TITUS
Ramayana
Part No. 457
Previous part

Chapter: 66 
Adhyāya 66


Verse: 1 
Halfverse: a    nirgataṃ makarākṣaṃ te   dr̥ṣṭvā vānarapuṃgavāḥ
   
nirgataṃ makara_akṣaṃ te   dr̥ṣṭvā vānara-puṃgavāḥ /
Halfverse: c    
āplutya sahasā sarve   yoddʰukāmā vyavastʰitāḥ
   
āplutya sahasā sarve   yoddʰu-kāmā vyavastʰitāḥ /1/

Verse: 2 
Halfverse: a    
tataḥ pravr̥ttaṃ sumahat   tad yuddʰaṃ lomaharṣaṇam
   
tataḥ pravr̥ttaṃ sumahat   tad yuddʰaṃ loma-harṣaṇam /
Halfverse: c    
niśācaraiḥ plavaṃgānāṃ   devānāṃ dānavair iva
   
niśā-caraiḥ plavaṃgānāṃ   devānāṃ dānavair iva /2/

Verse: 3 
Halfverse: a    
vr̥kṣaśūlanipātaiś ca   śilāparigʰapātanaiḥ
   
vr̥kṣa-śūla-nipātaiś ca   śilā-parigʰa-pātanaiḥ /
Halfverse: c    
anyonyaṃ mardayanti sma   tadā kapiniśācarāḥ
   
anyonyaṃ mardayanti sma   tadā kapi-niśā-carāḥ /3/

Verse: 4 
Halfverse: a    
śaktiśūlagadākʰaḍgais   tomaraiś ca niśācarāḥ
   
śakti-śūla-gadā-kʰaḍgais   tomaraiś ca niśā-carāḥ /
Halfverse: c    
paṭṭasair bʰindipālaiś ca   bāṇapātaiḥ samantataḥ
   
paṭṭasair bʰindi-pālaiś ca   bāṇa-pātaiḥ samantataḥ /4/ {bʰindi txt}

Verse: 5 
Halfverse: a    
pāśamudgaradaṇḍaiś ca   nirgʰātaiś cāparais tatʰā
   
pāśa-mudgara-daṇḍaiś ca   nirgʰātaiś ca_aparais tatʰā /
Halfverse: c    
kadanaṃ kapisiṃhānāṃ   cakrus te rajanīcarāḥ
   
kadanaṃ kapi-siṃhānāṃ   cakrus te rajanī-carāḥ /5/

Verse: 6 
Halfverse: a    
bāṇaugʰair arditāś cāpi   kʰaraputreṇa vānarāḥ
   
bāṇa_ogʰair arditāś ca_api   kʰara-putreṇa vānarāḥ /
Halfverse: c    
saṃbʰrāntamanasaḥ sarve   dudruvur bʰayapīḍitāḥ
   
saṃbʰrānta-manasaḥ sarve   dudruvur bʰaya-pīḍitāḥ /6/ {!}

Verse: 7 
Halfverse: a    
tān dr̥ṣṭvā rākṣasāḥ sarve   dravamāṇān vanaukasaḥ
   
tān dr̥ṣṭvā rākṣasāḥ sarve   dravamāṇān vana_okasaḥ /
Halfverse: c    
nedus te siṃhavad dʰr̥ṣṭā   rākṣasā jitakāśinaḥ
   
nedus te siṃhavadd^hr̥ṣṭā   rākṣasā jita-kāśinaḥ /7/

Verse: 8 
Halfverse: a    
vidravatsu tadā teṣu   vānareṣu samantataḥ
   
vidravatsu tadā teṣu   vānareṣu samantataḥ /
Halfverse: c    
rāmas tān vārayām āsa   śaravarṣeṇa rākṣasān
   
rāmas tān vārayām āsa   śara-varṣeṇa rākṣasān /8/

Verse: 9 
Halfverse: a    
vāritān rākṣasān dr̥ṣṭvā   makarākṣo niśācaraḥ
   
vāritān rākṣasān dr̥ṣṭvā   makara_akṣo niśā-caraḥ /
Halfverse: c    
krodʰān alasam āviṣṭo   vacanaṃ cedam abravīt
   
krodʰān alasam āviṣṭo   vacanaṃ ca_idam abravīt /9/

Verse: 10 
Halfverse: a    
tiṣṭʰa rāma mayā sārdʰaṃ   dvandvayuddʰaṃ dadāmi te
   
tiṣṭʰa rāma mayā sārdʰaṃ   dvandva-yuddʰaṃ dadāmi te /
Halfverse: c    
tyājayiṣyāmi te prāṇān   dʰanurmuktaiḥ śitaiḥ śaraiḥ
   
