TITUS
Ramayana
Part No. 457
Chapter: 66
Adhyāya
66
Verse: 1
Halfverse: a
nirgataṃ
makarākṣaṃ
te
dr̥ṣṭvā
vānarapuṃgavāḥ
nirgataṃ
makara
_akṣaṃ
te
dr̥ṣṭvā
vānara-puṃgavāḥ
/
Halfverse: c
āplutya
sahasā
sarve
yoddʰukāmā
vyavastʰitāḥ
āplutya
sahasā
sarve
yoddʰu-kāmā
vyavastʰitāḥ
/1/
Verse: 2
Halfverse: a
tataḥ
pravr̥ttaṃ
sumahat
tad
yuddʰaṃ
lomaharṣaṇam
tataḥ
pravr̥ttaṃ
sumahat
tad
yuddʰaṃ
loma-harṣaṇam
/
Halfverse: c
niśācaraiḥ
plavaṃgānāṃ
devānāṃ
dānavair
iva
niśā-caraiḥ
plavaṃgānāṃ
devānāṃ
dānavair
iva
/2/
Verse: 3
Halfverse: a
vr̥kṣaśūlanipātaiś
ca
śilāparigʰapātanaiḥ
vr̥kṣa-śūla-nipātaiś
ca
śilā-parigʰa-pātanaiḥ
/
Halfverse: c
anyonyaṃ
mardayanti
sma
tadā
kapiniśācarāḥ
anyonyaṃ
mardayanti
sma
tadā
kapi-niśā-carāḥ
/3/
Verse: 4
Halfverse: a
śaktiśūlagadākʰaḍgais
tomaraiś
ca
niśācarāḥ
śakti-śūla-gadā-kʰaḍgais
tomaraiś
ca
niśā-carāḥ
/
Halfverse: c
paṭṭasair
bʰindipālaiś
ca
bāṇapātaiḥ
samantataḥ
paṭṭasair
bʰindi-pālaiś
ca
bāṇa-pātaiḥ
samantataḥ
/4/
{bʰindi
txt}
Verse: 5
Halfverse: a
pāśamudgaradaṇḍaiś
ca
nirgʰātaiś
cāparais
tatʰā
pāśa-mudgara-daṇḍaiś
ca
nirgʰātaiś
ca
_aparais
tatʰā
/
Halfverse: c
kadanaṃ
kapisiṃhānāṃ
cakrus
te
rajanīcarāḥ
kadanaṃ
kapi-siṃhānāṃ
cakrus
te
rajanī-carāḥ
/5/
Verse: 6
Halfverse: a
bāṇaugʰair
arditāś
cāpi
kʰaraputreṇa
vānarāḥ
bāṇa
_ogʰair
arditāś
ca
_api
kʰara-putreṇa
vānarāḥ
/
Halfverse: c
saṃbʰrāntamanasaḥ
sarve
dudruvur
bʰayapīḍitāḥ
saṃbʰrānta-manasaḥ
sarve
dudruvur
bʰaya-pīḍitāḥ
/6/
{!}
Verse: 7
Halfverse: a
tān
dr̥ṣṭvā
rākṣasāḥ
sarve
dravamāṇān
vanaukasaḥ
tān
dr̥ṣṭvā
rākṣasāḥ
sarve
dravamāṇān
vana
_okasaḥ
/
Halfverse: c
nedus
te
siṃhavad
dʰr̥ṣṭā
rākṣasā
jitakāśinaḥ
nedus
te
siṃhavadd^hr̥ṣṭā
rākṣasā
jita-kāśinaḥ
/7/
Verse: 8
Halfverse: a
vidravatsu
tadā
teṣu
vānareṣu
samantataḥ
vidravatsu
tadā
teṣu
vānareṣu
samantataḥ
/
Halfverse: c
rāmas
tān
vārayām
āsa
śaravarṣeṇa
rākṣasān
rāmas
tān
vārayām
