TITUS
Ramayana
Part No. 458
Chapter: 67
Adhyāya
67
Verse: 1
Halfverse: a
makarākṣaṃ
hataṃ
śrutvā
rāvaṇaḥ
samitiṃjayaḥ
makara
_akṣaṃ
hataṃ
śrutvā
rāvaṇaḥ
samitiṃ-jayaḥ
/
Halfverse: c
ādideśātʰa
saṃkruddʰo
raṇāyendrajitaṃ
sutam
ādideśa
_atʰa
saṃkruddʰo
raṇāya
_indrajitaṃ
sutam
/1/
Verse: 2
Halfverse: a
jahi
vīra
mahāvīryau
bʰrātarau
rāmalakṣmaṇau
jahi
vīra
mahā-vīryau
bʰrātarau
rāma-lakṣmaṇau
/
Halfverse: c
adr̥śyo
dr̥śyamāno
vā
sarvatʰā
tvaṃ
balādʰikaḥ
adr̥śyo
dr̥śyamāno
vā
sarvatʰā
tvaṃ
bala
_adʰikaḥ
/2/
Verse: 3
Halfverse: a
tvam
apratimakarmāṇam
indraṃ
jayasi
saṃyuge
tvam
apratima-karmāṇam
indraṃ
jayasi
saṃyuge
/
Halfverse: c
kiṃ
punar
mānuṣau
dr̥ṣṭvā
na
vadʰiṣyasi
saṃyuge
kiṃ
punar
mānuṣau
dr̥ṣṭvā
na
vadʰiṣyasi
saṃyuge
/3/
Verse: 4
Halfverse: a
tatʰokto
rākṣasendreṇa
pratigr̥hya
pitur
vacaḥ
tatʰā
_ukto
rākṣasa
_indreṇa
pratigr̥hya
pitur
vacaḥ
/
Halfverse: c
yajñabʰūmau
sa
vidʰivat
pāvakaṃ
juhuve
ndrajit
yajña-bʰūmau
sa
vidʰivat
pāvakaṃ
juhuve
ndrajit
/4/
{juhuve
_indrajit}
Verse: 5
Halfverse: a
juhvataś
cāpi
tatrāgniṃ
raktoṣṇīṣadʰarāḥ
striyaḥ
juhvataś
ca
_api
tatra
_agniṃ
rakta
_uṣṇīṣa-dʰarāḥ
striyaḥ
/
Halfverse: c
ājagmus
tatra
saṃbʰrāntā
rākṣasyo
yatra
rāvaṇiḥ
ājagmus
tatra
saṃbʰrāntā
rākṣasyo
yatra
rāvaṇiḥ
/5/
Verse: 6
Halfverse: a
śastrāṇi
śarapatrāṇi
samidʰo
'tʰa
vibʰītakāḥ
śastrāṇi
śara-patrāṇi
samidʰo
_atʰa
vibʰītakāḥ
/
Halfverse: c
lohitāni
ca
vāsāṃsi
sruvaṃ
kārṣṇāyasaṃ
tatʰā
lohitāni
ca
vāsāṃsi
sruvaṃ
kārṣṇāyasaṃ
tatʰā
/
Verse: 7
Halfverse: a
sarvato
'gniṃ
samāstīrya
śarapatraiḥ
samantataḥ
sarvato
_agniṃ
samāstīrya
śara-patraiḥ
samantataḥ
/
Halfverse: c
cʰāgasya
sarvakr̥ṣṇasya
galaṃ
jagrāha
jīvataḥ
cʰāgasya
sarva-kr̥ṣṇasya
galaṃ
jagrāha
jīvataḥ
/7/
Verse: 8
Halfverse: a
caruhomasamiddʰasya
vidʰūmasya
mahārciṣaḥ
caru-homa-samiddʰasya
vidʰūmasya
mahā
_arciṣaḥ
/
Halfverse: c
babʰūvus
tāni
liṅgāni
vijayaṃ
darśayanti
ca
babʰūvus
tāni
liṅgāni
vijayaṃ
darśayanti
ca
/8/
Verse: 9
Halfverse: a
pradakṣiṇāvartaśikʰas
taptahāṭakasaṃnibʰaḥ
pradakṣiṇa
_āvarta-śikʰas
tapta-hāṭaka-saṃnibʰaḥ
/
Halfverse: c
havis
tat
pratijagrāha
pāvakaḥ
svayam
uttʰitaḥ
havis
tat
pratijagrāha
pāvakaḥ
svayam
