TITUS
Ramayana
Part No. 455
Previous part

Chapter: 64 
Adhyāya 64


Verse: 1 
Halfverse: a    nikumbʰo bʰrātaraṃ dr̥ṣṭvā   sugrīveṇa nipātitam
   
nikumbʰo bʰrātaraṃ dr̥ṣṭvā   sugrīveṇa nipātitam /
Halfverse: c    
pradahann iva kopena   vānarendram avaikṣata
   
pradahann iva kopena   vānara_indram avaikṣata /1/

Verse: 2 
Halfverse: a    
tataḥ sragdāmasaṃnaddʰaṃ   dattapañcāṅgulaṃ śubʰam
   
tataḥ srag-dāma-saṃnaddʰaṃ   datta-pañca_aṅgulaṃ śubʰam /
Halfverse: c    
ādade parigʰaṃ vīro   nagendraśikʰaropamam
   
ādade parigʰaṃ vīro   naga_indra-śikʰara_upamam /2/

Verse: 3 
Halfverse: a    
hemapaṭṭaparikṣiptaṃ   vajravidrumabʰūṣitam
   
hema-paṭṭa-parikṣiptaṃ   vajra-vidruma-bʰūṣitam /
Halfverse: c    
yamadaṇḍopamaṃ bʰīmaṃ   rakṣasāṃ bʰayanāśanam
   
yama-daṇḍa_upamaṃ bʰīmaṃ   rakṣasāṃ bʰaya-nāśanam /3/

Verse: 4 
Halfverse: a    
tam āvidʰya mahātejāḥ   śakradʰvajasamaṃ raṇe
   
tam āvidʰya mahā-tejāḥ   śakra-dʰvaja-samaṃ raṇe /
Halfverse: c    
vinanāda vivr̥ttāsyo   nikumbʰo bʰīmavikramaḥ
   
vinanāda vivr̥tta_āsyo   nikumbʰo bʰīma-vikramaḥ /4/

Verse: 5 
Halfverse: a    
urogatena niṣkeṇa   bʰujastʰair aṅgadair api
   
uro-gatena niṣkeṇa   bʰujastʰair aṅgadair api /
Halfverse: c    
kuṇḍalābʰyāṃ ca mr̥ṣṭābʰyāṃ   mālayā ca vicitrayā
   
kuṇḍalābʰyāṃ ca mr̥ṣṭābʰyāṃ   mālayā ca vicitrayā /5/

Verse: 6 
Halfverse: a    
nikumbʰo bʰūṣaṇair bʰāti   tena sma parigʰeṇa ca
   
nikumbʰo bʰūṣaṇair bʰāti   tena sma parigʰeṇa ca /
Halfverse: c    
yatʰendradʰanuṣā megʰaḥ   savidyutstanayitnumān
   
yatʰā_indra-dʰanuṣā megʰaḥ   savidyut-stanayitnumān /6/

Verse: 7 
Halfverse: a    
parigʰāgreṇa puspʰoṭa   vātagrantʰir mahātmanaḥ
   
parigʰa_agreṇa puspʰoṭa   vāta-grantʰir mahātmanaḥ /
Halfverse: c    
prajajvāla sagʰoṣaś ca   vidʰūma iva pāvakaḥ
   
prajajvāla sagʰoṣaś ca   vidʰūma iva pāvakaḥ /7/

Verse: 8 
Halfverse: a    
nagaryā viṭapāvatyā   gandʰarvabʰavanottamaiḥ
   
nagaryā viṭapāvatyā   gandʰarva-bʰavana_uttamaiḥ /
Halfverse: c    
saha caivāmarāvatyā   sarvaiś ca bʰavanaiḥ saha
   
saha ca_eva_amarāvatyā   sarvaiś ca bʰavanaiḥ saha /8/

Verse: 9 
Halfverse: a    
satārāgaṇanakṣatraṃ   sacandraṃ samahāgraham
   
satārā-gaṇa-nakṣatraṃ   sacandraṃ samahā-graham /
Halfverse: c    
nikumbʰaparigʰāgʰūrṇaṃ   bʰramatīva nabʰastalam
   
nikumbʰa-parigʰa_āgʰūrṇaṃ   bʰramati_iva nabʰas-talam /9/

Verse: 10 
Halfverse: a    
durāsadaś ca saṃjajñe   parigʰābʰaraṇaprabʰaḥ
   
durāsadaś ca saṃjajñe   parigʰa_ābʰaraṇa-prabʰaḥ /
Halfverse: c    
krodʰendʰano nikumbʰāgnir   yugāntāgnir ivottʰitaḥ
   
krodʰa_indʰano nikumbʰa_agnir   yuga_anta_agnir iva_uttʰitaḥ /10/

Verse: 11 
Halfverse: a    
rākṣasā vānarāś cāpi   na śekuḥ spandituṃ bʰayāt
   
rākṣasā vānarāś ca_api   na śekuḥ spandituṃ bʰayāt /
Halfverse: c    
hanūmaṃs tu vivr̥tyoras   tastʰau pramukʰato balī
   
hanūmaṃs tu vivr̥tya_uras   tastʰau pramukʰato balī /11/

Verse: 12 
Halfverse: a    
parigʰopamabāhus tu   parigʰaṃ bʰāskaraprabʰam
   
parigʰa_upama-bāhus tu   parigʰaṃ bʰāskara-prabʰam /
Halfverse: c    
balī balavatas tasya   pātayām āsa vakṣasi
   
