TITUS
Ramayana
Part No. 454
Previous part

Chapter: 63 
Adhyāya 63


Verse: 1 
Halfverse: a    pravr̥tte saṃkule tasmin   gʰore vīrajanakṣaye
   
pravr̥tte saṃkule tasmin   gʰore vīra-jana-kṣaye /
Halfverse: c    
aṅgadaḥ kampanaṃ vīram   āsasāda raṇotsukaḥ
   
aṅgadaḥ kampanaṃ vīram   āsasāda raṇa_utsukaḥ /1/

Verse: 2 
Halfverse: a    
āhūya so 'ṅgadaṃ kopāt   tāḍayām āsa vegitaḥ
   
āhūya so_aṅgadaṃ kopāt   tāḍayām āsa vegitaḥ /
Halfverse: c    
gadayā kampanaḥ pūrvaṃ   sa cacāla bʰr̥śāhataḥ
   
gadayā kampanaḥ pūrvaṃ   sa cacāla bʰr̥śa_āhataḥ /2/

Verse: 3 
Halfverse: a    
sa saṃjñāṃ prāpya tejasvī   cikṣepa śikʰaraṃ gireḥ
   
sa saṃjñāṃ prāpya tejasvī   cikṣepa śikʰaraṃ gireḥ /
Halfverse: c    
arditaś ca prahāreṇa   kampanaḥ patito bʰuvi
   
arditaś ca prahāreṇa   kampanaḥ patito bʰuvi /3/

Verse: 4 
Halfverse: a    
hatapravīrā vyatʰitā   rākṣasendracamūs tadā
   
hata-pravīrā vyatʰitā   rākṣasa_indra-camūs tadā /
Halfverse: c    
jagāmābʰimukʰī tu   kumbʰakarṇasuto yataḥ
   
jagāma_abʰimukʰī tu   kumbʰa-karṇa-suto yataḥ /
Halfverse: e    
āpatantīṃ ca vegena   kumbʰas tāṃ sāntvayac camūm
   
āpatantīṃ ca vegena   kumbʰas tāṃ sāntvayac camūm /4/

Verse: 5 
Halfverse: a    
sa dʰanur dʰanvināṃ śreṣṭʰaḥ   pragr̥hya susamāhitaḥ
   
sa dʰanur dʰanvināṃ śreṣṭʰaḥ   pragr̥hya susamāhitaḥ /
Halfverse: c    
mumocāśīviṣaprakʰyāñ   śarān dehavidāraṇān
   
mumoca_āśī-viṣa-prakʰyān   śarān deha-vidāraṇān /5/

Verse: 6 
Halfverse: a    
tasya tac cʰuśubʰe bʰūyaḥ   saśaraṃ dʰanur uttamam
   
tasya tat śuśubʰe bʰūyaḥ   saśaraṃ dʰanur uttamam /
Halfverse: c    
vidyudairāvatārciṣmad   dvitīyendradʰanur yatʰā
   
vidyud-airāvata_arciṣmad   dvitīya_indra-dʰanur yatʰā /6/

Verse: 7 
Halfverse: a    
ākarṇakr̥ṣṭamuktena   jagʰāna dvividaṃ tadā
   
ākarṇa-kr̥ṣṭa-muktena   jagʰāna dvividaṃ tadā /
Halfverse: c    
tena hāṭakapuṅkʰena   patriṇā patravāsasā
   
tena hāṭaka-puṅkʰena   patriṇā patra-vāsasā /7/

Verse: 8 
Halfverse: a    
sahasābʰihatas tena   vipramuktapadaḥ spʰuran
   
sahasā_abʰihatas tena   vipramukta-padaḥ spʰuran /
Halfverse: c    
nipapātādrikūṭābʰo   vihvalaḥ plavagottamaḥ
   
nipapāta_adri-kūṭa_ābʰo   vihvalaḥ plavaga_uttamaḥ /8/

Verse: 9 
Halfverse: a    
maindas tu bʰrātaraṃ dr̥ṣṭvā   bʰagnaṃ tatra mahāhave
   
maindas tu bʰrātaraṃ dr̥ṣṭvā   bʰagnaṃ tatra mahā_āhave /
Halfverse: c    
abʰidudrāva vegena   pragr̥hya mahatīṃ śilām
   
