TITUS
Ramayana
Part No. 459
Previous part

Chapter: 68 
Adhyāya 68


Verse: 1 
Halfverse: a    vijñāya tu manas tasya   rāgʰavasya mahātmanaḥ
   
vijñāya tu manas tasya   rāgʰavasya mahātmanaḥ /
Halfverse: c    
saṃnivr̥tyāhavāt tasmāt   praviveśa puraṃ tataḥ
   
saṃnivr̥tya_āhavāt tasmāt   praviveśa puraṃ tataḥ /1/

Verse: 2 
Halfverse: a    
so 'nusmr̥tya vadʰaṃ teṣāṃ   rākṣasānāṃ tarasvinām
   
so_anusmr̥tya vadʰaṃ teṣāṃ   rākṣasānāṃ tarasvinām /
Halfverse: c    
krodʰatāmrekṣaṇaḥ śūro   nirjagāma mahādyutiḥ
   
krodʰa-tāmra_īkṣaṇaḥ śūro   nirjagāma mahā-dyutiḥ /2/

Verse: 3 
Halfverse: a    
sa paścimena dvāreṇa   niryayau rākṣasair vr̥taḥ
   
sa paścimena dvāreṇa   niryayau rākṣasair vr̥taḥ /
Halfverse: c    
indrajit tu mahāvīryaḥ   paulastyo devakaṇṭakaḥ
   
indrajit tu mahā-vīryaḥ   paulastyo deva-kaṇṭakaḥ /3/

Verse: 4 
Halfverse: a    
indrajit tu tato dr̥ṣṭvā   bʰrātarau rāmalakṣmaṇau
   
indrajit tu tato dr̥ṣṭvā   bʰrātarau rāma-lakṣmaṇau /
Halfverse: c    
raṇāyābʰyudyatau vīrau   māyāṃ prāduṣkarot tadā
   
raṇāya_abʰyudyatau vīrau   māyāṃ prāduṣ-karot tadā /4/

Verse: 5 
Halfverse: a    
indrajit tu ratʰe stʰāpya   sītāṃ māyāmayīṃ tadā
   
indrajit tu ratʰe stʰāpya   sītāṃ māyāmayīṃ tadā /
Halfverse: c    
balena mahatāvr̥tya   tasyā vadʰam arocayat
   
balena mahatā_āvr̥tya   tasyā vadʰam arocayat /5/

Verse: 6 
Halfverse: a    
mohanārtʰaṃ tu sarveṣāṃ   buddʰiṃ kr̥tvā sudurmatiḥ
   
mohana_artʰaṃ tu sarveṣāṃ   buddʰiṃ kr̥tvā sudurmatiḥ /
Halfverse: c    
hantuṃ sītāṃ vyavasito   vānarābʰimukʰo yayau
   
hantuṃ sītāṃ vyavasito   vānara_abʰimukʰo yayau /6/

Verse: 7 
Halfverse: a    
taṃ dr̥ṣṭvā tv abʰiniryāntaṃ   nagaryāḥ kānanaukasaḥ
   
taṃ dr̥ṣṭvā tv abʰiniryāntaṃ   nagaryāḥ kānana_okasaḥ /
Halfverse: c    
utpetur abʰisaṃkruddʰāḥ   śilāhastā yuyutsavaḥ
   
utpetur abʰisaṃkruddʰāḥ   śilā-hastā yuyutsavaḥ /7/

Verse: 8 
Halfverse: a    
hanūmān puratas teṣāṃ   jagāma kapikuñjaraḥ
   
hanūmān puratas teṣāṃ   jagāma kapi-kuñjaraḥ /
Halfverse: c    
pragr̥hya sumahac cʰr̥ṅgaṃ   parvatasya durāsadam
   
pragr̥hya sumahat śr̥ṅgaṃ   parvatasya durāsadam /8/

Verse: 9 
Halfverse: a    
sa dadarśa hatānandāṃ   sītām indrajito ratʰe
   
sa dadarśa hata_ānandāṃ   sītām indrajito ratʰe /
Halfverse: c    
ekaveṇīdʰarāṃ dīnām   upavāsakr̥śānanām
   
