TITUS
Ramayana
Part No. 452
Previous part

Chapter: 61 
Adhyāya 61


Verse: 1 


Halfverse: a    tayos tadā sāditayo raṇāgre    tayos tadā sāditayo raṇāgre
   
tayos tadā sāditayo raṇa_agre    tayos tadā sāditayo raṇa_agre / {Gem}
Halfverse: b    
mumoha sainyaṃ hariyūtʰapānām    mumoha sainyaṃ hariyūtʰapānām
   
mumoha sainyaṃ hari-yūtʰapānām    mumoha sainyaṃ hari-yūtʰapānām / {Gem}
Halfverse: c    
sugrīvanīlāṅgadajāmbavanto    sugrīvanīlāṅgadajāmbavanto
   
sugrīva-nīla_aṅgada-jāmbavanto    sugrīva-nīla_aṅgada-jāmbavanto / {Gem}
Halfverse: d    
na cāpi kiṃ cit pratipedire te    na cāpi kiṃ cit pratipedire te
   
na ca_api kiṃcit pratipedire te    na ca_api kiṃcit pratipedire te /1/ {Gem}

Verse: 2 
Halfverse: a    
tato viṣaṇṇaṃ samavekṣya sainyaṃ    tato viṣaṇṇaṃ samavekṣya sainyaṃ
   
tato viṣaṇṇaṃ samavekṣya sainyaṃ    tato viṣaṇṇaṃ samavekṣya sainyaṃ / {Gem}
Halfverse: b    
vibʰīṣaṇo buddʰimatāṃ variṣṭʰaḥ    vibʰīṣaṇo buddʰimatāṃ variṣṭʰaḥ
   
vibʰīṣaṇo buddʰimatāṃ variṣṭʰaḥ    vibʰīṣaṇo buddʰimatāṃ variṣṭʰaḥ / {Gem}
Halfverse: c    
uvāca śākʰāmr̥garājavīrān    uvāca śākʰāmr̥garājavīrān
   
uvāca śākʰā-mr̥ga-rāja-vīrān    uvāca śākʰā-mr̥ga-rāja-vīrān / {Gem}
Halfverse: d    
āśvāsayann apratimair vacobʰiḥ    āśvāsayann apratimair vacobʰiḥ
   
āśvāsayann apratimair vacobʰiḥ    āśvāsayann apratimair vacobʰiḥ /2/ {Gem}

Verse: 3 
Halfverse: a    
bʰaiṣṭa nāsty atra viṣādakālo    bʰaiṣṭa nāsty atra viṣādakālo
   
bʰaiṣṭa na_asty atra viṣāda-kālo    bʰaiṣṭa na_asty atra viṣāda-kālo / {Gem}
Halfverse: b    
yad āryaputrāv avaśau viṣaṇṇau    yad āryaputrāv avaśau viṣaṇṇau
   
yad ārya-putrāv avaśau viṣaṇṇau    yad ārya-putrāv avaśau viṣaṇṇau / {Gem}
Halfverse: c    
svayambʰuvo vākyam atʰodvahantau    svayambʰuvo vākyam atʰodvahantau
   
svayambʰuvo vākyam atʰa_udvahantau    svayambʰuvo vākyam atʰa_udvahantau / {Gem}
Halfverse: d    
yat sāditāv indrajidastrajālaiḥ    yat sāditāv indrajidastrajālaiḥ
   
yat sāditāv indrajid-astra-jālaiḥ    yat sāditāv indrajid-astra-jālaiḥ /3/ {Gem}

Verse: 4 
Halfverse: a    
tasmai tu dattaṃ paramāstram etat    tasmai tu dattaṃ paramāstram etat
   
tasmai tu dattaṃ parama_astram etat    tasmai tu dattaṃ parama_astram etat / {Gem}
Halfverse: b    
svayambʰuvā brāhmam amogʰavegam    svayambʰuvā brāhmam amogʰavegam
   
svayambʰuvā brāhmam amogʰa-vegam    svayambʰuvā brāhmam amogʰa-vegam / {Gem}
Halfverse: c    
tan mānayantau yadi rājaputrau    tan mānayantau yadi rājaputrau
   
tan mānayantau yadi rāja-putrau    tan mānayantau yadi rāja-putrau / {Gem}
Halfverse: d    
nipātitau ko 'tra viṣādakālaḥ    nipātitau ko 'tra viṣādakālaḥ
   
nipātitau ko_atra viṣāda-kālaḥ    nipātitau ko_atra viṣāda-kālaḥ /4/ {Gem}

Verse: 5 


Halfverse: a    
brāhmam astraṃ tadā dʰīmān   mānayitvā tu mārutiḥ
   
brāhmam astraṃ tadā dʰīmān   mānayitvā tu mārutiḥ /
Halfverse: c    
vibʰīṣaṇavacaḥ śrutvā   hanūmāṃs tam atʰābravīt
   
vibʰīṣaṇa-vacaḥ śrutvā   hanūmāṃs tam atʰa_abravīt /5/ {!}

Verse: 6 
Halfverse: a    
etasmin nihate sainye   vānarāṇāṃ tarasvinām
   
etasmin nihate sainye   vānarāṇāṃ tarasvinām /6/
Halfverse: c    
yo yo dʰārayate prāṇāṃs   taṃ tam āśvāsayāvahe
   
yo yo dʰārayate prāṇāṃs   taṃ tam āśvāsayāvahe /6/

Verse: 7 
Halfverse: a    
tāv ubʰau yugapad vīrau   hanūmad rākṣasottamau
   
tāv ubʰau yugapad vīrau   hanūmad rākṣasa_uttamau /
Halfverse: c    
ulkāhastau tadā rātrau   raṇaśīrṣe viceratuḥ
   
ulkā-hastau tadā rātrau   raṇa-śīrṣe viceratuḥ /7/

Verse: 8 
Halfverse: a    
cʰinnalāṅgūlahastorupādāṅguli   śiro dʰaraiḥ
   
cʰinna-lāṅgūla-hasta_ūru-pāda_aṅguli   śiro dʰaraiḥ / {Pāda}
Halfverse: c    
sravadbʰiḥ kṣatajaṃ gātraiḥ   prasravadbʰiḥ samantataḥ
   
sravadbʰiḥ kṣatajaṃ gātraiḥ   prasravadbʰiḥ samantataḥ /8/

Verse: 9 
Halfverse: a    
patitaiḥ parvatākārair   vānarair abʰisaṃkulām
   
patitaiḥ parvata_ākāraiḥ   vānarair abʰisaṃkulām /
Halfverse: c    
śastraiś ca patitair dīptair   dadr̥śāte vasuṃdʰarām
   
