TITUS
Ramayana
Part No. 450
Previous part

Chapter: 59 
Adhyāya 59


Verse: 1 
Halfverse: a    svabalaṃ vyatʰitaṃ dr̥ṣṭvā   tumulaṃ lomaharṣaṇam
   
sva-balaṃ vyatʰitaṃ dr̥ṣṭvā   tumulaṃ loma-harṣaṇam /
Halfverse: c    
bʰrātr̥̄ṃś ca nihatān dr̥ṣṭvā   śakratulyaparākramān
   
bʰrātr̥̄ṃś ca nihatān dr̥ṣṭvā   śakra-tulya-parākramān /1/

Verse: 2 
Halfverse: a    
pitr̥vyau cāpi saṃdr̥śya   samare saṃniṣūditau
   
pitr̥vyau ca_api saṃdr̥śya   samare saṃniṣūditau /
Halfverse: c    
mahodaramahāpārśvau   bʰrātarau rākṣasarṣabʰau
   
mahā_udara-mahā-pārśvau   bʰrātarau rākṣasa-r̥ṣabʰau /2/

Verse: 3 
Halfverse: a    
cukopa ca mahātejā   brahmadattavaro yudʰi
   
cukopa ca mahā-tejā   brahma-datta-varo yudʰi /
Halfverse: c    
atikāyo 'drisaṃkāśo   devadānavadarpahā
   
atikāyo_adri-saṃkāśo   deva-dānava-darpahā /3/

Verse: 4 
Halfverse: a    
sa bʰāskarasahasrasya   saṃgʰātam iva bʰāsvaram
   
sa bʰāskara-sahasrasya   saṃgʰātam iva bʰāsvaram /
Halfverse: c    
ratʰam āstʰāya śakrārir   abʰidudrāva vānarān
   
ratʰam āstʰāya śakra_arir   abʰidudrāva vānarān /4/

Verse: 5 
Halfverse: a    
sa vispʰārya mahac cāpaṃ   kirīṭī mr̥ṣṭakuṇḍalaḥ
   
sa vispʰārya mahac cāpaṃ   kirīṭī mr̥ṣṭa-kuṇḍalaḥ /
Halfverse: c    
nāma viśrāvayām āsa   nanāda ca mahāsvanam
   
nāma viśrāvayām āsa   nanāda ca mahā-svanam /5/

Verse: 6 
Halfverse: a    
tena siṃhapraṇādena   nāmaviśrāvaṇena ca
   
tena siṃha-praṇādena   nāma-viśrāvaṇena ca /
Halfverse: c    
jyāśabdena ca bʰīmena   trāsayām āsa vānarān
   
jyā-śabdena ca bʰīmena   trāsayām āsa vānarān /6/

Verse: 7 
Halfverse: a    
te tasya rūpam ālokya   yatʰā viṣṇos trivikrame
   
te tasya rūpam ālokya   yatʰā viṣṇos trivikrame /
Halfverse: c    
bʰayārtā vānarāḥ sarve   vidravanti diśo daśa
   
bʰaya_ārtā vānarāḥ sarve   vidravanti diśo daśa /7/

Verse: 8 
Halfverse: a    
te 'tikāyaṃ samāsādya   vānarā mūḍʰacetasaḥ
   
te_atikāyaṃ samāsādya   vānarā mūḍʰa-cetasaḥ /
Halfverse: c    
śaraṇyaṃ śaraṇaṃ jagmur   lakṣmaṇāgrajam āhave
   
śaraṇyaṃ śaraṇaṃ jagmur   lakṣmaṇa_agrajam āhave /8/

Verse: 9 
Halfverse: a    
tato 'tikāyaṃ kākutstʰo   ratʰastʰaṃ parvatopamam
   
tato_atikāyaṃ kākutstʰo   ratʰastʰaṃ parvata_upamam /
Halfverse: c    
dadarśa dʰanvinaṃ dūrād   garjantaṃ kālamegʰavat
   
dadarśa dʰanvinaṃ dūrād   garjantaṃ kāla-megʰavat /9/

Verse: 10 
Halfverse: a    
sa taṃ dr̥ṣṭvā mahātmānaṃ   rāgʰavas tu suvismitaḥ
   
sa taṃ dr̥ṣṭvā mahātmānaṃ   rāgʰavas tu suvismitaḥ /
Halfverse: c    
vānarān sāntvayitvā tu   vibʰīṣaṇam uvāca ha
   
vānarān sāntvayitvā tu   vibʰīṣaṇam uvāca ha /10/

Verse: 11 
Halfverse: a    
ko 'sau parvatasaṃkāśo   dʰanuṣmān harilocanaḥ
   
ko_asau parvata-saṃkāśo   dʰanuṣmān hari-locanaḥ /
Halfverse: c    
yukte hayasahasreṇa   viśāle syandane stʰitaḥ
   
yukte haya-sahasreṇa   viśāle syandane stʰitaḥ /11/

Verse: 12 
Halfverse: a    
ya eṣa niśitaiḥ śūlaiḥ   sutīkṣṇaiḥ prāsatomaraiḥ
   
ya eṣa niśitaiḥ śūlaiḥ   sutīkṣṇaiḥ prāsa-tomaraiḥ /
Halfverse: c    
arciṣmadbʰir vr̥to bʰāti   bʰūtair iva maheśvaraḥ
   
arciṣmadbʰir vr̥to bʰāti   bʰūtair iva mahā_īśvaraḥ /12/

Verse: 13 
Halfverse: a    
kālajihvāprakāśābʰir   ya eṣo 'bʰivirājate
   
kāla-jihvā-prakāśābʰir   ya eṣo_abʰivirājate /
Halfverse: c    
āvr̥to ratʰaśaktībʰir   vidyudbʰir iva toyadaḥ
   
āvr̥to ratʰa-śaktībʰir   vidyudbʰir iva toyadaḥ /13/

Verse: 14 
Halfverse: a    
dʰanūṃsi cāsya sajyāni   hemapr̥ṣṭʰāni sarvaśaḥ
   
dʰanūṃsi ca_asya sajyāni   hema-pr̥ṣṭʰāni sarvaśaḥ /
Halfverse: c    
śobʰayanti ratʰaśreṣṭʰaṃ   śakrapātam ivāmbaram
   
śobʰayanti ratʰa-śreṣṭʰaṃ   śakra-pātam iva_ambaram /14/

Verse: 15 
Halfverse: a    
ka eṣa rakṣaḥ śārdūlo   raṇabʰūmiṃ virājayan
   
ka eṣa rakṣaḥ śārdūlo   raṇa-bʰūmiṃ virājayan /
Halfverse: c    
abʰyeti ratʰināṃ śreṣṭʰo   ratʰenādityatejasā
   
abʰyeti ratʰināṃ śreṣṭʰo   ratʰena_āditya-tejasā /15/

Verse: 16 
Halfverse: a    
dʰvajaśr̥ṅgapratiṣṭʰena   rāhuṇābʰivirājate
   
dʰvaja-śr̥ṅga-pratiṣṭʰena   rāhuṇā_abʰivirājate /
Halfverse: c    
sūryaraśmiprabʰair bāṇair   diśo daśa virājayan
   
sūrya-raśmi-prabʰair bāṇair   diśo daśa virājayan /16/

Verse: 17 
Halfverse: a    
triṇataṃ megʰanirhrādaṃ   hemapr̥ṣṭʰam alaṃkr̥tam
   
triṇataṃ megʰa-nirhrādaṃ   hema-pr̥ṣṭʰam alaṃkr̥tam /
Halfverse: c    
śatakratudʰanuḥprakʰyaṃ   dʰanuś cāsya virājate
   