abʰidudrāva vegena   pragr̥hya mahatīṃ śilām /9/

Verse: 10 
Halfverse: a    
tāṃ śilāṃ tu pracikṣepa   rākṣasāya mahābalaḥ
   
tāṃ śilāṃ tu pracikṣepa   rākṣasāya mahā-balaḥ /
Halfverse: c    
bibʰeda tāṃ śilāṃ kumbʰaḥ   prasannaiḥ pañcabʰiḥ śaraiḥ
   
bibʰeda tāṃ śilāṃ kumbʰaḥ   prasannaiḥ pañcabʰiḥ śaraiḥ /10/

Verse: 11 
Halfverse: a    
saṃdʰāya cānyaṃ sumukʰaṃ   śaram āśīviṣopamam
   
saṃdʰāya ca_anyaṃ sumukʰaṃ   śaram āśī-viṣa_upamam /
Halfverse: c    
ājagʰāna mahātejā   vakṣasi dvividāgrajam
   
ājagʰāna mahā-tejā   vakṣasi dvivida_agrajam /11/

Verse: 12 
Halfverse: a    
sa tu tena prahāreṇa   maindo vānarayūtʰapaḥ
   
sa tu tena prahāreṇa   maindo vānara-yūtʰapaḥ /
Halfverse: c    
marmaṇy abʰihatas tena   papāta bʰuvi mūrcʰitaḥ
   
marmaṇy abʰihatas tena   papāta bʰuvi mūrcʰitaḥ /12/

Verse: 13 
Halfverse: a    
aṅgado mātulau dr̥ṣṭvā   patitau tau mahābalau
   
aṅgado mātulau dr̥ṣṭvā   patitau tau mahā-balau /
Halfverse: c    
abʰidudrāva vegena   kumbʰam udyatakārmukam
   
abʰidudrāva vegena   kumbʰam udyata-kārmukam /13/

Verse: 14 
Halfverse: a    
tam āpatantaṃ vivyādʰa   kumbʰaḥ pañcabʰir āyasaiḥ
   
tam āpatantaṃ vivyādʰa   kumbʰaḥ pañcabʰir āyasaiḥ /
Halfverse: c    
tribʰiś cānyaiḥ śitair bāṇair   mātaṃgam iva tomaraiḥ
   
tribʰiś ca_anyaiḥ śitair bāṇair   mātaṃgam iva tomaraiḥ /14/

Verse: 15 
Halfverse: a    
so 'ṅgadaṃ vividʰair bāṇaiḥ   kumbʰo vivyādʰa vīryavān
   
so_aṅgadaṃ vividʰair bāṇaiḥ   kumbʰo vivyādʰa vīryavān /
Halfverse: c    
akuṇṭʰadʰārair niśitais   tīkṣṇaiḥ kanakabʰūṣaṇaiḥ
   
akuṇṭʰa-dʰārair niśitais   tīkṣṇaiḥ kanaka-bʰūṣaṇaiḥ /15/

Verse: 16 
Halfverse: a    
aṅgadaḥ pratividdʰāṅgo   vāliputro na kampate
   
aṅgadaḥ pratividdʰa_aṅgo   vāli-putro na kampate /
Halfverse: c    
śilāpādapavarṣāṇi   tasya mūrdʰni vavarṣa ha
   
śilā-pādapa-varṣāṇi   tasya mūrdʰni vavarṣa ha /16/

Verse: 17 
Halfverse: a    
sa praciccʰeda tān sarvān   bibʰeda ca punaḥ śilāḥ
   
sa praciccʰeda tān sarvān   bibʰeda ca punaḥ śilāḥ /
Halfverse: c    
kumbʰakarṇātmajaḥ śrīmān   vāliputrasamīritān
   
kumbʰa-karṇa_ātmajaḥ śrīmān   vāli-putra-samīritān /17/

Verse: 18 
Halfverse: a    
āpatantaṃ ca saṃprekṣya   kumbʰo vānarayūtʰapam
   
āpatantaṃ ca saṃprekṣya   kumbʰo vānara-yūtʰapam /
Halfverse: c    
bʰruvor vivyādʰa bāṇābʰyām   ulkābʰyām iva kuñjaram
   
