TITUS
Ramayana
Part No. 451
Chapter: 60
Adhyāya
60
Verse: 1
Halfverse: a
tato
hatān
rākṣasapuṃgavāṃs
tān
tato
hatān
rākṣasapuṃgavāṃs
tān
tato
hatān
rākṣasa-puṃgavāṃs
tān
tato
hatān
rākṣasa-puṃgavāṃs
tān
/
{Gem}
Halfverse: b
devāntakāditriśiro
'tikāyān
devāntakāditriśiro
'tikāyān
deva
_antaka
_ādi-triśiro
_atikāyān
deva
_antaka
_ādi-triśiro
_atikāyān
/
{Gem}
Halfverse: c
rakṣogaṇās
tatra
hatāvaśiṣṭās
rakṣogaṇās
tatra
hatāvaśiṣṭās
rakṣo-gaṇās
tatra
hata
_avaśiṣṭās
rakṣo-gaṇās
tatra
hata
_avaśiṣṭās
/
{Gem}
Halfverse: d
te
rāvaṇāya
tvaritaṃ
śaśaṃsuḥ
te
rāvaṇāya
tvaritaṃ
śaśaṃsuḥ
te
rāvaṇāya
tvaritaṃ
śaśaṃsuḥ
te
rāvaṇāya
tvaritaṃ
śaśaṃsuḥ
/1/
{Gem}
Verse: 2
Halfverse: a
tato
hatāṃs
tān
sahasā
niśamya
tato
hatāṃs
tān
sahasā
niśamya
tato
hatāṃs
tān
sahasā
niśamya
tato
hatāṃs
tān
sahasā
niśamya
/
{Gem}
Halfverse: b
rājā
mumohāśrupariplutākṣaḥ
rājā
mumohāśrupariplutākṣaḥ
rājā
mumoha
_aśru-paripluta
_akṣaḥ
rājā
mumoha
_aśru-paripluta
_akṣaḥ
/
{Gem}
Halfverse: c
putrakṣayaṃ
bʰrātr̥vadʰaṃ
ca
gʰoraṃ
putrakṣayaṃ
bʰrātr̥vadʰaṃ
ca
gʰoraṃ
putra-kṣayaṃ
bʰrātr̥-vadʰaṃ
ca
gʰoraṃ
putra-kṣayaṃ
bʰrātr̥-vadʰaṃ
ca
gʰoraṃ
/
{Gem}
Halfverse: d
vicintya
rājā
vipulaṃ
pradadʰyau
vicintya
rājā
vipulaṃ
pradadʰyau
vicintya
rājā
vipulaṃ
pradadʰyau
vicintya
rājā
vipulaṃ
pradadʰyau
/2/
{Gem}
Verse: 3
Halfverse: a
tatas
tu
rājānam
udīkṣya
dīnaṃ
tatas
tu
rājānam
udīkṣya
dīnaṃ
tatas
tu
rājānam
udīkṣya
dīnaṃ
tatas
tu
rājānam
udīkṣya
dīnaṃ
/
{Gem}
Halfverse: b
śokārṇave
saṃparipupluvānam
śokārṇave
saṃparipupluvānam
śoka
_arṇave
saṃparipupluvānam
śoka
_arṇave
saṃparipupluvānam
/
{Gem}
Halfverse: c
atʰarṣabʰo
rākṣasarājasūnur
atʰarṣabʰo
rākṣasarājasūnur
atʰa-r̥ṣabʰo
rākṣasa-rāja-sūnur
atʰa-r̥ṣabʰo
rākṣasa-rāja-sūnur
/
{Gem}
Halfverse: d
atʰendrajid
vākyam
idaṃ
babʰāṣe
atʰendrajid
vākyam
idaṃ
babʰāṣe
atʰa
_indrajid
vākyam
idaṃ
babʰāṣe
atʰa
_indrajid
vākyam
idaṃ
babʰāṣe
/3/
{Gem}
Verse: 4
Halfverse: a
na
tāta
mohaṃ
pratigantum
arhasi
na
tāta
mohaṃ
pratigantum
arhasi
na
tāta
mohaṃ
pratigantum
arhasi
na
tāta
mohaṃ
pratigantum
arhasi
/
{Gem}
Halfverse: b
yatrendrajij
jīvati
rākṣasendra
yatrendrajij
jīvati
rākṣasendra
yatra
_indrajij
jīvati
rākṣasa
_indra
yatra
_indrajij
jīvati
rākṣasa
_indra
/
{Gem}
Halfverse: c
nendrāribāṇābʰihato
hi
kaś
cit
nendrāribāṇābʰihato
hi
kaś
cit
na
_indra
_ari-bāṇa
_abʰihato
hi
kaścit
na
_indra
_ari-bāṇa
_abʰihato
hi
kaścit
/
{Gem}
Halfverse: d
prāṇān
samartʰaḥ
samare
'bʰidʰartum
prāṇān
samartʰaḥ
samare
'bʰidʰartum
prāṇān
samartʰaḥ
samare
_abʰidʰartum
prāṇān
samartʰaḥ
samare
_abʰidʰartum
/4/
{Gem}
Verse: 5
