TITUS
Ramayana
Part No. 456
Chapter: 65
Adhyāya
65
Verse: 1
Halfverse: a
nikumbʰaṃ
ca
hataṃ
śrutvā
kumbʰaṃ
ca
vinipātitam
nikumbʰaṃ
ca
hataṃ
śrutvā
kumbʰaṃ
ca
vinipātitam
/
Halfverse: c
rāvaṇaḥ
paramāmarṣī
prajajvālānalo
yatʰā
rāvaṇaḥ
parama
_amarṣī
prajajvāla
_analo
yatʰā
/1/
Verse: 2
Halfverse: a
nairr̥taḥ
krodʰaśokābʰyāṃ
dvābʰyāṃ
tu
parimūrcʰitaḥ
nairr̥taḥ
krodʰa-śokābʰyāṃ
dvābʰyāṃ
tu
parimūrcʰitaḥ
/
Halfverse: c
kʰaraputraṃ
viśālākṣaṃ
makarākṣam
acodayat
kʰara-putraṃ
viśāla
_akṣaṃ
makara
_akṣam
acodayat
/2/
Verse: 3
Halfverse: a
gaccʰa
putra
mayājñapto
balenābʰisamanvitaḥ
gaccʰa
putra
mayā
_ājñapto
balena
_abʰisamanvitaḥ
/
Halfverse: c
rāgʰavaṃ
lakṣmaṇaṃ
caiva
jahi
tau
savanaukasau
rāgʰavaṃ
lakṣmaṇaṃ
caiva
jahi
tau
savana
_okasau
/3/
Verse: 4
Halfverse: a
rāvaṇasya
vacaḥ
śrutvā
śūro
mānī
kʰarātmajaḥ
rāvaṇasya
vacaḥ
śrutvā
śūro
mānī
kʰara
_ātmajaḥ
/
Halfverse: c
bāḍʰam
ity
abravīd
dʰr̥ṣṭo
makarākṣo
niśācaraḥ
bāḍʰam
ity
abravīdd^hr̥ṣṭo
makara
_akṣo
niśā-caraḥ
/4/
Verse: 5
Halfverse: a
so
'bʰivādya
daśagrīvaṃ
kr̥tvā
cāpi
pradakṣiṇam
so
_abʰivādya
daśagrīvaṃ
kr̥tvā
ca
_api
pradakṣiṇam
/
Halfverse: c
nirjagāma
gr̥hāc
cʰubʰrād
rāvaṇasyājñayā
balī
nirjagāma
gr̥hāt
śubʰrād
rāvaṇasya
_ājñayā
balī
/5/
Verse: 6
Halfverse: a
samīpastʰaṃ
balādʰyakṣaṃ
kʰaraputro
'bravīd
idam
samīpastʰaṃ
bala
_adʰyakṣaṃ
kʰara-putro
_abravīd
idam
/
Halfverse: c
ratʰam
ānīyatāṃ
śīgʰraṃ
sainyaṃ
cānīyatāṃ
tvarāt
ratʰam
ānīyatāṃ
śīgʰraṃ
sainyaṃ
ca
_ānīyatāṃ
tvarāt
/6/
Verse: 7
Halfverse: a
tasya
tadvacanaṃ
śrutvā
balādʰyakṣo
niśācaraḥ
tasya
tad-vacanaṃ
śrutvā
bala
_adʰyakṣo
niśā-caraḥ
/
Halfverse: c
syandanaṃ
ca
balaṃ
caiva
samīpaṃ
pratyapādayat
syandanaṃ
ca
balaṃ
caiva
samīpaṃ
pratyapādayat
/7/
Verse: 8
Halfverse: a
pradakṣiṇaṃ
ratʰaṃ
kr̥tvā
āruroha
niśācaraḥ
pradakṣiṇaṃ
ratʰaṃ
kr̥tvā
āruroha
niśā-caraḥ
/
Halfverse: c
sūtaṃ
saṃcodayām
āsa
śīgʰraṃ
me
ratʰam
āvaha
sūtaṃ
saṃcodayām
āsa
śīgʰraṃ
me
ratʰam
āvaha
/8/
Verse: 9
Halfverse: a
atʰa
tān
rākṣasān
sarvān
makarākṣo
'bravīd
idam
atʰa
tān
rākṣasān
sarvān
makara
_akṣo
_abravīd
idam
/
Halfverse: c
yūyaṃ
sarve
prayudʰyadʰvaṃ
purastān
mama
rākṣasāḥ
yūyaṃ
sarve
prayudʰyadʰvaṃ
purastān
mama
rākṣasāḥ
/9/
Verse: 10
Halfverse: a
ahaṃ
rākṣasarājena
rāvaṇena
mahātmanā
ahaṃ
rākṣasa-rājena
rāvaṇena
mahātmanā
/
Halfverse: c
ājñaptaḥ
samare
hantuṃ
tāv
ubʰau
rāmalakṣmaṇau
ājñaptaḥ
samare
hantuṃ
tāv
ubʰau
rāma-lakṣmaṇau
/10/
Verse: 11
Halfverse: a
adya
rāmaṃ
vadʰiṣyāmi
lakṣmaṇaṃ
ca
niśācarāḥ
adya
rāmaṃ
vadʰiṣyāmi
lakṣmaṇaṃ
ca
niśā-carāḥ
/
Halfverse: c
śākʰāmr̥gaṃ
ca
