TITUS
Ramayana
Part No. 458
Previous part

Chapter: 67 
Adhyāya 67


Verse: 1 
Halfverse: a    makarākṣaṃ hataṃ śrutvā   rāvaṇaḥ samitiṃjayaḥ
   
makara_akṣaṃ hataṃ śrutvā   rāvaṇaḥ samitiṃ-jayaḥ /
Halfverse: c    
ādideśātʰa saṃkruddʰo   raṇāyendrajitaṃ sutam
   
ādideśa_atʰa saṃkruddʰo   raṇāya_indrajitaṃ sutam /1/

Verse: 2 
Halfverse: a    
jahi vīra mahāvīryau   bʰrātarau rāmalakṣmaṇau
   
jahi vīra mahā-vīryau   bʰrātarau rāma-lakṣmaṇau /
Halfverse: c    
adr̥śyo dr̥śyamāno    sarvatʰā tvaṃ balādʰikaḥ
   
adr̥śyo dr̥śyamāno    sarvatʰā tvaṃ bala_adʰikaḥ /2/

Verse: 3 
Halfverse: a    
tvam apratimakarmāṇam   indraṃ jayasi saṃyuge
   
tvam apratima-karmāṇam   indraṃ jayasi saṃyuge /
Halfverse: c    
kiṃ punar mānuṣau dr̥ṣṭvā   na vadʰiṣyasi saṃyuge
   
kiṃ punar mānuṣau dr̥ṣṭvā   na vadʰiṣyasi saṃyuge /3/

Verse: 4 
Halfverse: a    
tatʰokto rākṣasendreṇa   pratigr̥hya pitur vacaḥ
   
tatʰā_ukto rākṣasa_indreṇa   pratigr̥hya pitur vacaḥ /
Halfverse: c    
yajñabʰūmau sa vidʰivat   pāvakaṃ juhuve ndrajit
   
yajña-bʰūmau sa vidʰivat   pāvakaṃ juhuve ndrajit /4/ {juhuve_indrajit}

Verse: 5 
Halfverse: a    
juhvataś cāpi tatrāgniṃ   raktoṣṇīṣadʰarāḥ striyaḥ
   
juhvataś ca_api tatra_agniṃ   rakta_uṣṇīṣa-dʰarāḥ striyaḥ /
Halfverse: c    
ājagmus tatra saṃbʰrāntā   rākṣasyo yatra rāvaṇiḥ
   
ājagmus tatra saṃbʰrāntā   rākṣasyo yatra rāvaṇiḥ /5/

Verse: 6 
Halfverse: a    
śastrāṇi śarapatrāṇi   samidʰo 'tʰa vibʰītakāḥ
   
śastrāṇi śara-patrāṇi   samidʰo_atʰa vibʰītakāḥ /
Halfverse: c    
lohitāni ca vāsāṃsi   sruvaṃ kārṣṇāyasaṃ tatʰā
   
lohitāni ca vāsāṃsi   sruvaṃ kārṣṇāyasaṃ tatʰā /

Verse: 7 
Halfverse: a    
sarvato 'gniṃ samāstīrya   śarapatraiḥ samantataḥ
   
sarvato_agniṃ samāstīrya   śara-patraiḥ samantataḥ /
Halfverse: c    
cʰāgasya sarvakr̥ṣṇasya   galaṃ jagrāha jīvataḥ
   
cʰāgasya sarva-kr̥ṣṇasya   galaṃ jagrāha jīvataḥ /7/

Verse: 8 
Halfverse: a    
caruhomasamiddʰasya   vidʰūmasya mahārciṣaḥ
   
caru-homa-samiddʰasya   vidʰūmasya mahā_arciṣaḥ /
Halfverse: c    
babʰūvus tāni liṅgāni   vijayaṃ darśayanti ca
   
babʰūvus tāni liṅgāni   vijayaṃ darśayanti ca /8/

Verse: 9 
Halfverse: a    
pradakṣiṇāvartaśikʰas   taptahāṭakasaṃnibʰaḥ
   
pradakṣiṇa_āvarta-śikʰas   tapta-hāṭaka-saṃnibʰaḥ /
Halfverse: c    
havis tat pratijagrāha   pāvakaḥ svayam uttʰitaḥ
   
havis tat pratijagrāha   pāvakaḥ svayam uttʰitaḥ /9/

Verse: 10 
Halfverse: a    
hutvāgniṃ tarpayitvātʰa   devadānavarākṣasān
   
hutvā_agniṃ tarpayitvā_atʰa   deva-dānava-rākṣasān /
Halfverse: c    
āruroha ratʰaśreṣṭʰam   antardʰānagataṃ śubʰam
   
