākramān
/1/
Verse: 2
Halfverse: a
pitr̥vyau
cāpi
saṃdr̥śya
samare
saṃniṣūditau
pitr̥vyau
ca
_api
saṃdr̥śya
samare
saṃniṣūditau
/
Halfverse: c
mahodaramahāpārśvau
bʰrātarau
rākṣasarṣabʰau
mahā
_udara-mahā-pārśvau
bʰrātarau
rākṣasa-r̥ṣabʰau
/2/
Verse: 3
Halfverse: a
cukopa
ca
mahātejā
brahmadattavaro
yudʰi
cukopa
ca
mahā-tejā
brahma-datta-varo
yudʰi
/
Halfverse: c
atikāyo
'drisaṃkāśo
devadānavadarpahā
atikāyo
_adri-saṃkāśo
deva-dānava-darpahā
/3/
Verse: 4
Halfverse: a
sa
bʰāskarasahasrasya
saṃgʰātam
iva
bʰāsvaram
sa
bʰāskara-sahasrasya
saṃgʰātam
iva
bʰāsvaram
/
Halfverse: c
ratʰam
āstʰāya
śakrārir
abʰidudrāva
vānarān
ratʰam
āstʰāya
śakra
_arir
abʰidudrāva
vānarān
/4/
Verse: 5
Halfverse: a
sa
vispʰārya
mahac
cāpaṃ
kirīṭī
mr̥ṣṭakuṇḍalaḥ
sa
vispʰārya
mahac
cāpaṃ
kirīṭī
mr̥ṣṭa-kuṇḍalaḥ
/
Halfverse: c
nāma
viśrāvayām
āsa
nanāda
ca
mahāsvanam
nāma
viśrāvayām
āsa
nanāda
ca
mahā-svanam
/5/
Verse: 6
Halfverse: a
tena
siṃhapraṇādena
nāmaviśrāvaṇena
ca
tena
siṃha-praṇādena
nāma-viśrāvaṇena
ca
/
Halfverse: c
jyāśabdena
ca
bʰīmena
trāsayām
āsa
vānarān
jyā-śabdena
ca
bʰīmena
trāsayām
āsa
vānarān
/6/
Verse: 7
Halfverse: a
te
tasya
rūpam
ālokya
yatʰā
viṣṇos
trivikrame
te
tasya
rūpam
ālokya
yatʰā
viṣṇos
trivikrame
/
Halfverse: c
bʰayārtā
vānarāḥ
sarve
vidravanti
diśo
daśa
bʰaya
_ārtā
vānarāḥ
sarve
vidravanti
diśo
daśa
/7/
Verse: 8
Halfverse: a
te
'tikāyaṃ
samāsādya
vānarā
mūḍʰacetasaḥ
te
_atikāyaṃ
samāsādya
vānarā
mūḍʰa-cetasaḥ
/
Halfverse: c
śaraṇyaṃ
śaraṇaṃ
jagmur
lakṣmaṇāgrajam
āhave
śaraṇyaṃ
śaraṇaṃ
jagmur
lakṣmaṇa
_agrajam
āhave
/8/
Verse: 9
Halfverse: a
tato
'tikāyaṃ
kākutstʰo
ratʰastʰaṃ
parvatopamam
tato
_atikāyaṃ
kākutstʰo
ratʰastʰaṃ
parvata
_upamam
/
Halfverse: c
dadarśa
dʰanvinaṃ
dūrād
garjantaṃ
kālamegʰavat
dadarśa
dʰanvinaṃ
dūrād
garjantaṃ
kāla-megʰavat
/9/
Verse: 10
Halfverse: a
sa
taṃ
dr̥ṣṭvā
mahātmānaṃ
rāgʰavas
tu
suvismitaḥ
sa
taṃ
dr̥ṣṭvā
mahātmānaṃ
rāgʰavas
tu
suvismitaḥ
/
Halfverse: c
vānarān
sāntvayitvā
tu
vibʰīṣaṇam
uvāca
ha
vānarān
sāntvayitvā
tu
vibʰīṣaṇam
uvāca
ha
/10/
Verse: 11
Halfverse: a
ko
'sau
parvatasaṃkāśo
dʰanuṣmān
harilocanaḥ
ko
_asau
parvata-saṃkāśo
dʰanuṣmān
hari-locanaḥ
/
Halfverse: c
yukte
hayasahasreṇa
viśāle
syandane
stʰitaḥ
yukte
haya-sahasreṇa
viśāle
syandane
stʰitaḥ
/11/
Verse: 12
Halfverse: a
ya
eṣa
niśitaiḥ
śūlaiḥ
sutīkṣṇaiḥ
prāsatomaraiḥ
ya
eṣa
niśitaiḥ
śūlaiḥ
sutīkṣṇaiḥ
prāsa-tomaraiḥ
/
Halfverse: c
arciṣmadbʰir
vr̥to
bʰāti
bʰūtair
iva
maheśvaraḥ
arciṣmadbʰir
vr̥to
bʰāti
bʰūtair
iva
mahā
_īśvaraḥ
/12/
Verse: 13
Halfverse: a
kālajihvāprakāśābʰir
ya
eṣo
'bʰivirājate
kāla-jihvā-prakāśābʰir
ya
eṣo
_abʰivirājate
/
Halfverse: c
āvr̥to
ratʰaśaktībʰir
vidyudbʰir
iva
toyadaḥ
āvr̥to
ratʰa-śaktībʰir
vidyudbʰir
iva
toyadaḥ
/13/
Verse: 14
Halfverse: a
dʰanūṃsi
cāsya
sajyāni
hemapr̥ṣṭʰāni
sarvaśaḥ
dʰanūṃsi
ca
_asya
sajyāni
hema-pr̥ṣṭʰāni
sarvaśaḥ
/
Halfverse: c
śobʰayanti
ratʰaśreṣṭʰaṃ
śakrapātam
ivāmbaram
śobʰayanti
ratʰa-śreṣṭʰaṃ
śakra-pātam
iva
_ambaram
/14/
Verse: 15
Halfverse: a
ka
eṣa
rakṣaḥ
śārdūlo
raṇabʰūmiṃ
virājayan
ka
eṣa
rakṣaḥ
śārdūlo
raṇa-bʰūmiṃ
virājayan
/
Halfverse: c
abʰyeti
ratʰināṃ
śreṣṭʰo
ratʰenādityatejasā
abʰyeti
ratʰināṃ
śreṣṭʰo
ratʰena
_āditya-tejasā
/15/
Verse: 16
Halfverse: a
dʰvajaśr̥ṅgapratiṣṭʰena
rāhuṇābʰivirājate
dʰvaja-śr̥ṅga-pratiṣṭʰena
rāhuṇā
_abʰivirājate
/
Halfverse: c
sūryaraśmiprabʰair
bāṇair
diśo
daśa
virājayan
sūrya-raśmi-prabʰair
bāṇair
diśo
daśa
virājayan
/16/
Verse: 17
Halfverse: a
triṇataṃ
megʰanirhrādaṃ
hemapr̥ṣṭʰam
alaṃkr̥tam
triṇataṃ
megʰa-nirhrādaṃ
hema-pr̥ṣṭʰam
alaṃkr̥tam
/
Halfverse: c
śatakratudʰanuḥprakʰyaṃ
dʰanuś
cāsya
virājate
śata-kratu-dʰanuḥ-prakʰyaṃ
dʰanuś
ca
_asya
virājate
/17/
Verse: 18
