TITUS
Ramayana
Part No. 451
Previous part

Chapter: 60 
Adhyāya 60


Verse: 1 


Halfverse: a    tato hatān rākṣasapuṃgavāṃs tān    tato hatān rākṣasapuṃgavāṃs tān
   
tato hatān rākṣasa-puṃgavāṃs tān    tato hatān rākṣasa-puṃgavāṃs tān / {Gem}
Halfverse: b    
devāntakāditriśiro 'tikāyān    devāntakāditriśiro 'tikāyān
   
deva_antaka_ādi-triśiro_atikāyān    deva_antaka_ādi-triśiro_atikāyān / {Gem}
Halfverse: c    
rakṣogaṇās tatra hatāvaśiṣṭās    rakṣogaṇās tatra hatāvaśiṣṭās
   
rakṣo-gaṇās tatra hata_avaśiṣṭās    rakṣo-gaṇās tatra hata_avaśiṣṭās / {Gem}
Halfverse: d    
te rāvaṇāya tvaritaṃ śaśaṃsuḥ    te rāvaṇāya tvaritaṃ śaśaṃsuḥ
   
te rāvaṇāya tvaritaṃ śaśaṃsuḥ    te rāvaṇāya tvaritaṃ śaśaṃsuḥ /1/ {Gem}

Verse: 2 
Halfverse: a    
tato hatāṃs tān sahasā niśamya    tato hatāṃs tān sahasā niśamya
   
tato hatāṃs tān sahasā niśamya    tato hatāṃs tān sahasā niśamya / {Gem}
Halfverse: b    
rājā mumohāśrupariplutākṣaḥ    rājā mumohāśrupariplutākṣaḥ
   
rājā mumoha_aśru-paripluta_akṣaḥ    rājā mumoha_aśru-paripluta_akṣaḥ / {Gem}
Halfverse: c    
putrakṣayaṃ bʰrātr̥vadʰaṃ ca gʰoraṃ    putrakṣayaṃ bʰrātr̥vadʰaṃ ca gʰoraṃ
   
putra-kṣayaṃ bʰrātr̥-vadʰaṃ ca gʰoraṃ    putra-kṣayaṃ bʰrātr̥-vadʰaṃ ca gʰoraṃ / {Gem}
Halfverse: d    
vicintya rājā vipulaṃ pradadʰyau    vicintya rājā vipulaṃ pradadʰyau
   
vicintya rājā vipulaṃ pradadʰyau    vicintya rājā vipulaṃ pradadʰyau /2/ {Gem}

Verse: 3 
Halfverse: a    
tatas tu rājānam udīkṣya dīnaṃ    tatas tu rājānam udīkṣya dīnaṃ
   
tatas tu rājānam udīkṣya dīnaṃ    tatas tu rājānam udīkṣya dīnaṃ / {Gem}
Halfverse: b    
śokārṇave saṃparipupluvānam    śokārṇave saṃparipupluvānam
   
śoka_arṇave saṃparipupluvānam    śoka_arṇave saṃparipupluvānam / {Gem}
Halfverse: c    
atʰarṣabʰo rākṣasarājasūnur    atʰarṣabʰo rākṣasarājasūnur
   
atʰa-r̥ṣabʰo rākṣasa-rāja-sūnur    atʰa-r̥ṣabʰo rākṣasa-rāja-sūnur / {Gem}
Halfverse: d    
atʰendrajid vākyam idaṃ babʰāṣe    atʰendrajid vākyam idaṃ babʰāṣe
   
atʰa_indrajid vākyam idaṃ babʰāṣe    atʰa_indrajid vākyam idaṃ babʰāṣe /3/ {Gem}

Verse: 4 
Halfverse: a    
na tāta mohaṃ pratigantum arhasi    na tāta mohaṃ pratigantum arhasi
   
na tāta mohaṃ pratigantum arhasi    na tāta mohaṃ pratigantum arhasi / {Gem}
Halfverse: b    
yatrendrajij jīvati rākṣasendra    yatrendrajij jīvati rākṣasendra
   
yatra_indrajij jīvati rākṣasa_indra    yatra_indrajij jīvati rākṣasa_indra / {Gem}
Halfverse: c    
nendrāribāṇābʰihato hi kaś cit    nendrāribāṇābʰihato hi kaś cit
   
na_indra_ari-bāṇa_abʰihato hi kaścit    na_indra_ari-bāṇa_abʰihato hi kaścit / {Gem}
Halfverse: d    
prāṇān samartʰaḥ samare 'bʰidʰartum    prāṇān samartʰaḥ samare 'bʰidʰartum
   
prāṇān samartʰaḥ samare_abʰidʰartum    prāṇān samartʰaḥ samare_abʰidʰartum /4/ {Gem}