śata-kratu-dʰanuḥ-prakʰyaṃ   dʰanuś ca_asya virājate /17/

Verse: 18 
Halfverse: a    
sadʰvajaḥ sapatākaś ca   sānukarṣo mahāratʰaḥ
   
sadʰvajaḥ sapatākaś ca   sānukarṣo mahā-ratʰaḥ /
Halfverse: c    
catuḥsādisamāyukto   megʰastanitanisvanaḥ
   
catuḥ-sādi-samāyukto   megʰa-stanita-nisvanaḥ /18/

Verse: 19 
Halfverse: a    
viṃśatir daśa cāṣṭau ca   tūṇīraratʰam āstʰitāḥ
   
viṃśatir daśa ca_aṣṭau ca   tūṇīra-ratʰam āstʰitāḥ /
Halfverse: c    
kārmukāṇi ca bʰīmāni   jyāś ca kāñcanapiṅgalāḥ
   
kārmukāṇi ca bʰīmāni   jyāś ca kāñcana-piṅgalāḥ /19/

Verse: 20 
Halfverse: a    
dvau ca kʰaḍgau ratʰagatau   pārśvastʰau pārśvaśobʰinau
   
dvau ca kʰaḍgau ratʰa-gatau   pārśvastʰau pārśva-śobʰinau /
Halfverse: c    
caturhastatsarucitau   vyaktahastadaśāyatau
   
catur-hasta-tsaru-citau   vyakta-hasta-daśa_āyatau /20/

Verse: 21 
Halfverse: a    
raktakaṇṭʰaguṇo dʰīro   mahāparvatasaṃnibʰaḥ
   
rakta-kaṇṭʰa-guṇo dʰīro   mahā-parvata-saṃnibʰaḥ /
Halfverse: c    
kālaḥ kālamahāvaktro   megʰastʰa iva bʰāskaraḥ
   
kālaḥ kāla-mahā-vaktro   megʰastʰa iva bʰāskaraḥ /21/

Verse: 22 
Halfverse: a    
kāñcanāṅgadanaddʰābʰyāṃ   bʰujābʰyām eṣa śobʰate
   
kāñcana_aṅgada-naddʰābʰyāṃ   bʰujābʰyām eṣa śobʰate /
Halfverse: c    
śr̥ṅgābʰyām iva tuṅgābʰyāṃ   himavān parvatottamaḥ
   
śr̥ṅgābʰyām iva tuṅgābʰyāṃ   himavān parvata_uttamaḥ /22/

Verse: 23 
Halfverse: a    
kuṇḍalābʰyāṃ tu yasyaitad   bʰāti vaktraṃ śubʰekṣaṇam
   
kuṇḍalābʰyāṃ tu yasya_etad   bʰāti vaktraṃ śubʰa_īkṣaṇam /
Halfverse: c    
punarvasvantaragataṃ   pūrṇabimbam ivaindavam
   
punarvasv-antara-gataṃ   pūrṇa-bimbam iva_aindavam /23/

Verse: 24 
Halfverse: a    
ācakṣva me mahābāho   tvam enaṃ rākṣasottamam
   
ācakṣva me mahā-bāho   tvam enaṃ rākṣasa_uttamam /
Halfverse: c    
yaṃ dr̥ṣṭvā vānarāḥ sarve   bʰayārtā vidrutā diśaḥ
   
yaṃ dr̥ṣṭvā vānarāḥ sarve   bʰaya_ārtā vidrutā diśaḥ /24/

Verse: 25 
Halfverse: a    
sa pr̥ṣṭʰo rājaputreṇa   rāmeṇāmitatejasā
   
sa pr̥ṣṭʰo rāja-putreṇa   rāmeṇa_amita-tejasā /
Halfverse: c    
ācacakṣe mahātejā   rāgʰavāya vibʰīṣaṇaḥ
   
ācacakṣe mahā-tejā   rāgʰavāya vibʰīṣaṇaḥ /25/

Verse: 26 
Halfverse: a    
daśagrīvo mahātejā   rājā vaiśravaṇānujaḥ
   
daśagrīvo mahā-tejā   rājā vaiśravaṇa_anujaḥ /
Halfverse: c    
bʰīmakarmā mahotsāho   rāvaṇo rākṣasādʰipaḥ
   
bʰīma-karmā mahā_utsāho   rāvaṇo rākṣasa_adʰipaḥ /26/

Verse: 27 
Halfverse: a    
tasyāsīd vīryavān putro   rāvaṇapratimo raṇe
   
tasya_āsīd vīryavān putro   rāvaṇa-pratimo raṇe /
Halfverse: c    
vr̥ddʰasevī śrutadʰaraḥ   sarvāstraviduṣāṃ varaḥ
   
vr̥ddʰa-sevī śruta-dʰaraḥ   sarva_astra-viduṣāṃ varaḥ /27/

Verse: 28 
Halfverse: a    
aśvapr̥ṣṭʰe ratʰe nāge   kʰaḍge dʰanuṣi karṣaṇe
   
aśva-pr̥ṣṭʰe ratʰe nāge   kʰaḍge dʰanuṣi karṣaṇe /
Halfverse: c    
bʰede sāntve ca dāne ca   naye mantre ca saṃmataḥ
   
bʰede sāntve ca dāne ca   naye mantre ca saṃmataḥ /28/

Verse: 29 
Halfverse: a    
yasya bāhuṃ samāśritya   laṅkā bʰavati nirbʰayā
   
yasya bāhuṃ samāśritya   laṅkā bʰavati nirbʰayā /
Halfverse: c    
tanayaṃ dʰānyamālinyā   atikāyam imaṃ viduḥ
   
tanayaṃ dʰānya-mālinyā   atikāyam imaṃ viduḥ /29/

Verse: 30 
Halfverse: a    
etenārādʰito brahmā   tapasā bʰāvitātmanā
   
etena_ārādʰito brahmā   tapasā bʰāvita_ātmanā /
Halfverse: c    
astrāṇi cāpy avāptāni   ripavaś ca parājitāḥ
   
astrāṇi ca_apy avāptāni   ripavaś ca parājitāḥ /30/

Verse: 31 
Halfverse: a    
surāsurair avadʰyatvaṃ   dattam asmai svayambʰuvā
   
sura_asurair avadʰyatvaṃ   dattam asmai svayambʰuvā /
Halfverse: c    
etac ca kavacaṃ divyaṃ   ratʰaś caiṣo 'rkabʰāskaraḥ
   