āsa
śara-varṣeṇa
rākṣasān
/8/
Verse: 9
Halfverse: a
vāritān
rākṣasān
dr̥ṣṭvā
makarākṣo
niśācaraḥ
vāritān
rākṣasān
dr̥ṣṭvā
makara
_akṣo
niśā-caraḥ
/
Halfverse: c
krodʰān
alasam
āviṣṭo
vacanaṃ
cedam
abravīt
krodʰān
alasam
āviṣṭo
vacanaṃ
ca
_idam
abravīt
/9/
Verse: 10
Halfverse: a
tiṣṭʰa
rāma
mayā
sārdʰaṃ
dvandvayuddʰaṃ
dadāmi
te
tiṣṭʰa
rāma
mayā
sārdʰaṃ
dvandva-yuddʰaṃ
dadāmi
te
/
Halfverse: c
tyājayiṣyāmi
te
prāṇān
dʰanurmuktaiḥ
śitaiḥ
śaraiḥ
tyājayiṣyāmi
te
prāṇān
dʰanur-muktaiḥ
śitaiḥ
śaraiḥ
/10/
Verse: 11
Halfverse: a
yat
tadā
daṇḍakāraṇye
pitaraṃ
hatavān
mama
yat
tadā
daṇḍaka
_araṇye
pitaraṃ
hatavān
mama
/
Halfverse: c
madagrataḥ
svakarmastʰaṃ
smr̥tvā
roṣo
'bʰivardʰate
mad-agrataḥ
sva-karmastʰaṃ
smr̥tvā
roṣo
_abʰivardʰate
/11/
Verse: 12
Halfverse: a
dahyante
bʰr̥śam
aṅgāni
durātman
mama
rāgʰava
dahyante
bʰr̥śam
aṅgāni
durātman
mama
rāgʰava
/
Halfverse: c
yan
mayāsi
na
dr̥ṣṭas
tvaṃ
tasmin
kāle
mahāvane
yan
mayā
_asi
na
dr̥ṣṭas
tvaṃ
tasmin
kāle
mahā-vane
/12/
Verse: 13
Halfverse: a
diṣṭyāsi
darśanaṃ
rāma
mama
tvaṃ
prāptavān
iha
diṣṭyā
_asi
darśanaṃ
rāma
mama
tvaṃ
prāptavān
iha
/
Halfverse: c
kāṅkṣito
'si
kṣudʰārtasya
siṃhasyevetaro
mr̥gaḥ
kāṅkṣito
_asi
kṣudʰā
_ārtasya
siṃhasya
_iva
_itaro
mr̥gaḥ
/13/
Verse: 14
Halfverse: a
adya
madbāṇavegena
pretarāḍ
viṣayaṃ
gataḥ
adya
mad-bāṇa-vegena
preta-rāḍ
viṣayaṃ
gataḥ
/
Halfverse: c
ye
tvayā
nihatāḥ
śūrāḥ
saha
tais
tvaṃ
sameṣyasi
ye
tvayā
nihatāḥ
śūrāḥ
saha
tais
tvaṃ
sameṣyasi
/14/
Verse: 15
Halfverse: a
bahunātra
kim
uktena
śr̥ṇu
rāma
vaco
mama
bahunā
_atra
kim
uktena
śr̥ṇu
rāma
vaco
mama
/
Halfverse: c
paśyantu
sakalā
lokās
tvāṃ
māṃ
caiva
raṇājire
paśyantu
sakalā
lokās
tvāṃ
māṃ
caiva
raṇa
_ajire
/15/
Verse: 16
Halfverse: a
astrair
vā
gadayā
vāpi
bāhubʰyāṃ
vā
mahāhave
astrair
vā
gadayā
vā
_api
bāhubʰyāṃ
vā
mahā
_āhave
/
Halfverse: c
abʰyastaṃ
yena
vā
rāma
tena
vā
vartatāṃ
