TITUS
Ramayana
Part No. 454
Chapter: 63
Adhyāya
63
Verse: 1
Halfverse: a
pravr̥tte
saṃkule
tasmin
gʰore
vīrajanakṣaye
pravr̥tte
saṃkule
tasmin
gʰore
vīra-jana-kṣaye
/
Halfverse: c
aṅgadaḥ
kampanaṃ
vīram
āsasāda
raṇotsukaḥ
aṅgadaḥ
kampanaṃ
vīram
āsasāda
raṇa
_utsukaḥ
/1/
Verse: 2
Halfverse: a
āhūya
so
'ṅgadaṃ
kopāt
tāḍayām
āsa
vegitaḥ
āhūya
so
_aṅgadaṃ
kopāt
tāḍayām
āsa
vegitaḥ
/
Halfverse: c
gadayā
kampanaḥ
pūrvaṃ
sa
cacāla
bʰr̥śāhataḥ
gadayā
kampanaḥ
pūrvaṃ
sa
cacāla
bʰr̥śa
_āhataḥ
/2/
Verse: 3
Halfverse: a
sa
saṃjñāṃ
prāpya
tejasvī
cikṣepa
śikʰaraṃ
gireḥ
sa
saṃjñāṃ
prāpya
tejasvī
cikṣepa
śikʰaraṃ
gireḥ
/
Halfverse: c
arditaś
ca
prahāreṇa
kampanaḥ
patito
bʰuvi
arditaś
ca
prahāreṇa
kampanaḥ
patito
bʰuvi
/3/
Verse: 4
Halfverse: a
hatapravīrā
vyatʰitā
rākṣasendracamūs
tadā
hata-pravīrā
vyatʰitā
rākṣasa
_indra-camūs
tadā
/
Halfverse: c
jagāmābʰimukʰī
sā
tu
kumbʰakarṇasuto
yataḥ
jagāma
_abʰimukʰī
sā
tu
kumbʰa-karṇa-suto
yataḥ
/
Halfverse: e
āpatantīṃ
ca
vegena
kumbʰas
tāṃ
sāntvayac
camūm
āpatantīṃ
ca
vegena
kumbʰas
tāṃ
sāntvayac
camūm
/4/
Verse: 5
Halfverse: a
sa
dʰanur
dʰanvināṃ
śreṣṭʰaḥ
pragr̥hya
susamāhitaḥ
sa
dʰanur
dʰanvināṃ
śreṣṭʰaḥ
pragr̥hya
susamāhitaḥ
/
Halfverse: c
mumocāśīviṣaprakʰyāñ
śarān
dehavidāraṇān
mumoca
_āśī-viṣa-prakʰyān
śarān
deha-vidāraṇān
/5/
Verse: 6
Halfverse: a
tasya
tac
cʰuśubʰe
bʰūyaḥ
saśaraṃ
dʰanur
uttamam
tasya
tat
śuśubʰe
bʰūyaḥ
saśaraṃ
dʰanur
uttamam
/
Halfverse: c
vidyudairāvatārciṣmad
dvitīyendradʰanur
yatʰā
vidyud-airāvata
_arciṣmad
dvitīya
_indra-dʰanur
yatʰā
/6/
Verse: 7
Halfverse: a
ākarṇakr̥ṣṭamuktena
jagʰāna
dvividaṃ
tadā
ākarṇa-kr̥ṣṭa-muktena
jagʰāna
dvividaṃ
tadā
/
Halfverse: c
tena
hāṭakapuṅkʰena
patriṇā
patravāsasā
tena
hāṭaka-puṅkʰena
patriṇā
patra-vāsasā
/7/
Verse: 8
Halfverse: a
sahasābʰihatas
tena
vipramuktapadaḥ
spʰuran
sahasā
_abʰihatas
tena
vipramukta-padaḥ
spʰuran
/
Halfverse: c
nipapātādrikūṭābʰo
vihvalaḥ
plavagottamaḥ
nipapāta
_adri-kūṭa
_ābʰo
vihvalaḥ
plavaga
_uttamaḥ
/8/
Verse: 9
Halfverse: a
maindas
tu
bʰrātaraṃ
dr̥ṣṭvā
bʰagnaṃ
tatra
mahāhave
maindas
tu
bʰrātaraṃ
dr̥ṣṭvā
bʰagnaṃ
tatra
mahā
_āhave
/
Halfverse: c
abʰidudrāva
vegena