etac ca kavacaṃ divyaṃ   ratʰaś ca_eṣo_arka-bʰāskaraḥ /31/

Verse: 32 
Halfverse: a    
etena śataśo devā   dānavāś ca parājitāḥ
   
etena śataśo devā   dānavāś ca parājitāḥ /
Halfverse: c    
rakṣitāni ca rakṣāmi   yakṣāś cāpi niṣūditāḥ
   
rakṣitāni ca rakṣāmi   yakṣāś ca_api niṣūditāḥ /32/

Verse: 33 
Halfverse: a    
vajraṃ viṣṭambʰitaṃ yena   bāṇair indrasya dʰīmataḥ
   
vajraṃ viṣṭambʰitaṃ yena   bāṇair indrasya dʰīmataḥ /
Halfverse: c    
pāśaḥ salilarājasya   yuddʰe pratihatas tatʰā
   
pāśaḥ salila-rājasya   yuddʰe pratihatas tatʰā /33/

Verse: 34 
Halfverse: a    
eṣo 'tikāyo balavān   rākṣasānām atʰarṣabʰaḥ
   
eṣo_atikāyo balavān   rākṣasānām atʰa-r̥ṣabʰaḥ /
Halfverse: c    
rāvaṇasya suto dʰīmān   devadanava darpahā
   
rāvaṇasya suto dʰīmān   deva-danava darpahā /34/

Verse: 35 
Halfverse: a    
tad asmin kriyatāṃ yatnaḥ   kṣipraṃ puruṣapuṃgava
   
tad asmin kriyatāṃ yatnaḥ   kṣipraṃ puruṣa-puṃgava /
Halfverse: c    
purā vānarasainyāni   kṣayaṃ nayati sāyakaiḥ
   
purā vānara-sainyāni   kṣayaṃ nayati sāyakaiḥ /35/

Verse: 36 
Halfverse: a    
tato 'tikāyo balavān   praviśya harivāhinīm
   
tato_atikāyo balavān   praviśya hari-vāhinīm /
Halfverse: c    
vispʰārayām āsa dʰanur   nanāda ca punaḥ punaḥ
   
vispʰārayām āsa dʰanur   nanāda ca punaḥ punaḥ /36/

Verse: 37 
Halfverse: a    
taṃ bʰīmavapuṣaṃ dr̥ṣṭvā   ratʰastʰaṃ ratʰināṃ varam
   
taṃ bʰīma-vapuṣaṃ dr̥ṣṭvā   ratʰastʰaṃ ratʰināṃ varam /
Halfverse: c    
abʰipetur mahātmāno   ye pradʰānāḥ plavaṃgamāḥ
   
abʰipetur mahātmāno   ye pradʰānāḥ plavaṃ-gamāḥ /37/

Verse: 38 
Halfverse: a    
kumudo dvivido maindo   nīlaḥ śarabʰa eva ca
   
kumudo dvivido maindo   nīlaḥ śarabʰa eva ca /
Halfverse: c    
pādapair giriśr̥ṅgaiś ca   yugapat samabʰidravan
   
pādapair giri-śr̥ṅgaiś ca   yugapat samabʰidravan /38/

Verse: 39 
Halfverse: a    
teṣāṃ vr̥kṣāṃś ca śailāṃś ca   śaraiḥ kāñcanabʰūṣaṇaiḥ
   
teṣāṃ vr̥kṣāṃś ca śailāṃś ca   śaraiḥ kāñcana-bʰūṣaṇaiḥ /
Halfverse: c    
atikāyo mahātejāś   ciccʰedāstravidāṃ varaḥ
   
atikāyo mahā-tejās   ciccʰeda_astravidāṃ varaḥ /39/

Verse: 40 
Halfverse: a    
tāṃś caiva sarān sa harīñ   śaraiḥ sarvāyasair balī
   
tāṃś caiva sarān sa harīn   śaraiḥ sarva_āyasair balī /
Halfverse: c    
vivyādʰābʰimukʰaḥ saṃkʰye   bʰīmakāyo niśācaraḥ
   
vivyādʰa_abʰimukʰaḥ saṃkʰye   bʰīma-kāyo niśā-caraḥ /40/

Verse: 41 
Halfverse: a    
te 'rditā bāṇabarṣeṇa   bʰinnagātrāḥ plavaṃgamāḥ
   
te_arditā bāṇa-barṣeṇa   bʰinna-gātrāḥ plavaṃ-gamāḥ /
Halfverse: c    
na śekur atikāyasya   pratikartuṃ mahāraṇe
   
na śekur atikāyasya   pratikartuṃ mahā-raṇe /41/

Verse: 42 
Halfverse: a    
tat sainyaṃ harivīrāṇāṃ   trāsayām āsa rākṣasaḥ
   
tat sainyaṃ hari-vīrāṇāṃ   trāsayām āsa rākṣasaḥ /
Halfverse: c    
mr̥gayūtʰam iva kruddʰo   harir yauvanam āstʰitaḥ
   
mr̥ga-yūtʰam iva kruddʰo   harir yauvanam āstʰitaḥ /42/

Verse: 43 


Halfverse: a    
sa rāṣasendro harisainyamadʰye    sa rāṣasendro harisainyamadʰye
   
sa rāṣasa_indro hari-sainya-madʰye    sa rāṣasa_indro hari-sainya-madʰye / {Gem}
Halfverse: b    
nāyudʰyamānaṃ nijagʰāna kaṃ cit    nāyudʰyamānaṃ nijagʰāna kaṃ cit
   
na_ayudʰyamānaṃ nijagʰāna kaṃcit    na_ayudʰyamānaṃ nijagʰāna kaṃcit / {Gem}
Halfverse: c    
upetya rāmaṃ sadʰanuḥ kalāpī    upetya rāmaṃ sadʰanuḥ kalāpī
   
upetya rāmaṃ sa-dʰanuḥ kalāpī    upetya rāmaṃ sa-dʰanuḥ kalāpī / {Gem}
Halfverse: d    
sagarvitaṃ vākyam idaṃ babʰāṣe    sagarvitaṃ vākyam idaṃ babʰāṣe
   
sagarvitaṃ vākyam idaṃ babʰāṣe    sagarvitaṃ vākyam idaṃ babʰāṣe /43/ {Gem}

Verse: 44 
Halfverse: a    
ratʰe stʰito 'haṃ śaracāpapāṇir    ratʰe stʰito 'haṃ śaracāpapāṇir
   
ratʰe stʰito_ahaṃ śara-cāpa-pāṇir    ratʰe stʰito_ahaṃ śara-cāpa-pāṇir / {Gem}
Halfverse: b    
na prākr̥taṃ kaṃ cana yodʰayāmi    na prākr̥taṃ kaṃ cana yodʰayāmi
   
na prākr̥taṃ kaṃcana yodʰayāmi    na prākr̥taṃ kaṃcana yodʰayāmi / {Gem}
Halfverse: c    
yasyāsti śaktir vyavasāya yuktā    yasyāsti śaktir vyavasāya yuktā
   
yasya_asti śaktir vyavasāya yuktā    yasya_asti śaktir vyavasāya yuktā / {Gem}
Halfverse: d    
dadātuṃ me kṣipram ihādya yuddʰam    dadātuṃ me kṣipram ihādya yuddʰam
   
dadātuṃ me kṣipram iha_adya yuddʰam    dadātuṃ me kṣipram iha_adya yuddʰam /44/ {Gem}