śastraiś ca patitair dīptair   dadr̥śāte vasuṃ-dʰarām /9/

Verse: 10 
Halfverse: a    
sugrīvam aṅgadaṃ nīlaṃ   śarabʰaṃ gandʰamādanam
   
sugrīvam aṅgadaṃ nīlaṃ   śarabʰaṃ gandʰa-mādanam /
Halfverse: c    
jāmbavantaṃ suṣeṇaṃ ca   vegadarśanam āhukam
   
jāmbavantaṃ suṣeṇaṃ ca   vega-darśanam āhukam /10/

Verse: 11 
Halfverse: a    
maindaṃ nalaṃ jyotimukʰaṃ   dvividaṃ panasaṃ tatʰā
   
maindaṃ nalaṃ jyoti-mukʰaṃ   dvividaṃ panasaṃ tatʰā /
Halfverse: c    
vibʰīṣaṇo hanūmāṃś ca   dadr̥śāte hatān raṇe
   
vibʰīṣaṇo hanūmāṃś ca   dadr̥śāte hatān raṇe /11/

Verse: 12 
Halfverse: a    
saptaṣaṣṭir hatāḥ koṭyo   vānarāṇāṃ tarasvinām
   
sapta-ṣaṣṭir hatāḥ koṭyo   vānarāṇāṃ tarasvinām /
Halfverse: c    
ahnaḥ pañcamaśeṣeṇa   vallabʰena svayambʰuvaḥ
   
ahnaḥ pañcama-śeṣeṇa   vallabʰena svayambʰuvaḥ /12/

Verse: 13 
Halfverse: a    
sāgaraugʰanibʰaṃ bʰīmaṃ   dr̥ṣṭvā bāṇārditaṃ balam
   
sāgara_ogʰa-nibʰaṃ bʰīmaṃ   dr̥ṣṭvā bāṇa_arditaṃ balam /
Halfverse: c    
mārgate jāmbavantaṃ sma   hanūmān savibʰīṣaṇaḥ
   
mārgate jāmbavantaṃ sma   hanūmān savibʰīṣaṇaḥ /13/

Verse: 14 
Halfverse: a    
svabʰāvajarayā yuktaṃ   vr̥ddʰaṃ śaraśataiś citam
   
svabʰāva-jarayā yuktaṃ   vr̥ddʰaṃ śara-śataiś citam /
Halfverse: c    
prajāpatisutaṃ vīraṃ   śāmyantam iva pāvakam
   
prajāpati-sutaṃ vīraṃ   śāmyantam iva pāvakam ///

Verse: 15 
Halfverse: a    
dr̥ṣṭvā tam upasaṃgamya   paulastyo vākyam abravīt
   
dr̥ṣṭvā tam upasaṃgamya   paulastyo vākyam abravīt /
Halfverse: c    
kac cid āryaśarais tīrṣṇair   na prāṇā dʰvaṃsitās tava
   
kaccid ārya-śarais tīrṣṇair   na prāṇā dʰvaṃsitās tava /15/

Verse: 16 
Halfverse: a    
vibʰīṣaṇavacaḥ śrutvā   jāmbavān r̥kṣapuṃgavaḥ
   
vibʰīṣaṇa-vacaḥ śrutvā   jāmbavān r̥kṣa-puṃgavaḥ / {!}
Halfverse: c    
kr̥ccʰrād abʰyudgiran vākyam   idaṃ vacanam abravīt
   
kr̥ccʰrād abʰyudgiran vākyam   idaṃ vacanam abravīt /16/

Verse: 17 
Halfverse: a    
nairr̥tendramahāvīryasvareṇa   tvābʰilakṣaye
   
nairr̥ta_indra-mahā-vīrya-svareṇa   tvā_abʰilakṣaye /
Halfverse: c    
pīḍyamānaḥ śitair bāṇair   na tvāṃ paśyāmi cakṣuṣā
   
pīḍyamānaḥ śitair bāṇair   na tvāṃ paśyāmi cakṣuṣā /17/

Verse: 18 
Halfverse: a    
añjanā suprajā yena   mātariśvā ca nairr̥ta
   
añjanā suprajā yena   mātariśvā ca nairr̥ta /
Halfverse: c    
hanūmān vānaraśreṣṭʰaḥ   prāṇān dʰārayate kva cit
   
hanūmān vānara-śreṣṭʰaḥ   prāṇān dʰārayate kvacit /18/

Verse: 19 
Halfverse: a    
śrutvā jāmbavato vākyam   uvācedaṃ vibʰīṣaṇaḥ
   
śrutvā jāmbavato vākyam   uvāca_idaṃ vibʰīṣaṇaḥ /
Halfverse: c    
āryaputrāv atikramya   kasmāt pr̥ccʰasi mārutim
   
ārya-putrāv atikramya   kasmāt pr̥ccʰasi mārutim /19/

Verse: 20 
Halfverse: a    
naiva rājani sugrīve   nāṅgade nāpi rāgʰave
   
na_eva rājani sugrīve   na_aṅgade na_api rāgʰave /
Halfverse: c    
ārya saṃdarśitaḥ sneho   yatʰā vāyusute paraḥ
   
