TITUS
Ramayana
Part No. 453
Chapter: 62
Adhyāya
62
Verse: 1
Halfverse: a
tato
'bravīn
mahātejāḥ
sugrīvo
vānarādʰipaḥ
tato
_abravīn
mahā-tejāḥ
sugrīvo
vānara
_adʰipaḥ
/
Halfverse: c
artʰyaṃ
vijāpayaṃś
cāpi
hanūmantaṃ
mahābalam
artʰyaṃ
vijāpayaṃś
ca
_api
hanūmantaṃ
mahā-balam
/1/
Verse: 2
Halfverse: a
yato
hataḥ
kumbʰakarṇaḥ
kumārāś
ca
niṣūditāḥ
yato
hataḥ
kumbʰa-karṇaḥ
kumārāś
ca
niṣūditāḥ
/
Halfverse: c
nedānīim
upanirhāraṃ
rāvaṇo
dātum
arhati
na
_idānīim
upanirhāraṃ
rāvaṇo
dātum
arhati
/2/
Verse: 3
Halfverse: a
ye
ye
mahābalāḥ
santi
lagʰavaś
ca
plavaṃgamāḥ
ye
ye
mahā-balāḥ
santi
lagʰavaś
ca
plavaṃ-gamāḥ
/
Halfverse: c
laṅkām
abʰyutpatantv
āśu
gr̥hyolkāḥ
plavagarṣabʰāḥ
laṅkām
abʰyutpatantv
āśu
gr̥hya
_ulkāḥ
plavaga-r̥ṣabʰāḥ
/3/
Verse: 4
Halfverse: a
tato
'staṃ
gata
āditye
raudre
tasmin
niśāmukʰe
tato
_astaṃ
gata
āditye
raudre
tasmin
niśā-mukʰe
/
Halfverse: c
laṅkām
abʰimukʰāḥ
solkā
jagmus
te
plavagarṣabʰāḥ
laṅkām
abʰimukʰāḥ
sa
_ulkā
jagmus
te
plavaga-r̥ṣabʰāḥ
/4/
{!}
Verse: 5
Halfverse: a
ulkāhastair
harigaṇaiḥ
sarvataḥ
samabʰidrutāḥ
ulkā-hastair
hari-gaṇaiḥ
sarvataḥ
samabʰidrutāḥ
/
Halfverse: c
ārakṣastʰā
virūpākṣāḥ
sahasā
vipradudruvuḥ
ārakṣastʰā
virūpa
_akṣāḥ
sahasā
vipradudruvuḥ
/5/
Verse: 6
Halfverse: a
gopurāṭṭa
pratolīṣu
caryāsu
vividʰāsu
ca
gopura
_aṭṭa
pratolīṣu
caryāsu
vividʰāsu
ca
/
Halfverse: c
prāsādeṣu
ca
saṃhr̥ṣṭāḥ
sasr̥jus
te
hutāśanam
prāsādeṣu
ca
saṃhr̥ṣṭāḥ
sasr̥jus
te
huta
_aśanam
/6/
Verse: 7
Halfverse: a
teṣāṃ
gr̥hasahasrāṇi
dadāha
hutabʰuk
tadā
teṣāṃ
gr̥ha-sahasrāṇi
dadāha
hutabʰuk
tadā
/
Halfverse: c
āvāsān
rākṣasānāṃ
ca
sarveṣāṃ
gr̥hamedʰinām
āvāsān
rākṣasānāṃ
ca
sarveṣāṃ
gr̥ha-medʰinām
/7/
Verse: 8
Halfverse: a
hemacitratanutrāṇāṃ
sragdāmāmbaradʰāriṇām
hema-citra-tanu-trāṇāṃ
srag-dāma
_ambara-dʰāriṇām
/
Halfverse: c
sīdʰupānacalākṣāṇāṃ
madavihvalagāminām
sīdʰu-pāna-cala
_akṣāṇāṃ
mada-vihvala-gāminām
/8/
Verse: 9
Halfverse: a
kāntālambitavastrāṇāṃ
śatrusaṃjātamanyunām
kānta
_ālambita-vastrāṇāṃ
śatru-saṃjāta-manyunām
/
Halfverse: c