āruroha ratʰa-śreṣṭʰam   antar-dʰāna-gataṃ śubʰam /10/

Verse: 11 
Halfverse: a    
sa vājibʰiś caturbʰis tu   bāṇaiś ca niśitair yutaḥ
   
sa vājibʰiś caturbʰis tu   bāṇaiś ca niśitair yutaḥ /
Halfverse: c    
āropitamahācāpaḥ   śuśubʰe syandanottame
   
āropita-mahā-cāpaḥ   śuśubʰe syandana_uttame /11/

Verse: 12 
Halfverse: a    
jājvalyamāno vapuṣā   tapanīyapariccʰadaḥ
   
jājvalyamāno vapuṣā   tapanīya-pariccʰadaḥ /
Halfverse: c    
śaraiś candrārdʰacandraiś ca   sa ratʰaḥ samalaṃkr̥taḥ
   
śaraiś candra_ardʰa-candraiś ca   sa ratʰaḥ samalaṃkr̥taḥ /12/

Verse: 13 
Halfverse: a    
jāmbūnadamahākambur   dīptapāvakasaṃnibʰaḥ
   
jāmbūnada-mahā-kambur   dīpta-pāvaka-saṃnibʰaḥ /
Halfverse: c    
babʰūvendrajitaḥ ketur   vaidūryasamalaṃkr̥taḥ
   
babʰūva_indrajitaḥ ketur   vaidūrya-samalaṃkr̥taḥ /13/

Verse: 14 
Halfverse: a    
tena cādityakalpena   brahmāstreṇa ca pālitaḥ
   
tena ca_āditya-kalpena   brahma_astreṇa ca pālitaḥ /
Halfverse: c    
sa babʰūva durādʰarṣo   rāvaṇiḥ sumahābalaḥ
   
sa babʰūva durādʰarṣo   rāvaṇiḥ sumahā-balaḥ /14/

Verse: 15 
Halfverse: a    
so 'bʰiniryāya nagarād   indrajit samitiṃjayaḥ
   
so_abʰiniryāya nagarād   indrajit samitiṃ-jayaḥ /
Halfverse: c    
hutvāgniṃ rākṣasair mantrair   antardʰānagato 'bravīt
   
hutvā_agniṃ rākṣasair mantrair   antar-dʰāna-gato_abravīt /15/

Verse: 16 
Halfverse: a    
adya hatvāhave yau tau   mitʰyā pravrajitau vane
   
adya hatvā_āhave yau tau   mitʰyā pravrajitau vane /
Halfverse: c    
jayaṃ pitre pradāsyāmi   rāvaṇāya raṇādʰikam
   
jayaṃ pitre pradāsyāmi   rāvaṇāya raṇa_adʰikam /16/

Verse: 17 
Halfverse: a    
kr̥tvā nirvānarām urvīṃ   hatvā rāmaṃ salakṣmaṇam
   
kr̥tvā nirvānarām urvīṃ   hatvā rāmaṃ salakṣmaṇam /
Halfverse: c    
kariṣye paramāṃ prītim   ity uktvāntaradʰīyata
   
kariṣye paramāṃ prītim   ity uktvā_antar-adʰīyata /17/

Verse: 18 
Halfverse: a    
āpapātātʰa saṃkruddʰo   daśagrīveṇa coditaḥ
   
āpapāta_atʰa saṃkruddʰo   daśagrīveṇa coditaḥ /
Halfverse: c    
tīkṣṇakārmukanārācais   tīkṣṇas tv indraripū raṇe
   