bʰruvor vivyādʰa bāṇābʰyām   ulkābʰyām iva kuñjaram /18/

Verse: 19 
Halfverse: a    
aṅgadaḥ pāṇinā netre   pidʰāya rudʰirokṣite
   
aṅgadaḥ pāṇinā netre   pidʰāya rudʰira_ukṣite /
Halfverse: c    
sālam āsannam ekena   parijagrāha pāṇinā
   
sālam āsannam ekena   parijagrāha pāṇinā /19/

Verse: 20 
Halfverse: a    
tam indraketupratimaṃ   vr̥kṣaṃ mandarasaṃnibʰam
   
tam indra-ketu-pratimaṃ   vr̥kṣaṃ mandara-saṃnibʰam /
Halfverse: c    
samutsr̥jantaṃ vegena   paśyatāṃ sarvarakṣasām
   
samutsr̥jantaṃ vegena   paśyatāṃ sarva-rakṣasām /20/

Verse: 21 
Halfverse: a    
sa ciccʰeda śitair bāṇaiḥ   saptabʰiḥ kāyabʰedanaiḥ
   
sa ciccʰeda śitair bāṇaiḥ   saptabʰiḥ kāya-bʰedanaiḥ /
Halfverse: c    
aṅgado vivyatʰe 'bʰīkṣṇaṃ   sasāda ca mumoha ca
   
aṅgado vivyatʰe_abʰīkṣṇaṃ   sasāda ca mumoha ca /21/

Verse: 22 
Halfverse: a    
aṅgadaṃ vyatʰitaṃ dr̥ṣṭvā   sīdantam iva sāgare
   
aṅgadaṃ vyatʰitaṃ dr̥ṣṭvā   sīdantam iva sāgare /
Halfverse: c    
durāsadaṃ hariśreṣṭʰā   rāgʰavāya nyavedayan
   
durāsadaṃ hari-śreṣṭʰā   rāgʰavāya nyavedayan /22/

Verse: 23 
Halfverse: a    
rāmas tu vyatʰitaṃ śrutvā   vāliputraṃ mahāhave
   
rāmas tu vyatʰitaṃ śrutvā   vāli-putraṃ mahā_āhave /
Halfverse: c    
vyādideśa hariśreṣṭʰāñ   jāmbavatpramukʰāṃs tataḥ
   
vyādideśa hari-śreṣṭʰān   jāmbavat-pramukʰāṃs tataḥ /23/

Verse: 24 
Halfverse: a    
te tu vānaraśārdūlāḥ   śrutvā rāmasya śāsanam
   
te tu vānara-śārdūlāḥ   śrutvā rāmasya śāsanam /
Halfverse: c    
abʰipetuḥ susaṃkruddʰāḥ   kumbʰam udyatakārmukam
   
abʰipetuḥ susaṃkruddʰāḥ   kumbʰam udyata-kārmukam /24/

Verse: 25 
Halfverse: a    
tato drumaśilāhastāḥ   kopasaṃraktalocanāḥ
   
tato druma-śilā-hastāḥ   kopa-saṃrakta-locanāḥ /
Halfverse: c    
rirakṣiṣanto 'bʰyapatann   aṅgadaṃ vānararṣabʰāḥ
   
rirakṣiṣanto_abʰyapatann   aṅgadaṃ vānara-r̥ṣabʰāḥ /25/

Verse: 26 
Halfverse: a    
jāmbavāṃś ca suṣeṇaś ca   vegadarśī ca vānaraḥ
   
jāmbavāṃś ca suṣeṇaś ca   vega-darśī ca vānaraḥ /
Halfverse: c    
kumbʰakarṇātmajaṃ vīraṃ   kruddʰāḥ samabʰidudruvuḥ
   
kumbʰa-karṇa_ātmajaṃ vīraṃ   kruddʰāḥ samabʰidudruvuḥ /26/

Verse: 27 
Halfverse: a    
samīkṣyātatatas tāṃs tu   vānarendrān mahābalān
   
samīkṣya_ātatatas tāṃs tu   vānara_indrān mahā-balān /
Halfverse: c    
āvavāra śaraugʰeṇa   nageneva jalāśayam
   