gadāśūlāsi
hastānāṃ
kʰādatāṃ
pibatām
api
gadā-śūla
_asi
hastānāṃ
kʰādatāṃ
pibatām
api
/9/
Verse: 10
Halfverse: a
śayaneṣu
mahārheṣu
prasuptānāṃ
priyaiḥ
saha
śayaneṣu
mahā
_arheṣu
prasuptānāṃ
priyaiḥ
saha
/
Halfverse: c
trastānāṃ
gaccʰatāṃ
tūrṇaṃ
putrān
ādāya
sarvataḥ
trastānāṃ
gaccʰatāṃ
tūrṇaṃ
putrān
ādāya
sarvataḥ
/10/
Verse: 11
Halfverse: a
teṣāṃ
gr̥hasahasrāṇi
tadā
laṅkānivāsinām
teṣāṃ
gr̥ha-sahasrāṇi
tadā
laṅkā-nivāsinām
/
Halfverse: c
adahat
pāvakas
tatra
jajvāla
ca
punaḥ
punaḥ
adahat
pāvakas
tatra
jajvāla
ca
punaḥ
punaḥ
/11/
Verse: 12
Halfverse: a
sāravanti
mahārhāṇi
gambʰīraguṇavanti
ca
sāravanti
mahā
_arhāṇi
gambʰīra-guṇavanti
ca
/
Halfverse: c
hemacandrārdʰacandrāṇi
candraśālonnatāni
ca
hema-candra
_ardʰa-candrāṇi
candra-śāla
_unnatāni
ca
/12/
Verse: 13
Halfverse: a
ratnacitragavākṣāṇi
sādʰiṣṭʰānāni
sarvaśaḥ
ratna-citra-gava
_akṣāṇi
sādʰiṣṭʰānāni
sarvaśaḥ
/
Halfverse: c
maṇividrumacitrāṇi
spr̥śantīva
ca
bʰāskaram
maṇi-vidruma-citrāṇi
spr̥śanti
_iva
ca
bʰāskaram
/13/
Verse: 14
Halfverse: a
krauñcabarhiṇavīṇānāṃ
bʰūṣaṇānāṃ
ca
nisvanaiḥ
krauñca-barhiṇa-vīṇānāṃ
bʰūṣaṇānāṃ
ca
nisvanaiḥ
/
Halfverse: c
nāditāny
acalābʰāni
veśmāny
agnir
dadāha
saḥ
nāditāny
acala
_ābʰāni
veśmāny
agnir
dadāha
saḥ
/14/
Verse: 15
Halfverse: a
jvalanena
parītāni
toraṇāni
cakāśire
jvalanena
parītāni
toraṇāni
cakāśire
/
Halfverse: c
vidyudbʰir
iva
naddʰāni
megʰajālāni
gʰarmage
vidyudbʰir
iva
naddʰāni
megʰa-jālāni
gʰarmage
/15/
Verse: 16
Halfverse: a
vimāneṣu
prasuptāś
ca
dahyamānā
varāṅganāḥ
vimāneṣu
prasuptāś
ca
dahyamānā
vara
_aṅganāḥ
/
Halfverse: c
tyaktābʰaraṇasaṃyogā
hāhety
uccair
vicukruśaḥ
tyakta
_ābʰaraṇa-saṃyogā
hāhā
_ity
uccair
vicukruśaḥ
/16/
Verse: 17
Halfverse: a
tatra
cāgniparītāni
nipetur
bʰavanāny
api
tatra
ca
_agni-parītāni
nipetur
bʰavanāny
api
/
Halfverse: c
vajrivajrahatānīva
śikʰarāṇi
mahāgireḥ
vajri-vajra-hatāni
_iva
śikʰarāṇi
mahā-gireḥ
/17/
Verse: 18
Halfverse: a
tāni
nirdahyamānāni
dūrataḥ
pracakāśire
tāni
nirdahyamānāni
dūrataḥ
pracakāśire
/
Halfverse: c