uttʰitaḥ
/9/
Verse: 10
Halfverse: a
hutvāgniṃ
tarpayitvātʰa
devadānavarākṣasān
hutvā
_agniṃ
tarpayitvā
_atʰa
deva-dānava-rākṣasān
/
Halfverse: c
āruroha
ratʰaśreṣṭʰam
antardʰānagataṃ
śubʰam
āruroha
ratʰa-śreṣṭʰam
antar-dʰāna-gataṃ
śubʰam
/10/
Verse: 11
Halfverse: a
sa
vājibʰiś
caturbʰis
tu
bāṇaiś
ca
niśitair
yutaḥ
sa
vājibʰiś
caturbʰis
tu
bāṇaiś
ca
niśitair
yutaḥ
/
Halfverse: c
āropitamahācāpaḥ
śuśubʰe
syandanottame
āropita-mahā-cāpaḥ
śuśubʰe
syandana
_uttame
/11/
Verse: 12
Halfverse: a
jājvalyamāno
vapuṣā
tapanīyapariccʰadaḥ
jājvalyamāno
vapuṣā
tapanīya-pariccʰadaḥ
/
Halfverse: c
śaraiś
candrārdʰacandraiś
ca
sa
ratʰaḥ
samalaṃkr̥taḥ
śaraiś
candra
_ardʰa-candraiś
ca
sa
ratʰaḥ
samalaṃkr̥taḥ
/12/
Verse: 13
Halfverse: a
jāmbūnadamahākambur
dīptapāvakasaṃnibʰaḥ
jāmbūnada-mahā-kambur
dīpta-pāvaka-saṃnibʰaḥ
/
Halfverse: c
babʰūvendrajitaḥ
ketur
vaidūryasamalaṃkr̥taḥ
babʰūva
_indrajitaḥ
ketur
vaidūrya-samalaṃkr̥taḥ
/13/
Verse: 14
Halfverse: a
tena
cādityakalpena
brahmāstreṇa
ca
pālitaḥ
tena
ca
_āditya-kalpena
brahma
_astreṇa
ca
pālitaḥ
/
Halfverse: c
sa
babʰūva
durādʰarṣo
rāvaṇiḥ
sumahābalaḥ
sa
babʰūva
durādʰarṣo
rāvaṇiḥ
sumahā-balaḥ
/14/
Verse: 15
Halfverse: a
so
'bʰiniryāya
nagarād
indrajit
samitiṃjayaḥ
so
_abʰiniryāya
nagarād
indrajit
samitiṃ-jayaḥ
/
Halfverse: c
hutvāgniṃ
rākṣasair
mantrair
antardʰānagato
'bravīt
hutvā
_agniṃ
rākṣasair
mantrair
antar-dʰāna-gato
_abravīt
/15/
Verse: 16
Halfverse: a
adya
hatvāhave
yau
tau
mitʰyā
pravrajitau
vane
adya
hatvā
_āhave
yau
tau
mitʰyā
pravrajitau
vane
/
Halfverse: c
jayaṃ
pitre
pradāsyāmi
rāvaṇāya
raṇādʰikam
jayaṃ
pitre
pradāsyāmi
rāvaṇāya
raṇa
_adʰikam
/16/
Verse: 17
Halfverse: a
kr̥tvā
nirvānarām
urvīṃ
hatvā
rāmaṃ
salakṣmaṇam
kr̥tvā
nirvānarām
urvīṃ
hatvā
rāmaṃ
salakṣmaṇam
/
Halfverse: c
kariṣye
paramāṃ
prītim
ity
uktvāntaradʰīyata
kariṣye
paramāṃ
prītim
ity
uktvā
_antar-adʰīyata
/17/
Verse: 18
Halfverse: a
āpapātātʰa
saṃkruddʰo
daśagrīveṇa
coditaḥ
āpapāta
_atʰa
saṃkruddʰo
daśagrīveṇa
coditaḥ
/
Halfverse: c
tīkṣṇakārmukanārācais
tīkṣṇas
tv
indraripū
raṇe
tīkṣṇa-kārmuka-nārācais
tīkṣṇas
tv
indra-ripū
raṇe
/18/
Verse: 19
Halfverse: a
sa
dadarśa