Verse: 5 
Halfverse: a    
paśyādya rāmaṃ sahalakṣmaṇena    paśyādya rāmaṃ sahalakṣmaṇena
   
paśya_adya rāmaṃ saha-lakṣmaṇena    paśya_adya rāmaṃ saha-lakṣmaṇena / {Gem}
Halfverse: b    
madbāṇanirbʰinnavikīrṇadeham    madbāṇanirbʰinnavikīrṇadeham
   
mad-bāṇa-nirbʰinna-vikīrṇa-deham    mad-bāṇa-nirbʰinna-vikīrṇa-deham / {Gem}
Halfverse: c    
gatāyuṣaṃ bʰūmitale śayānaṃ    gatāyuṣaṃ bʰūmitale śayānaṃ
   
gata_āyuṣaṃ bʰūmi-tale śayānaṃ    gata_āyuṣaṃ bʰūmi-tale śayānaṃ / {Gem}
Halfverse: d    
śaraiḥ śitair ācitasarvagātram    śaraiḥ śitair ācitasarvagātram
   
śaraiḥ śitair ācita-sarva-gātram    śaraiḥ śitair ācita-sarva-gātram /5/ {Gem}

Verse: 6 
Halfverse: a    
imāṃ pratijñāṃ śr̥ṇu śakraśatroḥ    imāṃ pratijñāṃ śr̥ṇu śakraśatroḥ
   
imāṃ pratijñāṃ śr̥ṇu śakra-śatroḥ    imāṃ pratijñāṃ śr̥ṇu śakra-śatroḥ / {Gem}
Halfverse: b    
suniścitāṃ pauruṣadaivayuktām    suniścitāṃ pauruṣadaivayuktām
   
suniścitāṃ pauruṣa-daiva-yuktām    suniścitāṃ pauruṣa-daiva-yuktām / {Gem}
Halfverse: c    
adyaiva rāmaṃ sahalakṣmaṇena    adyaiva rāmaṃ sahalakṣmaṇena
   
adya_eva rāmaṃ saha-lakṣmaṇena    adya_eva rāmaṃ saha-lakṣmaṇena / {Gem}
Halfverse: d    
saṃtāpayiṣyāmi śarair amogʰaiḥ    saṃtāpayiṣyāmi śarair amogʰaiḥ
   
saṃtāpayiṣyāmi śarair amogʰaiḥ    saṃtāpayiṣyāmi śarair amogʰaiḥ /6/ {Gem}

Verse: 7 
Halfverse: a    
adyendravaivasvataviṣṇumitra    adyendravaivasvataviṣṇumitra
   
adya_indra-vaivasvata-viṣṇu-mitra    adya_indra-vaivasvata-viṣṇu-mitra / {Gem}
Halfverse: b    
sādʰyāśvivaiśvānaracandrasūryāḥ    sādʰyāśvivaiśvānaracandrasūryāḥ
   
sādʰya_aśvi-vaiśvānara-candra-sūryāḥ    sādʰya_aśvi-vaiśvānara-candra-sūryāḥ / {Gem} {Pd}
Halfverse: c    
drakṣyanti me vikramam aprameyaṃ    drakṣyanti me vikramam aprameyaṃ
   
drakṣyanti me vikramam aprameyaṃ    drakṣyanti me vikramam aprameyaṃ / {Gem}
Halfverse: d    
viṣṇor ivograṃ baliyajñavāṭe    viṣṇor ivograṃ baliyajñavāṭe
   
viṣṇor iva_ugraṃ bali-yajña-vāṭe    viṣṇor iva_ugraṃ bali-yajña-vāṭe /7/ {Gem}

Verse: 8 
Halfverse: a    
sa evam uktvā tridaśendraśatrur    sa evam uktvā tridaśendraśatrur
   
sa evam uktvā tridaśa_indra-śatrur    sa evam uktvā tridaśa_indra-śatrur / {Gem}
Halfverse: b    
āpr̥ccʰya rājānam adīnasattvaḥ    āpr̥ccʰya rājānam adīnasattvaḥ
   
āpr̥ccʰya rājānam adīna-sattvaḥ    āpr̥ccʰya rājānam adīna-sattvaḥ / {Gem}
Halfverse: c    
samārurohānilatulyavegaṃ    samārurohānilatulyavegaṃ
   
samāruroha_anila-tulya-vegaṃ    samāruroha_anila-tulya-vegaṃ / {Gem}
Halfverse: d    
ratʰaṃ kʰaraśreṣṭʰasamādʰiyuktam    ratʰaṃ kʰaraśreṣṭʰasamādʰiyuktam
   
ratʰaṃ kʰara-śreṣṭʰa-samādʰi-yuktam    ratʰaṃ kʰara-śreṣṭʰa-samādʰi-yuktam /8/ {Gem}