Halfverse: a
sadʰvajaḥ
sapatākaś
ca
sānukarṣo
mahāratʰaḥ
sadʰvajaḥ
sapatākaś
ca
sānukarṣo
mahā-ratʰaḥ
/
Halfverse: c
catuḥsādisamāyukto
megʰastanitanisvanaḥ
catuḥ-sādi-samāyukto
megʰa-stanita-nisvanaḥ
/18/
Verse: 19
Halfverse: a
viṃśatir
daśa
cāṣṭau
ca
tūṇīraratʰam
āstʰitāḥ
viṃśatir
daśa
ca
_aṣṭau
ca
tūṇīra-ratʰam
āstʰitāḥ
/
Halfverse: c
kārmukāṇi
ca
bʰīmāni
jyāś
ca
kāñcanapiṅgalāḥ
kārmukāṇi
ca
bʰīmāni
jyāś
ca
kāñcana-piṅgalāḥ
/19/
Verse: 20
Halfverse: a
dvau
ca
kʰaḍgau
ratʰagatau
pārśvastʰau
pārśvaśobʰinau
dvau
ca
kʰaḍgau
ratʰa-gatau
pārśvastʰau
pārśva-śobʰinau
/
Halfverse: c
caturhastatsarucitau
vyaktahastadaśāyatau
catur-hasta-tsaru-citau
vyakta-hasta-daśa
_āyatau
/20/
Verse: 21
Halfverse: a
raktakaṇṭʰaguṇo
dʰīro
mahāparvatasaṃnibʰaḥ
rakta-kaṇṭʰa-guṇo
dʰīro
mahā-parvata-saṃnibʰaḥ
/
Halfverse: c
kālaḥ
kālamahāvaktro
megʰastʰa
iva
bʰāskaraḥ
kālaḥ
kāla-mahā-vaktro
megʰastʰa
iva
bʰāskaraḥ
/21/
Verse: 22
Halfverse: a
kāñcanāṅgadanaddʰābʰyāṃ
bʰujābʰyām
eṣa
śobʰate
kāñcana
_aṅgada-naddʰābʰyāṃ
bʰujābʰyām
eṣa
śobʰate
/
Halfverse: c
śr̥ṅgābʰyām
iva
tuṅgābʰyāṃ
himavān
parvatottamaḥ
śr̥ṅgābʰyām
iva
tuṅgābʰyāṃ
himavān
parvata
_uttamaḥ
/22/
Verse: 23
Halfverse: a
kuṇḍalābʰyāṃ
tu
yasyaitad
bʰāti
vaktraṃ
śubʰekṣaṇam
kuṇḍalābʰyāṃ
tu
yasya
_etad
bʰāti
vaktraṃ
śubʰa
_īkṣaṇam
/
Halfverse: c
punarvasvantaragataṃ
pūrṇabimbam
ivaindavam
punarvasv-antara-gataṃ
pūrṇa-bimbam
iva
_aindavam
/23/
Verse: 24
Halfverse: a
ācakṣva
me
mahābāho
tvam
enaṃ
rākṣasottamam
ācakṣva
me
mahā-bāho
tvam
enaṃ
rākṣasa
_uttamam
/
Halfverse: c
yaṃ
dr̥ṣṭvā
vānarāḥ
sarve
bʰayārtā
vidrutā
diśaḥ
yaṃ
dr̥ṣṭvā
vānarāḥ
sarve
bʰaya
_ārtā
vidrutā
diśaḥ
/24/
Verse: 25
Halfverse: a
sa
pr̥ṣṭʰo
rājaputreṇa
rāmeṇāmitatejasā
sa
pr̥ṣṭʰo
rāja-putreṇa
rāmeṇa
_amita-tejasā
/
Halfverse: c
ācacakṣe
mahātejā
rāgʰavāya
vibʰīṣaṇaḥ
ācacakṣe
mahā-tejā
rāgʰavāya
vibʰīṣaṇaḥ
/25/
Verse: 26
Halfverse: a
daśagrīvo
mahātejā
rājā
vaiśravaṇānujaḥ
daśagrīvo
mahā-tejā
rājā
vaiśravaṇa
_anujaḥ
/
Halfverse: c
bʰīmakarmā
mahotsāho
rāvaṇo
rākṣasādʰipaḥ
bʰīma-karmā
mahā
_utsāho
rāvaṇo
rākṣasa
_adʰipaḥ
/26/
Verse: 27
Halfverse: a
tasyāsīd
vīryavān
putro
rāvaṇapratimo
raṇe
tasya
_āsīd
vīryavān
putro
rāvaṇa-pratimo
raṇe
/
Halfverse: c
vr̥ddʰasevī
śrutadʰaraḥ
sarvāstraviduṣāṃ
varaḥ
vr̥ddʰa-sevī
śruta-dʰaraḥ
sarva
_astra-viduṣāṃ
varaḥ
/27/
Verse: 28
Halfverse: a
aśvapr̥ṣṭʰe
ratʰe
nāge
kʰaḍge
dʰanuṣi
karṣaṇe
aśva-pr̥ṣṭʰe
ratʰe
nāge
kʰaḍge
dʰanuṣi
karṣaṇe
/
Halfverse: c
bʰede
sāntve
ca
dāne
ca
naye
mantre
ca
saṃmataḥ
bʰede
sāntve
ca
dāne
ca
naye
mantre
ca
saṃmataḥ
/28/
Verse: 29
Halfverse: a
yasya
bāhuṃ
samāśritya
laṅkā
bʰavati
nirbʰayā
yasya
bāhuṃ
samāśritya
laṅkā
bʰavati
nirbʰayā
/
Halfverse: c
tanayaṃ
dʰānyamālinyā
atikāyam
imaṃ
viduḥ
tanayaṃ
dʰānya-mālinyā
atikāyam
imaṃ
viduḥ
/29/
Verse: 30
Halfverse: a
etenārādʰito
brahmā
tapasā
bʰāvitātmanā
etena
_ārādʰito
brahmā
tapasā
bʰāvita
_ātmanā
/
Halfverse: c
astrāṇi
cāpy
avāptāni
ripavaś
ca
parājitāḥ
astrāṇi
ca
_apy
avāptāni
ripavaś
ca
parājitāḥ
/30/
Verse: 31
Halfverse: a
surāsurair
avadʰyatvaṃ
dattam
asmai
svayambʰuvā
sura
_asurair
avadʰyatvaṃ
dattam
asmai
svayambʰuvā
/
Halfverse: c
etac
ca
kavacaṃ
divyaṃ
ratʰaś
caiṣo
'rkabʰāskaraḥ
etac
ca
kavacaṃ
divyaṃ
ratʰaś
ca
_eṣo
_arka-bʰāskaraḥ
/31/
Verse: 32
Halfverse: a
etena
śataśo
devā
dānavāś
ca
parājitāḥ
etena
śataśo
devā
dānavāś
ca
parājitāḥ
/
Halfverse: c
rakṣitāni
ca
rakṣāmi
yakṣāś
cāpi
niṣūditāḥ
rakṣitāni
ca
rakṣāmi
yakṣāś
ca
_api
niṣūditāḥ
/32/
Verse: 33
Halfverse: a
vajraṃ
viṣṭambʰitaṃ
yena
bāṇair
indrasya
dʰīmataḥ
vajraṃ
viṣṭambʰitaṃ
yena
bāṇair
indrasya
dʰīmataḥ
/
Halfverse: c
pāśaḥ
salilarājasya
yuddʰe
pratihatas
tatʰā
pāśaḥ
salila-rājasya
yuddʰe
