TITUS
Ramayana
Part No. 453
Previous part

Chapter: 62 
Adhyāya 62


Verse: 1 
Halfverse: a    tato 'bravīn mahātejāḥ   sugrīvo vānarādʰipaḥ
   
tato_abravīn mahā-tejāḥ   sugrīvo vānara_adʰipaḥ /
Halfverse: c    
artʰyaṃ vijāpayaṃś cāpi   hanūmantaṃ mahābalam
   
artʰyaṃ vijāpayaṃś ca_api   hanūmantaṃ mahā-balam /1/

Verse: 2 
Halfverse: a    
yato hataḥ kumbʰakarṇaḥ   kumārāś ca niṣūditāḥ
   
yato hataḥ kumbʰa-karṇaḥ   kumārāś ca niṣūditāḥ /
Halfverse: c    
nedānīim upanirhāraṃ   rāvaṇo dātum arhati
   
na_idānīim upanirhāraṃ   rāvaṇo dātum arhati /2/

Verse: 3 
Halfverse: a    
ye ye mahābalāḥ santi   lagʰavaś ca plavaṃgamāḥ
   
ye ye mahā-balāḥ santi   lagʰavaś ca plavaṃ-gamāḥ /
Halfverse: c    
laṅkām abʰyutpatantv āśu   gr̥hyolkāḥ plavagarṣabʰāḥ
   
laṅkām abʰyutpatantv āśu   gr̥hya_ulkāḥ plavaga-r̥ṣabʰāḥ /3/

Verse: 4 
Halfverse: a    
tato 'staṃ gata āditye   raudre tasmin niśāmukʰe
   
tato_astaṃ gata āditye   raudre tasmin niśā-mukʰe /
Halfverse: c    
laṅkām abʰimukʰāḥ solkā   jagmus te plavagarṣabʰāḥ
   
laṅkām abʰimukʰāḥ sa_ulkā   jagmus te plavaga-r̥ṣabʰāḥ /4/ {!}

Verse: 5 
Halfverse: a    
ulkāhastair harigaṇaiḥ   sarvataḥ samabʰidrutāḥ
   
ulkā-hastair hari-gaṇaiḥ   sarvataḥ samabʰidrutāḥ /
Halfverse: c    
ārakṣastʰā virūpākṣāḥ   sahasā vipradudruvuḥ
   
ārakṣastʰā virūpa_akṣāḥ   sahasā vipradudruvuḥ /5/

Verse: 6 
Halfverse: a    
gopurāṭṭa pratolīṣu   caryāsu vividʰāsu ca
   
gopura_aṭṭa pratolīṣu   caryāsu vividʰāsu ca /
Halfverse: c    
prāsādeṣu ca saṃhr̥ṣṭāḥ   sasr̥jus te hutāśanam
   
prāsādeṣu ca saṃhr̥ṣṭāḥ   sasr̥jus te huta_aśanam /6/

Verse: 7 
Halfverse: a    
teṣāṃ gr̥hasahasrāṇi   dadāha hutabʰuk tadā
   
teṣāṃ gr̥ha-sahasrāṇi   dadāha hutabʰuk tadā /
Halfverse: c    
āvāsān rākṣasānāṃ ca   sarveṣāṃ gr̥hamedʰinām
   
āvāsān rākṣasānāṃ ca   sarveṣāṃ gr̥ha-medʰinām /7/

Verse: 8 
Halfverse: a    
hemacitratanutrāṇāṃ   sragdāmāmbaradʰāriṇām
   
hema-citra-tanu-trāṇāṃ   srag-dāma_ambara-dʰāriṇām /
Halfverse: c    
sīdʰupānacalākṣāṇāṃ   madavihvalagāminām
   