Verse: 9 


Halfverse: a    
samāstʰāya mahātejā   ratʰaṃ hariratʰopamam
   
samāstʰāya mahā-tejā   ratʰaṃ hari-ratʰa_upamam /
Halfverse: c    
jagāma sahasā tatra   yatra yuddʰam ariṃdama
   
jagāma sahasā tatra   yatra yuddʰam ariṃ-dama /9/

Verse: 10 
Halfverse: a    
taṃ prastʰitaṃ mahātmānam   anujagmur mahābalāḥ
   
taṃ prastʰitaṃ mahātmānam   anujagmur mahā-balāḥ /
Halfverse: c    
saṃharṣamāṇā bahavo   dʰanuḥpravarapāṇayaḥ
   
saṃharṣamāṇā bahavo   dʰanuḥ-pravara-pāṇayaḥ /10/

Verse: 11 
Halfverse: a    
gajaskandʰagatāḥ ke cit   ke cit paramavājibʰiḥ
   
gaja-skandʰa-gatāḥ kecit   kecit parama-vājibʰiḥ /
Halfverse: c    
prāsamudgaranistriṃśa   paraśvadʰagadādʰarāḥ
   
prāsa-mudgara-nistriṃśa   paraśvadʰa-gadā-dʰarāḥ /11/

Verse: 12 
Halfverse: a    
sa śaṅkʰaninadair bʰīmair   bʰerīṇāṃ ca mahāsvanaiḥ
   
sa śaṅkʰa-ninadair bʰīmair   bʰerīṇāṃ ca mahā-svanaiḥ /
Halfverse: c    
jagāma tridaśendrāriḥ   stūyamāno niśācaraiḥ
   
jagāma tridaśa_indra_ariḥ   stūyamāno niśā-caraiḥ /12/

Verse: 13 
Halfverse: a    
sa śaṅkʰaśaśivarṇena   cʰatreṇa ripusādanaḥ
   
sa śaṅkʰa-śaśi-varṇena   cʰatreṇa ripu-sādanaḥ /
Halfverse: c    
rarāja paripūrṇena   nabʰaś candramasā yatʰā
   
rarāja paripūrṇena   nabʰaś candramasā yatʰā /13/

Verse: 14 
Halfverse: a    
avījyata tato vīro   haimair hemavibʰūṣitaiḥ
   
avījyata tato vīro   haimair hema-vibʰūṣitaiḥ /
Halfverse: c    
cārucāmaramukʰyaiś ca   mukʰyaḥ sarvadʰanuṣmatām
   
cāru-cāmara-mukʰyaiś ca   mukʰyaḥ sarva-dʰanuṣmatām /14/

Verse: 15 
Halfverse: a    
tatas tv indrajitā laṅkā   sūryapratimatejasā
   
tatas tv indrajitā laṅkā   sūrya-pratima-tejasā /
Halfverse: c    
rarājāprativīryeṇa   dyaur ivārkeṇa bʰāsvatā
   
rarāja_aprativīryeṇa   dyaur iva_arkeṇa bʰāsvatā /15/

Verse: 16 
Halfverse: a    
sa tu dr̥ṣṭvā viniryāntaṃ   balena mahatā vr̥tam
   
sa tu dr̥ṣṭvā viniryāntaṃ   balena mahatā vr̥tam /
Halfverse: c    
rākṣasādʰipatiḥ śrīmān   rāvaṇaḥ putram abravīt
   
rākṣasa_adʰipatiḥ śrīmān   rāvaṇaḥ putram abravīt /16/

Verse: 17 
Halfverse: a    
tvam apratiratʰaḥ putra   jitas te yudʰi vāsavaḥ
   
tvam apratiratʰaḥ putra   jitas te yudʰi vāsavaḥ /
Halfverse: c    
kiṃ punar mānuṣaṃ dʰr̥ṣyaṃ   na vadʰiṣyasi rāgʰavam
   
kiṃ punar mānuṣaṃ dʰr̥ṣyaṃ   na vadʰiṣyasi rāgʰavam /17/

Verse: 18 
Halfverse: a    
tatʰokto rākṣasendreṇa   pratigr̥hya mahāśiṣaḥ
   
tatʰā_ukto rākṣasa_indreṇa   pratigr̥hya mahā_āśiṣaḥ /
Halfverse: c    
ratʰenāśvayujā vīraḥ   śīgʰraṃ gatvā nikumbʰilām
   
ratʰena_aśvayujā vīraḥ   śīgʰraṃ gatvā nikumbʰilām /18/

Verse: 19 
Halfverse: a    
sa saṃprāpya mahātejā   yuddʰabʰūmim ariṃdamaḥ
   
sa saṃprāpya mahā-tejā   yuddʰa-bʰūmim ariṃ-damaḥ /
Halfverse: c    
stʰāpayām āsa rakṣāṃsi   ratʰaṃ prati samantataḥ
   
