TITUS
Ramayana
Part No. 456
Previous part

Chapter: 65 
Adhyāya 65


Verse: 1 
Halfverse: a    nikumbʰaṃ ca hataṃ śrutvā   kumbʰaṃ ca vinipātitam
   
nikumbʰaṃ ca hataṃ śrutvā   kumbʰaṃ ca vinipātitam /
Halfverse: c    
rāvaṇaḥ paramāmarṣī   prajajvālānalo yatʰā
   
rāvaṇaḥ parama_amarṣī   prajajvāla_analo yatʰā /1/

Verse: 2 
Halfverse: a    
nairr̥taḥ krodʰaśokābʰyāṃ   dvābʰyāṃ tu parimūrcʰitaḥ
   
nairr̥taḥ krodʰa-śokābʰyāṃ   dvābʰyāṃ tu parimūrcʰitaḥ /
Halfverse: c    
kʰaraputraṃ viśālākṣaṃ   makarākṣam acodayat
   
kʰara-putraṃ viśāla_akṣaṃ   makara_akṣam acodayat /2/

Verse: 3 
Halfverse: a    
gaccʰa putra mayājñapto   balenābʰisamanvitaḥ
   
gaccʰa putra mayā_ājñapto   balena_abʰisamanvitaḥ /
Halfverse: c    
rāgʰavaṃ lakṣmaṇaṃ caiva   jahi tau savanaukasau
   
rāgʰavaṃ lakṣmaṇaṃ caiva   jahi tau savana_okasau /3/

Verse: 4 
Halfverse: a    
rāvaṇasya vacaḥ śrutvā   śūro mānī kʰarātmajaḥ
   
rāvaṇasya vacaḥ śrutvā   śūro mānī kʰara_ātmajaḥ /
Halfverse: c    
bāḍʰam ity abravīd dʰr̥ṣṭo   makarākṣo niśācaraḥ
   
bāḍʰam ity abravīdd^hr̥ṣṭo   makara_akṣo niśā-caraḥ /4/

Verse: 5 
Halfverse: a    
so 'bʰivādya daśagrīvaṃ   kr̥tvā cāpi pradakṣiṇam
   
so_abʰivādya daśagrīvaṃ   kr̥tvā ca_api pradakṣiṇam /
Halfverse: c    
nirjagāma gr̥hāc cʰubʰrād   rāvaṇasyājñayā balī
   
nirjagāma gr̥hāt śubʰrād   rāvaṇasya_ājñayā balī /5/

Verse: 6 
Halfverse: a    
samīpastʰaṃ balādʰyakṣaṃ   kʰaraputro 'bravīd idam
   
samīpastʰaṃ bala_adʰyakṣaṃ   kʰara-putro_abravīd idam /
Halfverse: c    
ratʰam ānīyatāṃ śīgʰraṃ   sainyaṃ cānīyatāṃ tvarāt
   
ratʰam ānīyatāṃ śīgʰraṃ   sainyaṃ ca_ānīyatāṃ tvarāt /6/

Verse: 7 
Halfverse: a    
tasya tadvacanaṃ śrutvā   balādʰyakṣo niśācaraḥ
   
tasya tad-vacanaṃ śrutvā   bala_adʰyakṣo niśā-caraḥ /
Halfverse: c    
syandanaṃ ca balaṃ caiva   samīpaṃ pratyapādayat
   
syandanaṃ ca balaṃ caiva   samīpaṃ pratyapādayat /7/

Verse: 8 
Halfverse: a    
pradakṣiṇaṃ ratʰaṃ kr̥tvā   āruroha niśācaraḥ
   
pradakṣiṇaṃ ratʰaṃ kr̥tvā   āruroha niśā-caraḥ /
Halfverse: c    
sūtaṃ saṃcodayām āsa   śīgʰraṃ me ratʰam āvaha
   
sūtaṃ saṃcodayām āsa   śīgʰraṃ me ratʰam āvaha /8/

Verse: 9 
Halfverse: a    
atʰa tān rākṣasān sarvān   makarākṣo 'bravīd idam
   
atʰa tān rākṣasān sarvān   makara_akṣo_abravīd idam /
Halfverse: c    
yūyaṃ sarve prayudʰyadʰvaṃ   purastān mama rākṣasāḥ
   
yūyaṃ sarve prayudʰyadʰvaṃ   purastān mama rākṣasāḥ /9/

Verse: 10 
Halfverse: a    
ahaṃ rākṣasarājena   rāvaṇena mahātmanā
   
ahaṃ rākṣasa-rājena   rāvaṇena mahātmanā /
Halfverse: c    
ājñaptaḥ samare hantuṃ   tāv ubʰau rāmalakṣmaṇau
   
ājñaptaḥ samare hantuṃ   tāv ubʰau rāma-lakṣmaṇau /10/

Verse: 11 
Halfverse: a    
adya rāmaṃ vadʰiṣyāmi   lakṣmaṇaṃ ca niśācarāḥ
   
adya rāmaṃ vadʰiṣyāmi   lakṣmaṇaṃ ca niśā-carāḥ /
Halfverse: c    
śākʰāmr̥gaṃ ca sugrīvaṃ   vānarāṃś ca śarottamaiḥ
   