sīdʰu-pāna-cala_akṣāṇāṃ   mada-vihvala-gāminām /8/

Verse: 9 
Halfverse: a    
kāntālambitavastrāṇāṃ   śatrusaṃjātamanyunām
   
kānta_ālambita-vastrāṇāṃ   śatru-saṃjāta-manyunām /
Halfverse: c    
gadāśūlāsi hastānāṃ   kʰādatāṃ pibatām api
   
gadā-śūla_asi hastānāṃ   kʰādatāṃ pibatām api /9/

Verse: 10 
Halfverse: a    
śayaneṣu mahārheṣu   prasuptānāṃ priyaiḥ saha
   
śayaneṣu mahā_arheṣu   prasuptānāṃ priyaiḥ saha /
Halfverse: c    
trastānāṃ gaccʰatāṃ tūrṇaṃ   putrān ādāya sarvataḥ
   
trastānāṃ gaccʰatāṃ tūrṇaṃ   putrān ādāya sarvataḥ /10/

Verse: 11 
Halfverse: a    
teṣāṃ gr̥hasahasrāṇi   tadā laṅkānivāsinām
   
teṣāṃ gr̥ha-sahasrāṇi   tadā laṅkā-nivāsinām /
Halfverse: c    
adahat pāvakas tatra   jajvāla ca punaḥ punaḥ
   
adahat pāvakas tatra   jajvāla ca punaḥ punaḥ /11/

Verse: 12 
Halfverse: a    
sāravanti mahārhāṇi   gambʰīraguṇavanti ca
   
sāravanti mahā_arhāṇi   gambʰīra-guṇavanti ca /
Halfverse: c    
hemacandrārdʰacandrāṇi   candraśālonnatāni ca
   
hema-candra_ardʰa-candrāṇi   candra-śāla_unnatāni ca /12/

Verse: 13 
Halfverse: a    
ratnacitragavākṣāṇi   sādʰiṣṭʰānāni sarvaśaḥ
   
ratna-citra-gava_akṣāṇi   sādʰiṣṭʰānāni sarvaśaḥ /
Halfverse: c    
maṇividrumacitrāṇi   spr̥śantīva ca bʰāskaram
   
maṇi-vidruma-citrāṇi   spr̥śanti_iva ca bʰāskaram /13/

Verse: 14 
Halfverse: a    
krauñcabarhiṇavīṇānāṃ   bʰūṣaṇānāṃ ca nisvanaiḥ
   
krauñca-barhiṇa-vīṇānāṃ   bʰūṣaṇānāṃ ca nisvanaiḥ /
Halfverse: c    
nāditāny acalābʰāni   veśmāny agnir dadāha saḥ
   
nāditāny acala_ābʰāni   veśmāny agnir dadāha saḥ /14/

Verse: 15 
Halfverse: a    
jvalanena parītāni   toraṇāni cakāśire
   
jvalanena parītāni   toraṇāni cakāśire /
Halfverse: c    
vidyudbʰir iva naddʰāni   megʰajālāni gʰarmage
   
vidyudbʰir iva naddʰāni   megʰa-jālāni gʰarmage /15/

Verse: 16 
Halfverse: a    
vimāneṣu prasuptāś ca   dahyamānā varāṅganāḥ
   
vimāneṣu prasuptāś ca   dahyamānā vara_aṅganāḥ /
Halfverse: c    
tyaktābʰaraṇasaṃyogā   hāhety uccair vicukruśaḥ
   
tyakta_ābʰaraṇa-saṃyogā   hāhā_ity uccair vicukruśaḥ /16/

Verse: 17 
Halfverse: a    
tatra cāgniparītāni   nipetur bʰavanāny api
   
tatra ca_agni-parītāni   nipetur bʰavanāny api /
Halfverse: c    
vajrivajrahatānīva   śikʰarāṇi mahāgireḥ
   
vajri-vajra-hatāni_iva   śikʰarāṇi mahā-gireḥ /17/

Verse: 18 
Halfverse: a    
tāni nirdahyamānāni   dūrataḥ pracakāśire
   
tāni nirdahyamānāni   dūrataḥ pracakāśire /
Halfverse: c    
himavaccʰikʰarāṇīva   dīptauṣadʰivanāni ca
   