Halfverse: a
paśyādya
rāmaṃ
sahalakṣmaṇena
paśyādya
rāmaṃ
sahalakṣmaṇena
paśya
_adya
rāmaṃ
saha-lakṣmaṇena
paśya
_adya
rāmaṃ
saha-lakṣmaṇena
/
{Gem}
Halfverse: b
madbāṇanirbʰinnavikīrṇadeham
madbāṇanirbʰinnavikīrṇadeham
mad-bāṇa-nirbʰinna-vikīrṇa-deham
mad-bāṇa-nirbʰinna-vikīrṇa-deham
/
{Gem}
Halfverse: c
gatāyuṣaṃ
bʰūmitale
śayānaṃ
gatāyuṣaṃ
bʰūmitale
śayānaṃ
gata
_āyuṣaṃ
bʰūmi-tale
śayānaṃ
gata
_āyuṣaṃ
bʰūmi-tale
śayānaṃ
/
{Gem}
Halfverse: d
śaraiḥ
śitair
ācitasarvagātram
śaraiḥ
śitair
ācitasarvagātram
śaraiḥ
śitair
ācita-sarva-gātram
śaraiḥ
śitair
ācita-sarva-gātram
/5/
{Gem}
Verse: 6
Halfverse: a
imāṃ
pratijñāṃ
śr̥ṇu
śakraśatroḥ
imāṃ
pratijñāṃ
śr̥ṇu
śakraśatroḥ
imāṃ
pratijñāṃ
śr̥ṇu
śakra-śatroḥ
imāṃ
pratijñāṃ
śr̥ṇu
śakra-śatroḥ
/
{Gem}
Halfverse: b
suniścitāṃ
pauruṣadaivayuktām
suniścitāṃ
pauruṣadaivayuktām
suniścitāṃ
pauruṣa-daiva-yuktām
suniścitāṃ
pauruṣa-daiva-yuktām
/
{Gem}
Halfverse: c
adyaiva
rāmaṃ
sahalakṣmaṇena
adyaiva
rāmaṃ
sahalakṣmaṇena
adya
_eva
rāmaṃ
saha-lakṣmaṇena
adya
_eva
rāmaṃ
saha-lakṣmaṇena
/
{Gem}
Halfverse: d
saṃtāpayiṣyāmi
śarair
amogʰaiḥ
saṃtāpayiṣyāmi
śarair
amogʰaiḥ
saṃtāpayiṣyāmi
śarair
amogʰaiḥ
saṃtāpayiṣyāmi
śarair
amogʰaiḥ
/6/
{Gem}
Verse: 7
Halfverse: a
adyendravaivasvataviṣṇumitra
adyendravaivasvataviṣṇumitra
adya
_indra-vaivasvata-viṣṇu-mitra
adya
_indra-vaivasvata-viṣṇu-mitra
/
{Gem}
Halfverse: b
sādʰyāśvivaiśvānaracandrasūryāḥ
sādʰyāśvivaiśvānaracandrasūryāḥ
sādʰya
_aśvi-vaiśvānara-candra-sūryāḥ
sādʰya
_aśvi-vaiśvānara-candra-sūryāḥ
/
{Gem}
{Pd}
Halfverse: c
drakṣyanti
me
vikramam
aprameyaṃ
drakṣyanti
me
vikramam
aprameyaṃ
drakṣyanti
me
vikramam
aprameyaṃ
drakṣyanti
me
vikramam
aprameyaṃ
/
{Gem}
Halfverse: d
viṣṇor
ivograṃ
baliyajñavāṭe
viṣṇor
ivograṃ
baliyajñavāṭe
viṣṇor
iva
_ugraṃ
bali-yajña-vāṭe
viṣṇor
iva
_ugraṃ
bali-yajña-vāṭe
/7/
{Gem}
Verse: 8
Halfverse: a
sa
evam
uktvā
tridaśendraśatrur
sa
evam
uktvā
tridaśendraśatrur
sa
evam
uktvā
tridaśa
_indra-śatrur
sa
evam
uktvā
tridaśa
_indra-śatrur
/
{Gem}
Halfverse: b
āpr̥ccʰya
rājānam
adīnasattvaḥ
āpr̥ccʰya
rājānam
adīnasattvaḥ
āpr̥ccʰya
rājānam
adīna-sattvaḥ
āpr̥ccʰya
rājānam
adīna-sattvaḥ
/
{Gem}
Halfverse: c
samārurohānilatulyavegaṃ
samārurohānilatulyavegaṃ
samāruroha
_anila-tulya-vegaṃ
samāruroha
_anila-tulya-vegaṃ
/
{Gem}
Halfverse: d
ratʰaṃ
kʰaraśreṣṭʰasamādʰiyuktam
ratʰaṃ
kʰaraśreṣṭʰasamādʰiyuktam
ratʰaṃ
kʰara-śreṣṭʰa-samādʰi-yuktam
ratʰaṃ
kʰara-śreṣṭʰa-samādʰi-yuktam
/8/
{Gem}
Verse: 9
Halfverse: a
samāstʰāya
mahātejā
ratʰaṃ
hariratʰopamam
samāstʰāya
mahā-tejā
ratʰaṃ
hari-ratʰa
_upamam