tīkṣṇa-kārmuka-nārācais   tīkṣṇas tv indra-ripū raṇe /18/

Verse: 19 
Halfverse: a    
sa dadarśa mahāvīryau   nāgau triśirasāv iva
   
sa dadarśa mahā-vīryau   nāgau triśirasāv iva /
Halfverse: c    
sr̥jantāv iṣujālāni   vīrau vānaramadʰyagau
   
sr̥jantāv iṣu-jālāni   vīrau vānara-madʰyagau /19/

Verse: 20 
Halfverse: a    
imau tāv iti saṃcintya   sajyaṃ kr̥tvā ca kārmukam
   
imau tāv iti saṃcintya   sajyaṃ kr̥tvā ca kārmukam /
Halfverse: c    
saṃtatāneṣudʰārābʰiḥ   parjanya iva vr̥ṣṭimān
   
saṃtatāna_iṣu-dʰārābʰiḥ   parjanya iva vr̥ṣṭimān /20/

Verse: 21 
Halfverse: a    
sa tu vaihāyasaṃ prāpya   saratʰo rāmalakṣmaṇau
   
sa tu vaihāyasaṃ prāpya   saratʰo rāma-lakṣmaṇau /
Halfverse: c    
acakṣur viṣaye tiṣṭʰan   vivyādʰa niśitaiḥ śaraiḥ
   
acakṣur viṣaye tiṣṭʰan   vivyādʰa niśitaiḥ śaraiḥ /21/

Verse: 22 
Halfverse: a    
tau tasya śaravegena   parītau rāmalakṣmaṇau
   
tau tasya śara-vegena   parītau rāma-lakṣmaṇau /
Halfverse: c    
dʰanuṣī saśare kr̥tvā   divyam astraṃ pracakratuḥ
   
dʰanuṣī saśare kr̥tvā   divyam astraṃ pracakratuḥ /22/

Verse: 23 
Halfverse: a    
praccʰādayantau gaganaṃ   śarajālair mahābalau
   
praccʰādayantau gaganaṃ   śara-jālair mahā-balau /
Halfverse: c    
tam astraiḥ surasaṃkāśau   naiva pasparśatuḥ śaraiḥ
   
tam astraiḥ sura-saṃkāśau   na_eva pasparśatuḥ śaraiḥ /23/

Verse: 24 
Halfverse: a    
sa hi dʰūmāndʰakāraṃ ca   cakre praccʰādayan nabʰaḥ
   
sa hi dʰūma_andʰa-kāraṃ ca   cakre praccʰādayan nabʰaḥ /
Halfverse: c    
diśaś cāntardadʰe śrīmān   nīhāratamasāvr̥taḥ
   
diśaś ca_antar-dadʰe śrīmān   nīhāra-tamasā_āvr̥taḥ /24/

Verse: 25 
Halfverse: a    
naiva jyātalanirgʰoṣo   na ca nemikʰurasvanaḥ
   
na_eva jyā-tala-nirgʰoṣo   na ca nemi-kʰura-svanaḥ /
Halfverse: c    
śuśruve caratas tasya   na ca rūpaṃ prakāśate
   
śuśruve caratas tasya   na ca rūpaṃ prakāśate /25/

Verse: 26 
Halfverse: a    
gʰanāndʰakāre timire   śaravarṣam ivādbʰutam
   
gʰana_andʰa-kāre timire   śara-varṣam iva_adbʰutam /
Halfverse: c    
sa vavarṣa mahābāhur   nārācaśaravr̥ṣṭibʰiḥ
   
sa vavarṣa mahā-bāhur   nārāca-śara-vr̥ṣṭibʰiḥ /26/

Verse: 27 
Halfverse: a    
sa rāmaṃ sūryasaṃkāśaiḥ   śarair dattavaro bʰr̥śam
   
sa rāmaṃ sūrya-saṃkāśaiḥ   śarair datta-varo bʰr̥śam /
Halfverse: c    
vivyādʰa samare kruddʰaḥ   sarvagātreṣu rāvaṇiḥ
   