yudʰi
abʰyastaṃ
yena
vā
rāma
tena
vā
vartatāṃ
yudʰi
/16/
Verse: 17
Halfverse: a
makarākṣavacaḥ
śrutvā
rāmo
daśaratʰātmajaḥ
makara
_akṣa-vacaḥ
śrutvā
rāmo
daśaratʰa
_ātmajaḥ
/
Halfverse: c
abravīt
prahasan
vākyam
uttarottaravādinam
abravīt
prahasan
vākyam
uttara
_uttara-vādinam
/17/
Verse: 18
Halfverse: a
caturdaśasahasrāṇi
rakṣasāṃ
tvatpitā
ca
yaḥ
caturdaśa-sahasrāṇi
rakṣasāṃ
tvat-pitā
ca
yaḥ
/
Halfverse: c
triśirā
dūṣaṇaś
cāpi
daṇḍake
nihatā
mayā
triśirā
dūṣaṇaś
ca
_api
daṇḍake
nihatā
mayā
/18/
Verse: 19
Halfverse: a
svāśitās
tava
māṃsena
gr̥dʰragomāyuvāyasāḥ
svāśitās
tava
māṃsena
gr̥dʰra-gomāyu-vāyasāḥ
/
Halfverse: c
bʰaviṣyanty
adya
vai
pāpa
tīkṣṇatuṇḍanakʰāṅkuśāḥ
bʰaviṣyanty
adya
vai
pāpa
tīkṣṇa-tuṇḍa-nakʰa
_aṅkuśāḥ
/19/
Verse: 20
Halfverse: a
evam
uktas
tu
rāmeṇa
kʰaraputro
niśācaraḥ
evam
uktas
tu
rāmeṇa
kʰara-putro
niśā-caraḥ
/
Halfverse: c
bāṇaugʰān
asr̥jat
tasmai
rāgʰavāya
raṇājire
bāṇa
_ogʰān
asr̥jat
tasmai
rāgʰavāya
raṇa
_ajire
/20/
Verse: 21
Halfverse: a
tāñ
śarāñ
śaravarṣeṇa
rāmaś
ciccʰeda
naikadʰā
tān
śarān
śara-varṣeṇa
rāmaś
ciccʰeda
na
_ekadʰā
/
Halfverse: c
nipetur
bʰuvi
te
cʰinnā
rukmapuṅkʰāḥ
sahasraśaḥ
nipetur
bʰuvi
te
cʰinnā
rukma-puṅkʰāḥ
sahasraśaḥ
/21/
Verse: 22
Halfverse: a
tad
yuddʰam
abʰavat
tatra
sametyānyonyam
ojasā
tad
yuddʰam
abʰavat
tatra
sametya
_anyonyam
ojasā
/
Halfverse: c
kʰara
rākṣasaputrasya
sūnor
daśaratʰasya
ca
kʰara
rākṣasa-putrasya
sūnor
daśaratʰasya
ca
/22/
Verse: 23
Halfverse: a
jīmūtayor
ivākāśe
śabdo
jyātalayos
tadā
jīmūtayor
iva
_ākāśe
śabdo
jyā-talayos
tadā
/
Halfverse: c
dʰanur
muktaḥ
svanotkr̥ṣṭaḥ
śrūyate
ca
raṇājire
dʰanur
muktaḥ
svana
_utkr̥ṣṭaḥ
śrūyate
ca
raṇa
_ajire
/23/
Verse: 24
Halfverse: a
devadānavagandʰarvāḥ
kiṃnarāś
ca
mahoragāḥ
deva-dānava-gandʰarvāḥ
kiṃnarāś
ca
mahā
_uragāḥ
/
Halfverse: c
antarikṣagatāḥ
sarve
draṣṭukāmās
tad
adbʰutam
antarikṣa-gatāḥ
sarve
