TITUS
Ramayana
Part No. 455
Chapter: 64
Adhyāya
64
Verse: 1
Halfverse: a
nikumbʰo
bʰrātaraṃ
dr̥ṣṭvā
sugrīveṇa
nipātitam
nikumbʰo
bʰrātaraṃ
dr̥ṣṭvā
sugrīveṇa
nipātitam
/
Halfverse: c
pradahann
iva
kopena
vānarendram
avaikṣata
pradahann
iva
kopena
vānara
_indram
avaikṣata
/1/
Verse: 2
Halfverse: a
tataḥ
sragdāmasaṃnaddʰaṃ
dattapañcāṅgulaṃ
śubʰam
tataḥ
srag-dāma-saṃnaddʰaṃ
datta-pañca
_aṅgulaṃ
śubʰam
/
Halfverse: c
ādade
parigʰaṃ
vīro
nagendraśikʰaropamam
ādade
parigʰaṃ
vīro
naga
_indra-śikʰara
_upamam
/2/
Verse: 3
Halfverse: a
hemapaṭṭaparikṣiptaṃ
vajravidrumabʰūṣitam
hema-paṭṭa-parikṣiptaṃ
vajra-vidruma-bʰūṣitam
/
Halfverse: c
yamadaṇḍopamaṃ
bʰīmaṃ
rakṣasāṃ
bʰayanāśanam
yama-daṇḍa
_upamaṃ
bʰīmaṃ
rakṣasāṃ
bʰaya-nāśanam
/3/
Verse: 4
Halfverse: a
tam
āvidʰya
mahātejāḥ
śakradʰvajasamaṃ
raṇe
tam
āvidʰya
mahā-tejāḥ
śakra-dʰvaja-samaṃ
raṇe
/
Halfverse: c
vinanāda
vivr̥ttāsyo
nikumbʰo
bʰīmavikramaḥ
vinanāda
vivr̥tta
_āsyo
nikumbʰo
bʰīma-vikramaḥ
/4/
Verse: 5
Halfverse: a
urogatena
niṣkeṇa
bʰujastʰair
aṅgadair
api
uro-gatena
niṣkeṇa
bʰujastʰair
aṅgadair
api
/
Halfverse: c
kuṇḍalābʰyāṃ
ca
mr̥ṣṭābʰyāṃ
mālayā
ca
vicitrayā
kuṇḍalābʰyāṃ
ca
mr̥ṣṭābʰyāṃ
mālayā
ca
vicitrayā
/5/
Verse: 6
Halfverse: a
nikumbʰo
bʰūṣaṇair
bʰāti
tena
sma
parigʰeṇa
ca
nikumbʰo
bʰūṣaṇair
bʰāti
tena
sma
parigʰeṇa
ca
/
Halfverse: c
yatʰendradʰanuṣā
megʰaḥ
savidyutstanayitnumān
yatʰā
_indra-dʰanuṣā
megʰaḥ
savidyut-stanayitnumān
/6/
Verse: 7
Halfverse: a
parigʰāgreṇa
puspʰoṭa
vātagrantʰir
mahātmanaḥ
parigʰa
_agreṇa
puspʰoṭa
vāta-grantʰir
mahātmanaḥ
/
Halfverse: c
prajajvāla
sagʰoṣaś
ca
vidʰūma
iva
pāvakaḥ
prajajvāla
sagʰoṣaś
ca
vidʰūma
iva
pāvakaḥ
/7/
Verse: 8
Halfverse: a
nagaryā
viṭapāvatyā
gandʰarvabʰavanottamaiḥ
nagaryā
viṭapāvatyā
gandʰarva-bʰavana
_uttamaiḥ
/
Halfverse: c
saha
caivāmarāvatyā
sarvaiś
ca
bʰavanaiḥ
saha
saha
ca
_eva
_amarāvatyā
sarvaiś
ca
bʰavanaiḥ
saha
/8/
Verse: 9
Halfverse: a
satārāgaṇanakṣatraṃ
sacandraṃ
samahāgraham
satārā-gaṇa-nakṣatraṃ
sacandraṃ
samahā-graham
/
Halfverse: c
nikumbʰaparigʰāgʰūrṇaṃ
bʰramatīva
nabʰastalam
nikumbʰa-parigʰa
_āgʰūrṇaṃ
bʰramati
_iva
nabʰas-talam
/9/
Verse: 10
Halfverse: a
durāsadaś
ca
saṃjajñe
parigʰābʰaraṇaprabʰaḥ
durāsadaś
ca
saṃjajñe
parigʰa
_ābʰaraṇa-prabʰaḥ
/
Halfverse: c
krodʰendʰano
nikumbʰāgnir
yugāntāgnir
ivottʰitaḥ
krodʰa
_indʰano
nikumbʰa
_agnir
yuga
_anta
_agnir
iva
_uttʰitaḥ
/10/
Verse: 11
Halfverse: a
rākṣasā
vānarāś
cāpi
na
śekuḥ
spandituṃ
bʰayāt
rākṣasā
vānarāś
ca
_api
na
śekuḥ
spandituṃ
bʰayāt
/
Halfverse: c
hanūmaṃs
tu
vivr̥tyoras
tastʰau
pramukʰato
balī
hanūmaṃs
tu
vivr̥tya
_uras
tastʰau
pramukʰato
balī
/11/
Verse: 12
Halfverse: a
parigʰopamabāhus
tu
parigʰaṃ
bʰāskaraprabʰam
parigʰa
_upama-bāhus
tu
parigʰaṃ
bʰāskara-prabʰam
/
Halfverse: c
balī
balavatas
tasya
pātayām
āsa
vakṣasi
balī
balavatas
tasya
pātayām
āsa
vakṣasi
/12/
Verse: 13
Halfverse: a
stʰire
tasyorasi
vyūḍʰe