balī balavatas tasya   pātayām āsa vakṣasi /12/

Verse: 13 
Halfverse: a    
stʰire tasyorasi vyūḍʰe   parigʰaḥ śatadʰā kr̥taḥ
   
stʰire tasya_urasi vyūḍʰe   parigʰaḥ śatadʰā kr̥taḥ /
Halfverse: c    
viśīryamāṇaḥ sahasā   ulkā śatam ivāmbare
   
viśīryamāṇaḥ sahasā   ulkā śatam iva_ambare /13/

Verse: 14 
Halfverse: a    
sa tu tena prahāreṇa   cacāla ca mahākapiḥ
   
sa tu tena prahāreṇa   cacāla ca mahā-kapiḥ /
Halfverse: c    
parigʰeṇa samādʰūto   yatʰā bʰūmicale 'calaḥ
   
parigʰeṇa samādʰūto   yatʰā bʰūmi-cale_acalaḥ /14/

Verse: 15 
Halfverse: a    
sa tatʰābʰihatas tena   hanūmān plavagottamaḥ
   
sa tatʰā_abʰihatas tena   hanūmān plavaga_uttamaḥ /
Halfverse: c    
muṣṭiṃ saṃvartayām āsa   balenātimahābalaḥ
   
muṣṭiṃ saṃvartayām āsa   balena_atimahā-balaḥ /15/

Verse: 16 
Halfverse: a    
tam udyamya mahātejā   nikumbʰorasi vīryavān
   
tam udyamya mahā-tejā   nikumbʰa_urasi vīryavān /
Halfverse: c    
abʰicikṣepa vegena   vegavān vāyuvikramaḥ
   
abʰicikṣepa vegena   vegavān vāyu-vikramaḥ /16/

Verse: 17 
Halfverse: a    
tataḥ puspʰoṭa carmāsya   prasusrāva ca śoṇitam
   
tataḥ puspʰoṭa carma_asya   prasusrāva ca śoṇitam /
Halfverse: c    
muṣṭinā tena saṃjajñe   jvālā vidyud ivottʰitā
   
muṣṭinā tena saṃjajñe   jvālā vidyud iva_uttʰitā /17/

Verse: 18 
Halfverse: a    
sa tu tena prahāreṇa   nikumbʰo vicacāla ha
   
sa tu tena prahāreṇa   nikumbʰo vicacāla ha /
Halfverse: c    
svastʰaś cāpi nijagrāha   hanūmantaṃ mahābalam
   
svastʰaś ca_api nijagrāha   hanūmantaṃ mahā-balam /18/

Verse: 19 
Halfverse: a    
vicukruśus tadā saṃkʰye   bʰīmaṃ laṅkānivāsinaḥ
   
vicukruśus tadā saṃkʰye   bʰīmaṃ laṅkā-nivāsinaḥ /
Halfverse: c    
nikumbʰenoddʰr̥taṃ dr̥ṣṭvā   hanūmantaṃ mahābalam
   
nikumbʰena_uddʰr̥taṃ dr̥ṣṭvā   hanūmantaṃ mahā-balam /19/

Verse: 20 
Halfverse: a    
sa tatʰā hriyamāṇo 'pi   kumbʰakarṇātmajena hi
   
sa tatʰā hriyamāṇo_api   kumbʰa-karṇa_atmajena hi /
Halfverse: c    
ājagʰānānilasuto   vajravegena muṣṭinā
   
ājagʰāna_anila-suto   vajra-vegena muṣṭinā /20/

Verse: 21 
Halfverse: a    
ātmānaṃ mocayitvātʰa   kṣitāv abʰyavapadyata
   
ātmānaṃ mocayitvā_atʰa   kṣitāv abʰyavapadyata /
Halfverse: c    
hanūmān unmamatʰāśu   nikumbʰaṃ mārutātmajaḥ
   
hanūmān unmamatʰa_āśu   nikumbʰaṃ māruta_ātmajaḥ /21/

Verse: 22 
Halfverse: a    
nikṣipya paramāyatto   nikumbʰaṃ niṣpipeṣa ca
   
nikṣipya parama_āyatto   nikumbʰaṃ niṣpipeṣa ca /
Halfverse: c    
utpatya cāsya vegena   papātorasi vīryavān
   
utpatya ca_asya vegena   papāta_urasi vīryavān /22/

Verse: 23 
Halfverse: a    
parigr̥hya ca bāhubʰyāṃ   parivr̥tya śirodʰarām
   
parigr̥hya ca bāhubʰyāṃ   parivr̥tya śiro-dʰarām /
Halfverse: c    
utpāṭayām āsa śiro   bʰairavaṃ nadato mahat
   
utpāṭayām āsa śiro   bʰairavaṃ nadato mahat /23/

Verse: 24 
Halfverse: a    
atʰa vinadati sādite   nikumbʰe pavanasutena raṇe babʰūva yuddʰam
   
atʰa vinadati sādite   nikumbʰe pavana-sutena raṇe babʰūva yuddʰam /
Halfverse: c    
daśaratʰasutarākṣasendracamvor   bʰr̥śataram āgataroṣayoḥ subʰīmaṃ bʰr̥śataram āgataroṣayoḥ subʰīmam
   
daśaratʰa-suta-rākṣasa_indra-camvor   bʰr̥śataram āgata-roṣayoḥ subʰīmaṃ bʰr̥śataram āgata-roṣayoḥ subʰīmam /24/ {E} {caṃvu?} {!}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.