ārya saṃdarśitaḥ sneho   yatʰā vāyu-sute paraḥ /20/

Verse: 21 
Halfverse: a    
vibʰīṣaṇavacaḥ śrutvā   jāmbavān vākyam abravīt
   
vibʰīṣaṇa-vacaḥ śrutvā   jāmbavān vākyam abravīt /
Halfverse: c    
śr̥ṇu nairr̥taśārdūla   yasmāt pr̥ccʰāmi mārutim
   
śr̥ṇu nairr̥ta-śārdūla   yasmāt pr̥ccʰāmi mārutim /21/

Verse: 22 
Halfverse: a    
tasmiñ jīvati vīre tu   hatam apy ahataṃ balam
   
tasmin jīvati vīre tu   hatam apy ahataṃ balam /
Halfverse: c    
hanūmaty ujjʰitaprāṇe   jīvanto 'pi vayaṃ hatāḥ
   
hanūmaty ujjʰita-prāṇe   jīvanto_api vayaṃ hatāḥ /22/

Verse: 23 
Halfverse: a    
dʰriyate mārutis tāta   mārutapratimo yadi
   
dʰriyate mārutis tāta   māruta-pratimo yadi /
Halfverse: c    
vaiśvānarasamo vīrye   jīvitāśā tato bʰavet
   
vaiśvānara-samo vīrye   jīvita_āśā tato bʰavet /23/

Verse: 24 
Halfverse: a    
tato vr̥ddʰam upāgamya   niyamenābʰyavādayat
   
tato vr̥ddʰam upāgamya   niyamena_abʰyavādayat /
Halfverse: c    
gr̥hya jāmbavataḥ pādau   hanūmān mārutātmajaḥ
   
gr̥hya jāmbavataḥ pādau   hanūmān māruta_ātmajaḥ /24/

Verse: 25 
Halfverse: a    
śrutvā hanumato vākyaṃ   tatʰāpi vyatʰitendriyaḥ
   
śrutvā hanumato vākyaṃ   tatʰā_api vyatʰita_indriyaḥ /
Halfverse: c    
punarjātam ivātmānaṃ   sa mene r̥kṣapuṃgavaḥ
   
punar-jātam iva_ātmānaṃ   sa mene r̥kṣa-puṃgavaḥ /25/

Verse: 26 
Halfverse: a    
tato 'bravīn mahātejā   hanūmantaṃ sa jāmbavān
   
tato_abravīn mahā-tejā   hanūmantaṃ sa jāmbavān /
Halfverse: c    
āgaccʰa hariśārdūlavānarāṃs   trātum arhasi
   
āgaccʰa hari-śārdūla-vānarāṃs   trātum arhasi /26/

Verse: 27 
Halfverse: a    
nānyo vikramaparyāptas   tvam eṣāṃ paramaḥ sakʰā
   
na_anyo vikrama-paryāptas   tvam eṣāṃ paramaḥ sakʰā /
Halfverse: c    
tvatparākramakālo 'yaṃ   nānyaṃ paśyāmi kañ cana
   
tvat-parākrama-kālo_ayaṃ   na_anyaṃ paśyāmi kañcana ///

Verse: 28 
Halfverse: a    
r̥kṣavānaravīrāṇām   anīkāni praharṣaya
   
r̥kṣa-vānara-vīrāṇām   anīkāni praharṣaya /
Halfverse: c    
viśalyau kuru cāpy etau   sāditau rāmalakṣmaṇau
   
viśalyau kuru ca_apy etau   sāditau rāma-lakṣmaṇau /28/

Verse: 29 
Halfverse: a    
gatvā paramam adʰvānam   upary upari sāgaram
   
gatvā paramam adʰvānam   upary upari sāgaram /
Halfverse: c    
himavantaṃ nagaśreṣṭʰaṃ   hanūman gantum arhasi
   
himavantaṃ naga-śreṣṭʰaṃ   hanūman gantum arhasi /29/

Verse: 30 
Halfverse: a    
tataḥ kāñcanam atyugram   r̥ṣabʰaṃ parvatottamam
   
tataḥ kāñcanam atyugram   r̥ṣabʰaṃ parvata_uttamam /
Halfverse: c    
kailāsaśikʰaraṃ cāpi   drakṣyasy ariniṣūdana
   
kailāsa-śikʰaraṃ ca_api   drakṣyasy ari-niṣūdana /30/

Verse: 31 
Halfverse: a    
tayoḥ śikʰarayor madʰye   pradīptam atulaprabʰam
   
tayoḥ śikʰarayor madʰye   pradīptam atula-prabʰam /
Halfverse: c    
sarvauṣadʰiyutaṃ vīra   drakṣyasy auṣadʰiparvatam
   
sarva_oṣadʰi-yutaṃ vīra   drakṣyasy auṣadʰi-parvatam /31/ {auṣadʰi?}

Verse: 32 
Halfverse: a    
tasya vānaraśārdūlacatasro   mūrdʰni saṃbʰavāḥ
   
tasya vānara-śārdūla-catasro   mūrdʰni saṃbʰavāḥ /
Halfverse: c    
drakṣyasy oṣadʰayo dīptā   dīpayantyo diśo daśa
   
drakṣyasy oṣadʰayo dīptā   dīpayantyo diśo daśa /32/

Verse: 33 
Halfverse: a    
mr̥tasaṃjīvanīṃ caiva   viśalyakaraṇīm api
   
mr̥ta-saṃjīvanīṃ caiva   viśalya-karaṇīm api /
Halfverse: c    
sauvarṇakaraṇīṃ caiva   saṃdʰānīṃ ca mahauṣadʰīm
   
sauvarṇa-karaṇīṃ caiva   saṃdʰānīṃ ca mahā_oṣadʰīm /33/

Verse: 34 
Halfverse: a    
tāḥ sarvā hanuman gr̥hya   kṣipram āgantum arhasi
   
tāḥ sarvā hanuman gr̥hya   kṣipram āgantum arhasi /
Halfverse: c    
āśvāsaya harīn prāṇair   yojya gandʰavahātmajaḥ
   