pratihatas
tatʰā
/33/
Verse: 34
Halfverse: a
eṣo
'tikāyo
balavān
rākṣasānām
atʰarṣabʰaḥ
eṣo
_atikāyo
balavān
rākṣasānām
atʰa-r̥ṣabʰaḥ
/
Halfverse: c
rāvaṇasya
suto
dʰīmān
devadanava
darpahā
rāvaṇasya
suto
dʰīmān
deva-danava
darpahā
/34/
Verse: 35
Halfverse: a
tad
asmin
kriyatāṃ
yatnaḥ
kṣipraṃ
puruṣapuṃgava
tad
asmin
kriyatāṃ
yatnaḥ
kṣipraṃ
puruṣa-puṃgava
/
Halfverse: c
purā
vānarasainyāni
kṣayaṃ
nayati
sāyakaiḥ
purā
vānara-sainyāni
kṣayaṃ
nayati
sāyakaiḥ
/35/
Verse: 36
Halfverse: a
tato
'tikāyo
balavān
praviśya
harivāhinīm
tato
_atikāyo
balavān
praviśya
hari-vāhinīm
/
Halfverse: c
vispʰārayām
āsa
dʰanur
nanāda
ca
punaḥ
punaḥ
vispʰārayām
āsa
dʰanur
nanāda
ca
punaḥ
punaḥ
/36/
Verse: 37
Halfverse: a
taṃ
bʰīmavapuṣaṃ
dr̥ṣṭvā
ratʰastʰaṃ
ratʰināṃ
varam
taṃ
bʰīma-vapuṣaṃ
dr̥ṣṭvā
ratʰastʰaṃ
ratʰināṃ
varam
/
Halfverse: c
abʰipetur
mahātmāno
ye
pradʰānāḥ
plavaṃgamāḥ
abʰipetur
mahātmāno
ye
pradʰānāḥ
plavaṃ-gamāḥ
/37/
Verse: 38
Halfverse: a
kumudo
dvivido
maindo
nīlaḥ
śarabʰa
eva
ca
kumudo
dvivido
maindo
nīlaḥ
śarabʰa
eva
ca
/
Halfverse: c
pādapair
giriśr̥ṅgaiś
ca
yugapat
samabʰidravan
pādapair
giri-śr̥ṅgaiś
ca
yugapat
samabʰidravan
/38/
Verse: 39
Halfverse: a
teṣāṃ
vr̥kṣāṃś
ca
śailāṃś
ca
śaraiḥ
kāñcanabʰūṣaṇaiḥ
teṣāṃ
vr̥kṣāṃś
ca
śailāṃś
ca
śaraiḥ
kāñcana-bʰūṣaṇaiḥ
/
Halfverse: c
atikāyo
mahātejāś
ciccʰedāstravidāṃ
varaḥ
atikāyo
mahā-tejās
ciccʰeda
_astravidāṃ
varaḥ
/39/
Verse: 40
Halfverse: a
tāṃś
caiva
sarān
sa
harīñ
śaraiḥ
sarvāyasair
balī
tāṃś
caiva
sarān
sa
harīn
śaraiḥ
sarva
_āyasair
balī
/
Halfverse: c
vivyādʰābʰimukʰaḥ
saṃkʰye
bʰīmakāyo
niśācaraḥ
vivyādʰa
_abʰimukʰaḥ
saṃkʰye
bʰīma-kāyo
niśā-caraḥ
/40/
Verse: 41
Halfverse: a
te
'rditā
bāṇabarṣeṇa
bʰinnagātrāḥ
plavaṃgamāḥ
te
_arditā
bāṇa-barṣeṇa
bʰinna-gātrāḥ
plavaṃ-gamāḥ
/
Halfverse: c
na
śekur
atikāyasya
pratikartuṃ
mahāraṇe
na
śekur
atikāyasya
pratikartuṃ
mahā-raṇe
/41/
Verse: 42
Halfverse: a
tat
sainyaṃ
harivīrāṇāṃ
trāsayām
āsa
rākṣasaḥ
tat
sainyaṃ
hari-vīrāṇāṃ
trāsayām
āsa
rākṣasaḥ
/
Halfverse: c
mr̥gayūtʰam
iva
kruddʰo
harir
yauvanam
āstʰitaḥ
mr̥ga-yūtʰam
iva
kruddʰo
harir
yauvanam
āstʰitaḥ
/42/
Verse: 43
Halfverse: a
sa
rāṣasendro
harisainyamadʰye
sa
rāṣasendro
harisainyamadʰye
sa
rāṣasa
_indro
hari-sainya-madʰye
sa
rāṣasa
_indro
hari-sainya-madʰye
/
{Gem}
Halfverse: b
nāyudʰyamānaṃ
nijagʰāna
kaṃ
cit
nāyudʰyamānaṃ
nijagʰāna
kaṃ
cit
na
_ayudʰyamānaṃ
nijagʰāna
kaṃcit
na
_ayudʰyamānaṃ
nijagʰāna
kaṃcit
/
{Gem}
Halfverse: c
upetya
rāmaṃ
sadʰanuḥ
kalāpī
upetya
rāmaṃ
sadʰanuḥ
kalāpī
upetya
rāmaṃ
sa-dʰanuḥ
kalāpī
upetya
rāmaṃ
sa-dʰanuḥ
kalāpī
/
{Gem}
Halfverse: d
sagarvitaṃ
vākyam
idaṃ
babʰāṣe
sagarvitaṃ
vākyam
idaṃ
babʰāṣe
sagarvitaṃ
vākyam
idaṃ
babʰāṣe
sagarvitaṃ
vākyam
idaṃ
babʰāṣe
/43/
{Gem}
Verse: 44
Halfverse: a
ratʰe
stʰito
'haṃ
śaracāpapāṇir
ratʰe
stʰito
'haṃ
śaracāpapāṇir
ratʰe
stʰito
_ahaṃ
śara-cāpa-pāṇir
ratʰe
stʰito
_ahaṃ
śara-cāpa-pāṇir
/
{Gem}
Halfverse: b
na
prākr̥taṃ
kaṃ
cana
yodʰayāmi
na
prākr̥taṃ
kaṃ
cana
yodʰayāmi
na
prākr̥taṃ
kaṃcana
yodʰayāmi
na
prākr̥taṃ
kaṃcana
yodʰayāmi
/
{Gem}
Halfverse: c
yasyāsti
śaktir
vyavasāya
yuktā
yasyāsti
śaktir
vyavasāya
yuktā
yasya
_asti
śaktir
vyavasāya
yuktā
yasya
_asti
śaktir
vyavasāya
yuktā
/
{Gem}
Halfverse: d
dadātuṃ
me
kṣipram
ihādya
yuddʰam
dadātuṃ
me
kṣipram
ihādya
yuddʰam
dadātuṃ
me
kṣipram
iha
_adya
yuddʰam
dadātuṃ
me
kṣipram
iha
_adya
yuddʰam
/44/
{Gem}
Verse: 45
Halfverse: a
tat
tasya
vākyaṃ
bruvato
niśamya
tat
tasya
vākyaṃ
bruvato
niśamya
tat
tasya
vākyaṃ
bruvato
niśamya
tat
tasya
vākyaṃ
bruvato
niśamya
/
{Gem}
Halfverse: b
cukopa
saumitrir
amitrahantā
cukopa
saumitrir
amitrahantā
cukopa
saumitrir
amitra-hantā
cukopa
saumitrir
amitra-hantā
/
{Gem}
Halfverse: c