tyājayiṣyāmi te prāṇān   dʰanur-muktaiḥ śitaiḥ śaraiḥ /10/

Verse: 11 
Halfverse: a    
yat tadā daṇḍakāraṇye   pitaraṃ hatavān mama
   
yat tadā daṇḍaka_araṇye   pitaraṃ hatavān mama /
Halfverse: c    
madagrataḥ svakarmastʰaṃ   smr̥tvā roṣo 'bʰivardʰate
   
mad-agrataḥ sva-karmastʰaṃ   smr̥tvā roṣo_abʰivardʰate /11/

Verse: 12 
Halfverse: a    
dahyante bʰr̥śam aṅgāni   durātman mama rāgʰava
   
dahyante bʰr̥śam aṅgāni   durātman mama rāgʰava /
Halfverse: c    
yan mayāsi na dr̥ṣṭas tvaṃ   tasmin kāle mahāvane
   
yan mayā_asi na dr̥ṣṭas tvaṃ   tasmin kāle mahā-vane /12/

Verse: 13 
Halfverse: a    
diṣṭyāsi darśanaṃ rāma   mama tvaṃ prāptavān iha
   
diṣṭyā_asi darśanaṃ rāma   mama tvaṃ prāptavān iha /
Halfverse: c    
kāṅkṣito 'si kṣudʰārtasya   siṃhasyevetaro mr̥gaḥ
   
kāṅkṣito_asi kṣudʰā_ārtasya   siṃhasya_iva_itaro mr̥gaḥ /13/

Verse: 14 
Halfverse: a    
adya madbāṇavegena   pretarāḍ viṣayaṃ gataḥ
   
adya mad-bāṇa-vegena   preta-rāḍ viṣayaṃ gataḥ /
Halfverse: c    
ye tvayā nihatāḥ śūrāḥ   saha tais tvaṃ sameṣyasi
   
ye tvayā nihatāḥ śūrāḥ   saha tais tvaṃ sameṣyasi /14/

Verse: 15 
Halfverse: a    
bahunātra kim uktena   śr̥ṇu rāma vaco mama
   
bahunā_atra kim uktena   śr̥ṇu rāma vaco mama /
Halfverse: c    
paśyantu sakalā lokās   tvāṃ māṃ caiva raṇājire
   
paśyantu sakalā lokās   tvāṃ māṃ caiva raṇa_ajire /15/

Verse: 16 
Halfverse: a    
astrair gadayā vāpi   bāhubʰyāṃ mahāhave
   
astrair gadayā _api   bāhubʰyāṃ mahā_āhave /
Halfverse: c    
abʰyastaṃ yena rāma   tena vartatāṃ yudʰi
   
abʰyastaṃ yena rāma   tena vartatāṃ yudʰi /16/

Verse: 17 
Halfverse: a    
makarākṣavacaḥ śrutvā   rāmo daśaratʰātmajaḥ
   
makara_akṣa-vacaḥ śrutvā   rāmo daśaratʰa_ātmajaḥ /
Halfverse: c    
abravīt prahasan vākyam   uttarottaravādinam
   
abravīt prahasan vākyam   uttara_uttara-vādinam /17/

Verse: 18 
Halfverse: a    
caturdaśasahasrāṇi   rakṣasāṃ tvatpitā ca yaḥ
   
caturdaśa-sahasrāṇi   rakṣasāṃ tvat-pitā ca yaḥ /
Halfverse: c    
triśirā dūṣaṇaś cāpi   daṇḍake nihatā mayā
   
triśirā dūṣaṇaś ca_api   daṇḍake nihatā mayā /18/

Verse: 19 
Halfverse: a    
svāśitās tava māṃsena   gr̥dʰragomāyuvāyasāḥ
   
svāśitās tava māṃsena   gr̥dʰra-gomāyu-vāyasāḥ /
Halfverse: c    
bʰaviṣyanty adya vai pāpa   tīkṣṇatuṇḍanakʰāṅkuśāḥ
   
bʰaviṣyanty adya vai pāpa   tīkṣṇa-tuṇḍa-nakʰa_aṅkuśāḥ /19/

Verse: 20 
Halfverse: a    
evam uktas tu rāmeṇa   kʰaraputro niśācaraḥ
   
evam uktas tu rāmeṇa   kʰara-putro niśā-caraḥ /
Halfverse: c    
bāṇaugʰān asr̥jat tasmai   rāgʰavāya raṇājire
   