āśvāsaya harīn prāṇair   yojya gandʰa-vaha_ātmajaḥ /34/

Verse: 35 
Halfverse: a    
śrutvā jāmbavato vākyaṃ   hanūmān haripuṃgavaḥ
   
śrutvā jāmbavato vākyaṃ   hanūmān hari-puṃgavaḥ /
Halfverse: c    
āpūryata baloddʰarṣais   toyavegair ivārṇavaḥ
   
āpūryata bala_uddʰarṣais   toya-vegair iva_arṇavaḥ /35/

Verse: 36 
Halfverse: a    
sa parvatataṭāgrastʰaḥ   pīḍayan parvatottaram
   
sa parvata-taṭa_agrastʰaḥ   pīḍayan parvata_uttaram /
Halfverse: c    
hanūmān dr̥śyate vīro   dvitīya iva parvataḥ
   
hanūmān dr̥śyate vīro   dvitīya iva parvataḥ /36/

Verse: 37 
Halfverse: a    
haripādavinirbʰinno   niṣasāda sa parvataḥ
   
hari-pāda-vinirbʰinno   niṣasāda sa parvataḥ /
Halfverse: c    
na śaśāka tadātmānaṃ   soḍʰuṃ bʰr̥śanipīḍitaḥ
   
na śaśāka tadā_ātmānaṃ   soḍʰuṃ bʰr̥śa-nipīḍitaḥ /37/

Verse: 38 
Halfverse: a    
tasya petur nagā bʰūmau   harivegāc ca jajvaluḥ
   
tasya petur nagā bʰūmau   hari-vegāc ca jajvaluḥ /
Halfverse: c    
śr̥ṅgāṇi ca vyakīryanta   pīḍitasya hanūmatā
   
śr̥ṅgāṇi ca vyakīryanta   pīḍitasya hanūmatā /38/

Verse: 39 
Halfverse: a    
tasmin saṃpīḍyamāne tu   bʰagnadrumaśilātale
   
tasmin saṃpīḍyamāne tu   bʰagna-druma-śilā-tale /
Halfverse: c    
na śekur vānarāḥ stʰātuṃ   gʰūrṇamāne nagottame
   
na śekur vānarāḥ stʰātuṃ   gʰūrṇamāne naga_uttame /39/

Verse: 40 
Halfverse: a    
sa gʰūrṇitamahādvārā   prabʰagnagr̥hagopurā
   
sa gʰūrṇita-mahā-dvārā   prabʰagna-gr̥ha-gopurā /
Halfverse: c    
laṅkā trāsākulā rātrau   pranr̥ttevābʰavat tadā
   
laṅkā trāsa_ākulā rātrau   pranr̥ttā_iva_abʰavat tadā /40/

Verse: 41 
Halfverse: a    
pr̥tʰivīdʰarasaṃkāśo   nipīḍya dʰaraṇīdʰaram
   
pr̥tʰivī-dʰara-saṃkāśo   nipīḍya dʰaraṇī-dʰaram /
Halfverse: c    
pr̥tʰivīṃ kṣobʰayām āsa   sārṇavāṃ mārutātmajaḥ
   
pr̥tʰivīṃ kṣobʰayām āsa   sārṇavāṃ māruta_atmajaḥ /41/

Verse: 42 
Halfverse: a    
padbʰyāṃ tu śailam āpīḍya   vaḍavāmukʰavan mukʰam
   
padbʰyāṃ tu śailam āpīḍya   vaḍavā-mukʰavan mukʰam /
Halfverse: c    
vivr̥tyograṃ nanādoccais   trāsayann iva rākṣasān
   
vivr̥tya_ugraṃ nanāda_uccais   trāsayann iva rākṣasān /42/

Verse: 43 
Halfverse: a    
tasya nānadyamānasya   śrutvā ninadam adbʰutam
   
tasya nānadyamānasya   śrutvā ninadam adbʰutam /
Halfverse: c    
laṅkāstʰā rākṣasāḥ sarve   na śekuḥ spandituṃ bʰayāt
   
laṅkāstʰā rākṣasāḥ sarve   na śekuḥ spandituṃ bʰayāt /43/

Verse: 44 
Halfverse: a    
namaskr̥tvātʰa rāmāya   mārutir bʰīmavikramaḥ
   
namas-kr̥tvā_atʰa rāmāya   mārutir bʰīma-vikramaḥ /
Halfverse: c    
rāgʰavārtʰe paraṃ karma   samaihata paraṃtapaḥ
   
rāgʰava_artʰe paraṃ karma   samaihata paraṃ-tapaḥ /44/

Verse: 45 


Halfverse: a    
sa puccʰam udyamya bʰujaṃgakalpaṃ    sa puccʰam udyamya bʰujaṃgakalpaṃ
   
sa puccʰam udyamya bʰujaṃga-kalpaṃ    sa puccʰam udyamya bʰujaṃga-kalpaṃ / {Gem}
Halfverse: b    
vinamya pr̥ṣṭʰaṃ śravaṇe nikuñcya    vinamya pr̥ṣṭʰaṃ śravaṇe nikuñcya
   
vinamya pr̥ṣṭʰaṃ śravaṇe nikuñcya    vinamya pr̥ṣṭʰaṃ śravaṇe nikuñcya / {Gem}
Halfverse: c    
vivr̥tya vaktraṃ vaḍavāmukʰābʰam    vivr̥tya vaktraṃ vaḍavāmukʰābʰam
   
vivr̥tya vaktraṃ vaḍavā-mukʰa_ābʰam    vivr̥tya vaktraṃ vaḍavā-mukʰa_ābʰam / {Gem}
Halfverse: d    
āpupluve vyomni sa caṇḍavegaḥ    āpupluve vyomni sa caṇḍavegaḥ
   