draṣṭu-kāmās
tad
adbʰutam
/24/
Verse: 25
Halfverse: a
viddʰam
anyonyagātreṣu
dviguṇaṃ
vardʰate
balam
viddʰam
anyonya-gātreṣu
dviguṇaṃ
vardʰate
balam
/
Halfverse: c
kr̥tapratikr̥tānyonyaṃ
kurvāte
tau
raṇājire
kr̥ta-pratikr̥ta
_anyonyaṃ
kurvāte
tau
raṇa
_ajire
/25/
Verse: 26
Halfverse: a
rāmam
uktās
tu
bāṇaugʰān
rākṣasas
tv
accʰinad
raṇe
rāmam
uktās
tu
bāṇa
_ogʰān
rākṣasas
tv
accʰinad
raṇe
/
Halfverse: c
rakṣomuktāṃs
tu
rāmo
vai
naikadʰā
prāccʰinac
cʰaraiḥ
rakṣo-muktāṃs
tu
rāmo
vai
na
_ekadʰā
prāccʰinat
śaraiḥ
/26/
Verse: 27
Halfverse: a
bāṇaugʰavitatāḥ
sarvā
diśaś
ca
vidiśas
tatʰā
bāṇa
_ogʰa-vitatāḥ
sarvā
diśaś
ca
vidiśas
tatʰā
/
Halfverse: c
saṃcʰannā
vasudʰā
caiva
samantān
na
prakāśate
saṃcʰannā
vasudʰā
caiva
samantān
na
prakāśate
/27/
Verse: 28
Halfverse: a
tataḥ
kruddʰo
mahābāhur
dʰanuś
ciccʰeda
rakṣasaḥ
tataḥ
kruddʰo
mahā-bāhur
dʰanuś
ciccʰeda
rakṣasaḥ
/
Halfverse: c
aṣṭābʰir
atʰa
nārācaiḥ
sūtaṃ
vivyādʰa
rāgʰavaḥ
aṣṭābʰir
atʰa
nārācaiḥ
sūtaṃ
vivyādʰa
rāgʰavaḥ
/
Halfverse: e
bʰittvā
śarai
ratʰaṃ
rāmo
ratʰāśvān
samapātayat
bʰittvā
śarai
ratʰaṃ
rāmo
ratʰa
_aśvān
samapātayat
/28/
Verse: 29
Halfverse: a
viratʰo
vasudʰāṃ
tiṣṭʰan
makarākṣo
niśācaraḥ
viratʰo
vasudʰāṃ
tiṣṭʰan
makara
_akṣo
niśā-caraḥ
/
Halfverse: c
atiṣṭʰad
vasudʰāṃ
rakṣaḥ
śūlaṃ
jagrāha
pāṇinā
atiṣṭʰad
vasudʰāṃ
rakṣaḥ
śūlaṃ
jagrāha
pāṇinā
/
Halfverse: e
trāsanaṃ
sarvabʰūtānāṃ
yugāntāgnisamaprabʰam
trāsanaṃ
sarva-bʰūtānāṃ
yuga
_anta
_agni-sama-prabʰam
/29/
Verse: 30
Halfverse: a
vibʰrāmya
ca
mahac
cʰūlaṃ
prajvalantaṃ
niśācaraḥ
vibʰrāmya
ca
mahat
śūlaṃ
prajvalantaṃ
niśā-caraḥ
/
Halfverse: c
sa
krodʰāt
prāhiṇot
tasmai
rāgʰavāya
mahāhave
sa
krodʰāt
prāhiṇot
tasmai
rāgʰavāya
mahā
_āhave
/30/
Verse: 31
Halfverse: a
tam
āpatantaṃ
jvalitaṃ
kʰaraputrakarāc
cyutam
tam
āpatantaṃ
jvalitaṃ
kʰara-putra-karāc
cyutam
/
Halfverse: c
bāṇais
tu
tribʰir
ākāśe
śūlaṃ
ciccʰeda