eka-veṇī-dʰarāṃ dīnām   upavāsa-kr̥śa_ānanām /9/

Verse: 10 
Halfverse: a    
parikliṣṭaikavasanām   amr̥jāṃ rāgʰavapriyām
   
parikliṣṭa_eka-vasanām   amr̥jāṃ rāgʰava-priyām /
Halfverse: c    
rajomalābʰyām āliptaiḥ   sarvagātrair varastriyam
   
rajo-malābʰyām āliptaiḥ   sarva-gātrair vara-striyam /10/

Verse: 11 
Halfverse: a    
tāṃ nirīkṣya muhūrtaṃ tu   maitʰilīm adʰyavasya ca
   
tāṃ nirīkṣya muhūrtaṃ tu   maitʰilīm adʰyavasya ca /
Halfverse: c    
bāṣpaparyākulamukʰo   hanūmān vyatʰito 'bʰavat
   
bāṣpa-paryākula-mukʰo   hanūmān vyatʰito_abʰavat /11/

Verse: 12 
Halfverse: a    
abravīt tāṃ tu śokārtāṃ   nirānandāṃ tapasvinām
   
abravīt tāṃ tu śoka_ārtāṃ   nirānandāṃ tapasvinām /
Halfverse: c    
dr̥ṣṭvā ratʰe stitāṃ sītāṃ   rākṣasendrasutāśritām
   
dr̥ṣṭvā ratʰe stitāṃ sītāṃ   rākṣasa_indra-suta_āśritām /12/

Verse: 13 
Halfverse: a    
kiṃ samartʰitam asyeti   cintayan sa mahākapiḥ
   
kiṃ samartʰitam asya_iti   cintayan sa mahā-kapiḥ /
Halfverse: c    
saha tair vānaraśreṣṭʰair   abʰyadʰāvata rāvaṇim
   
saha tair vānara-śreṣṭʰair   abʰyadʰāvata rāvaṇim /13/

Verse: 14 
Halfverse: a    
tad vānarabalaṃ dr̥ṣṭvā   rāvaṇiḥ krodʰamūrcʰitaḥ
   
tad vānara-balaṃ dr̥ṣṭvā   rāvaṇiḥ krodʰa-mūrcʰitaḥ /
Halfverse: c    
kr̥tvā viśokaṃ nistriṃśaṃ   mūrdʰni sītāṃ parāmr̥śat
   
kr̥tvā viśokaṃ nistriṃśaṃ   mūrdʰni sītāṃ parāmr̥śat /14/

Verse: 15 
Halfverse: a    
taṃ striyaṃ paśyatāṃ teṣāṃ   tāḍayām āsa rāvaṇiḥ
   
taṃ striyaṃ paśyatāṃ teṣāṃ   tāḍayām āsa rāvaṇiḥ /
Halfverse: c    
krośantīṃ rāma rāmeti   māyayā yojitāṃ ratʰe
   
krośantīṃ rāma rāma_iti   māyayā yojitāṃ ratʰe /15/

Verse: 16 
Halfverse: a    
gr̥hītamūrdʰajāṃ dr̥ṣṭvā   hanūmān dainyam āgataḥ
   
gr̥hīta-mūrdʰajāṃ dr̥ṣṭvā   hanūmān dainyam āgataḥ /
Halfverse: c    
duḥkʰajaṃ vārinetrābʰyām   utsr̥jan mārutātmajaḥ
   
duḥkʰajaṃ vāri-netrābʰyām   utsr̥jan māruta_ātmajaḥ /
Halfverse: e    
abravīt paruṣaṃ vākyaṃ   krodʰād rakṣo'dʰipātmajam
   
abravīt paruṣaṃ vākyaṃ   krodʰād rakṣo_adʰipa_ātmajam /16/

Verse: 17 
Halfverse: a    
durātmann ātmanāśāya   keśapakṣe parāmr̥śaḥ
   
durātmann ātma-nāśāya   keśa-pakṣe parāmr̥śaḥ /
Halfverse: c    
brahmarṣīṇāṃ kule jāto   rākṣasīṃ yonim āśritaḥ
   
brahma-r̥ṣīṇāṃ kule jāto   rākṣasīṃ yonim āśritaḥ /
Halfverse: e    
dʰik tvāṃ pāpasamācāraṃ   yasya te matir īdr̥śī
   