āpupluve vyomni sa caṇḍa-vegaḥ    āpupluve vyomni sa caṇḍa-vegaḥ /45/ {Gem}

Verse: 46 
Halfverse: a    
sa vr̥kṣaṣaṇḍāṃs tarasā jahāra    sa vr̥kṣaṣaṇḍāṃs tarasā jahāra
   
sa vr̥kṣa-ṣaṇḍāṃs tarasā jahāra    sa vr̥kṣa-ṣaṇḍāṃs tarasā jahāra / {Gem}
Halfverse: b    
śailāñ śilāḥ prākr̥tavānarāṃś ca    śailāñ śilāḥ prākr̥tavānarāṃś ca
   
śailān śilāḥ prākr̥tavānarāṃś ca    śailān śilāḥ prākr̥tavānarāṃś ca / {Gem}
Halfverse: c    
bāhūruvegoddʰatasaṃpraṇunnās    bāhūruvegoddʰatasaṃpraṇunnās
   
bāhu_ūru-vega_uddʰata-saṃpraṇunnās    bāhu_ūru-vega_uddʰata-saṃpraṇunnās / {Gem}
Halfverse: d    
te kṣīṇavegāḥ salile nipetuḥ    te kṣīṇavegāḥ salile nipetuḥ
   
te kṣīṇa-vegāḥ salile nipetuḥ    te kṣīṇa-vegāḥ salile nipetuḥ /46/ {Gem}

Verse: 47 
Halfverse: a    
sa tau prasāryoragabʰogakalpau    sa tau prasāryoragabʰogakalpau
   
sa tau prasārya_uraga-bʰoga-kalpau    sa tau prasārya_uraga-bʰoga-kalpau / {Gem}
Halfverse: b    
bʰujau bʰujaṃgārinikāśavīryaḥ    bʰujau bʰujaṃgārinikāśavīryaḥ
   
bʰujau bʰujaṃga_ari-nikāśa-vīryaḥ    bʰujau bʰujaṃga_ari-nikāśa-vīryaḥ / {Gem}
Halfverse: c    
jagāma meruṃ nagarājam agryaṃ    jagāma meruṃ nagarājam agryaṃ
   
jagāma meruṃ naga-rājam agryaṃ    jagāma meruṃ naga-rājam agryaṃ / {Gem}
Halfverse: d    
diśaḥ prakarṣann iva vāyusūnuḥ    diśaḥ prakarṣann iva vāyusūnuḥ
   
diśaḥ prakarṣann iva vāyu-sūnuḥ    diśaḥ prakarṣann iva vāyu-sūnuḥ /47/ {Gem}

Verse: 48 
Halfverse: a    
sa sāgaraṃ gʰūrṇitavīcimālaṃ    sa sāgaraṃ gʰūrṇitavīcimālaṃ
   
sa sāgaraṃ gʰūrṇita-vīci-mālaṃ    sa sāgaraṃ gʰūrṇita-vīci-mālaṃ / {Gem}
Halfverse: b    
tadā bʰr̥śaṃ bʰrāmitasarvasattvam    tadā bʰr̥śaṃ bʰrāmitasarvasattvam
   
tadā bʰr̥śaṃ bʰrāmita-sarva-sattvam    tadā bʰr̥śaṃ bʰrāmita-sarva-sattvam / {Gem}
Halfverse: c    
samīkṣamāṇaḥ sahasā jagāma    samīkṣamāṇaḥ sahasā jagāma
   
samīkṣamāṇaḥ sahasā jagāma    samīkṣamāṇaḥ sahasā jagāma / {Gem}
Halfverse: d    
cakraṃ yatʰā viṣṇukarāgramuktam    cakraṃ yatʰā viṣṇukarāgramuktam
   
cakraṃ yatʰā viṣṇu-kara_agra-muktam    cakraṃ yatʰā viṣṇu-kara_agra-muktam /48/ {Gem}

Verse: 49 
Halfverse: a    
sa parvatān vr̥kṣagaṇān sarāṃsi    sa parvatān vr̥kṣagaṇān sarāṃsi
   
sa parvatān vr̥kṣa-gaṇān sarāṃsi    sa parvatān vr̥kṣa-gaṇān sarāṃsi / {Gem}
Halfverse: b    
nadīs taṭākāni purottamāni    nadīs taṭākāni purottamāni
   
nadīs taṭākāni pura_uttamāni    nadīs taṭākāni pura_uttamāni / {Gem}
Halfverse: c    
spʰītāñjanāṃs tān api saṃprapaśyan    spʰītāñjanāṃs tān api saṃprapaśyan
   
spʰīta_añjanāṃs tān api saṃprapaśyan    spʰīta_añjanāṃs tān api saṃprapaśyan / {Gem}
Halfverse: d    
jagāma vegāt pitr̥tulyavegaḥ    jagāma vegāt pitr̥tulyavegaḥ
   
jagāma vegāt pitr̥-tulya-vegaḥ    jagāma vegāt pitr̥-tulya-vegaḥ /49/ {Gem}

Verse: 50 


Halfverse: a    
ādityapatʰam āśritya   jagāma sa gataśramaḥ
   
āditya-patʰam āśritya   jagāma sa gata-śramaḥ /
Halfverse: c    
sa dadarśa hariśreṣṭʰo   himavantaṃ nagottamam
   
sa dadarśa hari-śreṣṭʰo   himavantaṃ naga_uttamam /50/

Verse: 51 
Halfverse: a    
nānāprasravaṇopetaṃ   bahukaṃdaranirjʰaram
   
nānā-prasravaṇa_upetaṃ   bahu-kaṃdara-nirjʰaram /
Halfverse: c    
śvetābʰracayasaṃkāśaiḥ   śikʰaraiś cārudarśanaiḥ
   