himavat-śikʰarāṇi_iva   dīpta_oṣadʰi-vanāni ca /18/

Verse: 19 
Halfverse: a    
harmyāgrair dahyamānaiś ca   jvālāprajvalitair api
   
harmya_agrair dahyamānaiś ca   jvālā-prajvalitair api /
Halfverse: c    
rātrau dr̥śyate laṅkā   puṣpitair iva kiṃśukaiḥ
   
rātrau dr̥śyate laṅkā   puṣpitair iva kiṃśukaiḥ /19/

Verse: 20 
Halfverse: a    
hastyadʰyakṣair gajair muktair   muktaiś ca turagair api
   
hasty-adʰyakṣair gajair muktair   muktaiś ca turagair api /
Halfverse: c    
babʰūva laṅkā lokānte   bʰrāntagrāha ivārṇavaḥ
   
babʰūva laṅkā loka_ante   bʰrānta-grāha iva_arṇavaḥ /20/ {!}

Verse: 21 
Halfverse: a    
aśvaṃ muktaṃ gajo dr̥ṣṭvā   kac cid bʰīto 'pasarpati
   
aśvaṃ muktaṃ gajo dr̥ṣṭvā   kaccid bʰīto_apasarpati /
Halfverse: c    
bʰīto bʰītaṃ gajaṃ dr̥ṣṭvā   kva cid aśvo nivartate
   
bʰīto bʰītaṃ gajaṃ dr̥ṣṭvā   kvacid aśvo nivartate /21/

Verse: 22 
Halfverse: a    
babʰūva muhūrtena   haribʰir dīpitā purī
   
babʰūva muhūrtena   haribʰir dīpitā purī /
Halfverse: c    
lokasyāsya kṣaye gʰore   pradīpteva vasuṃdʰarā
   
lokasya_asya kṣaye gʰore   pradīptā_iva vasuṃ-dʰarā /22/

Verse: 23 
Halfverse: a    
nārī janasya dʰūmena   vyāptasyoccair vineduṣaḥ
   
nārī janasya dʰūmena   vyāptasya_uccair vineduṣaḥ /
Halfverse: c    
svano jvalanataptasya   śuśruve daśayojanam
   
svano jvalana-taptasya   śuśruve daśa-yojanam /23/

Verse: 24 
Halfverse: a    
pradagdʰakāyān aparān   rākṣasān nirgatān bahiḥ
   
pradagdʰa-kāyān aparān   rākṣasān nirgatān bahiḥ /
Halfverse: c    
sahasābʰyutpatanti sma   harayo 'tʰa yuyutsavaḥ
   
sahasā_abʰyutpatanti sma   harayo_atʰa yuyutsavaḥ /24/

Verse: 25 
Halfverse: a    
udgʰuṣṭaṃ vānarāṇāṃ ca   rākṣasānāṃ ca nisvanaḥ
   
udgʰuṣṭaṃ vānarāṇāṃ ca   rākṣasānāṃ ca nisvanaḥ /
Halfverse: c    
diśo daśa samudraṃ ca   pr̥tʰivīṃ cānvanādayat
   
diśo daśa samudraṃ ca   pr̥tʰivīṃ ca_anvanādayat /25/

Verse: 26 
Halfverse: a    
viśalyau tu mahātmānau   tāv ubʰau rāmalakṣmaṇau
   
viśalyau tu mahātmānau   tāv ubʰau rāma-lakṣmaṇau /
Halfverse: c    
asaṃbʰrāntau jagr̥hatus   tāv ubʰau dʰanuṣī vare
   