pragr̥hya
mahatīṃ
śilām
abʰidudrāva
vegena
pragr̥hya
mahatīṃ
śilām
/9/
Verse: 10
Halfverse: a
tāṃ
śilāṃ
tu
pracikṣepa
rākṣasāya
mahābalaḥ
tāṃ
śilāṃ
tu
pracikṣepa
rākṣasāya
mahā-balaḥ
/
Halfverse: c
bibʰeda
tāṃ
śilāṃ
kumbʰaḥ
prasannaiḥ
pañcabʰiḥ
śaraiḥ
bibʰeda
tāṃ
śilāṃ
kumbʰaḥ
prasannaiḥ
pañcabʰiḥ
śaraiḥ
/10/
Verse: 11
Halfverse: a
saṃdʰāya
cānyaṃ
sumukʰaṃ
śaram
āśīviṣopamam
saṃdʰāya
ca
_anyaṃ
sumukʰaṃ
śaram
āśī-viṣa
_upamam
/
Halfverse: c
ājagʰāna
mahātejā
vakṣasi
dvividāgrajam
ājagʰāna
mahā-tejā
vakṣasi
dvivida
_agrajam
/11/
Verse: 12
Halfverse: a
sa
tu
tena
prahāreṇa
maindo
vānarayūtʰapaḥ
sa
tu
tena
prahāreṇa
maindo
vānara-yūtʰapaḥ
/
Halfverse: c
marmaṇy
abʰihatas
tena
papāta
bʰuvi
mūrcʰitaḥ
marmaṇy
abʰihatas
tena
papāta
bʰuvi
mūrcʰitaḥ
/12/
Verse: 13
Halfverse: a
aṅgado
mātulau
dr̥ṣṭvā
patitau
tau
mahābalau
aṅgado
mātulau
dr̥ṣṭvā
patitau
tau
mahā-balau
/
Halfverse: c
abʰidudrāva
vegena
kumbʰam
udyatakārmukam
abʰidudrāva
vegena
kumbʰam
udyata-kārmukam
/13/
Verse: 14
Halfverse: a
tam
āpatantaṃ
vivyādʰa
kumbʰaḥ
pañcabʰir
āyasaiḥ
tam
āpatantaṃ
vivyādʰa
kumbʰaḥ
pañcabʰir
āyasaiḥ
/
Halfverse: c
tribʰiś
cānyaiḥ
śitair
bāṇair
mātaṃgam
iva
tomaraiḥ
tribʰiś
ca
_anyaiḥ
śitair
bāṇair
mātaṃgam
iva
tomaraiḥ
/14/
Verse: 15
Halfverse: a
so
'ṅgadaṃ
vividʰair
bāṇaiḥ
kumbʰo
vivyādʰa
vīryavān
so
_aṅgadaṃ
vividʰair
bāṇaiḥ
kumbʰo
vivyādʰa
vīryavān
/
Halfverse: c
akuṇṭʰadʰārair
niśitais
tīkṣṇaiḥ
kanakabʰūṣaṇaiḥ
akuṇṭʰa-dʰārair
niśitais
tīkṣṇaiḥ
kanaka-bʰūṣaṇaiḥ
/15/
Verse: 16
Halfverse: a
aṅgadaḥ
pratividdʰāṅgo
vāliputro
na
kampate
aṅgadaḥ
pratividdʰa
_aṅgo
vāli-putro
na
kampate
/
Halfverse: c
śilāpādapavarṣāṇi
tasya
mūrdʰni
vavarṣa
ha
śilā-pādapa-varṣāṇi
tasya
mūrdʰni
vavarṣa
ha
/16/
Verse: 17
Halfverse: a
sa
praciccʰeda
tān
sarvān
bibʰeda
ca
punaḥ
śilāḥ
sa
praciccʰeda
tān
sarvān
bibʰeda
ca
punaḥ
śilāḥ
/
Halfverse: c
kumbʰakarṇātmajaḥ
śrīmān
vāliputrasamīritān
kumbʰa-karṇa
_ātmajaḥ
śrīmān
vāli-putra-samīritān
/17/
Verse: 18
Halfverse: a
āpatantaṃ
ca
saṃprekṣya
kumbʰo
vānarayūtʰapam
āpatantaṃ
ca
saṃprekṣya
kumbʰo
vānara-yūtʰapam
/
Halfverse: c
bʰruvor
vivyādʰa
bāṇābʰyām
ulkābʰyām
iva
kuñjaram
bʰruvor