śveta_abʰra-caya-saṃkāśaiḥ   śikʰaraiś cāru-darśanaiḥ /51/

Verse: 52 


Halfverse: a    
sa taṃ samāsādya mahānagendram    sa taṃ samāsādya mahānagendram
   
sa taṃ samāsādya mahā-naga_indram    sa taṃ samāsādya mahā-naga_indram / {Gem}
Halfverse: b    
atipravr̥ddʰottamagʰoraśr̥ṅgam    atipravr̥ddʰottamagʰoraśr̥ṅgam
   
atipravr̥ddʰa_uttama-gʰora-śr̥ṅgam    atipravr̥ddʰa_uttama-gʰora-śr̥ṅgam / {Gem}
Halfverse: c    
dadarśa puṇyāni mahāśramāṇi    dadarśa puṇyāni mahāśramāṇi
   
dadarśa puṇyāni mahā_āśramāṇi    dadarśa puṇyāni mahā_āśramāṇi / {Gem}
Halfverse: d    
surarṣisaṃgʰottamasevitāni    surarṣisaṃgʰottamasevitāni
   
sura-r̥ṣi-saṃgʰa_uttama-sevitāni    sura-r̥ṣi-saṃgʰa_uttama-sevitāni /52/ {Gem}

Verse: 53 
Halfverse: a    
sa brahmakośaṃ rajatālayaṃ ca    sa brahmakośaṃ rajatālayaṃ ca
   
sa brahma-kośaṃ rajata_ālayaṃ ca    sa brahma-kośaṃ rajata_ālayaṃ ca / {Gem}
Halfverse: b    
śakrālayaṃ rudraśarapramokṣam    śakrālayaṃ rudraśarapramokṣam
   
śakra_ālayaṃ rudra-śara-pramokṣam    śakra_ālayaṃ rudra-śara-pramokṣam / {Gem}
Halfverse: c    
hayānanaṃ brahmaśiraś ca dīptaṃ    hayānanaṃ brahmaśiraś ca dīptaṃ
   
haya_ānanaṃ brahma-śiraś ca dīptaṃ    haya_ānanaṃ brahma-śiraś ca dīptaṃ / {Gem}
Halfverse: d    
dadarśa vaivasvata kiṃkarāṃś ca    dadarśa vaivasvata kiṃkarāṃś ca
   
dadarśa vaivasvata kiṃkarāṃś ca    dadarśa vaivasvata kiṃkarāṃś ca /53/ {Gem}

Verse: 54 
Halfverse: a    
vajrālayaṃ vaiśvaraṇālayaṃ ca    vajrālayaṃ vaiśvaraṇālayaṃ ca
   
vajra_ālayaṃ vaiśvaraṇa_ālayaṃ ca    vajra_ālayaṃ vaiśvaraṇa_ālayaṃ ca / {Gem}
Halfverse: b    
sūryaprabʰaṃ sūryanibandʰanaṃ ca    sūryaprabʰaṃ sūryanibandʰanaṃ ca
   
sūrya-prabʰaṃ    sūrya-nibandʰanaṃ ca    sūrya-prabʰaṃ sūrya-nibandʰanaṃ ca / {Gem}
Halfverse: c    
brahmāsanaṃ śaṃkarakārmukaṃ ca    brahmāsanaṃ śaṃkarakārmukaṃ ca
   
brahma_āsanaṃ śaṃkara-kārmukaṃ ca    brahma_āsanaṃ śaṃkara-kārmukaṃ ca / {Gem}
Halfverse: d    
dadarśa nābʰiṃ ca vasuṃdʰarāyāḥ    dadarśa nābʰiṃ ca vasuṃdʰarāyāḥ
   
dadarśa nābʰiṃ ca vasuṃ-dʰarāyāḥ    dadarśa nābʰiṃ ca vasuṃ-dʰarāyāḥ /54/ {Gem}

Verse: 55 
Halfverse: a    
kailāsam agryaṃ himavaccʰilāṃ ca    kailāsam agryaṃ himavaccʰilāṃ ca
   
kailāsam agryaṃ himavat-śilāṃ ca    kailāsam agryaṃ himavat-śilāṃ ca / {Gem}
Halfverse: b    
tatʰarṣabʰaṃ kāñcanaśailam agryam    tatʰarṣabʰaṃ kāñcanaśailam agryam
   
tatʰā-r̥ṣabʰaṃ kāñcana-śailam agryam    tatʰā-r̥ṣabʰaṃ kāñcana-śailam agryam / {Gem}
Halfverse: c    
sa dīptasarvauṣadʰisaṃpradīptaṃ    sa dīptasarvauṣadʰisaṃpradīptaṃ
   
sa dīpta-sarva_oṣadʰi-saṃpradīptaṃ    sa dīpta-sarva_oṣadʰi-saṃpradīptaṃ / {Gem}
Halfverse: d    
dadarśa sarvauṣadʰiparvatendram    dadarśa sarvauṣadʰiparvatendram
   
dadarśa sarva_oṣadʰi-parvata_indram    dadarśa sarva_oṣadʰi-parvata_indram /55/ {Gem}

Verse: 56 
Halfverse: a    
sa taṃ samīkṣyānalaraśmidīptaṃ    sa taṃ samīkṣyānalaraśmidīptaṃ
   
sa taṃ samīkṣya_anala-raśmi-dīptaṃ    sa taṃ samīkṣya_anala-raśmi-dīptaṃ / {Gem}
Halfverse: b    
visiṣmiye vāsavadūtasūnuḥ    visiṣmiye vāsavadūtasūnuḥ
   
visiṣmiye vāsava-dūta-sūnuḥ    visiṣmiye vāsava-dūta-sūnuḥ / {Gem}
Halfverse: c    
āplutya taṃ cauṣadʰiparvatendraṃ    āplutya taṃ cauṣadʰiparvatendraṃ
   