Verse: 45 
Halfverse: a    
tat tasya vākyaṃ bruvato niśamya    tat tasya vākyaṃ bruvato niśamya
   
tat tasya vākyaṃ bruvato niśamya    tat tasya vākyaṃ bruvato niśamya / {Gem}
Halfverse: b    
cukopa saumitrir amitrahantā    cukopa saumitrir amitrahantā
   
cukopa saumitrir amitra-hantā    cukopa saumitrir amitra-hantā / {Gem}
Halfverse: c    
amr̥ṣyamāṇaś ca samutpapāta    amr̥ṣyamāṇaś ca samutpapāta
   
amr̥ṣyamāṇaś ca samutpapāta    amr̥ṣyamāṇaś ca samutpapāta / {Gem}
Halfverse: d    
jagrāha cāpaṃ ca tataḥ smayitvā    jagrāha cāpaṃ ca tataḥ smayitvā
   
jagrāha cāpaṃ ca tataḥ smayitvā    jagrāha cāpaṃ ca tataḥ smayitvā /45/ {Gem}

Verse: 46 


Halfverse: a    
kruddʰaḥ saumitrir utpatya   tūṇād ākṣipya sāyakam
   
kruddʰaḥ saumitrir utpatya   tūṇād ākṣipya sāyakam /
Halfverse: c    
purastād atikāyasya   vicakarṣa mahad dʰanuḥ
   
purastād atikāyasya   vicakarṣa mahad dʰanuḥ /46/

Verse: 47 
Halfverse: a    
pūrayan sa mahīṃ śailān   ākāśaṃ sāgaraṃ diśaḥ
   
pūrayan sa mahīṃ śailān   ākāśaṃ sāgaraṃ diśaḥ /
Halfverse: c    
jyāśabdo lakṣmaṇasyogras   trāsayan rajanīcarān
   
jyā-śabdo lakṣmaṇasya_ugras   trāsayan rajanī-carān /47/

Verse: 48 
Halfverse: a    
saumitreś cāpanirgʰoṣaṃ   śrutvā pratibʰayaṃ tadā
   
saumitreś cāpa-nirgʰoṣaṃ   śrutvā pratibʰayaṃ tadā /
Halfverse: c    
visiṣmiye mahātejā   rākṣasendrātmajo balī
   
visiṣmiye mahā-tejā   rākṣasa_indra_ātmajo balī /48/

Verse: 49 
Halfverse: a    
atʰātikāyaḥ kupito   dr̥ṣṭvā lakṣmaṇam uttʰitam
   
atʰa_atikāyaḥ kupito   dr̥ṣṭvā lakṣmaṇam uttʰitam /
Halfverse: c    
ādāya niśitaṃ bāṇam   idaṃ vacanam abravīt
   
ādāya niśitaṃ bāṇam   idaṃ vacanam abravīt /49/

Verse: 50 
Halfverse: a    
bālas tvam asi saumitre   vikrameṣv avicakṣaṇaḥ
   
bālas tvam asi saumitre   vikrameṣv avicakṣaṇaḥ /
Halfverse: c    
gaccʰa kiṃ kālasadr̥śaṃ   māṃ yodʰayitum iccʰasi
   
gaccʰa kiṃ kāla-sadr̥śaṃ   māṃ yodʰayitum iccʰasi /50/

Verse: 51 
Halfverse: a    
na hi madbāhusr̥ṣṭānām   astrāṇāṃ himavān api
   
na hi mad-bāhu-sr̥ṣṭānām   astrāṇāṃ himavān api /
Halfverse: c    
soḍʰum utsahate vegam   antarikṣam atʰo mahī
   
soḍʰum utsahate vegam   antarikṣam atʰo mahī /51/

Verse: 52 
Halfverse: a    
sukʰaprasuptaṃ kālāgniṃ   prabodʰayitum iccʰasi
   
sukʰa-prasuptaṃ kāla_agniṃ   prabodʰayitum iccʰasi /
Halfverse: c    
nyasya cāpaṃ nivartasva    prāṇāñ jahi madgataḥ
   
nyasya cāpaṃ nivartasva    prāṇān jahi mad-gataḥ /52/

Verse: 53 
Halfverse: a    
atʰa tvaṃ pratiṣṭabdʰo   na nivartitum iccʰasi
   
atʰa tvaṃ pratiṣṭabdʰo   na nivartitum iccʰasi /
Halfverse: c    
tiṣṭʰa prāṇān parityajya   gamiṣyasi yamakṣayam
   
tiṣṭʰa prāṇān parityajya   gamiṣyasi yama-kṣayam /53/

Verse: 54 
Halfverse: a    
paśya me niśitān bāṇān   aridarpaniṣūdanān
   
paśya me niśitān bāṇān   ari-darpa-niṣūdanān /
Halfverse: c    
īśvarāyudʰasaṃkāśāṃs   taptakāñcanabʰūṣaṇān
   
īśvara_āyudʰa-saṃkāśāṃs   tapta-kāñcana-bʰūṣaṇān /54/

Verse: 55 
Halfverse: a    
eṣa te sarpasaṃkāśo   bāṇaḥ pāsyati śoṇitam
   
eṣa te sarpa-saṃkāśo   bāṇaḥ pāsyati śoṇitam /
Halfverse: c    
mr̥garāja iva kruddʰo   nāgarājasya śoṇitam
   
mr̥ga-rāja iva kruddʰo   nāga-rājasya śoṇitam /55/

Verse: 56 


Halfverse: a    
śrutvātikāyasya vacaḥ saroṣaṃ    śrutvātikāyasya vacaḥ saroṣaṃ
   
śrutvā_atikāyasya vacaḥ saroṣaṃ    śrutvā_atikāyasya vacaḥ saroṣaṃ / {Gem}
Halfverse: b    
sagarvitaṃ saṃyati rājaputraḥ    sagarvitaṃ saṃyati rājaputraḥ
   
sagarvitaṃ saṃyati rāja-putraḥ    sagarvitaṃ saṃyati rāja-putraḥ / {Gem}
Halfverse: c    
sa saṃcukopātibalo br̥haccʰrīr    sa saṃcukopātibalo br̥haccʰrīr
   
sa saṃcukopa_atibalo br̥hat-śrīr    sa saṃcukopa_atibalo br̥hat-śrīr / {Gem}
Halfverse: d    
uvāca vākyaṃ ca tato mahārtʰam    uvāca vākyaṃ ca tato mahārtʰam
   
uvāca vākyaṃ ca tato mahā_artʰam    uvāca vākyaṃ ca tato mahā_artʰam /56/ {Gem}

Verse: 57 
Halfverse: a    
na vākyamātreṇa bʰavān pradʰāno    na vākyamātreṇa bʰavān pradʰāno
   
na vākya-mātreṇa bʰavān pradʰāno    na vākya-mātreṇa bʰavān pradʰāno / {Gem}
Halfverse: b    
na kattʰanāt satpuruṣā bʰavanti    na kattʰanāt satpuruṣā bʰavanti
   