himavaccʰikʰarāṇīva
dīptauṣadʰivanāni
ca
himavat-śikʰarāṇi
_iva
dīpta
_oṣadʰi-vanāni
ca
/18/
Verse: 19
Halfverse: a
harmyāgrair
dahyamānaiś
ca
jvālāprajvalitair
api
harmya
_agrair
dahyamānaiś
ca
jvālā-prajvalitair
api
/
Halfverse: c
rātrau
sā
dr̥śyate
laṅkā
puṣpitair
iva
kiṃśukaiḥ
rātrau
sā
dr̥śyate
laṅkā
puṣpitair
iva
kiṃśukaiḥ
/19/
Verse: 20
Halfverse: a
hastyadʰyakṣair
gajair
muktair
muktaiś
ca
turagair
api
hasty-adʰyakṣair
gajair
muktair
muktaiś
ca
turagair
api
/
Halfverse: c
babʰūva
laṅkā
lokānte
bʰrāntagrāha
ivārṇavaḥ
babʰūva
laṅkā
loka
_ante
bʰrānta-grāha
iva
_arṇavaḥ
/20/
{!}
Verse: 21
Halfverse: a
aśvaṃ
muktaṃ
gajo
dr̥ṣṭvā
kac
cid
bʰīto
'pasarpati
aśvaṃ
muktaṃ
gajo
dr̥ṣṭvā
kaccid
bʰīto
_apasarpati
/
Halfverse: c
bʰīto
bʰītaṃ
gajaṃ
dr̥ṣṭvā
kva
cid
aśvo
nivartate
bʰīto
bʰītaṃ
gajaṃ
dr̥ṣṭvā
kvacid
aśvo
nivartate
/21/
Verse: 22
Halfverse: a
sā
babʰūva
muhūrtena
haribʰir
dīpitā
purī
sā
babʰūva
muhūrtena
haribʰir
dīpitā
purī
/
Halfverse: c
lokasyāsya
kṣaye
gʰore
pradīpteva
vasuṃdʰarā
lokasya
_asya
kṣaye
gʰore
pradīptā
_iva
vasuṃ-dʰarā
/22/
Verse: 23
Halfverse: a
nārī
janasya
dʰūmena
vyāptasyoccair
vineduṣaḥ
nārī
janasya
dʰūmena
vyāptasya
_uccair
vineduṣaḥ
/
Halfverse: c
svano
jvalanataptasya
śuśruve
daśayojanam
svano
jvalana-taptasya
śuśruve
daśa-yojanam
/23/
Verse: 24
Halfverse: a
pradagdʰakāyān
aparān
rākṣasān
nirgatān
bahiḥ
pradagdʰa-kāyān
aparān
rākṣasān
nirgatān
bahiḥ
/
Halfverse: c
sahasābʰyutpatanti
sma
harayo
'tʰa
yuyutsavaḥ
sahasā
_abʰyutpatanti
sma
harayo
_atʰa
yuyutsavaḥ
/24/
Verse: 25
Halfverse: a
udgʰuṣṭaṃ
vānarāṇāṃ
ca
rākṣasānāṃ
ca
nisvanaḥ
udgʰuṣṭaṃ
vānarāṇāṃ
ca
rākṣasānāṃ
ca
nisvanaḥ
/
Halfverse: c
diśo
daśa
samudraṃ
ca
pr̥tʰivīṃ
cānvanādayat
diśo
daśa
samudraṃ
ca
pr̥tʰivīṃ
ca
_anvanādayat
/25/
Verse: 26
Halfverse: a
viśalyau
tu
mahātmānau
tāv
ubʰau
rāmalakṣmaṇau
viśalyau
tu
mahātmānau
tāv
ubʰau
rāma-lakṣmaṇau
/
Halfverse: c
asaṃbʰrāntau
jagr̥hatus
tāv
ubʰau
dʰanuṣī
vare
asaṃbʰrāntau
jagr̥hatus
tāv
ubʰau
dʰanuṣī
vare
/26/
Verse: 27
Halfverse: a