stʰāpayām āsa rakṣāṃsi   ratʰaṃ prati samantataḥ /19/

Verse: 20 
Halfverse: a    
tatas tu hutabʰoktāraṃ   hutabʰuk sadr̥śaprabʰaḥ
   
tatas tu huta-bʰoktāraṃ   hutabʰuk sadr̥śa-prabʰaḥ /
Halfverse: c    
juhuve rākṣasaśreṣṭʰo   mantravad vidʰivat tadā
   
juhuve rākṣasa-śreṣṭʰo   mantravad vidʰivat tadā /20/

Verse: 21 
Halfverse: a    
sa havirjālasaṃskārair   mālyagandʰapuraskr̥taiḥ
   
sa havir-jāla-saṃskārair   mālya-gandʰa-puras-kr̥taiḥ /
Halfverse: c    
juhuve pāvakaṃ tatra   rākṣasendraḥ pratāpavān
   
juhuve pāvakaṃ tatra   rākṣasa_indraḥ pratāpavān /21/

Verse: 22 
Halfverse: a    
śastrāṇi śarapatrāṇi   samidʰo 'tʰa vibʰītakaḥ
   
śastrāṇi śara-patrāṇi   samidʰo_atʰa vibʰītakaḥ /
Halfverse: c    
lohitāni ca vāsāṃsi   sruvaṃ kārṣṇāyasaṃ tatʰā
   
lohitāni ca vāsāṃsi   sruvaṃ kārṣṇāyasaṃ tatʰā /22/

Verse: 23 
Halfverse: a    
sa tatrāgniṃ samāstīrya   śarapatraiḥ satomaraiḥ
   
sa tatra_agniṃ samāstīrya   śara-patraiḥ satomaraiḥ /
Halfverse: c    
cʰāgasya sarvakr̥ṣṇasya   galaṃ jagrāha jīvataḥ
   
cʰāgasya sarva-kr̥ṣṇasya   galaṃ jagrāha jīvataḥ /23/

Verse: 24 
Halfverse: a    
sakr̥d eva samiddʰasya   vidʰūmasya mahārciṣaḥ
   
sakr̥d eva samiddʰasya   vidʰūmasya mahā_arciṣaḥ /
Halfverse: c    
babʰūvus tāni liṅgāni   vijayaṃ yāny adarśayan
   
babʰūvus tāni liṅgāni   vijayaṃ yāny adarśayan /24/

Verse: 25 
Halfverse: a    
pradakṣiṇāvartaśikʰas   taptakāñcanasaṃnibʰaḥ
   
pradakṣiṇa_āvarta-śikʰas   tapta-kāñcana-saṃnibʰaḥ /
Halfverse: c    
havis tat pratijagrāha   pāvakaḥ svayam uttʰitaḥ
   
havis tat pratijagrāha   pāvakaḥ svayam uttʰitaḥ /25/

Verse: 26 
Halfverse: a    
so 'stram āhārayām āsa   brāhmam astravidāṃ varaḥ
   
so_astram āhārayām āsa   brāhmam astravidāṃ varaḥ /
Halfverse: c    
dʰanuś cātmaratʰaṃ caiva   sarvaṃ tatrābʰyamantrayat
   
dʰanuś ca_ātma-ratʰaṃ caiva   sarvaṃ tatra_abʰyamantrayat /26/

Verse: 27 
Halfverse: a    
tasminn āhūyamāne 'stre   hūyamāne ca pāvake
   
tasminn āhūyamāne_astre   hūyamāne ca pāvake /
Halfverse: c    
sārkagrahendu nakṣatraṃ   vitatrāsa nabʰastalam
   
sārka-graha_indu nakṣatraṃ   vitatrāsa nabʰas-talam /27/

Verse: 28 


Halfverse: a    
sa pāvakaṃ pāvakadīptatejā    sa pāvakaṃ pāvakadīptatejā
   
sa pāvakaṃ pāvaka-dīpta-tejā    sa pāvakaṃ pāvaka-dīpta-tejā / {Gem}
Halfverse: b    
hutvā mahendrapratimaprabʰāvaḥ    hutvā mahendrapratimaprabʰāvaḥ
   
hutvā mahā_indra-pratima-prabʰāvaḥ    hutvā mahā_indra-pratima-prabʰāvaḥ / {Gem}
Halfverse: c    
sacāpabāṇāsiratʰāśvasūtaḥ    sacāpabāṇāsiratʰāśvasūtaḥ
   
sacāpa-bāṇa_asi-ratʰa_aśva-sūtaḥ    sacāpa-bāṇa_asi-ratʰa_aśva-sūtaḥ / {Gem}
Halfverse: d    
kʰe 'ntardadʰe ''tmānam acintyarūpaḥ    kʰe 'ntardadʰa=ātmānam acintyarūpaḥ {!}
   
kʰe_antardadʰe_ātmānam acintya -ūpaḥ      kʰe_antardadʰe_ātmānam acintya -ūpaḥ /28/ {Gem} {!}