āvavāra śara_ogʰeṇa   nagena_iva jala_āśayam /27/

Verse: 28 
Halfverse: a    
tasya bāṇacayaṃ prāpya   na śoker ativartitum
   
tasya bāṇa-cayaṃ prāpya   na śoker ativartitum /
Halfverse: c    
vānarendrā mahātmāno   velām iva mahodadʰiḥ
   
vānara_indrā mahātmāno   velām iva mahā_udadʰiḥ /28/

Verse: 29 
Halfverse: a    
tāṃs tu dr̥ṣṭvā harigaṇāñ   śaravr̥ṣṭibʰir arditān
   
tāṃs tu dr̥ṣṭvā hari-gaṇān   śara-vr̥ṣṭibʰir arditān /
Halfverse: c    
aṅgadaṃ pr̥ṣṭʰataḥ kr̥tvā   bʰrātr̥jaṃ plavageśvaraḥ
   
aṅgadaṃ pr̥ṣṭʰataḥ kr̥tvā   bʰrātr̥jaṃ plavaga_īśvaraḥ /29/

Verse: 30 
Halfverse: a    
abʰidudrāva vegena   sugrīvaḥ kumbʰam āhave
   
abʰidudrāva vegena   sugrīvaḥ kumbʰam āhave /
Halfverse: c    
śailasānu caraṃ nāgaṃ   vegavān iva kesarī
   
śaila-sānu caraṃ nāgaṃ   vegavān iva kesarī /30/

Verse: 31 
Halfverse: a    
utpāṭya ca mahāśailān   aśvakarṇān dʰavān bahūn
   
utpāṭya ca mahā-śailān   aśva-karṇān dʰavān bahūn /
Halfverse: c    
anyāṃś ca vividʰān vr̥kṣāṃś   cikṣepa ca mahābalaḥ
   
anyāṃś ca vividʰān vr̥kṣāṃś   cikṣepa ca mahā-balaḥ /31/

Verse: 32 
Halfverse: a    
tāṃ cʰādayantīm ākāśaṃ   vr̥kṣavr̥ṣṭiṃ durāsadām
   
tāṃ cʰādayantīm ākāśaṃ   vr̥kṣa-vr̥ṣṭiṃ durāsadām /
Halfverse: c    
kumbʰakarṇātmajaḥ śrīmāṃś   ciccʰeda niśitaiḥ śaraiḥ
   
kumbʰa-karṇa_ātmajaḥ śrīmāṃś   ciccʰeda niśitaiḥ śaraiḥ /32/

Verse: 33 
Halfverse: a    
abʰilakṣyeṇa tīvreṇa   kumbʰena niśitaiḥ śaraiḥ
   
abʰilakṣyeṇa tīvreṇa   kumbʰena niśitaiḥ śaraiḥ /
Halfverse: c    
ācitās te drumā rejur   yatʰā gʰorāḥ śatagʰnayaḥ
   
ācitās te drumā rejur   yatʰā gʰorāḥ śatagʰnayaḥ /33/

Verse: 34 
Halfverse: a    
drumavarṣaṃ tu tac cʰinnaṃ   dr̥ṣṭvā kumbʰena vīryavān
   
druma-varṣaṃ tu tat cʰinnaṃ   dr̥ṣṭvā kumbʰena vīryavān /
Halfverse: c    
vānarādʰipatiḥ śrīmān   mahāsattvo na vivyatʰe
   
vānara_adʰipatiḥ śrīmān   mahā-sattvo na vivyatʰe /34/

Verse: 35 
Halfverse: a    
nirbʰidyamānaḥ sahasā   sahamānaś ca tāñ śarān
   
nirbʰidyamānaḥ sahasā   sahamānaś ca tān śarān /
Halfverse: c    
kumbʰasya dʰanur ākṣipya   babʰañjendradʰanuḥprabʰam
   