amr̥ṣyamāṇaś
ca
samutpapāta
amr̥ṣyamāṇaś
ca
samutpapāta
amr̥ṣyamāṇaś
ca
samutpapāta
amr̥ṣyamāṇaś
ca
samutpapāta
/
{Gem}
Halfverse: d
jagrāha
cāpaṃ
ca
tataḥ
smayitvā
jagrāha
cāpaṃ
ca
tataḥ
smayitvā
jagrāha
cāpaṃ
ca
tataḥ
smayitvā
jagrāha
cāpaṃ
ca
tataḥ
smayitvā
/45/
{Gem}
Verse: 46
Halfverse: a
kruddʰaḥ
saumitrir
utpatya
tūṇād
ākṣipya
sāyakam
kruddʰaḥ
saumitrir
utpatya
tūṇād
ākṣipya
sāyakam
/
Halfverse: c
purastād
atikāyasya
vicakarṣa
mahad
dʰanuḥ
purastād
atikāyasya
vicakarṣa
mahad
dʰanuḥ
/46/
Verse: 47
Halfverse: a
pūrayan
sa
mahīṃ
śailān
ākāśaṃ
sāgaraṃ
diśaḥ
pūrayan
sa
mahīṃ
śailān
ākāśaṃ
sāgaraṃ
diśaḥ
/
Halfverse: c
jyāśabdo
lakṣmaṇasyogras
trāsayan
rajanīcarān
jyā-śabdo
lakṣmaṇasya
_ugras
trāsayan
rajanī-carān
/47/
Verse: 48
Halfverse: a
saumitreś
cāpanirgʰoṣaṃ
śrutvā
pratibʰayaṃ
tadā
saumitreś
cāpa-nirgʰoṣaṃ
śrutvā
pratibʰayaṃ
tadā
/
Halfverse: c
visiṣmiye
mahātejā
rākṣasendrātmajo
balī
visiṣmiye
mahā-tejā
rākṣasa
_indra
_ātmajo
balī
/48/
Verse: 49
Halfverse: a
atʰātikāyaḥ
kupito
dr̥ṣṭvā
lakṣmaṇam
uttʰitam
atʰa
_atikāyaḥ
kupito
dr̥ṣṭvā
lakṣmaṇam
uttʰitam
/
Halfverse: c
ādāya
niśitaṃ
bāṇam
idaṃ
vacanam
abravīt
ādāya
niśitaṃ
bāṇam
idaṃ
vacanam
abravīt
/49/
Verse: 50
Halfverse: a
bālas
tvam
asi
saumitre
vikrameṣv
avicakṣaṇaḥ
bālas
tvam
asi
saumitre
vikrameṣv
avicakṣaṇaḥ
/
Halfverse: c
gaccʰa
kiṃ
kālasadr̥śaṃ
māṃ
yodʰayitum
iccʰasi
gaccʰa
kiṃ
kāla-sadr̥śaṃ
māṃ
yodʰayitum
iccʰasi
/50/
Verse: 51
Halfverse: a
na
hi
madbāhusr̥ṣṭānām
astrāṇāṃ
himavān
api
na
hi
mad-bāhu-sr̥ṣṭānām
astrāṇāṃ
himavān
api
/
Halfverse: c
soḍʰum
utsahate
vegam
antarikṣam
atʰo
mahī
soḍʰum
utsahate
vegam
antarikṣam
atʰo
mahī
/51/
Verse: 52
Halfverse: a
sukʰaprasuptaṃ
kālāgniṃ
prabodʰayitum
iccʰasi
sukʰa-prasuptaṃ
kāla
_agniṃ
prabodʰayitum
iccʰasi
/
Halfverse: c
nyasya
cāpaṃ
nivartasva
mā
prāṇāñ
jahi
madgataḥ
nyasya
cāpaṃ
nivartasva
mā
prāṇān
jahi
mad-gataḥ
/52/
Verse: 53
Halfverse: a
atʰa
vā
tvaṃ
pratiṣṭabdʰo
na
nivartitum
iccʰasi
atʰa
vā
tvaṃ
pratiṣṭabdʰo
na
nivartitum
iccʰasi
/
Halfverse: c
tiṣṭʰa
prāṇān
parityajya
gamiṣyasi
yamakṣayam
tiṣṭʰa
prāṇān
parityajya
gamiṣyasi
yama-kṣayam
/53/
Verse: 54
Halfverse: a
paśya
me
niśitān
bāṇān
aridarpaniṣūdanān
paśya
me
niśitān
bāṇān
ari-darpa-niṣūdanān
/
Halfverse: c
īśvarāyudʰasaṃkāśāṃs
taptakāñcanabʰūṣaṇān
īśvara
_āyudʰa-saṃkāśāṃs
tapta-kāñcana-bʰūṣaṇān
/54/
Verse: 55
Halfverse: a
eṣa
te
sarpasaṃkāśo
bāṇaḥ
pāsyati
śoṇitam
eṣa
te
sarpa-saṃkāśo
bāṇaḥ
pāsyati
śoṇitam
/
Halfverse: c
mr̥garāja
iva
kruddʰo
nāgarājasya
śoṇitam
mr̥ga-rāja
iva
kruddʰo
nāga-rājasya
śoṇitam
/55/
Verse: 56
Halfverse: a
śrutvātikāyasya
vacaḥ
saroṣaṃ
śrutvātikāyasya
vacaḥ
saroṣaṃ
śrutvā
_atikāyasya
vacaḥ
saroṣaṃ
śrutvā
_atikāyasya
vacaḥ
saroṣaṃ
/
{Gem}
Halfverse: b
sagarvitaṃ
saṃyati
rājaputraḥ
sagarvitaṃ
saṃyati
rājaputraḥ
sagarvitaṃ
saṃyati
rāja-putraḥ
sagarvitaṃ
saṃyati
rāja-putraḥ
/
{Gem}
Halfverse: c
sa
saṃcukopātibalo
br̥haccʰrīr
sa
saṃcukopātibalo
br̥haccʰrīr
sa
saṃcukopa
_atibalo
br̥hat-śrīr
sa
saṃcukopa
_atibalo
br̥hat-śrīr
/
{Gem}
Halfverse: d
uvāca
vākyaṃ
ca
tato
mahārtʰam
uvāca
vākyaṃ
ca
tato
mahārtʰam
uvāca
vākyaṃ
ca
tato
mahā
_artʰam
uvāca
vākyaṃ
ca
tato
mahā
_artʰam
/56/
{Gem}
Verse: 57
Halfverse: a
na
vākyamātreṇa
bʰavān
pradʰāno
na
vākyamātreṇa
bʰavān
pradʰāno
na
vākya-mātreṇa
bʰavān
pradʰāno
na
vākya-mātreṇa
bʰavān
pradʰāno
/
{Gem}
Halfverse: b
na
kattʰanāt
satpuruṣā
bʰavanti
na
kattʰanāt
satpuruṣā
bʰavanti
na
kattʰanāt
sat-puruṣā
bʰavanti
na
kattʰanāt
sat-puruṣā
bʰavanti
/
{Gem}
Halfverse: c
mayi
stʰite
dʰanvini
bāṇapāṇau
mayi
stʰite
dʰanvini
bāṇapāṇau
mayi
stʰite
dʰanvini
bāṇa-pāṇau
mayi
stʰite
dʰanvini
bāṇa-pāṇau
/
{Gem}
Halfverse: d
vidarśayasvātmabalaṃ