na kattʰanāt sat-puruṣā bʰavanti    na kattʰanāt sat-puruṣā bʰavanti / {Gem}
Halfverse: c    
mayi stʰite dʰanvini bāṇapāṇau    mayi stʰite dʰanvini bāṇapāṇau
   
mayi stʰite dʰanvini bāṇa-pāṇau    mayi stʰite dʰanvini bāṇa-pāṇau / {Gem}
Halfverse: d    
vidarśayasvātmabalaṃ durātman    vidarśayasvātmabalaṃ durātman
   
vidarśayasva_ātma-balaṃ durātman    vidarśayasva_ātma-balaṃ durātman /57/ {Gem}

Verse: 58 


Halfverse: a    
karmaṇā sūcayātmānaṃ   na vikattʰitum arhasi
   
karmaṇā sūcaya_ātmānaṃ   na vikattʰitum arhasi /
Halfverse: c    
pauruṣeṇa tu yo yuktaḥ   sa tu śūra iti smr̥taḥ
   
pauruṣeṇa tu yo yuktaḥ   sa tu śūra iti smr̥taḥ /58/

Verse: 59 
Halfverse: a    
sarvāyudʰasamāyukto   dʰanvī tvaṃ ratʰam āstʰitaḥ
   
sarva_āyudʰa-samāyukto   dʰanvī tvaṃ ratʰam āstʰitaḥ /
Halfverse: c    
śarair yadi vāpy astrair   darśayasva parākramam
   
śarair yadi _apy astrair   darśayasva para_ākramam /59/

Verse: 60 
Halfverse: a    
tataḥ śiras te niśitaiḥ   pātayiṣyāmy ahaṃ śaraiḥ
   
tataḥ śiras te niśitaiḥ   pātayiṣyāmy ahaṃ śaraiḥ /
Halfverse: c    
mārutaḥ kālasaṃpakvaṃ   vr̥ntāt tālapʰalaṃ yatʰā
   
mārutaḥ kāla-saṃpakvaṃ   vr̥ntāt tāla-pʰalaṃ yatʰā /60/

Verse: 61 
Halfverse: a    
adya te māmakā bāṇās   taptakāñcanabʰūṣaṇāḥ
   
adya te māmakā bāṇās   tapta-kāñcana-bʰūṣaṇāḥ /
Halfverse: c    
pāsyanti rudʰiraṃ gātrād   bāṇaśalyāntarottʰitam
   
pāsyanti rudʰiraṃ gātrād   bāṇa-śalya_antara_uttʰitam /61/

Verse: 62 
Halfverse: a    
bālo 'yam iti vijñāya   na māvajñātum arhasi
   
bālo_ayam iti vijñāya   na _avajñātum arhasi /
Halfverse: c    
bālo yadi vr̥ddʰo   mr̥tyuṃ jānīhi saṃyuge
   
bālo yadi vr̥ddʰo   mr̥tyuṃ jānīhi saṃyuge /62/

Verse: 63 
Halfverse: a    
lakṣmaṇasya vacaḥ śrutvā   hetumat paramārtʰavat
   
lakṣmaṇasya vacaḥ śrutvā   hetumat parama_artʰavat /
Halfverse: c    
atikāyaḥ pracukrodʰa   bāṇaṃ cottamam ādade
   
atikāyaḥ pracukrodʰa   bāṇaṃ ca_uttamam ādade /63/

Verse: 64 
Halfverse: a    
tato vidyādʰarā bʰūtā   devā daityā maharṣayaḥ
   
tato vidyā-dʰarā bʰūtā   devā daityā maharṣayaḥ /
Halfverse: c    
guhyakāś ca mahātmānas   tad yuddʰaṃ dadr̥śus tadā
   
guhyakāś ca mahātmānas   tad yuddʰaṃ dadr̥śus tadā /64/

Verse: 65 
Halfverse: a    
tato 'tikāyaḥ kupitaś   cāpam āropya sāyakam
   
tato_atikāyaḥ kupitaś   cāpam āropya sāyakam /
Halfverse: c    
lakṣmaṇasya pracikṣepa   saṃkṣipann iva cāmbaram
   
lakṣmaṇasya pracikṣepa   saṃkṣipann iva ca_ambaram /65/

Verse: 66 
Halfverse: a    
tam āpatantaṃ niśitaṃ   śaram āśīviṣopamam
   
tam āpatantaṃ niśitaṃ   śaram āśī-viṣa_upamam /
Halfverse: c    
ardʰacandreṇa ciccʰeda   lakṣmaṇaḥ paravīrahā
   
ardʰa-candreṇa ciccʰeda   lakṣmaṇaḥ para-vīrahā /66/

Verse: 67 
Halfverse: a    
taṃ nikr̥ttaṃ śaraṃ dr̥ṣṭvā   kr̥ttabʰogam ivoragam
   
taṃ nikr̥ttaṃ śaraṃ dr̥ṣṭvā   kr̥tta-bʰogam iva_uragam /
Halfverse: c    
atikāyo bʰr̥śaṃ kruddʰaḥ   pañcabāṇān samādade
   
atikāyo bʰr̥śaṃ kruddʰaḥ   pañca-bāṇān samādade /67/

Verse: 68 
Halfverse: a    
tāñ śarān saṃpracikṣepa   lakṣmaṇāya niśācaraḥ
   
tān śarān saṃpracikṣepa   lakṣmaṇāya niśā-caraḥ /
Halfverse: c    
tān aprāptāñ śarais tīkṣṇaiś   ciccʰeda bʰaratānujaḥ
   
tān aprāptān śarais tīkṣṇaiś   ciccʰeda bʰarata_anujaḥ /68/

Verse: 69 
Halfverse: a    
sa tāṃś cʰittvā śarais tīkṣṇair   lakṣmaṇaḥ paravīrahā
   
sa tāṃś cʰittvā śarais tīkṣṇair   lakṣmaṇaḥ para-vīrahā /
Halfverse: c    
ādade niśitaṃ bāṇaṃ   jvalantam iva tejasā
   