/
Halfverse: c
jagāma
sahasā
tatra
yatra
yuddʰam
ariṃdama
jagāma
sahasā
tatra
yatra
yuddʰam
ariṃ-dama
/9/
Verse: 10
Halfverse: a
taṃ
prastʰitaṃ
mahātmānam
anujagmur
mahābalāḥ
taṃ
prastʰitaṃ
mahātmānam
anujagmur
mahā-balāḥ
/
Halfverse: c
saṃharṣamāṇā
bahavo
dʰanuḥpravarapāṇayaḥ
saṃharṣamāṇā
bahavo
dʰanuḥ-pravara-pāṇayaḥ
/10/
Verse: 11
Halfverse: a
gajaskandʰagatāḥ
ke
cit
ke
cit
paramavājibʰiḥ
gaja-skandʰa-gatāḥ
kecit
kecit
parama-vājibʰiḥ
/
Halfverse: c
prāsamudgaranistriṃśa
paraśvadʰagadādʰarāḥ
prāsa-mudgara-nistriṃśa
paraśvadʰa-gadā-dʰarāḥ
/11/
Verse: 12
Halfverse: a
sa
śaṅkʰaninadair
bʰīmair
bʰerīṇāṃ
ca
mahāsvanaiḥ
sa
śaṅkʰa-ninadair
bʰīmair
bʰerīṇāṃ
ca
mahā-svanaiḥ
/
Halfverse: c
jagāma
tridaśendrāriḥ
stūyamāno
niśācaraiḥ
jagāma
tridaśa
_indra
_ariḥ
stūyamāno
niśā-caraiḥ
/12/
Verse: 13
Halfverse: a
sa
śaṅkʰaśaśivarṇena
cʰatreṇa
ripusādanaḥ
sa
śaṅkʰa-śaśi-varṇena
cʰatreṇa
ripu-sādanaḥ
/
Halfverse: c
rarāja
paripūrṇena
nabʰaś
candramasā
yatʰā
rarāja
paripūrṇena
nabʰaś
candramasā
yatʰā
/13/
Verse: 14
Halfverse: a
avījyata
tato
vīro
haimair
hemavibʰūṣitaiḥ
avījyata
tato
vīro
haimair
hema-vibʰūṣitaiḥ
/
Halfverse: c
cārucāmaramukʰyaiś
ca
mukʰyaḥ
sarvadʰanuṣmatām
cāru-cāmara-mukʰyaiś
ca
mukʰyaḥ
sarva-dʰanuṣmatām
/14/
Verse: 15
Halfverse: a
tatas
tv
indrajitā
laṅkā
sūryapratimatejasā
tatas
tv
indrajitā
laṅkā
sūrya-pratima-tejasā
/
Halfverse: c
rarājāprativīryeṇa
dyaur
ivārkeṇa
bʰāsvatā
rarāja
_aprativīryeṇa
dyaur
iva
_arkeṇa
bʰāsvatā
/15/
Verse: 16
Halfverse: a
sa
tu
dr̥ṣṭvā
viniryāntaṃ
balena
mahatā
vr̥tam
sa
tu
dr̥ṣṭvā
viniryāntaṃ
balena
mahatā
vr̥tam
/
Halfverse: c
rākṣasādʰipatiḥ
śrīmān
rāvaṇaḥ
putram
abravīt
rākṣasa
_adʰipatiḥ
śrīmān
rāvaṇaḥ
putram
abravīt
/16/
Verse: 17
Halfverse: a
tvam
apratiratʰaḥ
putra
jitas
te
yudʰi
vāsavaḥ
tvam
apratiratʰaḥ
putra
jitas
te
yudʰi
vāsavaḥ
/
Halfverse: c
kiṃ
punar
mānuṣaṃ
dʰr̥ṣyaṃ
na
vadʰiṣyasi
rāgʰavam
kiṃ
punar
mānuṣaṃ
dʰr̥ṣyaṃ
na
vadʰiṣyasi
rāgʰavam
/17/
Verse: 18
Halfverse: a
tatʰokto
rākṣasendreṇa
pratigr̥hya
mahāśiṣaḥ
tatʰā
_ukto
rākṣasa
_indreṇa
pratigr̥hya
mahā
_āśiṣaḥ
/
Halfverse: c
ratʰenāśvayujā
vīraḥ
śīgʰraṃ
gatvā
nikumbʰilām
ratʰena
_aśvayujā
vīraḥ
śīgʰraṃ
gatvā
nikumbʰilām
/18/
Verse: 19
Halfverse: a
sa
saṃprāpya
mahātejā
yuddʰabʰūmim
ariṃdamaḥ
sa
saṃprāpya
mahā-tejā
yuddʰa-bʰūmim
ariṃ-damaḥ
/
Halfverse: c
stʰāpayām
āsa
rakṣāṃsi
ratʰaṃ
prati
samantataḥ
stʰāpayām
āsa
rakṣāṃsi
ratʰaṃ
prati
samantataḥ
/19/
Verse: 20
Halfverse: a
tatas
tu
hutabʰoktāraṃ
hutabʰuk
sadr̥śaprabʰaḥ
tatas
tu
huta-bʰoktāraṃ
hutabʰuk
sadr̥śa-prabʰaḥ
/
Halfverse: c