durātman
vidarśayasvātmabalaṃ
durātman
vidarśayasva
_ātma-balaṃ
durātman
vidarśayasva
_ātma-balaṃ
durātman
/57/
{Gem}
Verse: 58
Halfverse: a
karmaṇā
sūcayātmānaṃ
na
vikattʰitum
arhasi
karmaṇā
sūcaya
_ātmānaṃ
na
vikattʰitum
arhasi
/
Halfverse: c
pauruṣeṇa
tu
yo
yuktaḥ
sa
tu
śūra
iti
smr̥taḥ
pauruṣeṇa
tu
yo
yuktaḥ
sa
tu
śūra
iti
smr̥taḥ
/58/
Verse: 59
Halfverse: a
sarvāyudʰasamāyukto
dʰanvī
tvaṃ
ratʰam
āstʰitaḥ
sarva
_āyudʰa-samāyukto
dʰanvī
tvaṃ
ratʰam
āstʰitaḥ
/
Halfverse: c
śarair
vā
yadi
vāpy
astrair
darśayasva
parākramam
śarair
vā
yadi
vā
_apy
astrair
darśayasva
para
_ākramam
/59/
Verse: 60
Halfverse: a
tataḥ
śiras
te
niśitaiḥ
pātayiṣyāmy
ahaṃ
śaraiḥ
tataḥ
śiras
te
niśitaiḥ
pātayiṣyāmy
ahaṃ
śaraiḥ
/
Halfverse: c
mārutaḥ
kālasaṃpakvaṃ
vr̥ntāt
tālapʰalaṃ
yatʰā
mārutaḥ
kāla-saṃpakvaṃ
vr̥ntāt
tāla-pʰalaṃ
yatʰā
/60/
Verse: 61
Halfverse: a
adya
te
māmakā
bāṇās
taptakāñcanabʰūṣaṇāḥ
adya
te
māmakā
bāṇās
tapta-kāñcana-bʰūṣaṇāḥ
/
Halfverse: c
pāsyanti
rudʰiraṃ
gātrād
bāṇaśalyāntarottʰitam
pāsyanti
rudʰiraṃ
gātrād
bāṇa-śalya
_antara
_uttʰitam
/61/
Verse: 62
Halfverse: a
bālo
'yam
iti
vijñāya
na
māvajñātum
arhasi
bālo
_ayam
iti
vijñāya
na
mā
_avajñātum
arhasi
/
Halfverse: c
bālo
vā
yadi
vā
vr̥ddʰo
mr̥tyuṃ
jānīhi
saṃyuge
bālo
vā
yadi
vā
vr̥ddʰo
mr̥tyuṃ
jānīhi
saṃyuge
/62/
Verse: 63
Halfverse: a
lakṣmaṇasya
vacaḥ
śrutvā
hetumat
paramārtʰavat
lakṣmaṇasya
vacaḥ
śrutvā
hetumat
parama
_artʰavat
/
Halfverse: c
atikāyaḥ
pracukrodʰa
bāṇaṃ
cottamam
ādade
atikāyaḥ
pracukrodʰa
bāṇaṃ
ca
_uttamam
ādade
/63/
Verse: 64
Halfverse: a
tato
vidyādʰarā
bʰūtā
devā
daityā
maharṣayaḥ
tato
vidyā-dʰarā
bʰūtā
devā
daityā
maharṣayaḥ
/
Halfverse: c
guhyakāś
ca
mahātmānas
tad
yuddʰaṃ
dadr̥śus
tadā
guhyakāś
ca
mahātmānas
tad
yuddʰaṃ
dadr̥śus
tadā
/64/
Verse: 65
Halfverse: a
tato
'tikāyaḥ
kupitaś
cāpam
āropya
sāyakam
tato
_atikāyaḥ
kupitaś
cāpam
āropya
sāyakam
/
Halfverse: c
lakṣmaṇasya
pracikṣepa
saṃkṣipann
iva
cāmbaram
lakṣmaṇasya
pracikṣepa
saṃkṣipann
iva
ca
_ambaram
/65/
Verse: 66
Halfverse: a
tam
āpatantaṃ
niśitaṃ
śaram
āśīviṣopamam
tam
āpatantaṃ
niśitaṃ
śaram
āśī-viṣa
_upamam
/
Halfverse: c
ardʰacandreṇa
ciccʰeda
lakṣmaṇaḥ
paravīrahā
ardʰa-candreṇa
ciccʰeda
lakṣmaṇaḥ
para-vīrahā
/66/
Verse: 67
Halfverse: a
taṃ
nikr̥ttaṃ
śaraṃ
dr̥ṣṭvā
kr̥ttabʰogam
ivoragam
taṃ
nikr̥ttaṃ
śaraṃ
dr̥ṣṭvā
kr̥tta-bʰogam
iva
_uragam
/
Halfverse: c
atikāyo
bʰr̥śaṃ
kruddʰaḥ
pañcabāṇān
samādade
atikāyo
bʰr̥śaṃ
kruddʰaḥ
pañca-bāṇān
samādade
/67/
Verse: 68
Halfverse: a
tāñ
śarān
saṃpracikṣepa
lakṣmaṇāya
niśācaraḥ
tān
śarān
saṃpracikṣepa
lakṣmaṇāya
niśā-caraḥ
/
Halfverse: c
tān
aprāptāñ
śarais
tīkṣṇaiś
ciccʰeda
bʰaratānujaḥ
tān
aprāptān
śarais
tīkṣṇaiś
ciccʰeda
bʰarata
_anujaḥ
/68/
Verse: 69
Halfverse: a
sa
tāṃś
cʰittvā
śarais
tīkṣṇair
lakṣmaṇaḥ
paravīrahā
sa
tāṃś
cʰittvā
śarais
tīkṣṇair
lakṣmaṇaḥ
para-vīrahā
/
Halfverse: c
ādade
niśitaṃ
bāṇaṃ
jvalantam
iva
tejasā
ādade
niśitaṃ
bāṇaṃ
jvalantam
iva
tejasā
/69/
Verse: 70
Halfverse: a
tam
ādāya
dʰanuḥ
śreṣṭʰe
yojayām
āsa
lakṣmaṇaḥ
tam
ādāya
dʰanuḥ
śreṣṭʰe
yojayām
āsa
lakṣmaṇaḥ
/
Halfverse: c
vicakarṣa
ca
vegena
visasarja
ca
sāyakam
vicakarṣa
ca
vegena
visasarja
ca
sāyakam
/70/
Verse: 71
Halfverse: a
pūrṇāyatavisr̥ṣṭena
śareṇānata
parvaṇā
pūrṇa
_āyata-visr̥ṣṭena
śareṇa
_ānata
parvaṇā
/
Halfverse: c
lalāṭe
rākṣasaśreṣṭʰam
ājagʰāna
sa
vīryavān
lalāṭe
rākṣasa-śreṣṭʰam
ājagʰāna
sa
vīryavān
/71/
Verse: 72
Halfverse: a
sa
lalāṭe
śaro
magnas
tasya
bʰīmasya
rakṣasaḥ
sa
lalāṭe
śaro
magnas
tasya
bʰīmasya
rakṣasaḥ
/
Halfverse: c
dadr̥śe
śoṇitenāktaḥ
pannagendra
ivāhave
dadr̥śe
śoṇitena
_aktaḥ
pannaga
_indra
iva
_āhave
/72/
Verse: 73
Halfverse: a
rākṣasaḥ
pracakampe
ca
lakṣmaṇeṣu
prakampitaḥ