tato
vispʰārayānasya
rāmasya
dʰanur
uttamam
{!}
tato
vispʰārayānasya
rāmasya
dʰanur
uttamam
/
{!}
Halfverse: c
babʰūva
tumulaḥ
śabdo
rākṣasānāṃ
bʰayāvahaḥ
babʰūva
tumulaḥ
śabdo
rākṣasānāṃ
bʰaya
_āvahaḥ
/27/
Verse: 28
Halfverse: a
aśobʰata
tadā
rāmo
dʰanur
vispʰārayan
mahat
aśobʰata
tadā
rāmo
dʰanur
vispʰārayan
mahat
/
Halfverse: c
bʰagavān
iva
saṃkruddʰo
bʰavo
vedamayaṃ
dʰanuḥ
bʰagavān
iva
saṃkruddʰo
bʰavo
vedamayaṃ
dʰanuḥ
/28/
Verse: 29
Halfverse: a
vānarodgʰuṣṭagʰoṣaś
ca
rākṣasānāṃ
ca
nisvanaḥ
vānara
_udgʰuṣṭa-gʰoṣaś
ca
rākṣasānāṃ
ca
nisvanaḥ
/
Halfverse: c
jyāśabdaś
cāpi
rāmasya
trayaṃ
vyāpa
diśo
daśa
jyā-śabdaś
ca
_api
rāmasya
trayaṃ
vyāpa
diśo
daśa
/29/
Verse: 30
Halfverse: a
tasya
kārmukamuktaiś
ca
śarais
tatpuragopuram
tasya
kārmuka-muktaiś
ca
śarais
tat-pura-gopuram
/
Halfverse: c
kailāsaśr̥ṅgapratimaṃ
vikīrṇam
apatad
bʰuvi
kailāsa-śr̥ṅga-pratimaṃ
vikīrṇam
apatad
bʰuvi
/30/
Verse: 31
Halfverse: a
tato
rāmaśarān
dr̥ṣṭvā
vimāneṣu
gr̥heṣu
ca
tato
rāma-śarān
dr̥ṣṭvā
vimāneṣu
gr̥heṣu
ca
/
Halfverse: c
saṃnāho
rākṣasendrāṇāṃ
tumulaḥ
samapadyata
saṃnāho
rākṣasa
_indrāṇāṃ
tumulaḥ
samapadyata
/31/
Verse: 32
Halfverse: a
teṣāṃ
saṃnahyamānānāṃ
siṃhanādaṃ
ca
kurvatām
teṣāṃ
saṃnahyamānānāṃ
siṃha-nādaṃ
ca
kurvatām
/
Halfverse: c
śarvarī
rākṣasendrāṇāṃ
raudrīva
samapadyata
śarvarī
rākṣasa
_indrāṇāṃ
raudrī
_iva
samapadyata
/32/
Verse: 33
Halfverse: a
ādiṣṭā
vānarendrās
te
sugrīveṇa
mahātmanā
ādiṣṭā
vānara
_indrās
te
sugrīveṇa
mahātmanā
/
Halfverse: c
āsannā
dvāram
āsādya
yudʰyadʰvaṃ
plavagarṣabʰāḥ
āsannā
dvāram
āsādya
yudʰyadʰvaṃ
plavaga-r̥ṣabʰāḥ
/33/
Verse: 34
Halfverse: a
yaś
ca
vo
vitatʰaṃ
kuryāt
tatra
tatra
vyavastʰitaḥ
yaś
ca
vo
vitatʰaṃ
kuryāt
tatra
tatra
vyavastʰitaḥ
/
Halfverse: c
sa
hantavyo
'bʰisaṃplutya
rājaśāsanadūṣakaḥ
sa
hantavyo
_abʰisaṃplutya
rāja-śāsana-dūṣakaḥ
/34/
Verse: 35
Halfverse: a
teṣu
vānaramukʰyeṣu
dīptolkojjvalapāṇiṣu
teṣu
vānara-mukʰyeṣu
dīpta
_ulkā
_ujjvala-pāṇiṣu
/
Halfverse: c
stʰiteṣu
dvāram
āsādya
rāvaṇaṃ
manyur
āviśat
stʰiteṣu