kumbʰasya dʰanur ākṣipya   babʰañja_indra-dʰanuḥ-prabʰam /35/

Verse: 36 
Halfverse: a    
avaplutya tataḥ śīgʰraṃ   kr̥tvā karma suduṣkaram
   
avaplutya tataḥ śīgʰraṃ   kr̥tvā karma suduṣkaram /
Halfverse: c    
abravīt kupitaḥ kumbʰaṃ   bʰagnaśr̥ṅgam iva dvipam
   
abravīt kupitaḥ kumbʰaṃ   bʰagna-śr̥ṅgam iva dvipam /36/

Verse: 37 
Halfverse: a    
nikumbʰāgraja vīryaṃ te   bāṇavegaṃ tad adbʰutam
   
nikumbʰa_agraja vīryaṃ te   bāṇa-vegaṃ tad adbʰutam /
Halfverse: c    
saṃnatiś ca prabʰāvaś ca   tava rāvaṇasya
   
saṃnatiś ca prabʰāvaś ca   tava rāvaṇasya /37/

Verse: 38 
Halfverse: a    
prahrādabalivr̥tragʰnakuberavaruṇopama
   
prahrāda-bali-vr̥tragʰna-kubera-varuṇa_upama / {Pāda}
Halfverse: c    
ekas tvam anujāto 'si   pitaraṃ balavattaraḥ
   
ekas tvam anujāto_asi   pitaraṃ balavattaraḥ /38/

Verse: 39 
Halfverse: a    
tvām evaikaṃ mahābāhuṃ   śūlahastam ariṃdamam
   
tvām eva_ekaṃ mahā-bāhuṃ   śūla-hastam ariṃ-damam /
Halfverse: c    
tridaśā nātivartante   jitendriyam ivādʰayaḥ
   
tridaśā na_ativartante   jita_indriyam iva_ādʰayaḥ /39/

Verse: 40 
Halfverse: a    
varadānāt pitr̥vyas te   sahate devadānavān
   
vara-dānāt pitr̥vyas te   sahate deva-dānavān /
Halfverse: c    
kumbʰakarṇas tu vīryeṇa   sahate ca surāsurān
   
kumbʰa-karṇas tu vīryeṇa   sahate ca sura_asurān /

Verse: 41 
Halfverse: a    
dʰanuṣīndrajitas tulyaḥ   pratāpe rāvaṇasya ca
   
dʰanuṣi_indrajitas tulyaḥ   pratāpe rāvaṇasya ca /
Halfverse: c    
tvam adya rakṣasāṃ loke   śreṣṭʰo 'si balavīryataḥ
   
tvam adya rakṣasāṃ loke   śreṣṭʰo_asi bala-vīryataḥ /41/

Verse: 42 
Halfverse: a    
mahāvimardaṃ samare   mayā saha tavādbʰutam
   
mahā-vimardaṃ samare   mayā saha tava_adbʰutam /
Halfverse: c    
adya bʰūtāni paśyantu   śakraśambarayor iva
   
adya bʰūtāni paśyantu   śakra-śambarayor iva /42/

Verse: 43 
Halfverse: a    
kr̥tam apratimaṃ karma   darśitaṃ cāstrakauśalam
   
kr̥tam apratimaṃ karma   darśitaṃ ca_astra-kauśalam /
Halfverse: c    
pātitā harivīrāś ca   tvayaite bʰīmavikramāḥ
   
pātitā hari-vīrāś ca   tvayā_ete bʰīma-vikramāḥ /43/

Verse: 44 
Halfverse: a    
upālambʰabʰayāc cāpi   nāsi vīra mayā hataḥ
   
upālambʰa-bʰayāc ca_api   na_asi vīra mayā hataḥ /
Halfverse: c    
kr̥takarmā pariśrānto   viśrāntaḥ paśya me balam
   
kr̥ta-karmā pariśrānto   viśrāntaḥ paśya me balam /44/

Verse: 45 
Halfverse: a    
tena sugrīvavākyena   sāvamānena mānitaḥ
   
tena sugrīva-vākyena   sāvamānena mānitaḥ /
Halfverse: c    
agner ājyahutasyeva   tejas tasyābʰyavardʰata
   
agner ājya-hutasya_iva   tejas tasya_abʰyavardʰata /45/

Verse: 46 
Halfverse: a    
tataḥ kumbʰaḥ samutpatya   sugrīvam abʰipadya ca
   
tataḥ kumbʰaḥ samutpatya   sugrīvam abʰipadya ca /
Halfverse: c    
ājagʰānorasi kruddʰo   vajravegena muṣṭinā
   