asaṃbʰrāntau jagr̥hatus   tāv ubʰau dʰanuṣī vare /26/

Verse: 27 
Halfverse: a    
tato vispʰārayānasya   rāmasya dʰanur uttamam {!}
   
tato vispʰārayānasya   rāmasya dʰanur uttamam / {!}
Halfverse: c    
babʰūva tumulaḥ śabdo   rākṣasānāṃ bʰayāvahaḥ
   
babʰūva tumulaḥ śabdo   rākṣasānāṃ bʰaya_āvahaḥ /27/

Verse: 28 
Halfverse: a    
aśobʰata tadā rāmo   dʰanur vispʰārayan mahat
   
aśobʰata tadā rāmo   dʰanur vispʰārayan mahat /
Halfverse: c    
bʰagavān iva saṃkruddʰo   bʰavo vedamayaṃ dʰanuḥ
   
bʰagavān iva saṃkruddʰo   bʰavo vedamayaṃ dʰanuḥ /28/

Verse: 29 
Halfverse: a    
vānarodgʰuṣṭagʰoṣaś ca   rākṣasānāṃ ca nisvanaḥ
   
vānara_udgʰuṣṭa-gʰoṣaś ca   rākṣasānāṃ ca nisvanaḥ /
Halfverse: c    
jyāśabdaś cāpi rāmasya   trayaṃ vyāpa diśo daśa
   
jyā-śabdaś ca_api rāmasya   trayaṃ vyāpa diśo daśa /29/

Verse: 30 
Halfverse: a    
tasya kārmukamuktaiś ca   śarais tatpuragopuram
   
tasya kārmuka-muktaiś ca   śarais tat-pura-gopuram /
Halfverse: c    
kailāsaśr̥ṅgapratimaṃ   vikīrṇam apatad bʰuvi
   
kailāsa-śr̥ṅga-pratimaṃ   vikīrṇam apatad bʰuvi /30/

Verse: 31 
Halfverse: a    
tato rāmaśarān dr̥ṣṭvā   vimāneṣu gr̥heṣu ca
   
tato rāma-śarān dr̥ṣṭvā   vimāneṣu gr̥heṣu ca /
Halfverse: c    
saṃnāho rākṣasendrāṇāṃ   tumulaḥ samapadyata
   
saṃnāho rākṣasa_indrāṇāṃ   tumulaḥ samapadyata /31/

Verse: 32 
Halfverse: a    
teṣāṃ saṃnahyamānānāṃ   siṃhanādaṃ ca kurvatām
   
teṣāṃ saṃnahyamānānāṃ   siṃha-nādaṃ ca kurvatām /
Halfverse: c    
śarvarī rākṣasendrāṇāṃ   raudrīva samapadyata
   
śarvarī rākṣasa_indrāṇāṃ   raudrī_iva samapadyata /32/

Verse: 33 
Halfverse: a    
ādiṣṭā vānarendrās te   sugrīveṇa mahātmanā
   
ādiṣṭā vānara_indrās te   sugrīveṇa mahātmanā /
Halfverse: c    
āsannā dvāram āsādya   yudʰyadʰvaṃ plavagarṣabʰāḥ
   
āsannā dvāram āsādya   yudʰyadʰvaṃ plavaga-r̥ṣabʰāḥ /33/

Verse: 34 
Halfverse: a    
yaś ca vo vitatʰaṃ kuryāt   tatra tatra vyavastʰitaḥ
   
yaś ca vo vitatʰaṃ kuryāt   tatra tatra vyavastʰitaḥ /
Halfverse: c    
sa hantavyo 'bʰisaṃplutya   rājaśāsanadūṣakaḥ
   
sa hantavyo_abʰisaṃplutya   rāja-śāsana-dūṣakaḥ /34/

Verse: 35 
Halfverse: a    
teṣu vānaramukʰyeṣu   dīptolkojjvalapāṇiṣu
   
teṣu vānara-mukʰyeṣu   dīpta_ulkā_ujjvala-pāṇiṣu /
Halfverse: c    
stʰiteṣu dvāram āsādya   rāvaṇaṃ manyur āviśat
   