vivyādʰa
bāṇābʰyām
ulkābʰyām
iva
kuñjaram
/18/
Verse: 19
Halfverse: a
aṅgadaḥ
pāṇinā
netre
pidʰāya
rudʰirokṣite
aṅgadaḥ
pāṇinā
netre
pidʰāya
rudʰira
_ukṣite
/
Halfverse: c
sālam
āsannam
ekena
parijagrāha
pāṇinā
sālam
āsannam
ekena
parijagrāha
pāṇinā
/19/
Verse: 20
Halfverse: a
tam
indraketupratimaṃ
vr̥kṣaṃ
mandarasaṃnibʰam
tam
indra-ketu-pratimaṃ
vr̥kṣaṃ
mandara-saṃnibʰam
/
Halfverse: c
samutsr̥jantaṃ
vegena
paśyatāṃ
sarvarakṣasām
samutsr̥jantaṃ
vegena
paśyatāṃ
sarva-rakṣasām
/20/
Verse: 21
Halfverse: a
sa
ciccʰeda
śitair
bāṇaiḥ
saptabʰiḥ
kāyabʰedanaiḥ
sa
ciccʰeda
śitair
bāṇaiḥ
saptabʰiḥ
kāya-bʰedanaiḥ
/
Halfverse: c
aṅgado
vivyatʰe
'bʰīkṣṇaṃ
sasāda
ca
mumoha
ca
aṅgado
vivyatʰe
_abʰīkṣṇaṃ
sasāda
ca
mumoha
ca
/21/
Verse: 22
Halfverse: a
aṅgadaṃ
vyatʰitaṃ
dr̥ṣṭvā
sīdantam
iva
sāgare
aṅgadaṃ
vyatʰitaṃ
dr̥ṣṭvā
sīdantam
iva
sāgare
/
Halfverse: c
durāsadaṃ
hariśreṣṭʰā
rāgʰavāya
nyavedayan
durāsadaṃ
hari-śreṣṭʰā
rāgʰavāya
nyavedayan
/22/
Verse: 23
Halfverse: a
rāmas
tu
vyatʰitaṃ
śrutvā
vāliputraṃ
mahāhave
rāmas
tu
vyatʰitaṃ
śrutvā
vāli-putraṃ
mahā
_āhave
/
Halfverse: c
vyādideśa
hariśreṣṭʰāñ
jāmbavatpramukʰāṃs
tataḥ
vyādideśa
hari-śreṣṭʰān
jāmbavat-pramukʰāṃs
tataḥ
/23/
Verse: 24
Halfverse: a
te
tu
vānaraśārdūlāḥ
śrutvā
rāmasya
śāsanam
te
tu
vānara-śārdūlāḥ
śrutvā
rāmasya
śāsanam
/
Halfverse: c
abʰipetuḥ
susaṃkruddʰāḥ
kumbʰam
udyatakārmukam
abʰipetuḥ
susaṃkruddʰāḥ
kumbʰam
udyata-kārmukam
/24/
Verse: 25
Halfverse: a
tato
drumaśilāhastāḥ
kopasaṃraktalocanāḥ
tato
druma-śilā-hastāḥ
kopa-saṃrakta-locanāḥ
/
Halfverse: c
rirakṣiṣanto
'bʰyapatann
aṅgadaṃ
vānararṣabʰāḥ
rirakṣiṣanto
_abʰyapatann
aṅgadaṃ
vānara-r̥ṣabʰāḥ
/25/
Verse: 26
Halfverse: a
jāmbavāṃś
ca
suṣeṇaś
ca
vegadarśī
ca
vānaraḥ
jāmbavāṃś
ca
suṣeṇaś
ca
vega-darśī
ca
vānaraḥ
/
Halfverse: c
kumbʰakarṇātmajaṃ
vīraṃ
kruddʰāḥ
samabʰidudruvuḥ
kumbʰa-karṇa
_ātmajaṃ
vīraṃ
kruddʰāḥ
samabʰidudruvuḥ
/26/
Verse: 27
Halfverse: a
samīkṣyātatatas
tāṃs
tu
vānarendrān
mahābalān
samīkṣya
_ātatatas
tāṃs
tu
vānara
_indrān
mahā-balān
/
Halfverse: c
āvavāra
śaraugʰeṇa
nageneva
jalāśayam
āvavāra
śara
_ogʰeṇa
nagena
_iva
jala
_āśayam
/27/
Verse: 28
Halfverse: a