dʰik tvāṃ pāpa-samācāraṃ   yasya te matir īdr̥śī /17/

Verse: 18 
Halfverse: a    
nr̥śaṃsānārya durvr̥tta   kṣudra pāpaparākrama
   
nr̥śaṃsa_anārya durvr̥tta   kṣudra pāpa-parākrama /
Halfverse: c    
anāryasyedr̥śaṃ karma   gʰr̥ṇā te nāsti nirgʰr̥ṇa
   
anāryasya_īdr̥śaṃ karma   gʰr̥ṇā te na_asti nirgʰr̥ṇa /18/

Verse: 19 
Halfverse: a    
cyutā gr̥hāc ca rājyāc ca   rāmahastāc ca maitʰilī
   
cyutā gr̥hāc ca rājyāc ca   rāma-hastāc ca maitʰilī /
Halfverse: c    
kiṃ tavaiṣāparāddʰā hi   yad enāṃ hantum iccʰasi
   
kiṃ tava_eṣā_aparāddʰā hi   yad enāṃ hantum iccʰasi /19/

Verse: 20 
Halfverse: a    
sītāṃ ca hatvā na ciraṃ   jīviṣyasi katʰaṃ cana
   
sītāṃ ca hatvā na ciraṃ   jīviṣyasi katʰaṃcana /
Halfverse: c    
vadʰārhakarmaṇānena   mama hastagato hy asi
   
vadʰa_arha-karmaṇā_anena   mama hasta-gato hy asi /20/

Verse: 21 
Halfverse: a    
ye ca strīgʰātināṃ lokā   lokavadʰyaiś ca kutsitāḥ
   
ye ca strī-gʰātināṃ lokā   loka-vadʰyaiś ca kutsitāḥ /
Halfverse: c    
iha jīvitam utsr̥jya   pretya tān pratilapsyase
   
iha jīvitam utsr̥jya   pretya tān pratilapsyase /21/

Verse: 22 
Halfverse: a    
iti bruvāṇo hanumān   sāyudʰair haribʰir vr̥taḥ
   
iti bruvāṇo hanumān   sāyudʰair haribʰir vr̥taḥ /
Halfverse: c    
abʰyadʰāvata saṃkruddʰo   rākṣasendrasutaṃ prati
   
abʰyadʰāvata saṃkruddʰo   rākṣasa_indra-sutaṃ prati /22/

Verse: 23 
Halfverse: a    
āpatantaṃ mahāvīryaṃ   tad anīkaṃ vanaukasām
   
āpatantaṃ mahā-vīryaṃ   tad anīkaṃ vana_okasām /
Halfverse: c    
rakṣasāṃ bʰīmavegānām   anīkena nyavārayat
   
rakṣasāṃ bʰīma-vegānām   anīkena nyavārayat /23/

Verse: 24 
Halfverse: a    
sa tāṃ bāṇasahasreṇa   vikṣobʰya harivāhinīm
   
sa tāṃ bāṇa-sahasreṇa   vikṣobʰya hari-vāhinīm /
Halfverse: c    
hariśreṣṭʰaṃ hanūmantam   indrajit pratyuvāca ha
   
hari-śreṣṭʰaṃ hanūmantam   indrajit pratyuvāca ha /24/

Verse: 25 
Halfverse: a    
sugrīvas tvaṃ ca rāmaś ca   yannimittam ihāgatāḥ
   
sugrīvas tvaṃ ca rāmaś ca   yan-nimittam iha_āgatāḥ /
Halfverse: c    
tāṃ haniṣyāmi vaidehīm   adyaiva tava paśyataḥ
   
tāṃ haniṣyāmi vaidehīm   adya_eva tava paśyataḥ /25/

Verse: 26 
Halfverse: a    
imāṃ hatvā tato rāmaṃ   lakṣmaṇaṃ tvāṃ ca vānara
   
imāṃ hatvā tato rāmaṃ   lakṣmaṇaṃ tvāṃ ca vānara /
Halfverse: c    
sugrīvaṃ ca vadʰiṣyāmi   taṃ cānāryaṃ vibʰīṣaṇam
   