Verse: 29 
Halfverse: a    
sa sainyam utsr̥jya sametya tūrṇaṃ    sa sainyam utsr̥jya sametya tūrṇaṃ
   
sa sainyam utsr̥jya sametya tūrṇaṃ    sa sainyam utsr̥jya sametya tūrṇaṃ / {Gem}
Halfverse: b    
mahāraṇe vānaravāhinīṣu    mahāraṇe vānaravāhinīṣu
   
mahā-raṇe vānara-vāhinīṣu    mahā-raṇe vānara-vāhinīṣu / {Gem}
Halfverse: c    
adr̥śyamānaḥ śarajālam ugraṃ    adr̥śyamānaḥ śarajālam ugraṃ
   
adr̥śyamānaḥ śara-jālam ugraṃ    adr̥śyamānaḥ śara-jālam ugraṃ / {Gem}
Halfverse: d    
vavarṣa nīlāmbudʰaro yatʰāmbu    vavarṣa nīlāmbudʰaro yatʰāmbu
   
vavarṣa nīla_ambu-dʰaro yatʰā_ambu    vavarṣa nīla_ambu-dʰaro yatʰā_ambu /29/ {Gem}

Verse: 30 
Halfverse: a    
te śakrajidbāṇaviśīrṇadehā    te śakrajidbāṇaviśīrṇadehā
   
te śakrajid-bāṇa-viśīrṇa-dehā    te śakrajid-bāṇa-viśīrṇa-dehā / {Gem}
Halfverse: b    
māyāhatā visvaram unnadantaḥ    māyāhatā visvaram unnadantaḥ
   
māyā_āhatā visvaram unnadantaḥ    māyā_āhatā visvaram unnadantaḥ / {Gem}
Halfverse: c    
raṇe nipetur harayo 'drikalpā    raṇe nipetur harayo 'drikalpā
   
raṇe nipetur harayo_adri-kalpā    raṇe nipetur harayo_adri-kalpā / {Gem}
Halfverse: d    
yatʰendravajrābʰihatā nagendrāḥ    yatʰendravajrābʰihatā nagendrāḥ
   
yatʰā_indra-vajra_abʰihatā naga_indrāḥ    yatʰā_indra-vajra_abʰihatā naga_indrāḥ /30/ {Gem}

Verse: 31 
Halfverse: a    
te kevalaṃ saṃdadr̥śuḥ śitāgrān    te kevalaṃ saṃdadr̥śuḥ śitāgrān
   
te kevalaṃ saṃdadr̥śuḥ śita_agrān    te kevalaṃ saṃdadr̥śuḥ śita_agrān / {Gem}
Halfverse: b    
bāṇān raṇe vānaravāhinīṣu    bāṇān raṇe vānaravāhinīṣu
   
bāṇān raṇe vānara-vāhinīṣu    bāṇān raṇe vānara-vāhinīṣu / {Gem}
Halfverse: c    
māyā nigūḍʰaṃ ca surendraśatruṃ    māyā nigūḍʰaṃ ca surendraśatruṃ
   
māyā nigūḍʰaṃ ca sura_indra-śatruṃ    māyā nigūḍʰaṃ ca sura_indra-śatruṃ / {Gem}
Halfverse: d    
na cātra taṃ rākṣasam abʰyapaśyan    na cātra taṃ rākṣasam abʰyapaśyan
   
na ca_atra taṃ rākṣasam abʰyapaśyan    na ca_atra taṃ rākṣasam abʰyapaśyan /31/ {Gem}

Verse: 32 
Halfverse: a    
tataḥ sa rakṣo'dʰipatir mahātmā    tataḥ sa rakṣo'dʰipatir mahātmā
   
tataḥ sa rakṣo_adʰipatir mahātmā    tataḥ sa rakṣo_adʰipatir mahātmā / {Gem}
Halfverse: b    
sarvā diśo bāṇagaṇaiḥ śitāgraiḥ    sarvā diśo bāṇagaṇaiḥ śitāgraiḥ
   
sarvā diśo bāṇa-gaṇaiḥ śita_agraiḥ    sarvā diśo bāṇa-gaṇaiḥ śita_agraiḥ / {Gem}
Halfverse: c    
praccʰādayām āsa raviprakāśair    praccʰādayām āsa raviprakāśair
   
praccʰādayām āsa ravi-prakāśair    praccʰādayām āsa ravi-prakāśair / {Gem}
Halfverse: d    
viṣādayām āsa ca vānarendrān    viṣādayām āsa ca vānarendrān
   
viṣādayām āsa ca vānara_indrān    viṣādayām āsa ca vānara_indrān /32/ {Gem}

Verse: 33 
Halfverse: a    
sa śūlanistriṃśa paraśvadʰāni    sa śūlanistriṃśa paraśvadʰāni
   