āplutya taṃ ca_oṣadʰi-parvata_indraṃ    āplutya taṃ ca_oṣadʰi-parvata_indraṃ / {Gem}
Halfverse: d    
tatrauṣadʰīnāṃ vicayaṃ cakāra    tatrauṣadʰīnāṃ vicayaṃ cakāra
   
tatra_oṣadʰīnāṃ vicayaṃ cakāra    tatra_oṣadʰīnāṃ vicayaṃ cakāra /56/ {Gem}

Verse: 57 


Halfverse: a    
sa yojanasahasrāṇi   samatītya mahākapiḥ
   
sa yojana-sahasrāṇi   samatītya mahā-kapiḥ /
Halfverse: c    
divyauṣadʰidʰaraṃ śailaṃ   vyacaran mārutātmajaḥ
   
divya_oṣadʰi-dʰaraṃ śailaṃ   vyacaran māruta_ātmajaḥ /57/

Verse: 58 
Halfverse: a    
mahauṣadʰyas tu tāḥ sarvās   tasmin parvatasattame
   
mahā_oṣadʰyas tu tāḥ sarvās   tasmin parvata-sattame /
Halfverse: c    
vijñāyārtʰinam āyāntaṃ   tato jagmur adarśanam
   
vijñāya_artʰinam āyāntaṃ   tato jagmur adarśanam /58/

Verse: 59 


Halfverse: a    
sa mahātmā hanumān apaśyaṃs    sa mahātmā hanumān apaśyaṃs
   
sa mahātmā hanumān apaśyaṃs    sa mahātmā hanumān apaśyaṃs / {dissim} {Gem} {!}
Halfverse: b    
cukopa kopāc ca bʰr̥śaṃ nanāda    cukopa kopāc ca bʰr̥śaṃ nanāda
   
cukopa kopāc ca bʰr̥śaṃ nanāda    cukopa kopāc ca bʰr̥śaṃ nanāda / {Gem}
Halfverse: c    
amr̥ṣyamāṇo 'gninikāśacakṣur    amr̥ṣyamāṇo 'gninikāśacakṣur
   
amr̥ṣyamāṇo_agni-nikāśa-cakṣur    amr̥ṣyamāṇo_agni-nikāśa-cakṣur / {Gem}
Halfverse: d    
mahīdʰarendraṃ tam uvāca vākyam    mahīdʰarendraṃ tam uvāca vākyam
   
mahī-dʰara_indraṃ tam uvāca vākyam    mahī-dʰara_indraṃ tam uvāca vākyam /59/ {Gem}

Verse: 60 
Halfverse: a    
kim etad evaṃ suviniścitaṃ te    kim etad evaṃ suviniścitaṃ te
   
kim etad evaṃ suviniścitaṃ te    kim etad evaṃ suviniścitaṃ te / {Gem}
Halfverse: b    
yad rāgʰave nāsi kr̥tānukampaḥ    yad rāgʰave nāsi kr̥tānukampaḥ
   
yad rāgʰave na_asi kr̥ta_anukampaḥ    yad rāgʰave na_asi kr̥ta_anukampaḥ / {Gem}
Halfverse: c    
paśyādya madbāhubalābʰibʰūto    paśyādya madbāhubalābʰibʰūto
   
paśya_adya mad-bāhu-bala_abʰibʰūto    paśya_adya mad-bāhu-bala_abʰibʰūto / {Gem}
Halfverse: d    
vikīrṇam ātmānam atʰo nagendra    vikīrṇam ātmānam atʰo nagendra
   
vikīrṇam ātmānam atʰo naga_indra    vikīrṇam ātmānam atʰo naga_indra /60/ {Gem}

Verse: 61 
Halfverse: a    
sa tasya śr̥ṅgaṃ sanagaṃ sanāgaṃ    sa tasya śr̥ṅgaṃ sanagaṃ sanāgaṃ
   
sa tasya śr̥ṅgaṃ sanagaṃ sanāgaṃ    sa tasya śr̥ṅgaṃ sanagaṃ sanāgaṃ / {Gem}
Halfverse: b    
sakāñcanaṃ dʰātusahasrajuṣṭam    sakāñcanaṃ dʰātusahasrajuṣṭam
   
sakāñcanaṃ dʰātu-sahasra-juṣṭam    sakāñcanaṃ dʰātu-sahasra-juṣṭam / {Gem}
Halfverse: c    
vikīrṇakūṭaṃ calitāgrasānuṃ    vikīrṇakūṭaṃ calitāgrasānuṃ
   
vikīrṇa-kūṭaṃ calita_agra-sānuṃ    vikīrṇa-kūṭaṃ calita_agra-sānuṃ / {Gem}
Halfverse: d    
pragr̥hya vegāt sahasonmamātʰa    pragr̥hya vegāt sahasonmamātʰa
   
pragr̥hya vegāt sahasā_unmamātʰa    pragr̥hya vegāt sahasā_unmamātʰa /61/ {Gem}

Verse: 62 
Halfverse: a    
sa taṃ samutpāṭya kʰam utpapāta    sa taṃ samutpāṭya kʰam utpapāta
   
sa taṃ samutpāṭya kʰam utpapāta    sa taṃ samutpāṭya kʰam utpapāta / {Gem}
Halfverse: b    
vitrāsya lokān sasurān surendrān    vitrāsya lokān sasurān surendrān
   
vitrāsya lokān sasurān sura_indrān    vitrāsya lokān sasurān sura_indrān / {Gem}
Halfverse: c    
saṃstūyamānaḥ kʰacarair anekair    saṃstūyamānaḥ kʰacarair anekair
   
saṃstūyamānaḥ kʰa-carair anekair    saṃstūyamānaḥ kʰa-carair anekair / {Gem}
Halfverse: d    
jagāma vegād garuḍogravīryaḥ    jagāma vegād garuḍogravīryaḥ
   
jagāma vegād garuḍa_ugra-vīryaḥ    jagāma vegād garuḍa_ugra-vīryaḥ /62/ {Gem}

Verse: 63 
Halfverse: a    
sa bʰāskarādʰvānam anuprapannas    sa bʰāskarādʰvānam anuprapannas
   
sa bʰāskara_adʰvānam anuprapannas    sa bʰāskara_adʰvānam anuprapannas / {Gem}
Halfverse: b    
tad bʰāskarābʰaṃ śikʰaraṃ pragr̥hya    tad bʰāskarābʰaṃ śikʰaraṃ pragr̥hya
   
tad bʰāskara_ābʰaṃ śikʰaraṃ pragr̥hya    tad bʰāskara_ābʰaṃ śikʰaraṃ pragr̥hya / {Gem}
Halfverse: c    
babʰau tadā bʰāskarasaṃnikāśo    babʰau tadā bʰāskarasaṃnikāśo
   