bāṇa_ogʰān asr̥jat tasmai   rāgʰavāya raṇa_ajire /20/

Verse: 21 
Halfverse: a    
tāñ śarāñ śaravarṣeṇa   rāmaś ciccʰeda naikadʰā
   
tān śarān śara-varṣeṇa   rāmaś ciccʰeda na_ekadʰā /
Halfverse: c    
nipetur bʰuvi te cʰinnā   rukmapuṅkʰāḥ sahasraśaḥ
   
nipetur bʰuvi te cʰinnā   rukma-puṅkʰāḥ sahasraśaḥ /21/

Verse: 22 
Halfverse: a    
tad yuddʰam abʰavat tatra   sametyānyonyam ojasā
   
tad yuddʰam abʰavat tatra   sametya_anyonyam ojasā /
Halfverse: c    
kʰara rākṣasaputrasya   sūnor daśaratʰasya ca
   
kʰara rākṣasa-putrasya   sūnor daśaratʰasya ca /22/

Verse: 23 
Halfverse: a    
jīmūtayor ivākāśe   śabdo jyātalayos tadā
   
jīmūtayor iva_ākāśe   śabdo jyā-talayos tadā /
Halfverse: c    
dʰanur muktaḥ svanotkr̥ṣṭaḥ   śrūyate ca raṇājire
   
dʰanur muktaḥ svana_utkr̥ṣṭaḥ   śrūyate ca raṇa_ajire /23/

Verse: 24 
Halfverse: a    
devadānavagandʰarvāḥ   kiṃnarāś ca mahoragāḥ
   
deva-dānava-gandʰarvāḥ   kiṃnarāś ca mahā_uragāḥ /
Halfverse: c    
antarikṣagatāḥ sarve   draṣṭukāmās tad adbʰutam
   
antarikṣa-gatāḥ sarve   draṣṭu-kāmās tad adbʰutam /24/

Verse: 25 
Halfverse: a    
viddʰam anyonyagātreṣu   dviguṇaṃ vardʰate balam
   
viddʰam anyonya-gātreṣu   dviguṇaṃ vardʰate balam /
Halfverse: c    
kr̥tapratikr̥tānyonyaṃ   kurvāte tau raṇājire
   
kr̥ta-pratikr̥ta_anyonyaṃ   kurvāte tau raṇa_ajire /25/

Verse: 26 
Halfverse: a    
rāmam uktās tu bāṇaugʰān   rākṣasas tv accʰinad raṇe
   
rāmam uktās tu bāṇa_ogʰān   rākṣasas tv accʰinad raṇe /
Halfverse: c    
rakṣomuktāṃs tu rāmo vai   naikadʰā prāccʰinac cʰaraiḥ
   
rakṣo-muktāṃs tu rāmo vai   na_ekadʰā prāccʰinat śaraiḥ /26/

Verse: 27 
Halfverse: a    
bāṇaugʰavitatāḥ sarvā   diśaś ca vidiśas tatʰā
   
bāṇa_ogʰa-vitatāḥ sarvā   diśaś ca vidiśas tatʰā /
Halfverse: c    
saṃcʰannā vasudʰā caiva   samantān na prakāśate
   
saṃcʰannā vasudʰā caiva   samantān na prakāśate /27/

Verse: 28 
Halfverse: a    
tataḥ kruddʰo mahābāhur   dʰanuś ciccʰeda rakṣasaḥ
   
tataḥ kruddʰo mahā-bāhur   dʰanuś ciccʰeda rakṣasaḥ /
Halfverse: c    
aṣṭābʰir atʰa nārācaiḥ   sūtaṃ vivyādʰa rāgʰavaḥ
   
aṣṭābʰir atʰa nārācaiḥ   sūtaṃ vivyādʰa rāgʰavaḥ /
Halfverse: e    
bʰittvā śarai ratʰaṃ rāmo   ratʰāśvān samapātayat
   
bʰittvā śarai ratʰaṃ rāmo   ratʰa_aśvān samapātayat /28/

Verse: 29 
Halfverse: a    
viratʰo vasudʰāṃ tiṣṭʰan   makarākṣo niśācaraḥ
   
viratʰo vasudʰāṃ tiṣṭʰan   makara_akṣo niśā-caraḥ /
Halfverse: c    
atiṣṭʰad vasudʰāṃ rakṣaḥ   śūlaṃ jagrāha pāṇinā
   
atiṣṭʰad vasudʰāṃ rakṣaḥ   śūlaṃ jagrāha pāṇinā /
Halfverse: e    
trāsanaṃ sarvabʰūtānāṃ   yugāntāgnisamaprabʰam
   