sa śūla-nistriṃśa paraśvadʰāni    sa śūla-nistriṃśa paraśvadʰāni / {Gem}
Halfverse: b    
vyāvidʰya dīptānalasaṃnibʰāni    vyāvidʰya dīptānalasaṃnibʰāni
   
vyāvidʰya dīpta_anala-saṃnibʰāni    vyāvidʰya dīpta_anala-saṃnibʰāni / {Gem}
Halfverse: c    
savispʰuliṅgojjvalapāvakāni    savispʰuliṅgojjvalapāvakāni
   
savispʰuliṅga_ujjvala-pāvakāni    savispʰuliṅga_ujjvala-pāvakāni / {Gem}
Halfverse: d    
vavarṣa tīvraṃ plavagendrasainye    vavarṣa tīvraṃ plavagendrasainye
   
vavarṣa tīvraṃ plavaga_indra-sainye    vavarṣa tīvraṃ plavaga_indra-sainye /33/ {Gem}

Verse: 34 


Halfverse: a    
tato jvalanasaṃkāśaiḥ   śitair vānarayūtʰapāḥ
   
tato jvalana-saṃkāśaiḥ   śitair vānara-yūtʰapāḥ /
Halfverse: c    
tāḍitāḥ śakrajidbāṇaiḥ   prapʰullā iva kiṃśukāḥ
   
tāḍitāḥ śakrajid-bāṇaiḥ   prapʰullā iva kiṃśukāḥ /34/

Verse: 35 
Halfverse: a    
anyonyam abʰisarpanto   ninadantaś ca visvaram
   
anyonyam abʰisarpanto   ninadantaś ca visvaram /
Halfverse: c    
rākṣasendrāstranirbʰinnā   nipetur vānararṣabʰāḥ
   
rākṣasa_indra_astra-nirbʰinnā   nipetur vānara-r̥ṣabʰāḥ /35/

Verse: 36 
Halfverse: a    
udīkṣamāṇā gaganaṃ   ke cin netreṣu tāḍitāḥ
   
udīkṣamāṇā gaganaṃ   kecin netreṣu tāḍitāḥ /
Halfverse: c    
śarair viviśur anyonyaṃ   petuś ca jagatītale
   
śarair viviśur anyonyaṃ   petuś ca jagatī-tale /36/

Verse: 37 
Halfverse: a    
hanūmantaṃ ca sugrīvam   aṅgadaṃ gandʰamādanam
   
hanūmantaṃ ca sugrīvam   aṅgadaṃ gandʰa-mādanam /
Halfverse: c    
jāmbavantaṃ suṣeṇaṃ ca   vegadarśinam eva ca
   
jāmbavantaṃ suṣeṇaṃ ca   vega-darśinam eva ca /37/

Verse: 38 
Halfverse: a    
maindaṃ ca dvividaṃ nīlaṃ   gavākṣaṃ gajagomukʰau
   
maindaṃ ca dvividaṃ nīlaṃ   gava_akṣaṃ gaja-gomukʰau /
Halfverse: c    
kesariṃ harilomānaṃ   vidyuddaṃṣṭraṃ ca vānaram
   
kesariṃ hari-lomānaṃ   vidyud-daṃṣṭraṃ ca vānaram /38/

Verse: 39 
Halfverse: a    
sūryānanaṃ jyotimukʰaṃ   tatʰā dadʰimukʰaṃ harim
   
sūrya_ānanaṃ jyoti-mukʰaṃ   tatʰā dadʰi-mukʰaṃ harim /
Halfverse: c    
pāvakākṣaṃ nalaṃ caiva   kumudaṃ caiva vānaram
   
pāvaka_akṣaṃ nalaṃ caiva   kumudaṃ caiva vānaram /39/

Verse: 40 
Halfverse: a    
prāsaiḥ śūlaiḥ śitair bāṇair   indrajinmantrasaṃhitaiḥ
   
prāsaiḥ śūlaiḥ śitair bāṇair   indrajin-mantra-saṃhitaiḥ /
Halfverse: c    
vivyādʰa hariśārdūlān   sarvāṃs tān rākṣasottamaḥ
   
vivyādʰa hari-śārdūlān   sarvāṃs tān rākṣasa_uttamaḥ /40/

Verse: 41 


Halfverse: a    
sa vai gadābʰir hariyūtʰamukʰyān    sa vai gadābʰir hariyūtʰamukʰyān
   
sa vai gadābʰir hari-yūtʰa-mukʰyān    sa vai gadābʰir hari-yūtʰa-mukʰyān / {Gem}
Halfverse: b    
nirbʰidya bāṇais tapanīyapuṅkʰaiḥ    nirbʰidya bāṇais tapanīyapuṅkʰaiḥ
   
nirbʰidya bāṇais tapanīya-puṅkʰaiḥ    nirbʰidya bāṇais tapanīya-puṅkʰaiḥ / {Gem}
Halfverse: c    
vavarṣa rāmaṃ śaravr̥ṣṭijālaiḥ    vavarṣa rāmaṃ śaravr̥ṣṭijālaiḥ
   
vavarṣa rāmaṃ śara-vr̥ṣṭi-jālaiḥ    vavarṣa rāmaṃ śara-vr̥ṣṭi-jālaiḥ / {Gem}
Halfverse: d    
salakṣmaṇaṃ bʰāskararaśmikalpaiḥ    salakṣmaṇaṃ bʰāskararaśmikalpaiḥ
   
salakṣmaṇaṃ bʰāskara-raśmi-kalpaiḥ    salakṣmaṇaṃ bʰāskara-raśmi-kalpaiḥ /41/ {Gem}