rāgʰavaḥ
bāṇais
tu
tribʰir
ākāśe
śūlaṃ
ciccʰeda
rāgʰavaḥ
/31/
Verse: 32
Halfverse: a
saccʰinno
naikadʰā
śūlo
divyahāṭakamaṇḍitaḥ
sac-cʰinno
na
_ekadʰā
śūlo
divya-hāṭaka-maṇḍitaḥ
/
Halfverse: c
vyaśīryata
mahokleva
rāmabāṇārdito
bʰuvi
vyaśīryata
mahā
_uklā
_iva
rāma-bāṇa
_ardito
bʰuvi
/32/
Verse: 33
Halfverse: a
tac
cʰūlaṃ
nihataṃ
dr̥ṣṭvā
rāmeṇādbʰutakarmaṇā
tat
śūlaṃ
nihataṃ
dr̥ṣṭvā
rāmeṇa
_adbʰuta-karmaṇā
/
Halfverse: c
sādʰu
sādʰv
iti
bʰūtāni
vyāharanti
nabʰogatāḥ
sādʰu
sādʰv
iti
bʰūtāni
vyāharanti
nabʰo-gatāḥ
/33/
Verse: 34
Halfverse: a
tad
dr̥ṣṭvā
nihataṃ
śūlaṃ
makarākṣo
niśācaraḥ
tad
dr̥ṣṭvā
nihataṃ
śūlaṃ
makara
_akṣo
niśā-caraḥ
/
Halfverse: c
muṣṭim
udyamya
kākutstʰaṃ
tiṣṭʰa
tiṣṭʰeti
cābravīt
muṣṭim
udyamya
kākutstʰaṃ
tiṣṭʰa
tiṣṭʰa
_iti
ca
_abravīt
/34/
Verse: 35
Halfverse: a
sa
taṃ
dr̥ṣṭvā
patantaṃ
vai
prahasya
ragʰunandanaḥ
sa
taṃ
dr̥ṣṭvā
patantaṃ
vai
prahasya
ragʰu-nandanaḥ
/
Halfverse: c
pāvakāstraṃ
tato
rāmaḥ
saṃdadʰe
svaśarāsane
pāvaka
_astraṃ
tato
rāmaḥ
saṃdadʰe
sva-śara
_āsane
/35/
Verse: 36
Halfverse: a
tenāstreṇa
hataṃ
rakṣaḥ
kākutstʰena
tadā
raṇe
tena
_astreṇa
hataṃ
rakṣaḥ
kākutstʰena
tadā
raṇe
/
Halfverse: c
saṃcʰinnahr̥dayaṃ
tatra
papāta
ca
mamāra
ca
saṃcʰinna-hr̥dayaṃ
tatra
papāta
ca
mamāra
ca
/36/
Verse: 37
Halfverse: a
dr̥ṣṭvā
te
rākṣasāḥ
sarve
makarākṣasya
pātanam
dr̥ṣṭvā
te
rākṣasāḥ
sarve
makara
_akṣasya
pātanam
/
Halfverse: c
laṅkām
eva
pradʰāvanta
rāmabālārditās
tadā
laṅkām
eva
pradʰāvanta
rāma-bāla
_arditās
tadā
/37/
Verse: 38
Halfverse: a
daśaratʰanr̥paputrabāṇavegai
rajanicaraṃ
nihataṃ
kʰarātmajaṃ
tam
daśaratʰa-nr̥pa-putra-bāṇa-vegai
rajani-caraṃ
nihataṃ
kʰara
_ātmajaṃ
tam
/
Halfverse: c
dadr̥śur
atʰa
ca
devatāḥ
prahr̥ṣṭā
girim
iva
vajrahataṃ
yatʰā
viśīrṇam
dadr̥śur
atʰa
ca
devatāḥ
prahr̥ṣṭā
girim
iva
vajra-hataṃ
yatʰā
viśīrṇam
/38/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.