rākṣasaḥ
pracakampe
ca
lakṣmaṇeṣu
prakampitaḥ
/
Halfverse: c
rudrabāṇahataṃ
bʰīmaṃ
yatʰā
tripuragopuram
rudra-bāṇa-hataṃ
bʰīmaṃ
yatʰā
tripura-gopuram
/73/
Verse: 74
Halfverse: a
cintayām
āsa
cāśvasya
vimr̥śya
ca
mahābalaḥ
cintayām
āsa
ca
_āśvasya
vimr̥śya
ca
mahā-balaḥ
/
Halfverse: c
sādʰu
bāṇanipātena
śvāgʰanīyo
'si
me
ripuḥ
sādʰu
bāṇa-nipātena
śvāgʰanīyo
_asi
me
ripuḥ
/74/
Verse: 75
Halfverse: a
vicāryaivaṃ
vinamyāsyaṃ
vinamya
ca
bʰujāv
ubʰau
vicārya
_evaṃ
vinamya
_āsyaṃ
vinamya
ca
bʰujāv
ubʰau
/
Halfverse: c
sa
ratʰopastʰam
āstʰāya
ratʰena
pracacāra
ha
sa
ratʰa
_upastʰam
āstʰāya
ratʰena
pracacāra
ha
/75/
Verse: 76
Halfverse: a
ekaṃ
trīn
pañca
sapteti
sāyakān
rākṣasarṣabʰaḥ
ekaṃ
trīn
pañca
sapta
_iti
sāyakān
rākṣasa-r̥ṣabʰaḥ
/
Halfverse: c
ādade
saṃdadʰe
cāpi
vicakarṣotsasarja
ca
ādade
saṃdadʰe
ca
_api
vicakarṣa
_utsasarja
ca
/76/
Verse: 77
Halfverse: a
te
bāṇāḥ
kālasaṃkāśā
rākṣasendradʰanuś
cyutāḥ
te
bāṇāḥ
kāla-saṃkāśā
rākṣasa
_indra-dʰanuś
cyutāḥ
/
Halfverse: c
hemapuṅkʰā
raviprakʰyāś
cakrur
dīptam
ivāmbaram
hema-puṅkʰā
ravi-prakʰyāś
cakrur
dīptam
iva
_ambaram
/77/
Verse: 78
Halfverse: a
tatas
tān
rākṣasotsr̥ṣṭāñ
śaraugʰān
rāvaṇānujaḥ
tatas
tān
rākṣasa
_utsr̥ṣṭān
śara
_ogʰān
rāvaṇa
_anujaḥ
/
{rāgʰava
_anujaḥ
txt}
Halfverse: c
asaṃbʰrāntaḥ
praciccʰeda
niśitair
bahubʰiḥ
śaraiḥ
asaṃbʰrāntaḥ
praciccʰeda
niśitair
bahubʰiḥ
śaraiḥ
/78/
Verse: 79
Halfverse: a
tāñ
śarān
yudʰi
saṃprekṣya
nikr̥ttān
rāvaṇātmajaḥ
tān
śarān
yudʰi
saṃprekṣya
nikr̥ttān
rāvaṇa
_ātmajaḥ
/
Halfverse: c
cukopa
tridaśendrārir
jagrāha
niśitaṃ
śaram
cukopa
tridaśa
_indra
_arir
jagrāha
niśitaṃ
śaram
/79/
Verse: 80
Halfverse: a
sa
saṃdʰāya
mahātejās
taṃ
bāṇaṃ
sahasotsr̥jat
sa
saṃdʰāya
mahā-tejās
taṃ
bāṇaṃ
sahasā
_utsr̥jat
/
Halfverse: c
tataḥ
saumitrim
āyāntam
ājagʰāna
stanāntare
tataḥ
saumitrim
āyāntam
ājagʰāna
stana
_antare
/80/
Verse: 81
Halfverse: a
atikāyena
saumitris
tāḍito
yudʰi
vakṣasi
atikāyena
saumitris
tāḍito
yudʰi
vakṣasi
/
Halfverse: c
susrāva
rudʰiraṃ
tīvraṃ
madaṃ
matta
iva
dvipaḥ
susrāva
rudʰiraṃ
tīvraṃ
madaṃ
matta
iva
dvipaḥ
/81/
Verse: 82
Halfverse: a
sa
cakāra
tadātmānaṃ
viśalyaṃ
sahasā
vibʰuḥ
sa
cakāra
tadā
_ātmānaṃ
viśalyaṃ
sahasā
vibʰuḥ
/
Halfverse: c
jagrāha
ca
śaraṃ
tīṣṇam
astreṇāpi
samādadʰe
jagrāha
ca
śaraṃ
tīṣṇam
astreṇa
_api
samādadʰe
/82/
Verse: 83
Halfverse: a
āgneyena
tadāstreṇa
yojayām
āsa
sāyakam
āgneyena
tadā
_astreṇa
yojayām
āsa
sāyakam
/
Halfverse: c
sa
jajvāla
tadā
bāṇo
dʰanuś
cāsya
mahātmanaḥ
sa
jajvāla
tadā
bāṇo
dʰanuś
ca
_asya
mahātmanaḥ
/83/
Verse: 84
Halfverse: a
atikāyo
'titejasvī
sauram
astraṃ
samādade
atikāyo
_atitejasvī
sauram
astraṃ
samādade
/
Halfverse: c
tena
bāṇaṃ
bʰujaṃgābʰaṃ
hemapuṅkʰam
ayojayat
tena
bāṇaṃ
bʰujaṃga
_ābʰaṃ
hema-puṅkʰam
ayojayat
/84/
Verse: 85
Halfverse: a
tatas
taṃ
jvalitaṃ
gʰoraṃ
lakṣmaṇaḥ
śaram
āhitam
tatas
taṃ
jvalitaṃ
gʰoraṃ
lakṣmaṇaḥ
śaram
āhitam
/
Halfverse: c
atikāyāya
cikṣepa
kāladaṇḍam
ivāntakaḥ
atikāyāya
cikṣepa
kāla-daṇḍam
iva
_antakaḥ
/85/
Verse: 86
Halfverse: a
āgneyenābʰisaṃyuktaṃ
dr̥ṣṭvā
bāṇaṃ
niśācaraḥ
āgneyena
_abʰisaṃyuktaṃ
dr̥ṣṭvā
bāṇaṃ
niśā-caraḥ
/
Halfverse: c
utsasarja
tadā
bāṇaṃ
dīptaṃ
sūryāstrayojitam
utsasarja
tadā
bāṇaṃ
dīptaṃ
sūrya
_astra-yojitam
/86/
Verse: 87
Halfverse: a
tāv
ubʰāv
ambare
bāṇāv
anyonyam
abʰijagʰnatuḥ
tāv
ubʰāv
ambare
bāṇāv
anyonyam
abʰijagʰnatuḥ
/
Halfverse: c
tejasā
saṃpradīptāgrau
kruddʰāv
iva
bʰujaṃ
gamau
tejasā
saṃpradīpta
_agrau
kruddʰāv
iva
bʰujaṃ
gamau
/87/
Verse: 88
Halfverse: a
tāv
anyonyaṃ
vinirdahya
petatur
dʰaraṇītale
tāv
anyonyaṃ
vinirdahya
petatur
dʰaraṇī-tale
/
Halfverse: c
nirarciṣau
bʰasmakr̥tau
na
bʰrājete
śarottamau
nirarciṣau
bʰasma-kr̥tau
na
bʰrājete
śara
_uttamau