vivyādʰa samare kruddʰaḥ   sarva-gātreṣu rāvaṇiḥ /27/

Verse: 28 
Halfverse: a    
tau hanyamānau nārācair   dʰārābʰir iva parvatau
   
tau hanyamānau nārācair   dʰārābʰir iva parvatau /
Halfverse: c    
hemapuṅkʰān naravyāgʰrau   tigmān mumucatuḥ śarān
   
hema-puṅkʰān nara-vyāgʰrau   tigmān mumucatuḥ śarān /28/

Verse: 29 
Halfverse: a    
antarikṣaṃ samāsādya   rāvaṇiṃ kaṅkapatriṇaḥ
   
antarikṣaṃ samāsādya   rāvaṇiṃ kaṅka-patriṇaḥ /
Halfverse: c    
nikr̥tya patagā bʰūmau   petus te śoṇitokṣitāḥ
   
nikr̥tya patagā bʰūmau   petus te śoṇita_ukṣitāḥ /29/

Verse: 30 
Halfverse: a    
atimātraṃ śaraugʰeṇa   pīḍyamānau narottamau
   
atimātraṃ śara_ogʰeṇa   pīḍyamānau nara_uttamau /
Halfverse: c    
tān iṣūn patato bʰallair   anekair nicakartatuḥ
   
tān iṣūn patato bʰallair   anekair nicakartatuḥ /30/

Verse: 31 
Halfverse: a    
yato hi dadr̥śāte tau   śarān nipatitāñ śitān
   
yato hi dadr̥śāte tau   śarān nipatitān śitān /
Halfverse: c    
tatas tato dāśaratʰī   sasr̥jāte 'stram uttamam
   
tatas tato dāśaratʰī   sasr̥jāte_astram uttamam /31/

Verse: 32 
Halfverse: a    
rāvaṇis tu diśaḥ sarvā   ratʰenātiratʰaḥ patan
   
rāvaṇis tu diśaḥ sarvā   ratʰena_atiratʰaḥ patan /
Halfverse: c    
vivyādʰa tau dāśaratʰī   lagʰv astro niśitaiḥ śaraiḥ
   
vivyādʰa tau dāśaratʰī   lagʰv astro niśitaiḥ śaraiḥ /32/

Verse: 33 
Halfverse: a    
tenātividdʰau tau vīrau   rukmapuṅkʰaiḥ susaṃhataiḥ
   
tena_atividdʰau tau vīrau   rukma-puṅkʰaiḥ susaṃhataiḥ /
Halfverse: c    
babʰūvatur dāśaratʰī   puṣpitāv iva kiṃśukau
   
babʰūvatur dāśaratʰī   puṣpitāv iva kiṃśukau /33/

Verse: 34 
Halfverse: a    
nāsya veda gatiṃ kaś cin   na ca rūpaṃ dʰanuḥ śarān
   
na_asya veda gatiṃ kaścin   na ca rūpaṃ dʰanuḥ śarān /
Halfverse: c    
na cānyad viditaṃ kiṃ cit   sūryasyevābʰrasaṃplave
   
na ca_anyad viditaṃ kiṃcit   sūryasyā_iva_abʰra-saṃplave /34/

Verse: 35 
Halfverse: a    
tena viddʰāś ca harayo   nihatāś ca gatāsavaḥ
   
tena viddʰāś ca harayo   nihatāś ca gata_asavaḥ /
Halfverse: c    
babʰūvuḥ śataśas tatra   patitā dʰaraṇītale
   
babʰūvuḥ śataśas tatra   patitā dʰaraṇī-tale /35/

Verse: 36 
Halfverse: a    
lakṣmaṇas tu susaṃkruddʰo   bʰrātaraṃ vākyam abravīt
   
lakṣmaṇas tu susaṃkruddʰo   bʰrātaraṃ vākyam abravīt /
Halfverse: c    
brāhmam astraṃ prayokṣyāmi   vadʰārtʰaṃ sarvarakṣasām
   
brāhmam astraṃ prayokṣyāmi   vadʰa_artʰaṃ sarva-rakṣasām /36/

Verse: 37 
Halfverse: a    
tam uvāca tato rāmo   lakṣmaṇaṃ śubʰalakṣaṇam
   
tam uvāca tato rāmo   lakṣmaṇaṃ śubʰa-lakṣaṇam /
Halfverse: c    
naikasya heto rakṣāṃsi   pr̥tʰivyāṃ hantum arhasi
   