tasya
bāṇacayaṃ
prāpya
na
śoker
ativartitum
tasya
bāṇa-cayaṃ
prāpya
na
śoker
ativartitum
/
Halfverse: c
vānarendrā
mahātmāno
velām
iva
mahodadʰiḥ
vānara
_indrā
mahātmāno
velām
iva
mahā
_udadʰiḥ
/28/
Verse: 29
Halfverse: a
tāṃs
tu
dr̥ṣṭvā
harigaṇāñ
śaravr̥ṣṭibʰir
arditān
tāṃs
tu
dr̥ṣṭvā
hari-gaṇān
śara-vr̥ṣṭibʰir
arditān
/
Halfverse: c
aṅgadaṃ
pr̥ṣṭʰataḥ
kr̥tvā
bʰrātr̥jaṃ
plavageśvaraḥ
aṅgadaṃ
pr̥ṣṭʰataḥ
kr̥tvā
bʰrātr̥jaṃ
plavaga
_īśvaraḥ
/29/
Verse: 30
Halfverse: a
abʰidudrāva
vegena
sugrīvaḥ
kumbʰam
āhave
abʰidudrāva
vegena
sugrīvaḥ
kumbʰam
āhave
/
Halfverse: c
śailasānu
caraṃ
nāgaṃ
vegavān
iva
kesarī
śaila-sānu
caraṃ
nāgaṃ
vegavān
iva
kesarī
/30/
Verse: 31
Halfverse: a
utpāṭya
ca
mahāśailān
aśvakarṇān
dʰavān
bahūn
utpāṭya
ca
mahā-śailān
aśva-karṇān
dʰavān
bahūn
/
Halfverse: c
anyāṃś
ca
vividʰān
vr̥kṣāṃś
cikṣepa
ca
mahābalaḥ
anyāṃś
ca
vividʰān
vr̥kṣāṃś
cikṣepa
ca
mahā-balaḥ
/31/
Verse: 32
Halfverse: a
tāṃ
cʰādayantīm
ākāśaṃ
vr̥kṣavr̥ṣṭiṃ
durāsadām
tāṃ
cʰādayantīm
ākāśaṃ
vr̥kṣa-vr̥ṣṭiṃ
durāsadām
/
Halfverse: c
kumbʰakarṇātmajaḥ
śrīmāṃś
ciccʰeda
niśitaiḥ
śaraiḥ
kumbʰa-karṇa
_ātmajaḥ
śrīmāṃś
ciccʰeda
niśitaiḥ
śaraiḥ
/32/
Verse: 33
Halfverse: a
abʰilakṣyeṇa
tīvreṇa
kumbʰena
niśitaiḥ
śaraiḥ
abʰilakṣyeṇa
tīvreṇa
kumbʰena
niśitaiḥ
śaraiḥ
/
Halfverse: c
ācitās
te
drumā
rejur
yatʰā
gʰorāḥ
śatagʰnayaḥ
ācitās
te
drumā
rejur
yatʰā
gʰorāḥ
śatagʰnayaḥ
/33/
Verse: 34
Halfverse: a
drumavarṣaṃ
tu
tac
cʰinnaṃ
dr̥ṣṭvā
kumbʰena
vīryavān
druma-varṣaṃ
tu
tat
cʰinnaṃ
dr̥ṣṭvā
kumbʰena
vīryavān
/
Halfverse: c
vānarādʰipatiḥ
śrīmān
mahāsattvo
na
vivyatʰe
vānara
_adʰipatiḥ
śrīmān
mahā-sattvo
na
vivyatʰe
/34/
Verse: 35
Halfverse: a
nirbʰidyamānaḥ
sahasā
sahamānaś
ca
tāñ
śarān
nirbʰidyamānaḥ
sahasā
sahamānaś
ca
tān
śarān
/
Halfverse: c
kumbʰasya
dʰanur
ākṣipya
babʰañjendradʰanuḥprabʰam
kumbʰasya
dʰanur
ākṣipya
babʰañja
_indra-dʰanuḥ-prabʰam
/35/
Verse: 36
Halfverse: a
avaplutya
tataḥ
śīgʰraṃ
kr̥tvā
karma
suduṣkaram
avaplutya
tataḥ
śīgʰraṃ
kr̥tvā
karma
suduṣkaram
/
Halfverse: c
abravīt
kupitaḥ
kumbʰaṃ
bʰagnaśr̥ṅgam
iva
dvipam
abravīt
kupitaḥ
kumbʰaṃ
bʰagna-śr̥ṅgam
iva
dvipam
/36/
Verse: 37
Halfverse: a