ājagʰāna_urasi kruddʰo   vajra-vegena muṣṭinā /46/

Verse: 47 
Halfverse: a    
tasya carma ca puspʰoṭa   saṃjajñe cāsya śoṇitam
   
tasya carma ca puspʰoṭa   saṃjajñe ca_asya śoṇitam /
Halfverse: c    
sa ca muṣṭir mahāvegaḥ   pratijagʰne 'stʰimaṇḍale
   
sa ca muṣṭir mahā-vegaḥ   pratijagʰne_astʰi-maṇḍale /47/

Verse: 48 
Halfverse: a    
tadā vegena tatrāsīt   tejaḥ prajvālitaṃ muhuḥ
   
tadā vegena tatra_āsīt   tejaḥ prajvālitaṃ muhuḥ /
Halfverse: c    
vajraniṣpeṣasaṃjātajvālā   merau yatʰā girau
   
vajra-niṣpeṣa-saṃjāta-jvālā   merau yatʰā girau /48/ {Pāda}

Verse: 49 
Halfverse: a    
sa tatrābʰihatas tena   sugrīvo vānararṣabʰaḥ
   
sa tatra_abʰihatas tena   sugrīvo vānara-r̥ṣabʰaḥ /
Halfverse: c    
muṣṭiṃ saṃvartayām āsa   vajrakalpaṃ mahābalaḥ
   
muṣṭiṃ saṃvartayām āsa   vajra-kalpaṃ mahā-balaḥ /49/

Verse: 50 
Halfverse: a    
arciḥsahasravikacaṃ   ravimaṇḍalasaprabʰam
   
arciḥ-sahasra-vikacaṃ   ravi-maṇḍala-saprabʰam /
Halfverse: c    
sa muṣṭiṃ pātayām āsa   kumbʰasyorasi vīryavān
   
sa muṣṭiṃ pātayām āsa   kumbʰasya_urasi vīryavān /50/

Verse: 51 
Halfverse: a    
muṣṭinābʰihatas tena   nipapātāśu rākṣasaḥ
   
muṣṭinā_abʰihatas tena   nipapāta_āśu rākṣasaḥ /
Halfverse: c    
lohitāṅga ivākāśād   dīptaraśmir yadr̥ccʰayā
   
lohita_aṅga iva_ākāśād   dīpta-raśmir yadr̥ccʰayā /51/

Verse: 52 
Halfverse: a    
kumbʰasya patato rūpaṃ   bʰagnasyorasi muṣṭinā
   
kumbʰasya patato rūpaṃ   bʰagnasya_urasi muṣṭinā /
Halfverse: c    
babʰau rudrābʰipannasya   yatʰārūpaṃ gavāṃ pateḥ
   
babʰau rudra_abʰipannasya   yatʰā-rūpaṃ gavāṃ pateḥ /52/

Verse: 53 


Halfverse: a    
tasmin hate bʰīmaparākrameṇa    tasmin hate bʰīmaparākrameṇa
   
tasmin hate bʰīma-parākrameṇa    tasmin hate bʰīma-parākrameṇa / {Gem}
Halfverse: b    
plavaṃgamānām r̥ṣabʰeṇa yuddʰe    plavaṃgamānām r̥ṣabʰeṇa yuddʰe
   
plavaṃgamānām r̥ṣabʰeṇa yuddʰe    plavaṃgamānām r̥ṣabʰeṇa yuddʰe / {Gem}
Halfverse: c    
mahī saśailā savanā cacāla    mahī saśailā savanā cacāla
   
mahī saśailā savanā cacāla    mahī saśailā savanā cacāla / {Gem}
Halfverse: d    
bʰayaṃ ca rakṣāṃsy adʰikaṃ viveśa    bʰayaṃ ca rakṣāṃsy adʰikaṃ viveśa
   
bʰayaṃ ca rakṣāṃsy adʰikaṃ viveśa    bʰayaṃ ca rakṣāṃsy adʰikaṃ viveśa /53/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.