Verse: 42 
Halfverse: a    
sa bāṇavarṣair abʰivarṣyamāṇo    sa bāṇavarṣair abʰivarṣyamāṇo
   
sa bāṇa-varṣair abʰivarṣyamāṇo    sa bāṇa-varṣair abʰivarṣyamāṇo / {Gem}
Halfverse: b    
dʰārānipātān iva tān vicintya    dʰārānipātān iva tān vicintya
   
dʰārā-nipātān iva tān vicintya    dʰārā-nipātān iva tān vicintya / {Gem}
Halfverse: c    
samīkṣamāṇaḥ paramādbʰutaśrī    samīkṣamāṇaḥ paramādbʰutaśrī
   
samīkṣamāṇaḥ parama_adbʰuta-śrī    samīkṣamāṇaḥ parama_adbʰuta-śrī / {Gem}
Halfverse: d    
rāmas tadā lakṣmaṇam ity uvāca    rāmas tadā lakṣmaṇam ity uvāca
   
rāmas tadā lakṣmaṇam ity uvāca    rāmas tadā lakṣmaṇam ity uvāca /42/ {Gem}

Verse: 43 
Halfverse: a    
asau punar lakṣmaṇa rākṣasendro    asau punar lakṣmaṇa rākṣasendro
   
asau punar lakṣmaṇa rākṣasa_indro    asau punar lakṣmaṇa rākṣasa_indro / {Gem}
Halfverse: b    
brahmāstram āśritya surendraśatruḥ    brahmāstram āśritya surendraśatruḥ
   
brahma_astram āśritya sura_indra-śatruḥ    brahma_astram āśritya sura_indra-śatruḥ / {Gem}
Halfverse: c    
nipātayitvā harisainyam ugram    nipātayitvā harisainyam ugram
   
nipātayitvā hari-sainyam ugram    nipātayitvā hari-sainyam ugram / {Gem}
Halfverse: d    
asmāñ śarair ardayati prasaktam    asmāñ śarair ardayati prasaktam
   
asmān śarair ardayati prasaktam    asmān śarair ardayati prasaktam /43/ {Gem}

Verse: 44 
Halfverse: a    
svayambʰuvā dattavaro mahātmā    svayambʰuvā dattavaro mahātmā
   
svayambʰuvā datta-varo mahātmā    svayambʰuvā datta-varo mahātmā / {Gem}
Halfverse: b    
kʰam āstʰito 'ntarhitabʰīmakāyaḥ    kʰam āstʰito 'ntarhitabʰīmakāyaḥ
   
kʰam āstʰito_antarhita-bʰīma-kāyaḥ    kʰam āstʰito_antarhita-bʰīma-kāyaḥ / {Gem}
Halfverse: c    
katʰaṃ nu śakyo yudʰi naṣṭadeho    katʰaṃ nu śakyo yudʰi naṣṭadeho
   
katʰaṃ nu śakyo yudʰi naṣṭa-deho    katʰaṃ nu śakyo yudʰi naṣṭa-deho / {Gem}
Halfverse: d    
nihantum adyendrajid udyatāstraḥ    nihantum adyendrajid udyatāstraḥ
   
nihantum adya_indrajid udyata_astraḥ    nihantum adya_indrajid udyata_astraḥ /44/ {Gem}

Verse: 45 
Halfverse: a    
manye svayambʰūr bʰagavān acintyo    manye svayambʰūr bʰagavān acintyo
   
manye svayambʰūr bʰagavān acintyo    manye svayambʰūr bʰagavān acintyo / {Gem}
Halfverse: b    
yasyaitad astraṃ prabʰavaś ca yo 'sya    yasyaitad astraṃ prabʰavaś ca yo 'sya
   
yasya_etad astraṃ prabʰavaś ca yo_asya    yasya_etad astraṃ prabʰavaś ca yo_asya / {Gem}
Halfverse: c    
bāṇāvapātāṃs tvam ihādya dʰīman    bāṇāvapātāṃs tvam ihādya dʰīman
   
bāṇa_avapātāṃs tvam iha_adya dʰīman    bāṇa_avapātāṃs tvam iha_adya dʰīman / {Gem}
Halfverse: d    
mayā sahāvyagramanāḥ sahasva    mayā sahāvyagramanāḥ sahasva
   