mahāvīryau
nāgau
triśirasāv
iva
sa
dadarśa
mahā-vīryau
nāgau
triśirasāv
iva
/
Halfverse: c
sr̥jantāv
iṣujālāni
vīrau
vānaramadʰyagau
sr̥jantāv
iṣu-jālāni
vīrau
vānara-madʰyagau
/19/
Verse: 20
Halfverse: a
imau
tāv
iti
saṃcintya
sajyaṃ
kr̥tvā
ca
kārmukam
imau
tāv
iti
saṃcintya
sajyaṃ
kr̥tvā
ca
kārmukam
/
Halfverse: c
saṃtatāneṣudʰārābʰiḥ
parjanya
iva
vr̥ṣṭimān
saṃtatāna
_iṣu-dʰārābʰiḥ
parjanya
iva
vr̥ṣṭimān
/20/
Verse: 21
Halfverse: a
sa
tu
vaihāyasaṃ
prāpya
saratʰo
rāmalakṣmaṇau
sa
tu
vaihāyasaṃ
prāpya
saratʰo
rāma-lakṣmaṇau
/
Halfverse: c
acakṣur
viṣaye
tiṣṭʰan
vivyādʰa
niśitaiḥ
śaraiḥ
acakṣur
viṣaye
tiṣṭʰan
vivyādʰa
niśitaiḥ
śaraiḥ
/21/
Verse: 22
Halfverse: a
tau
tasya
śaravegena
parītau
rāmalakṣmaṇau
tau
tasya
śara-vegena
parītau
rāma-lakṣmaṇau
/
Halfverse: c
dʰanuṣī
saśare
kr̥tvā
divyam
astraṃ
pracakratuḥ
dʰanuṣī
saśare
kr̥tvā
divyam
astraṃ
pracakratuḥ
/22/
Verse: 23
Halfverse: a
praccʰādayantau
gaganaṃ
śarajālair
mahābalau
praccʰādayantau
gaganaṃ
śara-jālair
mahā-balau
/
Halfverse: c
tam
astraiḥ
surasaṃkāśau
naiva
pasparśatuḥ
śaraiḥ
tam
astraiḥ
sura-saṃkāśau
na
_eva
pasparśatuḥ
śaraiḥ
/23/
Verse: 24
Halfverse: a
sa
hi
dʰūmāndʰakāraṃ
ca
cakre
praccʰādayan
nabʰaḥ
sa
hi
dʰūma
_andʰa-kāraṃ
ca
cakre
praccʰādayan
nabʰaḥ
/
Halfverse: c
diśaś
cāntardadʰe
śrīmān
nīhāratamasāvr̥taḥ
diśaś
ca
_antar-dadʰe
śrīmān
nīhāra-tamasā
_āvr̥taḥ
/24/
Verse: 25
Halfverse: a
naiva
jyātalanirgʰoṣo
na
ca
nemikʰurasvanaḥ
na
_eva
jyā-tala-nirgʰoṣo
na
ca
nemi-kʰura-svanaḥ
/
Halfverse: c
śuśruve
caratas
tasya
na
ca
rūpaṃ
prakāśate
śuśruve
caratas
tasya
na
ca
rūpaṃ
prakāśate
/25/
Verse: 26
Halfverse: a
gʰanāndʰakāre
timire
śaravarṣam
ivādbʰutam
gʰana
_andʰa-kāre
timire
śara-varṣam
iva
_adbʰutam
/
Halfverse: c
sa
vavarṣa
mahābāhur
nārācaśaravr̥ṣṭibʰiḥ
sa
vavarṣa
mahā-bāhur
nārāca-śara-vr̥ṣṭibʰiḥ
/26/
Verse: 27
Halfverse: a
sa
rāmaṃ
sūryasaṃkāśaiḥ
śarair
dattavaro
bʰr̥śam
sa
rāmaṃ
sūrya-saṃkāśaiḥ
śarair
datta-varo
bʰr̥śam
/
Halfverse: c
vivyādʰa
samare
kruddʰaḥ
sarvagātreṣu
rāvaṇiḥ
vivyādʰa
samare
kruddʰaḥ
sarva-gātreṣu
rāvaṇiḥ
/27/
Verse: 28
Halfverse: a
tau
hanyamānau
nārācair
dʰārābʰir
iva
parvatau
tau
hanyamānau