stʰiteṣu dvāram āsādya   rāvaṇaṃ manyur āviśat /35/

Verse: 36 
Halfverse: a    
tasya jr̥mbʰitavikṣepād   vyāmiśrā vai diśo daśa
   
tasya jr̥mbʰita-vikṣepād   vyāmiśrā vai diśo daśa /
Halfverse: c    
rūpavān iva rudrasya   manyur gātreṣv adr̥śyata
   
rūpavān iva rudrasya   manyur gātreṣv adr̥śyata /36/

Verse: 37 
Halfverse: a    
sa nikumbʰaṃ ca kumbʰaṃ ca   kumbʰakarṇātmajāv ubʰau
   
sa nikumbʰaṃ ca kumbʰaṃ ca   kumbʰa-karṇa_ātmajāv ubʰau /
Halfverse: c    
preṣayām āsa saṃkruddʰo   rākṣasair bahubʰiḥ saha
   
preṣayām āsa saṃkruddʰo   rākṣasair bahubʰiḥ saha /37/

Verse: 38 
Halfverse: a    
śaśāsa caiva tān sarvān   rākṣasān rākṣaseśvaraḥ
   
śaśāsa caiva tān sarvān   rākṣasān rākṣasa_īśvaraḥ /
Halfverse: c    
rākṣasā gaccʰatātraiva   siṃhanādaṃ ca nādayan
   
rākṣasā gaccʰata_atra_eva   siṃha-nādaṃ ca nādayan /38/

Verse: 39 
Halfverse: a    
tatas tu coditās tena   rākṣasā jvalitāyudʰāḥ
   
tatas tu ca_uditās tena   rākṣasā jvalita_āyudʰāḥ /
Halfverse: c    
laṅkāyā niryayur vīrāḥ   praṇadantaḥ punaḥ punaḥ
   
laṅkāyā niryayur vīrāḥ   praṇadantaḥ punaḥ punaḥ /39/

Verse: 40 
Halfverse: a    
bʰīmāśvaratʰamātaṃgaṃ   nānāpatti samākulam
   
bʰīma_aśva-ratʰa-mātaṃgaṃ   nānā-patti samākulam /
Halfverse: c    
dīptaśūlagadākʰaḍgaprāsatomarakārmukam
   
dīpta-śūla-gadā-kʰaḍga-prāsa-tomara-kārmukam /40/ {Pāda}

Verse: 41 
Halfverse: a    
tad rākṣasabalaṃ gʰoraṃ   bʰīmavikramapauruṣam
   
tad rākṣasa-balaṃ gʰoraṃ   bʰīma-vikrama-pauruṣam /
Halfverse: c    
dadr̥śe jvalitaprāsaṃ   kiṅkiṇīśatanāditam
   
dadr̥śe jvalita-prāsaṃ   kiṅkiṇī-śata-nāditam /41/

Verse: 42 
Halfverse: a    
hemajālācitabʰujaṃ   vyāveṣṭitaparaśvadʰam
   
hema-jālā_ācita-bʰujaṃ   vyāveṣṭita-paraśvadʰam /
Halfverse: c    
vyāgʰūrṇitamahāśastraṃ   bāṇasaṃsaktakārmukam
   
vyāgʰūrṇita-mahā-śastraṃ   bāṇa-saṃsakta-kārmukam /42/

Verse: 43 
Halfverse: a    
gandʰamālyamadʰūtsekasaṃmodita   mahānilam
   
gandʰa-mālya-madʰu_utseka-saṃmodita   mahā_anilam / {Pāda}
Halfverse: c    
gʰoraṃ śūrajanākīrṇaṃ   mahāmbudʰaranisvanam
   