ādade niśitaṃ bāṇaṃ   jvalantam iva tejasā /69/

Verse: 70 
Halfverse: a    
tam ādāya dʰanuḥ śreṣṭʰe   yojayām āsa lakṣmaṇaḥ
   
tam ādāya dʰanuḥ śreṣṭʰe   yojayām āsa lakṣmaṇaḥ /
Halfverse: c    
vicakarṣa ca vegena   visasarja ca sāyakam
   
vicakarṣa ca vegena   visasarja ca sāyakam /70/

Verse: 71 
Halfverse: a    
pūrṇāyatavisr̥ṣṭena   śareṇānata parvaṇā
   
pūrṇa_āyata-visr̥ṣṭena   śareṇa_ānata parvaṇā /
Halfverse: c    
lalāṭe rākṣasaśreṣṭʰam   ājagʰāna sa vīryavān
   
lalāṭe rākṣasa-śreṣṭʰam   ājagʰāna sa vīryavān /71/

Verse: 72 
Halfverse: a    
sa lalāṭe śaro magnas   tasya bʰīmasya rakṣasaḥ
   
sa lalāṭe śaro magnas   tasya bʰīmasya rakṣasaḥ /
Halfverse: c    
dadr̥śe śoṇitenāktaḥ   pannagendra ivāhave
   
dadr̥śe śoṇitena_aktaḥ   pannaga_indra iva_āhave /72/

Verse: 73 
Halfverse: a    
rākṣasaḥ pracakampe ca   lakṣmaṇeṣu prakampitaḥ
   
rākṣasaḥ pracakampe ca   lakṣmaṇeṣu prakampitaḥ /
Halfverse: c    
rudrabāṇahataṃ bʰīmaṃ   yatʰā tripuragopuram
   
rudra-bāṇa-hataṃ bʰīmaṃ   yatʰā tripura-gopuram /73/

Verse: 74 
Halfverse: a    
cintayām āsa cāśvasya   vimr̥śya ca mahābalaḥ
   
cintayām āsa ca_āśvasya   vimr̥śya ca mahā-balaḥ /
Halfverse: c    
sādʰu bāṇanipātena   śvāgʰanīyo 'si me ripuḥ
   
sādʰu bāṇa-nipātena   śvāgʰanīyo_asi me ripuḥ /74/

Verse: 75 
Halfverse: a    
vicāryaivaṃ vinamyāsyaṃ   vinamya ca bʰujāv ubʰau
   
vicārya_evaṃ vinamya_āsyaṃ   vinamya ca bʰujāv ubʰau /
Halfverse: c    
sa ratʰopastʰam āstʰāya   ratʰena pracacāra ha
   
sa ratʰa_upastʰam āstʰāya   ratʰena pracacāra ha /75/

Verse: 76 
Halfverse: a    
ekaṃ trīn pañca sapteti   sāyakān rākṣasarṣabʰaḥ
   
ekaṃ trīn pañca sapta_iti   sāyakān rākṣasa-r̥ṣabʰaḥ /
Halfverse: c    
ādade saṃdadʰe cāpi   vicakarṣotsasarja ca
   
ādade saṃdadʰe ca_api   vicakarṣa_utsasarja ca /76/

Verse: 77 
Halfverse: a    
te bāṇāḥ kālasaṃkāśā   rākṣasendradʰanuś cyutāḥ
   
te bāṇāḥ kāla-saṃkāśā   rākṣasa_indra-dʰanuś cyutāḥ /
Halfverse: c    
hemapuṅkʰā raviprakʰyāś   cakrur dīptam ivāmbaram
   
hema-puṅkʰā ravi-prakʰyāś   cakrur dīptam iva_ambaram /77/

Verse: 78 
Halfverse: a    
tatas tān rākṣasotsr̥ṣṭāñ   śaraugʰān rāvaṇānujaḥ
   
tatas tān rākṣasa_utsr̥ṣṭān   śara_ogʰān rāvaṇa_anujaḥ / {rāgʰava_anujaḥ txt}
Halfverse: c    
asaṃbʰrāntaḥ praciccʰeda   niśitair bahubʰiḥ śaraiḥ
   
asaṃbʰrāntaḥ praciccʰeda   niśitair bahubʰiḥ śaraiḥ /78/

Verse: 79 
Halfverse: a    
tāñ śarān yudʰi saṃprekṣya   nikr̥ttān rāvaṇātmajaḥ
   
tān śarān yudʰi saṃprekṣya   nikr̥ttān rāvaṇa_ātmajaḥ /
Halfverse: c    
cukopa tridaśendrārir   jagrāha niśitaṃ śaram
   
cukopa tridaśa_indra_arir   jagrāha niśitaṃ śaram /79/

Verse: 80 
Halfverse: a    
sa saṃdʰāya mahātejās   taṃ bāṇaṃ sahasotsr̥jat
   
sa saṃdʰāya mahā-tejās   taṃ bāṇaṃ sahasā_utsr̥jat /
Halfverse: c    
tataḥ saumitrim āyāntam   ājagʰāna stanāntare
   
tataḥ saumitrim āyāntam   ājagʰāna stana_antare /80/

Verse: 81 
Halfverse: a    
atikāyena saumitris   tāḍito yudʰi vakṣasi
   
atikāyena saumitris   tāḍito yudʰi vakṣasi /
Halfverse: c    
susrāva rudʰiraṃ tīvraṃ   madaṃ matta iva dvipaḥ
   
susrāva rudʰiraṃ tīvraṃ   madaṃ matta iva dvipaḥ /81/

Verse: 82 
Halfverse: a    
sa cakāra tadātmānaṃ   viśalyaṃ sahasā vibʰuḥ
   
sa cakāra tadā_ātmānaṃ   viśalyaṃ sahasā vibʰuḥ /
Halfverse: c    
jagrāha ca śaraṃ tīṣṇam   astreṇāpi samādadʰe
   
jagrāha ca śaraṃ tīṣṇam   astreṇa_api samādadʰe /82/

Verse: 83 
Halfverse: a    
āgneyena tadāstreṇa   yojayām āsa sāyakam
   
āgneyena tadā_astreṇa   yojayām āsa sāyakam /
Halfverse: c    
sa jajvāla tadā bāṇo   dʰanuś cāsya mahātmanaḥ
   
sa jajvāla tadā bāṇo   dʰanuś ca_asya mahātmanaḥ /83/

Verse: 84 
Halfverse: a    
atikāyo 'titejasvī   sauram astraṃ samādade
   
atikāyo_atitejasvī   sauram astraṃ samādade /
Halfverse: c    
tena bāṇaṃ bʰujaṃgābʰaṃ   hemapuṅkʰam ayojayat
   
tena bāṇaṃ bʰujaṃga_ābʰaṃ   hema-puṅkʰam ayojayat /84/

Verse: 85 
Halfverse: a    
tatas taṃ jvalitaṃ gʰoraṃ   lakṣmaṇaḥ śaram āhitam
   
tatas taṃ jvalitaṃ gʰoraṃ   lakṣmaṇaḥ śaram āhitam /
Halfverse: c    
atikāyāya cikṣepa   kāladaṇḍam ivāntakaḥ
   
atikāyāya cikṣepa   kāla-daṇḍam iva_antakaḥ /85/

Verse: 86 
Halfverse: a    
āgneyenābʰisaṃyuktaṃ   dr̥ṣṭvā bāṇaṃ niśācaraḥ
   
āgneyena_abʰisaṃyuktaṃ   dr̥ṣṭvā bāṇaṃ niśā-caraḥ /
Halfverse: c    
utsasarja tadā bāṇaṃ   dīptaṃ sūryāstrayojitam
   
utsasarja tadā bāṇaṃ   dīptaṃ sūrya_astra-yojitam /86/

Verse: 87 
Halfverse: a    
tāv ubʰāv ambare bāṇāv   anyonyam abʰijagʰnatuḥ
   
tāv ubʰāv ambare bāṇāv   anyonyam abʰijagʰnatuḥ /
Halfverse: c    
tejasā saṃpradīptāgrau   kruddʰāv iva bʰujaṃ gamau
   