mayā saha_avyagra-manāḥ sahasva    mayā saha_avyagra-manāḥ sahasva /45/ {Gem}

Verse: 46 
Halfverse: a    
praccʰādayaty eṣa hi rākṣasendraḥ    praccʰādayaty eṣa hi rākṣasendraḥ
   
praccʰādayaty eṣa hi rākṣasa_indraḥ    praccʰādayaty eṣa hi rākṣasa_indraḥ / {Gem}
Halfverse: b    
sarvā diśaḥ sāyakavr̥ṣṭijālaiḥ    sarvā diśaḥ sāyakavr̥ṣṭijālaiḥ
   
sarvā diśaḥ sāyaka-vr̥ṣṭi-jālaiḥ    sarvā diśaḥ sāyaka-vr̥ṣṭi-jālaiḥ / {Gem}
Halfverse: c    
etac ca sarvaṃ patitāgryavīraṃ    etac ca sarvaṃ patitāgryavīraṃ
   
etac ca sarvaṃ patita_agrya-vīraṃ    etac ca sarvaṃ patita_agrya-vīraṃ / {Gem}
Halfverse: d    
na bʰrājate vānararājasainyam    na bʰrājate vānararājasainyam
   
na bʰrājate vānara-rāja-sainyam    na bʰrājate vānara-rāja-sainyam /46/ {Gem}

Verse: 47 
Halfverse: a    
āvāṃ tu dr̥ṣṭvā patitau visaṃjñau    āvāṃ tu dr̥ṣṭvā patitau visaṃjñau
   
āvāṃ tu dr̥ṣṭvā patitau visaṃjñau    āvāṃ tu dr̥ṣṭvā patitau visaṃjñau / {Gem}
Halfverse: b    
nivr̥ttayuddʰau hataroṣaharṣau    nivr̥ttayuddʰau hataroṣaharṣau
   
nivr̥tta-yuddʰau hata-roṣa-harṣau    nivr̥tta-yuddʰau hata-roṣa-harṣau / {Gem}
Halfverse: c    
dʰruvaṃ pravekṣyaty amarārivāsaṃ    dʰruvaṃ pravekṣyaty amarārivāsaṃ
   
dʰruvaṃ pravekṣyaty amara_ari-vāsaṃ    dʰruvaṃ pravekṣyaty amara_ari-vāsaṃ / {Gem}
Halfverse: d    
asau samādāya raṇāgralakṣmīm    asau samādāya raṇāgralakṣmīm
   
asau samādāya raṇa_agra-lakṣmīm    asau samādāya raṇa_agra-lakṣmīm /47/ {Gem}

Verse: 48 
Halfverse: a    
tatas tu tāv indrajid astrajālair    tatas tu tāv indrajid astrajālair
   
tatas tu tāv indrajid astra-jālair    tatas tu tāv indrajid astra-jālair / {Gem}
Halfverse: b    
babʰūvatus tatra tadā viśastau    babʰūvatus tatra tadā viśastau
   
babʰūvatus tatra tadā viśastau    babʰūvatus tatra tadā viśastau / {Gem}
Halfverse: c    
sa cāpi tau tatra viṣādayitvā    sa cāpi tau tatra viṣādayitvā
   
sa ca_api tau tatra viṣādayitvā    sa ca_api tau tatra viṣādayitvā / {Gem}
Halfverse: d    
nanāda harṣād yudʰi rākṣasendraḥ    nanāda harṣād yudʰi rākṣasendraḥ
   
nanāda harṣād yudʰi rākṣasa_indraḥ    nanāda harṣād yudʰi rākṣasa_indraḥ /48/ {Gem}

Verse: 49 
Halfverse: a    
sa tat tadā vānararājasainyaṃ    sa tat tadā vānararājasainyaṃ
   
sa tat tadā vānara-rāja-sainyaṃ    sa tat tadā vānara-rāja-sainyaṃ / {Gem}
Halfverse: b    
rāmaṃ ca saṃkʰye sahalakṣmaṇena    rāmaṃ ca saṃkʰye sahalakṣmaṇena
   
rāmaṃ ca saṃkʰye saha-lakṣmaṇena    rāmaṃ ca saṃkʰye saha-lakṣmaṇena / {Gem}
Halfverse: c    
viṣādayitvā sahasā viveśa    viṣādayitvā sahasā viveśa
   
viṣādayitvā sahasā viveśa    viṣādayitvā sahasā viveśa / {Gem}
Halfverse: d    
purīṃ daśagrīvabʰujābʰiguptām    purīṃ daśagrīvabʰujābʰiguptām
   
purīṃ daśagrīva-bʰuja_abʰiguptām    purīṃ daśagrīva-bʰuja_abʰiguptām /49/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.