gʰoraṃ śūra-jana_ākīrṇaṃ   mahā_ambu-dʰara-nisvanam /43/

Verse: 44 
Halfverse: a    
taṃ dr̥ṣṭvā balam āyāntaṃ   rākṣasānāṃ sudāruṇam
   
taṃ dr̥ṣṭvā balam āyāntaṃ   rākṣasānāṃ sudāruṇam /
Halfverse: c    
saṃcacāla plavaṃgānāṃ   balam uccair nanāda ca
   
saṃcacāla plavaṃgānāṃ   balam uccair nanāda ca /44/

Verse: 45 
Halfverse: a    
javenāplutya ca punas   tad rākṣasabalaṃ mahat
   
javena_āplutya ca punas   tad rākṣasa-balaṃ mahat /
Halfverse: c    
abʰyayāt pratyaribalaṃ   pataṃga iva pāvakam
   
abʰyayāt pratyari-balaṃ   pataṃga iva pāvakam /45/

Verse: 46 
Halfverse: a    
teṣāṃ bʰujaparāmarśavyāmr̥ṣṭaparigʰāśani
   
teṣāṃ bʰuja-parāmarśa-vyāmr̥ṣṭa-parigʰa_aśani / {Pāda}
Halfverse: c    
rākṣasānāṃ balaṃ śreṣṭʰaṃ   bʰūyastaram aśobʰata
   
rākṣasānāṃ balaṃ śreṣṭʰaṃ   bʰūyastaram aśobʰata /46/

Verse: 47 
Halfverse: a    
tatʰaivāpy apare teṣāṃ   kapīnām asibʰiḥ śitaiḥ
   
tatʰā_eva_apy apare teṣāṃ   kapīnām asibʰiḥ śitaiḥ /
Halfverse: c    
pravīrān abʰito jagʰnur   gʰorarūpā niśācarāḥ
   
pravīrān abʰito jagʰnur   gʰora-rūpā niśā-carāḥ /47/

Verse: 48 
Halfverse: a    
gʰnantam anyaṃ jagʰānānyaḥ   pātayantam apātayat
   
gʰnantam anyaṃ jagʰāna_anyaḥ   pātayantam apātayat /
Halfverse: c    
garhamāṇaṃ jagarhānye   daśantam apare 'daśat
   
garhamāṇaṃ jagarha_anye   daśantam apare_adaśat /48/

Verse: 49 
Halfverse: a    
dehīty anye dadāty anyo   dadāmīty aparaḥ punaḥ
   
dehi_ity anye dadāty anyo   dadāmi_ity aparaḥ punaḥ /
Halfverse: c    
kiṃ kleśayasi tiṣṭʰeti   tatrānyonyaṃ babʰāṣire
   
kiṃ kleśayasi tiṣṭʰa_iti   tatra_anyonyaṃ babʰāṣire /49/

Verse: 50 
Halfverse: a    
samudyatamahāprāsaṃ   muṣṭiśūlāsisaṃkulam
   
samudyata-mahā-prāsaṃ   muṣṭi-śūla_asi-saṃkulam /
Halfverse: c    
prāvartata mahāraudraṃ   yuddʰaṃ vānararakṣasām
   
prāvartata mahā-raudraṃ   yuddʰaṃ vānara-rakṣasām /50/

Verse: 51 
Halfverse: a    
vānarān daśa sapteti   rākṣasā abʰyapātayan
   
vānarān daśa sapta_iti   rākṣasā abʰyapātayan /
Halfverse: c    
rākṣasān daśasapteti   vānarā jagʰnur āhave
   
rākṣasān daśa-sapta_iti   vānarā jagʰnur āhave /51/

Verse: 52 
Halfverse: a    
visrastakeśarasanaṃ   vimuktakavacadʰvajam
   
visrasta-keśa-rasanaṃ   vimukta-kavaca-dʰvajam /
Halfverse: c    
balaṃ rākṣasam ālambya   vānarāḥ paryavārayan
   
balaṃ rākṣasam ālambya   vānarāḥ paryavārayan /52/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.