śākʰā-mr̥gaṃ ca sugrīvaṃ   vānarāṃś ca śara_uttamaiḥ /11/

Verse: 12 
Halfverse: a    
adya śūlanipātaiś ca   vānarāṇāṃ mahācamūm
   
adya śūla-nipātaiś ca   vānarāṇāṃ mahā-camūm /
Halfverse: c    
pradahiṣyāmi saṃprāptāṃ   śuṣkendʰanam ivānalaḥ
   
pradahiṣyāmi saṃprāptāṃ   śuṣka_indʰanam iva_analaḥ /12/

Verse: 13 
Halfverse: a    
makarākṣasya tac cʰrutvā   vacanaṃ te niśācarāḥ
   
makara_akṣasya tat śrutvā   vacanaṃ te niśā-carāḥ /
Halfverse: c    
sarve nānāyudʰopetā   balavantaḥ samāhitāḥ
   
sarve nānā_āyudʰa_upetā   balavantaḥ samāhitāḥ /13/

Verse: 14 
Halfverse: a    
te kāmarūpiṇaḥ śūrā   daṃṣṭriṇaḥ piṅgalekṣaṇāḥ
   
te kāma-rūpiṇaḥ śūrā   daṃṣṭriṇaḥ piṅgala_īkṣaṇāḥ /
Halfverse: c    
mātaṃgā iva nardanto   dʰvastakeśā bʰayānakāḥ
   
mātaṃgā iva nardanto   dʰvasta-keśā bʰayānakāḥ /14/

Verse: 15 
Halfverse: a    
parivārya mahākāyā   mahākāyaṃ kʰarātmajam
   
parivārya mahā-kāyā   mahā-kāyaṃ kʰara_ātmajam /
Halfverse: c    
abʰijagmus tadā hr̥ṣṭāś   cālayanto vasuṃdʰarām
   
abʰijagmus tadā hr̥ṣṭāś   cālayanto vasuṃ-dʰarām /15/

Verse: 16 
Halfverse: a    
śaṅkʰabʰerīsahasrāṇām   āhatānāṃ samantataḥ
   
śaṅkʰa-bʰerī-sahasrāṇām   āhatānāṃ samantataḥ /
Halfverse: c    
kṣveḍitāspʰoṭitānāṃ ca   tataḥ śabdo mahān abʰūt
   
kṣveḍita_āspʰoṭitānāṃ ca   tataḥ śabdo mahān abʰūt /16/

Verse: 17 
Halfverse: a    
prabʰraṣṭo 'tʰa karāt tasya   pratodaḥ sāratʰes tadā
   
prabʰraṣṭo_atʰa karāt tasya   pratodaḥ sāratʰes tadā /
Halfverse: c    
papāta sahasā caiva   dʰvajas tasya ca rakṣasaḥ
   
papāta sahasā caiva   dʰvajas tasya ca rakṣasaḥ /17/

Verse: 18 
Halfverse: a    
tasya te ratʰasaṃyuktā   hayā vikramavarjitāḥ
   
tasya te ratʰa-saṃyuktā   hayā vikrama-varjitāḥ /
Halfverse: c    
caraṇair ākulair gatvā   dīnāḥ sāsramukʰā yayuḥ
   
caraṇair ākulair gatvā   dīnāḥ sāsra-mukʰā yayuḥ /18/

Verse: 19 
Halfverse: a    
pravāti pavanas tasya   sapāṃsuḥ kʰaradāruṇaḥ
   
pravāti pavanas tasya   sapāṃsuḥ kʰara-dāruṇaḥ /
Halfverse: c    
niryāṇe tasya raudrasya   makarākṣasya durmateḥ
   
niryāṇe tasya raudrasya   makara_akṣasya durmateḥ /19/

Verse: 20 
Halfverse: a    
tāni dr̥ṣṭvā nimittāni   rākṣasā vīryavattamāḥ
   
tāni dr̥ṣṭvā nimittāni   rākṣasā vīryavattamāḥ /
Halfverse: c    
acintyanirgatāḥ sarve   yatra tau rāmalakṣmaṇau
   
acintya-nirgatāḥ sarve   yatra tau rāma-lakṣmaṇau /20/

Verse: 21 
Halfverse: a    
gʰanagajamahiṣāṅgatulyavarṇāḥ   samaramukʰeṣv asakr̥d gadāsibʰinnāḥ
   
gʰana-gaja-mahiṣa_aṅga-tulya-varṇāḥ   samara-mukʰeṣv asakr̥d gada_asi-bʰinnāḥ /
Halfverse: c    
aham aham iti yuddʰakauśalās   te rajanicarāḥ paribabʰramur nadantaḥ
   
aham aham iti yuddʰa-kauśalās   te rajani-carāḥ paribabʰramur nadantaḥ /21/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.