nārācair
dʰārābʰir
iva
parvatau
/
Halfverse: c
hemapuṅkʰān
naravyāgʰrau
tigmān
mumucatuḥ
śarān
hema-puṅkʰān
nara-vyāgʰrau
tigmān
mumucatuḥ
śarān
/28/
Verse: 29
Halfverse: a
antarikṣaṃ
samāsādya
rāvaṇiṃ
kaṅkapatriṇaḥ
antarikṣaṃ
samāsādya
rāvaṇiṃ
kaṅka-patriṇaḥ
/
Halfverse: c
nikr̥tya
patagā
bʰūmau
petus
te
śoṇitokṣitāḥ
nikr̥tya
patagā
bʰūmau
petus
te
śoṇita
_ukṣitāḥ
/29/
Verse: 30
Halfverse: a
atimātraṃ
śaraugʰeṇa
pīḍyamānau
narottamau
atimātraṃ
śara
_ogʰeṇa
pīḍyamānau
nara
_uttamau
/
Halfverse: c
tān
iṣūn
patato
bʰallair
anekair
nicakartatuḥ
tān
iṣūn
patato
bʰallair
anekair
nicakartatuḥ
/30/
Verse: 31
Halfverse: a
yato
hi
dadr̥śāte
tau
śarān
nipatitāñ
śitān
yato
hi
dadr̥śāte
tau
śarān
nipatitān
śitān
/
Halfverse: c
tatas
tato
dāśaratʰī
sasr̥jāte
'stram
uttamam
tatas
tato
dāśaratʰī
sasr̥jāte
_astram
uttamam
/31/
Verse: 32
Halfverse: a
rāvaṇis
tu
diśaḥ
sarvā
ratʰenātiratʰaḥ
patan
rāvaṇis
tu
diśaḥ
sarvā
ratʰena
_atiratʰaḥ
patan
/
Halfverse: c
vivyādʰa
tau
dāśaratʰī
lagʰv
astro
niśitaiḥ
śaraiḥ
vivyādʰa
tau
dāśaratʰī
lagʰv
astro
niśitaiḥ
śaraiḥ
/32/
Verse: 33
Halfverse: a
tenātividdʰau
tau
vīrau
rukmapuṅkʰaiḥ
susaṃhataiḥ
tena
_atividdʰau
tau
vīrau
rukma-puṅkʰaiḥ
susaṃhataiḥ
/
Halfverse: c
babʰūvatur
dāśaratʰī
puṣpitāv
iva
kiṃśukau
babʰūvatur
dāśaratʰī
puṣpitāv
iva
kiṃśukau
/33/
Verse: 34
Halfverse: a
nāsya
veda
gatiṃ
kaś
cin
na
ca
rūpaṃ
dʰanuḥ
śarān
na
_asya
veda
gatiṃ
kaścin
na
ca
rūpaṃ
dʰanuḥ
śarān
/
Halfverse: c
na
cānyad
viditaṃ
kiṃ
cit
sūryasyevābʰrasaṃplave
na
ca
_anyad
viditaṃ
kiṃcit
sūryasyā
_iva
_abʰra-saṃplave
/34/
Verse: 35
Halfverse: a
tena
viddʰāś
ca
harayo
nihatāś
ca
gatāsavaḥ
tena
viddʰāś
ca
harayo
nihatāś
ca
gata
_asavaḥ
/
Halfverse: c
babʰūvuḥ
śataśas
tatra
patitā
dʰaraṇītale
babʰūvuḥ
śataśas
tatra
patitā
dʰaraṇī-tale
/35/
Verse: 36
Halfverse: a
lakṣmaṇas
tu
susaṃkruddʰo
bʰrātaraṃ
vākyam
abravīt
lakṣmaṇas
tu
susaṃkruddʰo
bʰrātaraṃ
vākyam
abravīt
/
Halfverse: c
brāhmam
astraṃ
prayokṣyāmi
vadʰārtʰaṃ
sarvarakṣasām
brāhmam
astraṃ
prayokṣyāmi
vadʰa
_artʰaṃ
sarva-rakṣasām
/36/
Verse: 37
Halfverse: a
tam
uvāca
tato
rāmo
lakṣmaṇaṃ
śubʰalakṣaṇam
tam
uvāca
tato
rāmo
lakṣmaṇaṃ