juhuve
rākṣasaśreṣṭʰo
mantravad
vidʰivat
tadā
juhuve
rākṣasa-śreṣṭʰo
mantravad
vidʰivat
tadā
/20/
Verse: 21
Halfverse: a
sa
havirjālasaṃskārair
mālyagandʰapuraskr̥taiḥ
sa
havir-jāla-saṃskārair
mālya-gandʰa-puras-kr̥taiḥ
/
Halfverse: c
juhuve
pāvakaṃ
tatra
rākṣasendraḥ
pratāpavān
juhuve
pāvakaṃ
tatra
rākṣasa
_indraḥ
pratāpavān
/21/
Verse: 22
Halfverse: a
śastrāṇi
śarapatrāṇi
samidʰo
'tʰa
vibʰītakaḥ
śastrāṇi
śara-patrāṇi
samidʰo
_atʰa
vibʰītakaḥ
/
Halfverse: c
lohitāni
ca
vāsāṃsi
sruvaṃ
kārṣṇāyasaṃ
tatʰā
lohitāni
ca
vāsāṃsi
sruvaṃ
kārṣṇāyasaṃ
tatʰā
/22/
Verse: 23
Halfverse: a
sa
tatrāgniṃ
samāstīrya
śarapatraiḥ
satomaraiḥ
sa
tatra
_agniṃ
samāstīrya
śara-patraiḥ
satomaraiḥ
/
Halfverse: c
cʰāgasya
sarvakr̥ṣṇasya
galaṃ
jagrāha
jīvataḥ
cʰāgasya
sarva-kr̥ṣṇasya
galaṃ
jagrāha
jīvataḥ
/23/
Verse: 24
Halfverse: a
sakr̥d
eva
samiddʰasya
vidʰūmasya
mahārciṣaḥ
sakr̥d
eva
samiddʰasya
vidʰūmasya
mahā
_arciṣaḥ
/
Halfverse: c
babʰūvus
tāni
liṅgāni
vijayaṃ
yāny
adarśayan
babʰūvus
tāni
liṅgāni
vijayaṃ
yāny
adarśayan
/24/
Verse: 25
Halfverse: a
pradakṣiṇāvartaśikʰas
taptakāñcanasaṃnibʰaḥ
pradakṣiṇa
_āvarta-śikʰas
tapta-kāñcana-saṃnibʰaḥ
/
Halfverse: c
havis
tat
pratijagrāha
pāvakaḥ
svayam
uttʰitaḥ
havis
tat
pratijagrāha
pāvakaḥ
svayam
uttʰitaḥ
/25/
Verse: 26
Halfverse: a
so
'stram
āhārayām
āsa
brāhmam
astravidāṃ
varaḥ
so
_astram
āhārayām
āsa
brāhmam
astravidāṃ
varaḥ
/
Halfverse: c
dʰanuś
cātmaratʰaṃ
caiva
sarvaṃ
tatrābʰyamantrayat
dʰanuś
ca
_ātma-ratʰaṃ
caiva
sarvaṃ
tatra
_abʰyamantrayat
/26/
Verse: 27
Halfverse: a
tasminn
āhūyamāne
'stre
hūyamāne
ca
pāvake
tasminn
āhūyamāne
_astre
hūyamāne
ca
pāvake
/
Halfverse: c
sārkagrahendu
nakṣatraṃ
vitatrāsa
nabʰastalam
sārka-graha
_indu
nakṣatraṃ
vitatrāsa
nabʰas-talam
/27/
Verse: 28
Halfverse: a
sa
pāvakaṃ
pāvakadīptatejā
sa
pāvakaṃ
pāvakadīptatejā
sa
pāvakaṃ
pāvaka-dīpta-tejā
sa
pāvakaṃ
pāvaka-dīpta-tejā
/
{Gem}
Halfverse: b
hutvā
mahendrapratimaprabʰāvaḥ
hutvā
mahendrapratimaprabʰāvaḥ
hutvā
mahā
_indra-pratima-prabʰāvaḥ
hutvā
mahā
_indra-pratima-prabʰāvaḥ
/
{Gem}
Halfverse: c
sacāpabāṇāsiratʰāśvasūtaḥ
sacāpabāṇāsiratʰāśvasūtaḥ
sacāpa-bāṇa
_asi-ratʰa
_aśva-sūtaḥ
sacāpa-bāṇa
_asi-ratʰa
_aśva-sūtaḥ
/
{Gem}
Halfverse: d
kʰe
'ntardadʰe
''tmānam
acintyarūpaḥ
kʰe
'ntardadʰa=ātmānam
acintyarūpaḥ
{!}
kʰe
_antardadʰe
_ātmānam
acintya
-ūpaḥ
kʰe
_antardadʰe
_ātmānam
acintya
-ūpaḥ
/28/
{Gem}
{!}
Verse: 29
Halfverse: a
sa
sainyam
utsr̥jya
sametya
tūrṇaṃ
sa
sainyam
utsr̥jya
sametya
tūrṇaṃ
sa
sainyam
utsr̥jya
sametya
tūrṇaṃ
sa
sainyam
utsr̥jya
sametya
tūrṇaṃ
/
{Gem}
Halfverse: b