nikumbʰāgraja
vīryaṃ
te
bāṇavegaṃ
tad
adbʰutam
nikumbʰa
_agraja
vīryaṃ
te
bāṇa-vegaṃ
tad
adbʰutam
/
Halfverse: c
saṃnatiś
ca
prabʰāvaś
ca
tava
vā
rāvaṇasya
vā
saṃnatiś
ca
prabʰāvaś
ca
tava
vā
rāvaṇasya
vā
/37/
Verse: 38
Halfverse: a
prahrādabalivr̥tragʰnakuberavaruṇopama
prahrāda-bali-vr̥tragʰna-kubera-varuṇa
_upama
/
{Pāda}
Halfverse: c
ekas
tvam
anujāto
'si
pitaraṃ
balavattaraḥ
ekas
tvam
anujāto
_asi
pitaraṃ
balavattaraḥ
/38/
Verse: 39
Halfverse: a
tvām
evaikaṃ
mahābāhuṃ
śūlahastam
ariṃdamam
tvām
eva
_ekaṃ
mahā-bāhuṃ
śūla-hastam
ariṃ-damam
/
Halfverse: c
tridaśā
nātivartante
jitendriyam
ivādʰayaḥ
tridaśā
na
_ativartante
jita
_indriyam
iva
_ādʰayaḥ
/39/
Verse: 40
Halfverse: a
varadānāt
pitr̥vyas
te
sahate
devadānavān
vara-dānāt
pitr̥vyas
te
sahate
deva-dānavān
/
Halfverse: c
kumbʰakarṇas
tu
vīryeṇa
sahate
ca
surāsurān
kumbʰa-karṇas
tu
vīryeṇa
sahate
ca
sura
_asurān
/
Verse: 41
Halfverse: a
dʰanuṣīndrajitas
tulyaḥ
pratāpe
rāvaṇasya
ca
dʰanuṣi
_indrajitas
tulyaḥ
pratāpe
rāvaṇasya
ca
/
Halfverse: c
tvam
adya
rakṣasāṃ
loke
śreṣṭʰo
'si
balavīryataḥ
tvam
adya
rakṣasāṃ
loke
śreṣṭʰo
_asi
bala-vīryataḥ
/41/
Verse: 42
Halfverse: a
mahāvimardaṃ
samare
mayā
saha
tavādbʰutam
mahā-vimardaṃ
samare
mayā
saha
tava
_adbʰutam
/
Halfverse: c
adya
bʰūtāni
paśyantu
śakraśambarayor
iva
adya
bʰūtāni
paśyantu
śakra-śambarayor
iva
/42/
Verse: 43
Halfverse: a
kr̥tam
apratimaṃ
karma
darśitaṃ
cāstrakauśalam
kr̥tam
apratimaṃ
karma
darśitaṃ
ca
_astra-kauśalam
/
Halfverse: c
pātitā
harivīrāś
ca
tvayaite
bʰīmavikramāḥ
pātitā
hari-vīrāś
ca
tvayā
_ete
bʰīma-vikramāḥ
/43/
Verse: 44
Halfverse: a
upālambʰabʰayāc
cāpi
nāsi
vīra
mayā
hataḥ
upālambʰa-bʰayāc
ca
_api
na
_asi
vīra
mayā
hataḥ
/
Halfverse: c
kr̥takarmā
pariśrānto
viśrāntaḥ
paśya
me
balam
kr̥ta-karmā
pariśrānto
viśrāntaḥ
paśya
me
balam
/44/
Verse: 45
Halfverse: a
tena
sugrīvavākyena
sāvamānena
mānitaḥ
tena
sugrīva-vākyena
sāvamānena
mānitaḥ
/
Halfverse: c
agner
ājyahutasyeva
tejas
tasyābʰyavardʰata
agner
ājya-hutasya
_iva
tejas
tasya
_abʰyavardʰata
/45/
Verse: 46
Halfverse: a
tataḥ
kumbʰaḥ
samutpatya
sugrīvam
abʰipadya
ca
tataḥ
kumbʰaḥ
samutpatya
sugrīvam
abʰipadya