sugrīvaṃ
vānarāṃś
ca
śarottamaiḥ
śākʰā-mr̥gaṃ
ca
sugrīvaṃ
vānarāṃś
ca
śara
_uttamaiḥ
/11/
Verse: 12
Halfverse: a
adya
śūlanipātaiś
ca
vānarāṇāṃ
mahācamūm
adya
śūla-nipātaiś
ca
vānarāṇāṃ
mahā-camūm
/
Halfverse: c
pradahiṣyāmi
saṃprāptāṃ
śuṣkendʰanam
ivānalaḥ
pradahiṣyāmi
saṃprāptāṃ
śuṣka
_indʰanam
iva
_analaḥ
/12/
Verse: 13
Halfverse: a
makarākṣasya
tac
cʰrutvā
vacanaṃ
te
niśācarāḥ
makara
_akṣasya
tat
śrutvā
vacanaṃ
te
niśā-carāḥ
/
Halfverse: c
sarve
nānāyudʰopetā
balavantaḥ
samāhitāḥ
sarve
nānā
_āyudʰa
_upetā
balavantaḥ
samāhitāḥ
/13/
Verse: 14
Halfverse: a
te
kāmarūpiṇaḥ
śūrā
daṃṣṭriṇaḥ
piṅgalekṣaṇāḥ
te
kāma-rūpiṇaḥ
śūrā
daṃṣṭriṇaḥ
piṅgala
_īkṣaṇāḥ
/
Halfverse: c
mātaṃgā
iva
nardanto
dʰvastakeśā
bʰayānakāḥ
mātaṃgā
iva
nardanto
dʰvasta-keśā
bʰayānakāḥ
/14/
Verse: 15
Halfverse: a
parivārya
mahākāyā
mahākāyaṃ
kʰarātmajam
parivārya
mahā-kāyā
mahā-kāyaṃ
kʰara
_ātmajam
/
Halfverse: c
abʰijagmus
tadā
hr̥ṣṭāś
cālayanto
vasuṃdʰarām
abʰijagmus
tadā
hr̥ṣṭāś
cālayanto
vasuṃ-dʰarām
/15/
Verse: 16
Halfverse: a
śaṅkʰabʰerīsahasrāṇām
āhatānāṃ
samantataḥ
śaṅkʰa-bʰerī-sahasrāṇām
āhatānāṃ
samantataḥ
/
Halfverse: c
kṣveḍitāspʰoṭitānāṃ
ca
tataḥ
śabdo
mahān
abʰūt
kṣveḍita
_āspʰoṭitānāṃ
ca
tataḥ
śabdo
mahān
abʰūt
/16/
Verse: 17
Halfverse: a
prabʰraṣṭo
'tʰa
karāt
tasya
pratodaḥ
sāratʰes
tadā
prabʰraṣṭo
_atʰa
karāt
tasya
pratodaḥ
sāratʰes
tadā
/
Halfverse: c
papāta
sahasā
caiva
dʰvajas
tasya
ca
rakṣasaḥ
papāta
sahasā
caiva
dʰvajas
tasya
ca
rakṣasaḥ
/17/
Verse: 18
Halfverse: a
tasya
te
ratʰasaṃyuktā
hayā
vikramavarjitāḥ
tasya
te
ratʰa-saṃyuktā
hayā
vikrama-varjitāḥ
/
Halfverse: c
caraṇair
ākulair
gatvā
dīnāḥ
sāsramukʰā
yayuḥ
caraṇair
ākulair
gatvā
dīnāḥ
sāsra-mukʰā
yayuḥ
/18/
Verse: 19
Halfverse: a
pravāti
pavanas
tasya
sapāṃsuḥ
kʰaradāruṇaḥ
pravāti
pavanas
tasya
sapāṃsuḥ
kʰara-dāruṇaḥ
/
Halfverse: c
niryāṇe
tasya
raudrasya
makarākṣasya
durmateḥ
niryāṇe
tasya
raudrasya
makara
_akṣasya
durmateḥ
/19/
Verse: 20
Halfverse: a
tāni
dr̥ṣṭvā
nimittāni
rākṣasā
vīryavattamāḥ
tāni
dr̥ṣṭvā
nimittāni
rākṣasā
vīryavattamāḥ
/
Halfverse: c
acintyanirgatāḥ
sarve
yatra
tau
rāmalakṣmaṇau
acintya-nirgatāḥ
sarve
yatra
tau
rāma-lakṣmaṇau
/20/
Verse: 21
Halfverse: a
gʰanagajamahiṣāṅgatulyavarṇāḥ
samaramukʰeṣv
asakr̥d
gadāsibʰinnāḥ
gʰana-gaja-mahiṣa
_aṅga-tulya-varṇāḥ
samara-mukʰeṣv
asakr̥d
gada
_asi-bʰinnāḥ
/
Halfverse: c
aham
aham
iti
yuddʰakauśalās
te
rajanicarāḥ
paribabʰramur
nadantaḥ
aham
aham
iti
yuddʰa-kauśalās
te
rajani-carāḥ
paribabʰramur
nadantaḥ
/21/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.