parigʰaḥ
śatadʰā
kr̥taḥ
stʰire
tasya
_urasi
vyūḍʰe
parigʰaḥ
śatadʰā
kr̥taḥ
/
Halfverse: c
viśīryamāṇaḥ
sahasā
ulkā
śatam
ivāmbare
viśīryamāṇaḥ
sahasā
ulkā
śatam
iva
_ambare
/13/
Verse: 14
Halfverse: a
sa
tu
tena
prahāreṇa
cacāla
ca
mahākapiḥ
sa
tu
tena
prahāreṇa
cacāla
ca
mahā-kapiḥ
/
Halfverse: c
parigʰeṇa
samādʰūto
yatʰā
bʰūmicale
'calaḥ
parigʰeṇa
samādʰūto
yatʰā
bʰūmi-cale
_acalaḥ
/14/
Verse: 15
Halfverse: a
sa
tatʰābʰihatas
tena
hanūmān
plavagottamaḥ
sa
tatʰā
_abʰihatas
tena
hanūmān
plavaga
_uttamaḥ
/
Halfverse: c
muṣṭiṃ
saṃvartayām
āsa
balenātimahābalaḥ
muṣṭiṃ
saṃvartayām
āsa
balena
_atimahā-balaḥ
/15/
Verse: 16
Halfverse: a
tam
udyamya
mahātejā
nikumbʰorasi
vīryavān
tam
udyamya
mahā-tejā
nikumbʰa
_urasi
vīryavān
/
Halfverse: c
abʰicikṣepa
vegena
vegavān
vāyuvikramaḥ
abʰicikṣepa
vegena
vegavān
vāyu-vikramaḥ
/16/
Verse: 17
Halfverse: a
tataḥ
puspʰoṭa
carmāsya
prasusrāva
ca
śoṇitam
tataḥ
puspʰoṭa
carma
_asya
prasusrāva
ca
śoṇitam
/
Halfverse: c
muṣṭinā
tena
saṃjajñe
jvālā
vidyud
ivottʰitā
muṣṭinā
tena
saṃjajñe
jvālā
vidyud
iva
_uttʰitā
/17/
Verse: 18
Halfverse: a
sa
tu
tena
prahāreṇa
nikumbʰo
vicacāla
ha
sa
tu
tena
prahāreṇa
nikumbʰo
vicacāla
ha
/
Halfverse: c
svastʰaś
cāpi
nijagrāha
hanūmantaṃ
mahābalam
svastʰaś
ca
_api
nijagrāha
hanūmantaṃ
mahā-balam
/18/
Verse: 19
Halfverse: a
vicukruśus
tadā
saṃkʰye
bʰīmaṃ
laṅkānivāsinaḥ
vicukruśus
tadā
saṃkʰye
bʰīmaṃ
laṅkā-nivāsinaḥ
/
Halfverse: c
nikumbʰenoddʰr̥taṃ
dr̥ṣṭvā
hanūmantaṃ
mahābalam
nikumbʰena
_uddʰr̥taṃ
dr̥ṣṭvā
hanūmantaṃ
mahā-balam
/19/
Verse: 20
Halfverse: a
sa
tatʰā
hriyamāṇo
'pi
kumbʰakarṇātmajena
hi
sa
tatʰā
hriyamāṇo
_api
kumbʰa-karṇa
_atmajena
hi
/
Halfverse: c
ājagʰānānilasuto
vajravegena
muṣṭinā
ājagʰāna
_anila-suto
vajra-vegena
muṣṭinā
/20/
Verse: 21
Halfverse: a
ātmānaṃ
mocayitvātʰa
kṣitāv
abʰyavapadyata
ātmānaṃ
mocayitvā
_atʰa
kṣitāv
abʰyavapadyata
/
Halfverse: c
hanūmān
unmamatʰāśu
nikumbʰaṃ
mārutātmajaḥ
hanūmān
unmamatʰa
_āśu
nikumbʰaṃ
māruta
_ātmajaḥ
/21/
Verse: 22
Halfverse: a
nikṣipya
paramāyatto
nikumbʰaṃ
niṣpipeṣa
ca
nikṣipya
parama
_āyatto
nikumbʰaṃ
niṣpipeṣa
ca
/
Halfverse: c
utpatya
cāsya
vegena
papātorasi
vīryavān
utpatya
ca
_asya
vegena
papāta
_urasi
vīryavān
/22/
Verse: 23
Halfverse: a
parigr̥hya
ca
bāhubʰyāṃ
parivr̥tya
śirodʰarām
parigr̥hya
ca
bāhubʰyāṃ
parivr̥tya
śiro-dʰarām
/
Halfverse: c
utpāṭayām
āsa
śiro
bʰairavaṃ
nadato
mahat
utpāṭayām
āsa
śiro
bʰairavaṃ
nadato
mahat
/23/
Verse: 24
Halfverse: a
atʰa
vinadati
sādite
nikumbʰe
pavanasutena
raṇe
babʰūva
yuddʰam
atʰa
vinadati
sādite
nikumbʰe
pavana-sutena
raṇe
babʰūva
yuddʰam
/
Halfverse: c
daśaratʰasutarākṣasendracamvor
bʰr̥śataram
āgataroṣayoḥ
subʰīmaṃ
bʰr̥śataram
āgataroṣayoḥ
subʰīmam
daśaratʰa-suta-rākṣasa
_indra-camvor
bʰr̥śataram
āgata-roṣayoḥ
subʰīmaṃ
bʰr̥śataram
āgata-roṣayoḥ
subʰīmam
/24/
{E}
{caṃvu
?}
{!}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.