sugrīvaṃ ca vadʰiṣyāmi   taṃ ca_anāryaṃ vibʰīṣaṇam /26/

Verse: 27 
Halfverse: a    
na hantavyāḥ striyaś ceti   yad bravīṣi plavaṃgama
   
na hantavyāḥ striyaś ca_iti   yad bravīṣi plavaṃ-gama /
Halfverse: c    
pīḍā karam amitrāṇāṃ   yat syāt kartavyam eta tat
   
pīḍā karam amitrāṇāṃ   yat syāt kartavyam eta tat /27/

Verse: 28 
Halfverse: a    
tam evam uktvā rudatīṃ   sītāṃ māyāmayīṃ tataḥ
   
tam evam uktvā rudatīṃ   sītāṃ māyāmayīṃ tataḥ /
Halfverse: c    
śitadʰāreṇa kʰaḍgena   nijagʰānendrajit svayam
   
śita-dʰāreṇa kʰaḍgena   nijagʰāna_indrajit svayam /28/

Verse: 29 
Halfverse: a    
yajñopavītamārgeṇa   cʰinnā tena tapasvinī
   
yajña_upavīta-mārgeṇa   cʰinnā tena tapasvinī /
Halfverse: c    
pr̥tʰivyāṃ pr̥tʰuśroṇī   papāta priyadarśanā
   
pr̥tʰivyāṃ pr̥tʰu-śroṇī   papāta priya-darśanā /29/

Verse: 30 
Halfverse: a    
tām indrajitstriyaṃ hatvā   hanūmantam uvāca ha
   
tām indrajit-striyaṃ hatvā   hanūmantam uvāca ha /
Halfverse: c    
mayā rāmasya paśyemāṃ   kopena ca niṣūditām
   
mayā rāmasya paśya_imāṃ   kopena ca niṣūditām /30/

Verse: 31 
Halfverse: a    
tataḥ kʰaḍgena mahatā   hatvā tām indrajit svayam
   
tataḥ kʰaḍgena mahatā   hatvā tām indrajit svayam /
Halfverse: c    
hr̥ṣṭaḥ sa ratʰam āstʰāya   vinanāda mahāsvanam
   
hr̥ṣṭaḥ sa ratʰam āstʰāya   vinanāda mahā-svanam /31/

Verse: 32 
Halfverse: a    
vānarāḥ śuśruvuḥ śabdam   adūre pratyavastʰitāḥ
   
vānarāḥ śuśruvuḥ śabdam   adūre pratyavastʰitāḥ /
Halfverse: c    
vyāditāsyasya nadatas   tad durgaṃ saṃśritasya tu
   
vyādita_āsyasya nadatas   tad durgaṃ saṃśritasya tu /32/

Verse: 33 


Halfverse: a    
tatʰā tu sītāṃ vinihatya durmatiḥ    tatʰā tu sītāṃ vinihatya durmatiḥ
   
tatʰā tu sītāṃ vinihatya durmatiḥ    tatʰā tu sītāṃ vinihatya durmatiḥ / {Gem}
Halfverse: b    
prahr̥ṣṭacetāḥ sa babʰūva rāvaṇiḥ    prahr̥ṣṭacetāḥ sa babʰūva rāvaṇiḥ
   
prahr̥ṣṭa-cetāḥ sa babʰūva rāvaṇiḥ    prahr̥ṣṭa-cetāḥ sa babʰūva rāvaṇiḥ / {Gem}
Halfverse: c    
taṃ hr̥ṣṭarūpaṃ samudīkṣya vānarā    taṃ hr̥ṣṭarūpaṃ samudīkṣya vānarā
   
taṃ hr̥ṣṭa-rūpaṃ samudīkṣya vānarā    taṃ hr̥ṣṭa-rūpaṃ samudīkṣya vānarā / {Gem}
Halfverse: d    
viṣaṇṇarūpāḥ samabʰipradudruvuḥ    viṣaṇṇarūpāḥ samabʰipradudruvuḥ
   
viṣaṇṇa-rūpāḥ samabʰipradudruvuḥ    viṣaṇṇa-rūpāḥ samabʰipradudruvuḥ /33/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.