/88/
Verse: 89
Halfverse: a
tato
'tikāyaḥ
saṃkruddʰas
tv
astram
aiṣīkam
utsr̥jat
tato
_atikāyaḥ
saṃkruddʰas
tv
astram
aiṣīkam
utsr̥jat
/
Halfverse: c
tat
praciccʰeda
saumitrir
astram
aindreṇa
vīryavān
tat
praciccʰeda
saumitrir
astram
aindreṇa
vīryavān
/89/
Verse: 90
Halfverse: a
aiṣīkaṃ
nihataṃ
dr̥ṣṭvā
kumāro
rāvaṇātmajaḥ
aiṣīkaṃ
nihataṃ
dr̥ṣṭvā
kumāro
rāvaṇa
_ātmajaḥ
/
Halfverse: c
yāmyenāstreṇa
saṃkruddʰo
yojayām
āsa
sāyakam
yāmyena
_astreṇa
saṃkruddʰo
yojayām
āsa
sāyakam
/90/
Verse: 91
Halfverse: a
tatas
tad
astraṃ
cikṣepa
lakṣmaṇāya
niśācaraḥ
tatas
tad
astraṃ
cikṣepa
lakṣmaṇāya
niśā-caraḥ
/
Halfverse: c
vāyavyena
tad
astraṃ
tu
nijagʰāna
sa
lakṣmaṇaḥ
vāyavyena
tad
astraṃ
tu
nijagʰāna
sa
lakṣmaṇaḥ
/91/
Verse: 92
Halfverse: a
atʰainaṃ
śaradʰārābʰir
dʰārābʰir
iva
toyadaḥ
atʰa
_enaṃ
śara-dʰārābʰir
dʰārābʰir
iva
toyadaḥ
/
Halfverse: c
abʰyavarṣata
saṃkruddʰo
lakṣmaṇo
rāvaṇātmajam
abʰyavarṣata
saṃkruddʰo
lakṣmaṇo
rāvaṇa
_ātmajam
/
Verse: 93
Halfverse: a
te
'tikāyaṃ
samāsādya
kavace
vajrabʰūṣite
te
_atikāyaṃ
samāsādya
kavace
vajra-bʰūṣite
/
Halfverse: c
bʰagnāgraśalyāḥ
sahasā
petur
bāṇā
mahītale
bʰagna
_agra-śalyāḥ
sahasā
petur
bāṇā
mahī-tale
/93/
Verse: 94
Halfverse: a
tān
mogʰān
abʰisaṃprekṣya
lakṣmaṇaḥ
paravīrahā
tān
mogʰān
abʰisaṃprekṣya
lakṣmaṇaḥ
para-vīrahā
/
Halfverse: c
abʰyavarṣata
bāṇānāṃ
sahasreṇa
mahāyaśāḥ
abʰyavarṣata
bāṇānāṃ
sahasreṇa
mahā-yaśāḥ
/94/
Verse: 95
Halfverse: a
sa
varṣyamāṇo
bāṇaugʰair
atikāyo
mahābalaḥ
sa
varṣyamāṇo
bāṇa
_ogʰair
atikāyo
mahā-balaḥ
/
Halfverse: c
avadʰyakavacaḥ
saṃkʰye
rākṣaso
naiva
vivyatʰe
avadʰya-kavacaḥ
saṃkʰye
rākṣaso
na
_eva
vivyatʰe
/95/
Verse: 96
Halfverse: a
na
śaśāka
rujaṃ
kartuṃ
yudʰi
tasya
narottamaḥ
na
śaśāka
rujaṃ
kartuṃ
yudʰi
tasya
nara
_uttamaḥ
/
Halfverse: c
atʰainam
abʰyupāgamya
vāyur
vākyam
uvāca
ha
atʰa
_enam
abʰyupāgamya
vāyur
vākyam
uvāca
ha
/96/
Verse: 97
Halfverse: a
brahmadattavaro
hy
eṣa
avadʰya
kavacāvr̥taḥ
brahma-datta-varo
hy
eṣa
avadʰya
kavaca
_āvr̥taḥ
/
Halfverse: c
brāhmeṇāstreṇa
bʰindʰy
enam
eṣa
vadʰyo
hi
nānyatʰā
brāhmeṇa
_astreṇa
bʰindʰy
enam
eṣa
vadʰyo
hi
na
_anyatʰā
/97/
Verse: 98
Halfverse: a
tataḥ
sa
vāyor
vacanaṃ
niśamya
tataḥ
sa
vāyor
vacanaṃ
niśamya
tataḥ
sa
vāyor
vacanaṃ
niśamya
tataḥ
sa
vāyor
vacanaṃ
niśamya
/
{Gem}
Halfverse: b
saumitrir
indrapratimānavīryaḥ
saumitrir
indrapratimānavīryaḥ
saumitrir
indra-pratimāna-vīryaḥ
saumitrir
indra-pratimāna-vīryaḥ
/
{Gem}
Halfverse: c
samādade
bāṇam
amogʰavegaṃ
samādade
bāṇam
amogʰavegaṃ
samādade
bāṇam
amogʰa-vegaṃ
samādade
bāṇam
amogʰa-vegaṃ
/
{Gem}
Halfverse: d
tad
brāhmam
astraṃ
sahasā
niyojya
tad
brāhmam
astraṃ
sahasā
niyojya
tad
brāhmam
astraṃ
sahasā
niyojya
tad
brāhmam
astraṃ
sahasā
niyojya
/98/
{Gem}
Verse: 99
Halfverse: a
tasmin
varāstre
tu
niyujyamāne
tasmin
varāstre
tu
niyujyamāne
tasmin
vara
_astre
tu
niyujyamāne
tasmin
vara
_astre
tu
niyujyamāne
/
{Gem}
Halfverse: b
saumitriṇā
bāṇavare
śitāgre
saumitriṇā
bāṇavare
śitāgre
saumitriṇā
bāṇa-vare
śita
_agre
saumitriṇā
bāṇa-vare
śita
_agre
/
{Gem}
Halfverse: c
diśaḥ
sacandrārkamahāgrahāś
ca
diśaḥ
sacandrārkamahāgrahāś
ca
diśaḥ
sacandra
_arka-mahā-grahāś
ca
diśaḥ
sacandra
_arka-mahā-grahāś
ca
/
{Gem}
Halfverse: d
nabʰaś
ca
tatrāsa
rarāsa
corvī
nabʰaś
ca
tatrāsa
rarāsa
corvī
nabʰaś
ca
tatrāsa
rarāsa
ca
_urvī
nabʰaś
ca
tatrāsa
rarāsa
ca
_urvī
/99/
{Gem}
Verse: 100
Halfverse: a
taṃ
brahmaṇo
'streṇa
niyujya
cāpe
taṃ
brahmaṇo
'streṇa
niyujya
cāpe
taṃ
brahmaṇo
_astreṇa
niyujya
cāpe
taṃ
brahmaṇo
_astreṇa
niyujya
cāpe
/
{Gem}
Halfverse: b
śaraṃ
supuṅkʰaṃ
yamadūtakalpam
śaraṃ
supuṅkʰaṃ
yamadūtakalpam
śaraṃ
supuṅkʰaṃ
yama-dūta-kalpam
śaraṃ
supuṅkʰaṃ
yama-dūta-kalpam
/
{Gem}
Halfverse: c
saumitrir