babʰau tadā bʰāskara-saṃnikāśo    babʰau tadā bʰāskara-saṃnikāśo / {Gem}
Halfverse: d    
raveḥ samīpe pratibʰāskarābʰaḥ    raveḥ samīpe pratibʰāskarābʰaḥ
   
raveḥ samīpe pratibʰāskara_ābʰaḥ    raveḥ samīpe pratibʰāskara_ābʰaḥ /63/ {Gem}

Verse: 64 
Halfverse: a    
sa tena śailena bʰr̥śaṃ rarāja    sa tena śailena bʰr̥śaṃ rarāja
   
sa tena śailena bʰr̥śaṃ rarāja    sa tena śailena bʰr̥śaṃ rarāja / {Gem}
Halfverse: b    
śailopamo gandʰavahātmajas tu    śailopamo gandʰavahātmajas tu
   
śaila_upamo gandʰa-vaha_ātmajas tu    śaila_upamo gandʰa-vaha_ātmajas tu / {Gem}
Halfverse: c    
sahasradʰāreṇa sapāvakena    sahasradʰāreṇa sapāvakena
   
sahasra-dʰāreṇa sapāvakena    sahasra-dʰāreṇa sapāvakena / {Gem}
Halfverse: d    
cakreṇa kʰe viṣṇur ivoddʰr̥tena    cakreṇa kʰe viṣṇur ivoddʰr̥tena
   
cakreṇa kʰe viṣṇur iva_uddʰr̥tena    cakreṇa kʰe viṣṇur iva_uddʰr̥tena /64/ {Gem}

Verse: 65 
Halfverse: a    
taṃ vānarāḥ prekṣya tadā vineduḥ    taṃ vānarāḥ prekṣya tadā vineduḥ
   
taṃ vānarāḥ prekṣya tadā vineduḥ    taṃ vānarāḥ prekṣya tadā vineduḥ / {Gem}
Halfverse: b    
sa tān api prekṣya mudā nanāda    sa tān api prekṣya mudā nanāda
   
sa tān api prekṣya mudā nanāda    sa tān api prekṣya mudā nanāda / {Gem}
Halfverse: c    
teṣāṃ samudgʰuṣṭaravaṃ niśamya    teṣāṃ samudgʰuṣṭaravaṃ niśamya
   
teṣāṃ samudgʰuṣṭa-ravaṃ niśamya    teṣāṃ samudgʰuṣṭa-ravaṃ niśamya / {Gem}
Halfverse: d    
laṅkālayā bʰīmataraṃ vineduḥ    laṅkālayā bʰīmataraṃ vineduḥ
   
laṅkā_ālayā bʰīmataraṃ vineduḥ    laṅkā_ālayā bʰīmataraṃ vineduḥ /65/ {Gem}

Verse: 66 
Halfverse: a    
tato mahātmā nipapāta tasmin    tato mahātmā nipapāta tasmin
   
tato mahātmā nipapāta tasmin    tato mahātmā nipapāta tasmin / {Gem}
Halfverse: b    
śailottame vānarasainyamadʰye    śailottame vānarasainyamadʰye
   
śaila_uttame vānara-sainya-madʰye    śaila_uttame vānara-sainya-madʰye / {Gem}
Halfverse: c    
haryuttamebʰyaḥ śirasābʰivādya    haryuttamebʰyaḥ śirasābʰivādya
   
hary-uttamebʰyaḥ śirasā_abʰivādya    hary-uttamebʰyaḥ śirasā_abʰivādya / {Gem}
Halfverse: d    
vibʰīṣaṇaṃ tatra ca sasvaje saḥ    vibʰīṣaṇaṃ tatra ca sasvaje saḥ
   
vibʰīṣaṇaṃ tatra ca sasvaje saḥ    vibʰīṣaṇaṃ tatra ca sasvaje saḥ /66/ {Gem}

Verse: 67 
Halfverse: a    
tāv apy ubʰau mānuṣarājaputrau    tāv apy ubʰau mānuṣarājaputrau
   
tāv apy ubʰau mānuṣa-rāja-putrau    tāv apy ubʰau mānuṣa-rāja-putrau / {Gem}
Halfverse: b    
taṃ gandʰam āgʰrāya mahauṣadʰīnām    taṃ gandʰam āgʰrāya mahauṣadʰīnām
   
taṃ gandʰam āgʰrāya mahā_oṣadʰīnām    taṃ gandʰam āgʰrāya mahā_oṣadʰīnām / {Gem}
Halfverse: c    
babʰūvatus tatra tadā viśalyāv    babʰūvatus tatra tadā viśalyāv
   
babʰūvatus tatra tadā viśalyāv    babʰūvatus tatra tadā viśalyāv / {Gem}
Halfverse: d    
uttastʰur anye ca haripravīrāḥ    uttastʰur anye ca haripravīrāḥ
   
uttastʰur anye ca hari-pravīrāḥ    uttastʰur anye ca hari-pravīrāḥ /67/ {Gem}

Verse: 68 
Halfverse: a    
tato harir gandʰavahātmajas tu    tato harir gandʰavahātmajas tu
   
tato harir gandʰa-vaha_ātmajas tu    tato harir gandʰa-vaha_ātmajas tu / {Gem}
Halfverse: b    
tam oṣadʰīśailam udagravīryaḥ    tam oṣadʰīśailam udagravīryaḥ
   
tam oṣadʰī-śailam udagra-vīryaḥ    tam oṣadʰī-śailam udagra-vīryaḥ / {Gem}
Halfverse: c    
nināya vegād dʰimavantam eva    nināya vegād dʰimavantam eva
   
nināya vegādd^himavantam eva    nināya vegādd^himavantam eva / {Gem}
Halfverse: d    
punaś ca rāmeṇa samājagāma    punaś ca rāmeṇa samājagāma
   
punaś ca rāmeṇa samājagāma    punaś ca rāmeṇa samājagāma /68/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.