tejasā saṃpradīpta_agrau   kruddʰāv iva bʰujaṃ gamau /87/

Verse: 88 
Halfverse: a    
tāv anyonyaṃ vinirdahya   petatur dʰaraṇītale
   
tāv anyonyaṃ vinirdahya   petatur dʰaraṇī-tale /
Halfverse: c    
nirarciṣau bʰasmakr̥tau   na bʰrājete śarottamau
   
nirarciṣau bʰasma-kr̥tau   na bʰrājete śara_uttamau /88/

Verse: 89 
Halfverse: a    
tato 'tikāyaḥ saṃkruddʰas   tv astram aiṣīkam utsr̥jat
   
tato_atikāyaḥ saṃkruddʰas   tv astram aiṣīkam utsr̥jat /
Halfverse: c    
tat praciccʰeda saumitrir   astram aindreṇa vīryavān
   
tat praciccʰeda saumitrir   astram aindreṇa vīryavān /89/

Verse: 90 
Halfverse: a    
aiṣīkaṃ nihataṃ dr̥ṣṭvā   kumāro rāvaṇātmajaḥ
   
aiṣīkaṃ nihataṃ dr̥ṣṭvā   kumāro rāvaṇa_ātmajaḥ /
Halfverse: c    
yāmyenāstreṇa saṃkruddʰo   yojayām āsa sāyakam
   
yāmyena_astreṇa saṃkruddʰo   yojayām āsa sāyakam /90/

Verse: 91 
Halfverse: a    
tatas tad astraṃ cikṣepa   lakṣmaṇāya niśācaraḥ
   
tatas tad astraṃ cikṣepa   lakṣmaṇāya niśā-caraḥ /
Halfverse: c    
vāyavyena tad astraṃ tu   nijagʰāna sa lakṣmaṇaḥ
   
vāyavyena tad astraṃ tu   nijagʰāna sa lakṣmaṇaḥ /91/

Verse: 92 
Halfverse: a    
atʰainaṃ śaradʰārābʰir   dʰārābʰir iva toyadaḥ
   
atʰa_enaṃ śara-dʰārābʰir   dʰārābʰir iva toyadaḥ /
Halfverse: c    
abʰyavarṣata saṃkruddʰo   lakṣmaṇo rāvaṇātmajam
   
abʰyavarṣata saṃkruddʰo   lakṣmaṇo rāvaṇa_ātmajam /

Verse: 93 
Halfverse: a    
te 'tikāyaṃ samāsādya   kavace vajrabʰūṣite
   
te_atikāyaṃ samāsādya   kavace vajra-bʰūṣite /
Halfverse: c    
bʰagnāgraśalyāḥ sahasā   petur bāṇā mahītale
   
bʰagna_agra-śalyāḥ sahasā   petur bāṇā mahī-tale /93/

Verse: 94 
Halfverse: a    
tān mogʰān abʰisaṃprekṣya   lakṣmaṇaḥ paravīrahā
   
tān mogʰān abʰisaṃprekṣya   lakṣmaṇaḥ para-vīrahā /
Halfverse: c    
abʰyavarṣata bāṇānāṃ   sahasreṇa mahāyaśāḥ
   
abʰyavarṣata bāṇānāṃ   sahasreṇa mahā-yaśāḥ /94/

Verse: 95 
Halfverse: a    
sa varṣyamāṇo bāṇaugʰair   atikāyo mahābalaḥ
   
sa varṣyamāṇo bāṇa_ogʰair   atikāyo mahā-balaḥ /
Halfverse: c    
avadʰyakavacaḥ saṃkʰye   rākṣaso naiva vivyatʰe
   
avadʰya-kavacaḥ saṃkʰye   rākṣaso na_eva vivyatʰe /95/

Verse: 96 
Halfverse: a    
na śaśāka rujaṃ kartuṃ   yudʰi tasya narottamaḥ
   
na śaśāka rujaṃ kartuṃ   yudʰi tasya nara_uttamaḥ /
Halfverse: c    
atʰainam abʰyupāgamya   vāyur vākyam uvāca ha
   
atʰa_enam abʰyupāgamya   vāyur vākyam uvāca ha /96/

Verse: 97 
Halfverse: a    
brahmadattavaro hy eṣa   avadʰya kavacāvr̥taḥ
   
brahma-datta-varo hy eṣa   avadʰya kavaca_āvr̥taḥ /
Halfverse: c    
brāhmeṇāstreṇa bʰindʰy enam   eṣa vadʰyo hi nānyatʰā
   
brāhmeṇa_astreṇa bʰindʰy enam   eṣa vadʰyo hi na_anyatʰā /97/

Verse: 98 


Halfverse: a    
tataḥ sa vāyor vacanaṃ niśamya    tataḥ sa vāyor vacanaṃ niśamya
   
tataḥ sa vāyor vacanaṃ niśamya    tataḥ sa vāyor vacanaṃ niśamya / {Gem}
Halfverse: b    
saumitrir indrapratimānavīryaḥ    saumitrir indrapratimānavīryaḥ
   
saumitrir indra-pratimāna-vīryaḥ    saumitrir indra-pratimāna-vīryaḥ / {Gem}
Halfverse: c    
samādade bāṇam amogʰavegaṃ    samādade bāṇam amogʰavegaṃ
   
samādade bāṇam amogʰa-vegaṃ    samādade bāṇam amogʰa-vegaṃ / {Gem}
Halfverse: d    
tad brāhmam astraṃ sahasā niyojya    tad brāhmam astraṃ sahasā niyojya
   
tad brāhmam astraṃ sahasā niyojya    tad brāhmam astraṃ sahasā niyojya /98/ {Gem}

Verse: 99 
Halfverse: a    
tasmin varāstre tu niyujyamāne    tasmin varāstre tu niyujyamāne
   
tasmin vara_astre tu niyujyamāne    tasmin vara_astre tu niyujyamāne / {Gem}
Halfverse: b    
saumitriṇā bāṇavare śitāgre    saumitriṇā bāṇavare śitāgre
   
saumitriṇā bāṇa-vare śita_agre    saumitriṇā bāṇa-vare śita_agre / {Gem}
Halfverse: c    
diśaḥ sacandrārkamahāgrahāś ca    diśaḥ sacandrārkamahāgrahāś ca
   
diśaḥ sacandra_arka-mahā-grahāś ca    diśaḥ sacandra_arka-mahā-grahāś ca / {Gem}
Halfverse: d    
nabʰaś ca tatrāsa rarāsa corvī    nabʰaś ca tatrāsa rarāsa corvī
   
nabʰaś ca tatrāsa rarāsa ca_urvī    nabʰaś ca tatrāsa rarāsa ca_urvī /99/ {Gem}

Verse: 100 
Halfverse: a    
taṃ brahmaṇo 'streṇa niyujya cāpe    taṃ brahmaṇo 'streṇa niyujya cāpe
   
taṃ brahmaṇo_astreṇa niyujya cāpe    taṃ brahmaṇo_astreṇa niyujya cāpe / {Gem}
Halfverse: b    
śaraṃ supuṅkʰaṃ yamadūtakalpam    śaraṃ supuṅkʰaṃ yamadūtakalpam
   