trāsanaṃ sarva-bʰūtānāṃ   yuga_anta_agni-sama-prabʰam /29/

Verse: 30 
Halfverse: a    
vibʰrāmya ca mahac cʰūlaṃ   prajvalantaṃ niśācaraḥ
   
vibʰrāmya ca mahat śūlaṃ   prajvalantaṃ niśā-caraḥ /
Halfverse: c    
sa krodʰāt prāhiṇot tasmai   rāgʰavāya mahāhave
   
sa krodʰāt prāhiṇot tasmai   rāgʰavāya mahā_āhave /30/

Verse: 31 
Halfverse: a    
tam āpatantaṃ jvalitaṃ   kʰaraputrakarāc cyutam
   
tam āpatantaṃ jvalitaṃ   kʰara-putra-karāc cyutam /
Halfverse: c    
bāṇais tu tribʰir ākāśe   śūlaṃ ciccʰeda rāgʰavaḥ
   
bāṇais tu tribʰir ākāśe   śūlaṃ ciccʰeda rāgʰavaḥ /31/

Verse: 32 
Halfverse: a    
saccʰinno naikadʰā śūlo   divyahāṭakamaṇḍitaḥ
   
sac-cʰinno na_ekadʰā śūlo   divya-hāṭaka-maṇḍitaḥ /
Halfverse: c    
vyaśīryata mahokleva   rāmabāṇārdito bʰuvi
   
vyaśīryata mahā_uklā_iva   rāma-bāṇa_ardito bʰuvi /32/

Verse: 33 
Halfverse: a    
tac cʰūlaṃ nihataṃ dr̥ṣṭvā   rāmeṇādbʰutakarmaṇā
   
tat śūlaṃ nihataṃ dr̥ṣṭvā   rāmeṇa_adbʰuta-karmaṇā /
Halfverse: c    
sādʰu sādʰv iti bʰūtāni   vyāharanti nabʰogatāḥ
   
sādʰu sādʰv iti bʰūtāni   vyāharanti nabʰo-gatāḥ /33/

Verse: 34 
Halfverse: a    
tad dr̥ṣṭvā nihataṃ śūlaṃ   makarākṣo niśācaraḥ
   
tad dr̥ṣṭvā nihataṃ śūlaṃ   makara_akṣo niśā-caraḥ /
Halfverse: c    
muṣṭim udyamya kākutstʰaṃ   tiṣṭʰa tiṣṭʰeti cābravīt
   
muṣṭim udyamya kākutstʰaṃ   tiṣṭʰa tiṣṭʰa_iti ca_abravīt /34/

Verse: 35 
Halfverse: a    
sa taṃ dr̥ṣṭvā patantaṃ vai   prahasya ragʰunandanaḥ
   
sa taṃ dr̥ṣṭvā patantaṃ vai   prahasya ragʰu-nandanaḥ /
Halfverse: c    
pāvakāstraṃ tato rāmaḥ   saṃdadʰe svaśarāsane
   
pāvaka_astraṃ tato rāmaḥ   saṃdadʰe sva-śara_āsane /35/

Verse: 36 
Halfverse: a    
tenāstreṇa hataṃ rakṣaḥ   kākutstʰena tadā raṇe
   
tena_astreṇa hataṃ rakṣaḥ   kākutstʰena tadā raṇe /
Halfverse: c    
saṃcʰinnahr̥dayaṃ tatra   papāta ca mamāra ca
   
saṃcʰinna-hr̥dayaṃ tatra   papāta ca mamāra ca /36/

Verse: 37 
Halfverse: a    
dr̥ṣṭvā te rākṣasāḥ sarve   makarākṣasya pātanam
   
dr̥ṣṭvā te rākṣasāḥ sarve   makara_akṣasya pātanam /
Halfverse: c    
laṅkām eva pradʰāvanta   rāmabālārditās tadā
   
laṅkām eva pradʰāvanta   rāma-bāla_arditās tadā /37/

Verse: 38 
Halfverse: a    
daśaratʰanr̥paputrabāṇavegai   rajanicaraṃ nihataṃ kʰarātmajaṃ tam
   
daśaratʰa-nr̥pa-putra-bāṇa-vegai   rajani-caraṃ nihataṃ kʰara_ātmajaṃ tam /
Halfverse: c    
dadr̥śur atʰa ca devatāḥ   prahr̥ṣṭā girim iva vajrahataṃ yatʰā viśīrṇam
   
dadr̥śur atʰa ca devatāḥ   prahr̥ṣṭā girim iva vajra-hataṃ yatʰā viśīrṇam /38/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.