ca
/
Halfverse: c
ājagʰānorasi
kruddʰo
vajravegena
muṣṭinā
ājagʰāna
_urasi
kruddʰo
vajra-vegena
muṣṭinā
/46/
Verse: 47
Halfverse: a
tasya
carma
ca
puspʰoṭa
saṃjajñe
cāsya
śoṇitam
tasya
carma
ca
puspʰoṭa
saṃjajñe
ca
_asya
śoṇitam
/
Halfverse: c
sa
ca
muṣṭir
mahāvegaḥ
pratijagʰne
'stʰimaṇḍale
sa
ca
muṣṭir
mahā-vegaḥ
pratijagʰne
_astʰi-maṇḍale
/47/
Verse: 48
Halfverse: a
tadā
vegena
tatrāsīt
tejaḥ
prajvālitaṃ
muhuḥ
tadā
vegena
tatra
_āsīt
tejaḥ
prajvālitaṃ
muhuḥ
/
Halfverse: c
vajraniṣpeṣasaṃjātajvālā
merau
yatʰā
girau
vajra-niṣpeṣa-saṃjāta-jvālā
merau
yatʰā
girau
/48/
{Pāda}
Verse: 49
Halfverse: a
sa
tatrābʰihatas
tena
sugrīvo
vānararṣabʰaḥ
sa
tatra
_abʰihatas
tena
sugrīvo
vānara-r̥ṣabʰaḥ
/
Halfverse: c
muṣṭiṃ
saṃvartayām
āsa
vajrakalpaṃ
mahābalaḥ
muṣṭiṃ
saṃvartayām
āsa
vajra-kalpaṃ
mahā-balaḥ
/49/
Verse: 50
Halfverse: a
arciḥsahasravikacaṃ
ravimaṇḍalasaprabʰam
arciḥ-sahasra-vikacaṃ
ravi-maṇḍala-saprabʰam
/
Halfverse: c
sa
muṣṭiṃ
pātayām
āsa
kumbʰasyorasi
vīryavān
sa
muṣṭiṃ
pātayām
āsa
kumbʰasya
_urasi
vīryavān
/50/
Verse: 51
Halfverse: a
muṣṭinābʰihatas
tena
nipapātāśu
rākṣasaḥ
muṣṭinā
_abʰihatas
tena
nipapāta
_āśu
rākṣasaḥ
/
Halfverse: c
lohitāṅga
ivākāśād
dīptaraśmir
yadr̥ccʰayā
lohita
_aṅga
iva
_ākāśād
dīpta-raśmir
yadr̥ccʰayā
/51/
Verse: 52
Halfverse: a
kumbʰasya
patato
rūpaṃ
bʰagnasyorasi
muṣṭinā
kumbʰasya
patato
rūpaṃ
bʰagnasya
_urasi
muṣṭinā
/
Halfverse: c
babʰau
rudrābʰipannasya
yatʰārūpaṃ
gavāṃ
pateḥ
babʰau
rudra
_abʰipannasya
yatʰā-rūpaṃ
gavāṃ
pateḥ
/52/
Verse: 53
Halfverse: a
tasmin
hate
bʰīmaparākrameṇa
tasmin
hate
bʰīmaparākrameṇa
tasmin
hate
bʰīma-parākrameṇa
tasmin
hate
bʰīma-parākrameṇa
/
{Gem}
Halfverse: b
plavaṃgamānām
r̥ṣabʰeṇa
yuddʰe
plavaṃgamānām
r̥ṣabʰeṇa
yuddʰe
plavaṃgamānām
r̥ṣabʰeṇa
yuddʰe
plavaṃgamānām
r̥ṣabʰeṇa
yuddʰe
/
{Gem}
Halfverse: c
mahī
saśailā
savanā
cacāla
mahī
saśailā
savanā
cacāla
mahī
saśailā
savanā
cacāla
mahī
saśailā
savanā
cacāla
/
{Gem}
Halfverse: d
bʰayaṃ
ca
rakṣāṃsy
adʰikaṃ
viveśa
bʰayaṃ
ca
rakṣāṃsy
adʰikaṃ
viveśa
bʰayaṃ
ca
rakṣāṃsy
adʰikaṃ
viveśa
bʰayaṃ
ca
rakṣāṃsy
adʰikaṃ
viveśa
/53/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.