indrārisutasya
tasya
saumitrir
indrārisutasya
tasya
saumitrir
indra
_ari-sutasya
tasya
saumitrir
indra
_ari-sutasya
tasya
/
{Gem}
Halfverse: d
sasarja
bāṇaṃ
yudʰi
vajrakalpam
sasarja
bāṇaṃ
yudʰi
vajrakalpam
sasarja
bāṇaṃ
yudʰi
vajra-kalpam
sasarja
bāṇaṃ
yudʰi
vajra-kalpam
/100/
{Gem}
Verse: 101
Halfverse: a
taṃ
lakṣmaṇotsr̥ṣṭam
amogʰavegaṃ
taṃ
lakṣmaṇotsr̥ṣṭam
amogʰavegaṃ
taṃ
lakṣmaṇa
_utsr̥ṣṭam
amogʰa-vegaṃ
taṃ
lakṣmaṇa
_utsr̥ṣṭam
amogʰa-vegaṃ
/
{Gem}
Halfverse: b
samāpatantaṃ
jvalanaprakāśam
samāpatantaṃ
jvalanaprakāśam
samāpatantaṃ
jvalana-prakāśam
samāpatantaṃ
jvalana-prakāśam
/
{Gem}
Halfverse: c
suvarṇavajrottamacitrapuṅkʰaṃ
suvarṇavajrottamacitrapuṅkʰaṃ
suvarṇa-vajra
_uttama-citra-puṅkʰaṃ
suvarṇa-vajra
_uttama-citra-puṅkʰaṃ
/
{Gem}
Halfverse: d
tadātikāyaḥ
samare
dadarśa
tadātikāyaḥ
samare
dadarśa
tadā
_atikāyaḥ
samare
dadarśa
tadā
_atikāyaḥ
samare
dadarśa
/101/
{Gem}
Verse: 102
Halfverse: a
taṃ
prekṣamāṇaḥ
sahasātikāyo
taṃ
prekṣamāṇaḥ
sahasātikāyo
taṃ
prekṣamāṇaḥ
sahasā
_atikāyo
taṃ
prekṣamāṇaḥ
sahasā
_atikāyo
/
{Gem}
Halfverse: b
jagʰāna
bāṇair
niśitair
anekaiḥ
jagʰāna
bāṇair
niśitair
anekaiḥ
jagʰāna
bāṇair
niśitair
anekaiḥ
jagʰāna
bāṇair
niśitair
anekaiḥ
/
{Gem}
Halfverse: c
sa
sāyakas
tasya
suparṇavegas
sa
sāyakas
tasya
suparṇavegas
sa
sāyakas
tasya
suparṇa-vegas
sa
sāyakas
tasya
suparṇa-vegas
/
{Gem}
Halfverse: d
tadātivegena
jagāma
pārśvam
tadātivegena
jagāma
pārśvam
tadā
_ativegena
jagāma
pārśvam
tadā
_ativegena
jagāma
pārśvam
/102/
{Gem}
Verse: 103
Halfverse: a
tam
āgataṃ
prekṣya
tadātikāyo
tam
āgataṃ
prekṣya
tadātikāyo
tam
āgataṃ
prekṣya
tadā
_atikāyo
tam
āgataṃ
prekṣya
tadā
_atikāyo
/
{Gem}
Halfverse: b
bāṇaṃ
pradīptāntakakālakalpam
bāṇaṃ
pradīptāntakakālakalpam
bāṇaṃ
pradīpta
_antaka-kāla-kalpam
bāṇaṃ
pradīpta
_antaka-kāla-kalpam
/
{Gem}
Halfverse: c
jagʰāna
śaktyr̥ṣṭigadākuṭʰāraiḥ
jagʰāna
śaktyr̥ṣṭigadākuṭʰāraiḥ
jagʰāna
śakty-r̥ṣṭi-gadā-kuṭʰāraiḥ
jagʰāna
śakty-r̥ṣṭi-gadā-kuṭʰāraiḥ
/
{Gem}
Halfverse: d
śūlair
halaiś
cāpy
avipannaceṣṭaḥ
śūlair
halaiś
cāpy
avipannaceṣṭaḥ
śūlair
halaiś
ca
_apy
avipanna-ceṣṭaḥ
śūlair
halaiś
ca
_apy
avipanna-ceṣṭaḥ
/103/
{Gem}
Verse: 104
Halfverse: a
tāny
āyudʰāny
adbʰutavigrahāṇi
tāny
āyudʰāny
adbʰutavigrahāṇi
tāny
āyudʰāny
adbʰuta-vigrahāṇi
tāny
āyudʰāny
adbʰuta-vigrahāṇi
/
{Gem}
Halfverse: b
mogʰāni
kr̥tvā
sa
śaro
'gnidīptaḥ
mogʰāni
kr̥tvā
sa
śaro
'gnidīptaḥ
mogʰāni
kr̥tvā
sa
śaro
_agni-dīptaḥ
mogʰāni
kr̥tvā
sa
śaro
_agni-dīptaḥ
/
{Gem}
Halfverse: c
prasahya
tasyaiva
kirīṭajuṣṭaṃ
prasahya
tasyaiva
kirīṭajuṣṭaṃ
prasahya
tasya
_eva
kirīṭa-juṣṭaṃ
prasahya
tasya
_eva
kirīṭa-juṣṭaṃ
/
{Gem}
Halfverse: d
tadātikāyasya
śiro
jahāra
tadātikāyasya
śiro
jahāra
tadā
_atikāyasya
śiro
jahāra
tadā
_atikāyasya
śiro
jahāra
/104/
{Gem}
Verse: 105
Halfverse: a
tac
cʰiraḥ
saśiras
trāṇaṃ
lakṣmaṇeṣuprapīḍitam
tat
śiraḥ
saśiras
trāṇaṃ
lakṣmaṇa
_iṣu-prapīḍitam
/
Halfverse: c
papāta
sahasā
bʰūmau
śr̥ṅgaṃ
himavato
yatʰā
papāta
sahasā
bʰūmau
śr̥ṅgaṃ
himavato
yatʰā
/105/
Verse: 106
Halfverse: a
praharṣayuktā
bahavas
tu
vānarāḥ
praharṣayuktā
bahavas
tu
vānarāḥ
praharṣa-yuktā
bahavas
tu
vānarāḥ
praharṣa-yuktā
bahavas
tu
vānarāḥ
/
{Gem}
Halfverse: b
prabuddʰapadmapratimānanās
tadā
prabuddʰapadmapratimānanās
tadā
prabuddʰa-padma-pratima
_ānanās
tadā
prabuddʰa-padma-pratima
_ānanāstadā
/
{Gem}
Halfverse: c
apūjayam̐l
lakṣmaṇam
iṣṭabʰāginaṃ
apūjayam̐l
lakṣmaṇam
iṣṭabʰāginaṃ
apūjayam̐l
lakṣmaṇam
iṣṭa-bʰāginaṃ
apūjayam̐l
lakṣmaṇam
iṣṭa-bʰāginaṃ
/
{Gem}
Halfverse: d
hate
ripau
bʰīmabale
durāsade
hate
ripau
bʰīmabale
durāsade
hate
ripau
bʰīma-bale
durāsade
hate
ripau
bʰīma-bale
durāsade
/106/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.