mahāraṇe
vānaravāhinīṣu
mahāraṇe
vānaravāhinīṣu
mahā-raṇe
vānara-vāhinīṣu
mahā-raṇe
vānara-vāhinīṣu
/
{Gem}
Halfverse: c
adr̥śyamānaḥ
śarajālam
ugraṃ
adr̥śyamānaḥ
śarajālam
ugraṃ
adr̥śyamānaḥ
śara-jālam
ugraṃ
adr̥śyamānaḥ
śara-jālam
ugraṃ
/
{Gem}
Halfverse: d
vavarṣa
nīlāmbudʰaro
yatʰāmbu
vavarṣa
nīlāmbudʰaro
yatʰāmbu
vavarṣa
nīla
_ambu-dʰaro
yatʰā
_ambu
vavarṣa
nīla
_ambu-dʰaro
yatʰā
_ambu
/29/
{Gem}
Verse: 30
Halfverse: a
te
śakrajidbāṇaviśīrṇadehā
te
śakrajidbāṇaviśīrṇadehā
te
śakrajid-bāṇa-viśīrṇa-dehā
te
śakrajid-bāṇa-viśīrṇa-dehā
/
{Gem}
Halfverse: b
māyāhatā
visvaram
unnadantaḥ
māyāhatā
visvaram
unnadantaḥ
māyā
_āhatā
visvaram
unnadantaḥ
māyā
_āhatā
visvaram
unnadantaḥ
/
{Gem}
Halfverse: c
raṇe
nipetur
harayo
'drikalpā
raṇe
nipetur
harayo
'drikalpā
raṇe
nipetur
harayo
_adri-kalpā
raṇe
nipetur
harayo
_adri-kalpā
/
{Gem}
Halfverse: d
yatʰendravajrābʰihatā
nagendrāḥ
yatʰendravajrābʰihatā
nagendrāḥ
yatʰā
_indra-vajra
_abʰihatā
naga
_indrāḥ
yatʰā
_indra-vajra
_abʰihatā
naga
_indrāḥ
/30/
{Gem}
Verse: 31
Halfverse: a
te
kevalaṃ
saṃdadr̥śuḥ
śitāgrān
te
kevalaṃ
saṃdadr̥śuḥ
śitāgrān
te
kevalaṃ
saṃdadr̥śuḥ
śita
_agrān
te
kevalaṃ
saṃdadr̥śuḥ
śita
_agrān
/
{Gem}
Halfverse: b
bāṇān
raṇe
vānaravāhinīṣu
bāṇān
raṇe
vānaravāhinīṣu
bāṇān
raṇe
vānara-vāhinīṣu
bāṇān
raṇe
vānara-vāhinīṣu
/
{Gem}
Halfverse: c
māyā
nigūḍʰaṃ
ca
surendraśatruṃ
māyā
nigūḍʰaṃ
ca
surendraśatruṃ
māyā
nigūḍʰaṃ
ca
sura
_indra-śatruṃ
māyā
nigūḍʰaṃ
ca
sura
_indra-śatruṃ
/
{Gem}
Halfverse: d
na
cātra
taṃ
rākṣasam
abʰyapaśyan
na
cātra
taṃ
rākṣasam
abʰyapaśyan
na
ca
_atra
taṃ
rākṣasam
abʰyapaśyan
na
ca
_atra
taṃ
rākṣasam
abʰyapaśyan
/31/
{Gem}
Verse: 32
Halfverse: a
tataḥ
sa
rakṣo'dʰipatir
mahātmā
tataḥ
sa
rakṣo'dʰipatir
mahātmā
tataḥ
sa
rakṣo
_adʰipatir
mahātmā
tataḥ
sa
rakṣo
_adʰipatir
mahātmā
/
{Gem}
Halfverse: b
sarvā
diśo
bāṇagaṇaiḥ
śitāgraiḥ
sarvā
diśo
bāṇagaṇaiḥ
śitāgraiḥ
sarvā
diśo
bāṇa-gaṇaiḥ
śita
_agraiḥ
sarvā
diśo
bāṇa-gaṇaiḥ
śita
_agraiḥ
/
{Gem}
Halfverse: c
praccʰādayām
āsa
raviprakāśair
praccʰādayām
āsa
raviprakāśair
praccʰādayām
āsa
ravi-prakāśair
praccʰādayām
āsa
ravi-prakāśair
/
{Gem}
Halfverse: d
viṣādayām
āsa
ca
vānarendrān
viṣādayām
āsa
ca
vānarendrān
viṣādayām
āsa
ca
vānara
_indrān
viṣādayām
āsa
ca
vānara
_indrān
/32/
{Gem}
Verse: 33
Halfverse: a
sa
śūlanistriṃśa
paraśvadʰāni
sa
śūlanistriṃśa
paraśvadʰāni
sa
śūla-nistriṃśa
paraśvadʰāni
sa
śūla-nistriṃśa
paraśvadʰāni
/
{Gem}
Halfverse: b
vyāvidʰya
dīptānalasaṃnibʰāni
vyāvidʰya
dīptānalasaṃnibʰāni
vyāvidʰya
dīpta
_anala-saṃnibʰāni
vyāvidʰya
dīpta
_anala-saṃnibʰāni