śubʰa-lakṣaṇam
/
Halfverse: c
naikasya
heto
rakṣāṃsi
pr̥tʰivyāṃ
hantum
arhasi
na
_ekasya
heto
rakṣāṃsi
pr̥tʰivyāṃ
hantum
arhasi
/37/
Verse: 38
Halfverse: a
ayudʰyamānaṃ
praccʰannaṃ
prāñjaliṃ
śaraṇāgatam
ayudʰyamānaṃ
praccʰannaṃ
prāñjaliṃ
śaraṇa
_āgatam
/
Halfverse: c
palāyantaṃ
pramattaṃ
vā
na
tvaṃ
hantum
ihārhasi
palāyantaṃ
pramattaṃ
vā
na
tvaṃ
hantum
iha
_arhasi
/38/
Verse: 39
Halfverse: a
asyaiva
tu
vadʰe
yatnaṃ
kariṣyāvo
mahābala
asya
_eva
tu
vadʰe
yatnaṃ
kariṣyāvo
mahā-bala
/
Halfverse: c
ādekṣyāvo
mahāvegān
astrān
āśīviṣopamān
ādekṣyāvo
mahā-vegān
astrān
āśī-viṣa
_upamān
/39/
Verse: 40
Halfverse: a
tam
enaṃ
māyinaṃ
kṣudram
antarhitaratʰaṃ
balāt
tam
enaṃ
māyinaṃ
kṣudram
antar-hita-ratʰaṃ
balāt
/
Halfverse: c
rākṣasaṃ
nihaniṣyanti
dr̥ṣṭvā
vānarayūtʰapāḥ
rākṣasaṃ
nihaniṣyanti
dr̥ṣṭvā
vānara-yūtʰapāḥ
/40/
Verse: 41
Halfverse: a
yady
eṣa
bʰūmiṃ
viśate
divaṃ
vā
yady
eṣa
bʰūmiṃ
viśate
divaṃ
vā
yady
eṣa
bʰūmiṃ
viśate
divaṃ
vā
yady
eṣa
bʰūmiṃ
viśate
divaṃ
vā
/
{Gem}
Halfverse: b
rasātalaṃ
vāpi
nabʰastalaṃ
vā
rasātalaṃ
vāpi
nabʰastalaṃ
vā
rasā-talaṃ
vā
_api
nabʰas-talaṃ
vā
rasā-talaṃ
vā
_api
nabʰas-talaṃ
vā
/
{Gem}
Halfverse: c
evaṃ
nigūḍʰo
'pi
mamāstradagdʰaḥ
evaṃ
nigūḍʰo
'pi
mamāstradagdʰaḥ
evaṃ
nigūḍʰo
_api
mama
_astra-dagdʰaḥ
evaṃ
nigūḍʰo
_api
mama
_astra-dagdʰaḥ
/
{Gem}
Halfverse: d
patiṣyate
bʰūmitale
gatāsuḥ
patiṣyate
bʰūmitale
gatāsuḥ
patiṣyate
bʰūmi-tale
gata
_asuḥ
patiṣyate
bʰūmi-tale
gata
_asuḥ
/41/
{Gem}
Verse: 42
Halfverse: a
ity
evam
uktvā
vacanaṃ
mahātmā
ity
evam
uktvā
vacanaṃ
mahātmā
ity
evam
uktvā
vacanaṃ
mahātmā
ity
evam
uktvā
vacanaṃ
mahātmā
/
{Gem}
Halfverse: b
ragʰupravīraḥ
plavagarṣabʰair
vr̥taḥ
ragʰupravīraḥ
plavagarṣabʰair
vr̥taḥ
ragʰu-pravīraḥ
plavaga-r̥ṣabʰair
vr̥taḥ
ragʰu-pravīraḥ
plavaga-r̥ṣabʰair
vr̥taḥ
/
{Gem}
Halfverse: c
vadʰāya
raudrasya
nr̥śaṃsakarmaṇas
vadʰāya
raudrasya
nr̥śaṃsakarmaṇas
vadʰāya
raudrasya
nr̥śaṃsa-karmaṇas
vadʰāya
raudrasya
nr̥śaṃsa-karmaṇas
/
{Gem}
Halfverse: d
tadā
mahātmā
tvaritaṃ
nirīkṣate
tadā
mahātmā
tvaritaṃ
nirīkṣate
tadā
mahātmā
tvaritaṃ
nirīkṣate
tadā
mahātmā
tvaritaṃ
nirīkṣate
/42/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.