śaraṃ supuṅkʰaṃ yama-dūta-kalpam    śaraṃ supuṅkʰaṃ yama-dūta-kalpam / {Gem}
Halfverse: c    
saumitrir indrārisutasya tasya    saumitrir indrārisutasya tasya
   
saumitrir indra_ari-sutasya tasya    saumitrir indra_ari-sutasya tasya / {Gem}
Halfverse: d    
sasarja bāṇaṃ yudʰi vajrakalpam    sasarja bāṇaṃ yudʰi vajrakalpam
   
sasarja bāṇaṃ yudʰi vajra-kalpam    sasarja bāṇaṃ yudʰi vajra-kalpam /100/ {Gem}

Verse: 101 
Halfverse: a    
taṃ lakṣmaṇotsr̥ṣṭam amogʰavegaṃ    taṃ lakṣmaṇotsr̥ṣṭam amogʰavegaṃ
   
taṃ lakṣmaṇa_utsr̥ṣṭam amogʰa-vegaṃ    taṃ lakṣmaṇa_utsr̥ṣṭam amogʰa-vegaṃ / {Gem}
Halfverse: b    
samāpatantaṃ jvalanaprakāśam    samāpatantaṃ jvalanaprakāśam
   
samāpatantaṃ jvalana-prakāśam    samāpatantaṃ jvalana-prakāśam / {Gem}
Halfverse: c    
suvarṇavajrottamacitrapuṅkʰaṃ    suvarṇavajrottamacitrapuṅkʰaṃ
   
suvarṇa-vajra_uttama-citra-puṅkʰaṃ    suvarṇa-vajra_uttama-citra-puṅkʰaṃ / {Gem}
Halfverse: d    
tadātikāyaḥ samare dadarśa    tadātikāyaḥ samare dadarśa
   
tadā_atikāyaḥ samare dadarśa    tadā_atikāyaḥ samare dadarśa /101/ {Gem}

Verse: 102 
Halfverse: a    
taṃ prekṣamāṇaḥ sahasātikāyo    taṃ prekṣamāṇaḥ sahasātikāyo
   
taṃ prekṣamāṇaḥ sahasā_atikāyo    taṃ prekṣamāṇaḥ sahasā_atikāyo / {Gem}
Halfverse: b    
jagʰāna bāṇair niśitair anekaiḥ    jagʰāna bāṇair niśitair anekaiḥ
   
jagʰāna bāṇair niśitair anekaiḥ    jagʰāna bāṇair niśitair anekaiḥ / {Gem}
Halfverse: c    
sa sāyakas tasya suparṇavegas    sa sāyakas tasya suparṇavegas
   
sa sāyakas tasya suparṇa-vegas    sa sāyakas tasya suparṇa-vegas / {Gem}
Halfverse: d    
tadātivegena jagāma pārśvam    tadātivegena jagāma pārśvam
   
tadā_ativegena jagāma pārśvam    tadā_ativegena jagāma pārśvam /102/ {Gem}

Verse: 103 
Halfverse: a    
tam āgataṃ prekṣya tadātikāyo    tam āgataṃ prekṣya tadātikāyo
   
tam āgataṃ prekṣya tadā_atikāyo    tam āgataṃ prekṣya tadā_atikāyo / {Gem}
Halfverse: b    
bāṇaṃ pradīptāntakakālakalpam    bāṇaṃ pradīptāntakakālakalpam
   
bāṇaṃ pradīpta_antaka-kāla-kalpam    bāṇaṃ pradīpta_antaka-kāla-kalpam / {Gem}
Halfverse: c    
jagʰāna śaktyr̥ṣṭigadākuṭʰāraiḥ    jagʰāna śaktyr̥ṣṭigadākuṭʰāraiḥ
   
jagʰāna śakty-r̥ṣṭi-gadā-kuṭʰāraiḥ    jagʰāna śakty-r̥ṣṭi-gadā-kuṭʰāraiḥ / {Gem}
Halfverse: d    
śūlair halaiś cāpy avipannaceṣṭaḥ    śūlair halaiś cāpy avipannaceṣṭaḥ
   
śūlair halaiś ca_apy avipanna-ceṣṭaḥ    śūlair halaiś ca_apy avipanna-ceṣṭaḥ /103/ {Gem}

Verse: 104 
Halfverse: a    
tāny āyudʰāny adbʰutavigrahāṇi    tāny āyudʰāny adbʰutavigrahāṇi
   
tāny āyudʰāny adbʰuta-vigrahāṇi    tāny āyudʰāny adbʰuta-vigrahāṇi / {Gem}
Halfverse: b    
mogʰāni kr̥tvā sa śaro 'gnidīptaḥ    mogʰāni kr̥tvā sa śaro 'gnidīptaḥ
   
mogʰāni kr̥tvā sa śaro_agni-dīptaḥ    mogʰāni kr̥tvā sa śaro_agni-dīptaḥ / {Gem}
Halfverse: c    
prasahya tasyaiva kirīṭajuṣṭaṃ    prasahya tasyaiva kirīṭajuṣṭaṃ
   
prasahya tasya_eva kirīṭa-juṣṭaṃ    prasahya tasya_eva kirīṭa-juṣṭaṃ / {Gem}
Halfverse: d    
tadātikāyasya śiro jahāra    tadātikāyasya śiro jahāra
   
tadā_atikāyasya śiro jahāra    tadā_atikāyasya śiro jahāra /104/ {Gem}

Verse: 105 


Halfverse: a    
tac cʰiraḥ saśiras trāṇaṃ   lakṣmaṇeṣuprapīḍitam
   
tat śiraḥ saśiras trāṇaṃ   lakṣmaṇa_iṣu-prapīḍitam /
Halfverse: c    
papāta sahasā bʰūmau   śr̥ṅgaṃ himavato yatʰā
   
papāta sahasā bʰūmau   śr̥ṅgaṃ himavato yatʰā /105/

Verse: 106 


Halfverse: a    
praharṣayuktā bahavas tu vānarāḥ    praharṣayuktā bahavas tu vānarāḥ
   
praharṣa-yuktā bahavas tu vānarāḥ    praharṣa-yuktā bahavas tu vānarāḥ / {Gem}
Halfverse: b    
prabuddʰapadmapratimānanās tadā    prabuddʰapadmapratimānanās tadā
   
prabuddʰa-padma-pratima_ānanās tadā    prabuddʰa-padma-pratima_ānanāstadā / {Gem}
Halfverse: c    
apūjayam̐l lakṣmaṇam iṣṭabʰāginaṃ    apūjayam̐l lakṣmaṇam iṣṭabʰāginaṃ
   
apūjayam̐l lakṣmaṇam iṣṭa-bʰāginaṃ    apūjayam̐l lakṣmaṇam iṣṭa-bʰāginaṃ / {Gem}
Halfverse: d    
hate ripau bʰīmabale durāsade    hate ripau bʰīmabale durāsade
   
hate ripau bʰīma-bale durāsade    hate ripau bʰīma-bale durāsade /106/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.