/
{Gem}
Halfverse: c
savispʰuliṅgojjvalapāvakāni
savispʰuliṅgojjvalapāvakāni
savispʰuliṅga
_ujjvala-pāvakāni
savispʰuliṅga
_ujjvala-pāvakāni
/
{Gem}
Halfverse: d
vavarṣa
tīvraṃ
plavagendrasainye
vavarṣa
tīvraṃ
plavagendrasainye
vavarṣa
tīvraṃ
plavaga
_indra-sainye
vavarṣa
tīvraṃ
plavaga
_indra-sainye
/33/
{Gem}
Verse: 34
Halfverse: a
tato
jvalanasaṃkāśaiḥ
śitair
vānarayūtʰapāḥ
tato
jvalana-saṃkāśaiḥ
śitair
vānara-yūtʰapāḥ
/
Halfverse: c
tāḍitāḥ
śakrajidbāṇaiḥ
prapʰullā
iva
kiṃśukāḥ
tāḍitāḥ
śakrajid-bāṇaiḥ
prapʰullā
iva
kiṃśukāḥ
/34/
Verse: 35
Halfverse: a
anyonyam
abʰisarpanto
ninadantaś
ca
visvaram
anyonyam
abʰisarpanto
ninadantaś
ca
visvaram
/
Halfverse: c
rākṣasendrāstranirbʰinnā
nipetur
vānararṣabʰāḥ
rākṣasa
_indra
_astra-nirbʰinnā
nipetur
vānara-r̥ṣabʰāḥ
/35/
Verse: 36
Halfverse: a
udīkṣamāṇā
gaganaṃ
ke
cin
netreṣu
tāḍitāḥ
udīkṣamāṇā
gaganaṃ
kecin
netreṣu
tāḍitāḥ
/
Halfverse: c
śarair
viviśur
anyonyaṃ
petuś
ca
jagatītale
śarair
viviśur
anyonyaṃ
petuś
ca
jagatī-tale
/36/
Verse: 37
Halfverse: a
hanūmantaṃ
ca
sugrīvam
aṅgadaṃ
gandʰamādanam
hanūmantaṃ
ca
sugrīvam
aṅgadaṃ
gandʰa-mādanam
/
Halfverse: c
jāmbavantaṃ
suṣeṇaṃ
ca
vegadarśinam
eva
ca
jāmbavantaṃ
suṣeṇaṃ
ca
vega-darśinam
eva
ca
/37/
Verse: 38
Halfverse: a
maindaṃ
ca
dvividaṃ
nīlaṃ
gavākṣaṃ
gajagomukʰau
maindaṃ
ca
dvividaṃ
nīlaṃ
gava
_akṣaṃ
gaja-gomukʰau
/
Halfverse: c
kesariṃ
harilomānaṃ
vidyuddaṃṣṭraṃ
ca
vānaram
kesariṃ
hari-lomānaṃ
vidyud-daṃṣṭraṃ
ca
vānaram
/38/
Verse: 39
Halfverse: a
sūryānanaṃ
jyotimukʰaṃ
tatʰā
dadʰimukʰaṃ
harim
sūrya
_ānanaṃ
jyoti-mukʰaṃ
tatʰā
dadʰi-mukʰaṃ
harim
/
Halfverse: c
pāvakākṣaṃ
nalaṃ
caiva
kumudaṃ
caiva
vānaram
pāvaka
_akṣaṃ
nalaṃ
caiva
kumudaṃ
caiva
vānaram
/39/
Verse: 40
Halfverse: a
prāsaiḥ
śūlaiḥ
śitair
bāṇair
indrajinmantrasaṃhitaiḥ
prāsaiḥ
śūlaiḥ
śitair
bāṇair
indrajin-mantra-saṃhitaiḥ
/
Halfverse: c
vivyādʰa
hariśārdūlān
sarvāṃs
tān
rākṣasottamaḥ
vivyādʰa
hari-śārdūlān
sarvāṃs
tān
rākṣasa
_uttamaḥ
/40/
Verse: 41
Halfverse: a
sa
vai
gadābʰir
hariyūtʰamukʰyān
sa
vai
gadābʰir
hariyūtʰamukʰyān
sa
vai
gadābʰir
hari-yūtʰa-mukʰyān
sa
vai
gadābʰir
hari-yūtʰa-mukʰyān
/
{Gem}
Halfverse: b
nirbʰidya
bāṇais
tapanīyapuṅkʰaiḥ
nirbʰidya
bāṇais
tapanīyapuṅkʰaiḥ
nirbʰidya
bāṇais
tapanīya-puṅkʰaiḥ
nirbʰidya
bāṇais
tapanīya-puṅkʰaiḥ
/
{Gem}
Halfverse: c
vavarṣa
rāmaṃ
śaravr̥ṣṭijālaiḥ
vavarṣa
rāmaṃ
śaravr̥ṣṭijālaiḥ
vavarṣa
rāmaṃ
śara-vr̥ṣṭi-jālaiḥ
vavarṣa
rāmaṃ
śara-vr̥ṣṭi-jālaiḥ
/
{Gem}
Halfverse: d
salakṣmaṇaṃ
bʰāskararaśmikalpaiḥ
salakṣmaṇaṃ
bʰāskararaśmikalpaiḥ
salakṣmaṇaṃ
bʰāskara-raśmi-kalpaiḥ