dvāram
āsādya
rāvaṇaṃ
manyur
āviśat
/35/
Verse: 36
Halfverse: a
tasya
jr̥mbʰitavikṣepād
vyāmiśrā
vai
diśo
daśa
tasya
jr̥mbʰita-vikṣepād
vyāmiśrā
vai
diśo
daśa
/
Halfverse: c
rūpavān
iva
rudrasya
manyur
gātreṣv
adr̥śyata
rūpavān
iva
rudrasya
manyur
gātreṣv
adr̥śyata
/36/
Verse: 37
Halfverse: a
sa
nikumbʰaṃ
ca
kumbʰaṃ
ca
kumbʰakarṇātmajāv
ubʰau
sa
nikumbʰaṃ
ca
kumbʰaṃ
ca
kumbʰa-karṇa
_ātmajāv
ubʰau
/
Halfverse: c
preṣayām
āsa
saṃkruddʰo
rākṣasair
bahubʰiḥ
saha
preṣayām
āsa
saṃkruddʰo
rākṣasair
bahubʰiḥ
saha
/37/
Verse: 38
Halfverse: a
śaśāsa
caiva
tān
sarvān
rākṣasān
rākṣaseśvaraḥ
śaśāsa
caiva
tān
sarvān
rākṣasān
rākṣasa
_īśvaraḥ
/
Halfverse: c
rākṣasā
gaccʰatātraiva
siṃhanādaṃ
ca
nādayan
rākṣasā
gaccʰata
_atra
_eva
siṃha-nādaṃ
ca
nādayan
/38/
Verse: 39
Halfverse: a
tatas
tu
coditās
tena
rākṣasā
jvalitāyudʰāḥ
tatas
tu
ca
_uditās
tena
rākṣasā
jvalita
_āyudʰāḥ
/
Halfverse: c
laṅkāyā
niryayur
vīrāḥ
praṇadantaḥ
punaḥ
punaḥ
laṅkāyā
niryayur
vīrāḥ
praṇadantaḥ
punaḥ
punaḥ
/39/
Verse: 40
Halfverse: a
bʰīmāśvaratʰamātaṃgaṃ
nānāpatti
samākulam
bʰīma
_aśva-ratʰa-mātaṃgaṃ
nānā-patti
samākulam
/
Halfverse: c
dīptaśūlagadākʰaḍgaprāsatomarakārmukam
dīpta-śūla-gadā-kʰaḍga-prāsa-tomara-kārmukam
/40/
{Pāda}
Verse: 41
Halfverse: a
tad
rākṣasabalaṃ
gʰoraṃ
bʰīmavikramapauruṣam
tad
rākṣasa-balaṃ
gʰoraṃ
bʰīma-vikrama-pauruṣam
/
Halfverse: c
dadr̥śe
jvalitaprāsaṃ
kiṅkiṇīśatanāditam
dadr̥śe
jvalita-prāsaṃ
kiṅkiṇī-śata-nāditam
/41/
Verse: 42
Halfverse: a
hemajālācitabʰujaṃ
vyāveṣṭitaparaśvadʰam
hema-jālā
_ācita-bʰujaṃ
vyāveṣṭita-paraśvadʰam
/
Halfverse: c
vyāgʰūrṇitamahāśastraṃ
bāṇasaṃsaktakārmukam
vyāgʰūrṇita-mahā-śastraṃ
bāṇa-saṃsakta-kārmukam
/42/
Verse: 43
Halfverse: a
gandʰamālyamadʰūtsekasaṃmodita
mahānilam
gandʰa-mālya-madʰu
_utseka-saṃmodita
mahā
_anilam
/
{Pāda}
Halfverse: c
gʰoraṃ
śūrajanākīrṇaṃ
mahāmbudʰaranisvanam
gʰoraṃ
śūra-jana
_ākīrṇaṃ
mahā
_ambu-dʰara-nisvanam
/43/
Verse: 44
Halfverse: a
taṃ
dr̥ṣṭvā
balam
āyāntaṃ
rākṣasānāṃ
sudāruṇam
taṃ
dr̥ṣṭvā
balam
āyāntaṃ
rākṣasānāṃ