na_ekasya heto rakṣāṃsi   pr̥tʰivyāṃ hantum arhasi /37/

Verse: 38 
Halfverse: a    
ayudʰyamānaṃ praccʰannaṃ   prāñjaliṃ śaraṇāgatam
   
ayudʰyamānaṃ praccʰannaṃ   prāñjaliṃ śaraṇa_āgatam /
Halfverse: c    
palāyantaṃ pramattaṃ    na tvaṃ hantum ihārhasi
   
palāyantaṃ pramattaṃ    na tvaṃ hantum iha_arhasi /38/

Verse: 39 
Halfverse: a    
asyaiva tu vadʰe yatnaṃ   kariṣyāvo mahābala
   
asya_eva tu vadʰe yatnaṃ   kariṣyāvo mahā-bala /
Halfverse: c    
ādekṣyāvo mahāvegān   astrān āśīviṣopamān
   
ādekṣyāvo mahā-vegān   astrān āśī-viṣa_upamān /39/

Verse: 40 
Halfverse: a    
tam enaṃ māyinaṃ kṣudram   antarhitaratʰaṃ balāt
   
tam enaṃ māyinaṃ kṣudram   antar-hita-ratʰaṃ balāt /
Halfverse: c    
rākṣasaṃ nihaniṣyanti   dr̥ṣṭvā vānarayūtʰapāḥ
   
rākṣasaṃ nihaniṣyanti   dr̥ṣṭvā vānara-yūtʰapāḥ /40/

Verse: 41 


Halfverse: a    
yady eṣa bʰūmiṃ viśate divaṃ     yady eṣa bʰūmiṃ viśate divaṃ
   
yady eṣa bʰūmiṃ viśate divaṃ     yady eṣa bʰūmiṃ viśate divaṃ / {Gem}
Halfverse: b    
rasātalaṃ vāpi nabʰastalaṃ     rasātalaṃ vāpi nabʰastalaṃ
   
rasā-talaṃ _api nabʰas-talaṃ     rasā-talaṃ _api nabʰas-talaṃ / {Gem}
Halfverse: c    
evaṃ nigūḍʰo 'pi mamāstradagdʰaḥ    evaṃ nigūḍʰo 'pi mamāstradagdʰaḥ
   
evaṃ nigūḍʰo_api mama_astra-dagdʰaḥ    evaṃ nigūḍʰo_api mama_astra-dagdʰaḥ / {Gem}
Halfverse: d    
patiṣyate bʰūmitale gatāsuḥ    patiṣyate bʰūmitale gatāsuḥ
   
patiṣyate bʰūmi-tale gata_asuḥ    patiṣyate bʰūmi-tale gata_asuḥ /41/ {Gem}

Verse: 42 
Halfverse: a    
ity evam uktvā vacanaṃ mahātmā    ity evam uktvā vacanaṃ mahātmā
   
ity evam uktvā vacanaṃ mahātmā    ity evam uktvā vacanaṃ mahātmā / {Gem}
Halfverse: b    
ragʰupravīraḥ plavagarṣabʰair vr̥taḥ    ragʰupravīraḥ plavagarṣabʰair vr̥taḥ
   
ragʰu-pravīraḥ plavaga-r̥ṣabʰair vr̥taḥ    ragʰu-pravīraḥ plavaga-r̥ṣabʰair vr̥taḥ / {Gem}
Halfverse: c    
vadʰāya raudrasya nr̥śaṃsakarmaṇas    vadʰāya raudrasya nr̥śaṃsakarmaṇas
   
vadʰāya raudrasya nr̥śaṃsa-karmaṇas    vadʰāya raudrasya nr̥śaṃsa-karmaṇas / {Gem}
Halfverse: d    
tadā mahātmā tvaritaṃ nirīkṣate    tadā mahātmā tvaritaṃ nirīkṣate
   
tadā mahātmā tvaritaṃ nirīkṣate    tadā mahātmā tvaritaṃ nirīkṣate /42/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.