salakṣmaṇaṃ
bʰāskara-raśmi-kalpaiḥ
/41/
{Gem}
Verse: 42
Halfverse: a
sa
bāṇavarṣair
abʰivarṣyamāṇo
sa
bāṇavarṣair
abʰivarṣyamāṇo
sa
bāṇa-varṣair
abʰivarṣyamāṇo
sa
bāṇa-varṣair
abʰivarṣyamāṇo
/
{Gem}
Halfverse: b
dʰārānipātān
iva
tān
vicintya
dʰārānipātān
iva
tān
vicintya
dʰārā-nipātān
iva
tān
vicintya
dʰārā-nipātān
iva
tān
vicintya
/
{Gem}
Halfverse: c
samīkṣamāṇaḥ
paramādbʰutaśrī
samīkṣamāṇaḥ
paramādbʰutaśrī
samīkṣamāṇaḥ
parama
_adbʰuta-śrī
samīkṣamāṇaḥ
parama
_adbʰuta-śrī
/
{Gem}
Halfverse: d
rāmas
tadā
lakṣmaṇam
ity
uvāca
rāmas
tadā
lakṣmaṇam
ity
uvāca
rāmas
tadā
lakṣmaṇam
ity
uvāca
rāmas
tadā
lakṣmaṇam
ity
uvāca
/42/
{Gem}
Verse: 43
Halfverse: a
asau
punar
lakṣmaṇa
rākṣasendro
asau
punar
lakṣmaṇa
rākṣasendro
asau
punar
lakṣmaṇa
rākṣasa
_indro
asau
punar
lakṣmaṇa
rākṣasa
_indro
/
{Gem}
Halfverse: b
brahmāstram
āśritya
surendraśatruḥ
brahmāstram
āśritya
surendraśatruḥ
brahma
_astram
āśritya
sura
_indra-śatruḥ
brahma
_astram
āśritya
sura
_indra-śatruḥ
/
{Gem}
Halfverse: c
nipātayitvā
harisainyam
ugram
nipātayitvā
harisainyam
ugram
nipātayitvā
hari-sainyam
ugram
nipātayitvā
hari-sainyam
ugram
/
{Gem}
Halfverse: d
asmāñ
śarair
ardayati
prasaktam
asmāñ
śarair
ardayati
prasaktam
asmān
śarair
ardayati
prasaktam
asmān
śarair
ardayati
prasaktam
/43/
{Gem}
Verse: 44
Halfverse: a
svayambʰuvā
dattavaro
mahātmā
svayambʰuvā
dattavaro
mahātmā
svayambʰuvā
datta-varo
mahātmā
svayambʰuvā
datta-varo
mahātmā
/
{Gem}
Halfverse: b
kʰam
āstʰito
'ntarhitabʰīmakāyaḥ
kʰam
āstʰito
'ntarhitabʰīmakāyaḥ
kʰam
āstʰito
_antarhita-bʰīma-kāyaḥ
kʰam
āstʰito
_antarhita-bʰīma-kāyaḥ
/
{Gem}
Halfverse: c
katʰaṃ
nu
śakyo
yudʰi
naṣṭadeho
katʰaṃ
nu
śakyo
yudʰi
naṣṭadeho
katʰaṃ
nu
śakyo
yudʰi
naṣṭa-deho
katʰaṃ
nu
śakyo
yudʰi
naṣṭa-deho
/
{Gem}
Halfverse: d
nihantum
adyendrajid
udyatāstraḥ
nihantum
adyendrajid
udyatāstraḥ
nihantum
adya
_indrajid
udyata
_astraḥ
nihantum
adya
_indrajid
udyata
_astraḥ
/44/
{Gem}
Verse: 45
Halfverse: a
manye
svayambʰūr
bʰagavān
acintyo
manye
svayambʰūr
bʰagavān
acintyo
manye
svayambʰūr
bʰagavān
acintyo
manye
svayambʰūr
bʰagavān
acintyo
/
{Gem}
Halfverse: b
yasyaitad
astraṃ
prabʰavaś
ca
yo
'sya
yasyaitad
astraṃ
prabʰavaś
ca
yo
'sya
yasya
_etad
astraṃ
prabʰavaś
ca
yo
_asya
yasya
_etad
astraṃ
prabʰavaś
ca
yo
_asya
/
{Gem}
Halfverse: c
bāṇāvapātāṃs
tvam
ihādya
dʰīman
bāṇāvapātāṃs
tvam
ihādya
dʰīman
bāṇa
_avapātāṃs
tvam
iha
_adya
dʰīman
bāṇa
_avapātāṃs
tvam
iha
_adya
dʰīman
/
{Gem}
Halfverse: d
mayā
sahāvyagramanāḥ
sahasva
mayā
sahāvyagramanāḥ
sahasva
mayā
saha
_avyagra-manāḥ
sahasva
mayā
saha