sudāruṇam
/
Halfverse: c
saṃcacāla
plavaṃgānāṃ
balam
uccair
nanāda
ca
saṃcacāla
plavaṃgānāṃ
balam
uccair
nanāda
ca
/44/
Verse: 45
Halfverse: a
javenāplutya
ca
punas
tad
rākṣasabalaṃ
mahat
javena
_āplutya
ca
punas
tad
rākṣasa-balaṃ
mahat
/
Halfverse: c
abʰyayāt
pratyaribalaṃ
pataṃga
iva
pāvakam
abʰyayāt
pratyari-balaṃ
pataṃga
iva
pāvakam
/45/
Verse: 46
Halfverse: a
teṣāṃ
bʰujaparāmarśavyāmr̥ṣṭaparigʰāśani
teṣāṃ
bʰuja-parāmarśa-vyāmr̥ṣṭa-parigʰa
_aśani
/
{Pāda}
Halfverse: c
rākṣasānāṃ
balaṃ
śreṣṭʰaṃ
bʰūyastaram
aśobʰata
rākṣasānāṃ
balaṃ
śreṣṭʰaṃ
bʰūyastaram
aśobʰata
/46/
Verse: 47
Halfverse: a
tatʰaivāpy
apare
teṣāṃ
kapīnām
asibʰiḥ
śitaiḥ
tatʰā
_eva
_apy
apare
teṣāṃ
kapīnām
asibʰiḥ
śitaiḥ
/
Halfverse: c
pravīrān
abʰito
jagʰnur
gʰorarūpā
niśācarāḥ
pravīrān
abʰito
jagʰnur
gʰora-rūpā
niśā-carāḥ
/47/
Verse: 48
Halfverse: a
gʰnantam
anyaṃ
jagʰānānyaḥ
pātayantam
apātayat
gʰnantam
anyaṃ
jagʰāna
_anyaḥ
pātayantam
apātayat
/
Halfverse: c
garhamāṇaṃ
jagarhānye
daśantam
apare
'daśat
garhamāṇaṃ
jagarha
_anye
daśantam
apare
_adaśat
/48/
Verse: 49
Halfverse: a
dehīty
anye
dadāty
anyo
dadāmīty
aparaḥ
punaḥ
dehi
_ity
anye
dadāty
anyo
dadāmi
_ity
aparaḥ
punaḥ
/
Halfverse: c
kiṃ
kleśayasi
tiṣṭʰeti
tatrānyonyaṃ
babʰāṣire
kiṃ
kleśayasi
tiṣṭʰa
_iti
tatra
_anyonyaṃ
babʰāṣire
/49/
Verse: 50
Halfverse: a
samudyatamahāprāsaṃ
muṣṭiśūlāsisaṃkulam
samudyata-mahā-prāsaṃ
muṣṭi-śūla
_asi-saṃkulam
/
Halfverse: c
prāvartata
mahāraudraṃ
yuddʰaṃ
vānararakṣasām
prāvartata
mahā-raudraṃ
yuddʰaṃ
vānara-rakṣasām
/50/
Verse: 51
Halfverse: a
vānarān
daśa
sapteti
rākṣasā
abʰyapātayan
vānarān
daśa
sapta
_iti
rākṣasā
abʰyapātayan
/
Halfverse: c
rākṣasān
daśasapteti
vānarā
jagʰnur
āhave
rākṣasān
daśa-sapta
_iti
vānarā
jagʰnur
āhave
/51/
Verse: 52
Halfverse: a
visrastakeśarasanaṃ
vimuktakavacadʰvajam
visrasta-keśa-rasanaṃ
vimukta-kavaca-dʰvajam
/
Halfverse: c
balaṃ
rākṣasam
ālambya
vānarāḥ
paryavārayan
balaṃ
rākṣasam
ālambya
vānarāḥ
paryavārayan
/52/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.