_avyagra-manāḥ
sahasva
/45/
{Gem}
Verse: 46
Halfverse: a
praccʰādayaty
eṣa
hi
rākṣasendraḥ
praccʰādayaty
eṣa
hi
rākṣasendraḥ
praccʰādayaty
eṣa
hi
rākṣasa
_indraḥ
praccʰādayaty
eṣa
hi
rākṣasa
_indraḥ
/
{Gem}
Halfverse: b
sarvā
diśaḥ
sāyakavr̥ṣṭijālaiḥ
sarvā
diśaḥ
sāyakavr̥ṣṭijālaiḥ
sarvā
diśaḥ
sāyaka-vr̥ṣṭi-jālaiḥ
sarvā
diśaḥ
sāyaka-vr̥ṣṭi-jālaiḥ
/
{Gem}
Halfverse: c
etac
ca
sarvaṃ
patitāgryavīraṃ
etac
ca
sarvaṃ
patitāgryavīraṃ
etac
ca
sarvaṃ
patita
_agrya-vīraṃ
etac
ca
sarvaṃ
patita
_agrya-vīraṃ
/
{Gem}
Halfverse: d
na
bʰrājate
vānararājasainyam
na
bʰrājate
vānararājasainyam
na
bʰrājate
vānara-rāja-sainyam
na
bʰrājate
vānara-rāja-sainyam
/46/
{Gem}
Verse: 47
Halfverse: a
āvāṃ
tu
dr̥ṣṭvā
patitau
visaṃjñau
āvāṃ
tu
dr̥ṣṭvā
patitau
visaṃjñau
āvāṃ
tu
dr̥ṣṭvā
patitau
visaṃjñau
āvāṃ
tu
dr̥ṣṭvā
patitau
visaṃjñau
/
{Gem}
Halfverse: b
nivr̥ttayuddʰau
hataroṣaharṣau
nivr̥ttayuddʰau
hataroṣaharṣau
nivr̥tta-yuddʰau
hata-roṣa-harṣau
nivr̥tta-yuddʰau
hata-roṣa-harṣau
/
{Gem}
Halfverse: c
dʰruvaṃ
pravekṣyaty
amarārivāsaṃ
dʰruvaṃ
pravekṣyaty
amarārivāsaṃ
dʰruvaṃ
pravekṣyaty
amara
_ari-vāsaṃ
dʰruvaṃ
pravekṣyaty
amara
_ari-vāsaṃ
/
{Gem}
Halfverse: d
asau
samādāya
raṇāgralakṣmīm
asau
samādāya
raṇāgralakṣmīm
asau
samādāya
raṇa
_agra-lakṣmīm
asau
samādāya
raṇa
_agra-lakṣmīm
/47/
{Gem}
Verse: 48
Halfverse: a
tatas
tu
tāv
indrajid
astrajālair
tatas
tu
tāv
indrajid
astrajālair
tatas
tu
tāv
indrajid
astra-jālair
tatas
tu
tāv
indrajid
astra-jālair
/
{Gem}
Halfverse: b
babʰūvatus
tatra
tadā
viśastau
babʰūvatus
tatra
tadā
viśastau
babʰūvatus
tatra
tadā
viśastau
babʰūvatus
tatra
tadā
viśastau
/
{Gem}
Halfverse: c
sa
cāpi
tau
tatra
viṣādayitvā
sa
cāpi
tau
tatra
viṣādayitvā
sa
ca
_api
tau
tatra
viṣādayitvā
sa
ca
_api
tau
tatra
viṣādayitvā
/
{Gem}
Halfverse: d
nanāda
harṣād
yudʰi
rākṣasendraḥ
nanāda
harṣād
yudʰi
rākṣasendraḥ
nanāda
harṣād
yudʰi
rākṣasa
_indraḥ
nanāda
harṣād
yudʰi
rākṣasa
_indraḥ
/48/
{Gem}
Verse: 49
Halfverse: a
sa
tat
tadā
vānararājasainyaṃ
sa
tat
tadā
vānararājasainyaṃ
sa
tat
tadā
vānara-rāja-sainyaṃ
sa
tat
tadā
vānara-rāja-sainyaṃ
/
{Gem}
Halfverse: b
rāmaṃ
ca
saṃkʰye
sahalakṣmaṇena
rāmaṃ
ca
saṃkʰye
sahalakṣmaṇena
rāmaṃ
ca
saṃkʰye
saha-lakṣmaṇena
rāmaṃ
ca
saṃkʰye
saha-lakṣmaṇena
/
{Gem}
Halfverse: c
viṣādayitvā
sahasā
viveśa
viṣādayitvā
sahasā
viveśa
viṣādayitvā
sahasā
viveśa
viṣādayitvā
sahasā
viveśa
/
{Gem}
Halfverse: d
purīṃ
daśagrīvabʰujābʰiguptām
purīṃ
daśagrīvabʰujābʰiguptām
purīṃ
daśagrīva-bʰuja
_abʰiguptām
purīṃ
daśagrīva-bʰuja
_abʰiguptām
/49/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.