TITUS
Ramayana
Part No. 459
Chapter: 68
Adhyāya
68
Verse: 1
Halfverse: a
vijñāya
tu
manas
tasya
rāgʰavasya
mahātmanaḥ
vijñāya
tu
manas
tasya
rāgʰavasya
mahātmanaḥ
/
Halfverse: c
saṃnivr̥tyāhavāt
tasmāt
praviveśa
puraṃ
tataḥ
saṃnivr̥tya
_āhavāt
tasmāt
praviveśa
puraṃ
tataḥ
/1/
Verse: 2
Halfverse: a
so
'nusmr̥tya
vadʰaṃ
teṣāṃ
rākṣasānāṃ
tarasvinām
so
_anusmr̥tya
vadʰaṃ
teṣāṃ
rākṣasānāṃ
tarasvinām
/
Halfverse: c
krodʰatāmrekṣaṇaḥ
śūro
nirjagāma
mahādyutiḥ
krodʰa-tāmra
_īkṣaṇaḥ
śūro
nirjagāma
mahā-dyutiḥ
/2/
Verse: 3
Halfverse: a
sa
paścimena
dvāreṇa
niryayau
rākṣasair
vr̥taḥ
sa
paścimena
dvāreṇa
niryayau
rākṣasair
vr̥taḥ
/
Halfverse: c
indrajit
tu
mahāvīryaḥ
paulastyo
devakaṇṭakaḥ
indrajit
tu
mahā-vīryaḥ
paulastyo
deva-kaṇṭakaḥ
/3/
Verse: 4
Halfverse: a
indrajit
tu
tato
dr̥ṣṭvā
bʰrātarau
rāmalakṣmaṇau
indrajit
tu
tato
dr̥ṣṭvā
bʰrātarau
rāma-lakṣmaṇau
/
Halfverse: c
raṇāyābʰyudyatau
vīrau
māyāṃ
prāduṣkarot
tadā
raṇāya
_abʰyudyatau
vīrau
māyāṃ
prāduṣ-karot
tadā
/4/
Verse: 5
Halfverse: a
indrajit
tu
ratʰe
stʰāpya
sītāṃ
māyāmayīṃ
tadā
indrajit
tu
ratʰe
stʰāpya
sītāṃ
māyāmayīṃ
tadā
/
Halfverse: c
balena
mahatāvr̥tya
tasyā
vadʰam
arocayat
balena
mahatā
_āvr̥tya
tasyā
vadʰam
arocayat
/5/
Verse: 6
Halfverse: a
mohanārtʰaṃ
tu
sarveṣāṃ
buddʰiṃ
kr̥tvā
sudurmatiḥ
mohana
_artʰaṃ
tu
sarveṣāṃ
buddʰiṃ
kr̥tvā
sudurmatiḥ
/
Halfverse: c
hantuṃ
sītāṃ
vyavasito
vānarābʰimukʰo
yayau
hantuṃ
sītāṃ
vyavasito
vānara
_abʰimukʰo
yayau
/6/
Verse: 7
Halfverse: a
taṃ
dr̥ṣṭvā
tv
abʰiniryāntaṃ
nagaryāḥ
kānanaukasaḥ
taṃ
dr̥ṣṭvā
tv
abʰiniryāntaṃ
nagaryāḥ
kānana
_okasaḥ
/
Halfverse: c
utpetur
abʰisaṃkruddʰāḥ
śilāhastā
yuyutsavaḥ
utpetur
abʰisaṃkruddʰāḥ
śilā-hastā
yuyutsavaḥ
/7/
Verse: 8
Halfverse: a
hanūmān
puratas
teṣāṃ
jagāma
kapikuñjaraḥ
hanūmān
puratas
teṣāṃ
jagāma
kapi-kuñjaraḥ
/
Halfverse: c
pragr̥hya
sumahac
cʰr̥ṅgaṃ
parvatasya
durāsadam
pragr̥hya
sumahat
śr̥ṅgaṃ
parvatasya
durāsadam
/8/
Verse: 9
Halfverse: a
sa
dadarśa
hatānandāṃ
sītām
indrajito
ratʰe
sa
dadarśa
hata
_ānandāṃ
sītām
indrajito
ratʰe
/
Halfverse: c
ekaveṇīdʰarāṃ
dīnām
upavāsakr̥śānanām
eka-veṇī-dʰarāṃ
dīnām
upavāsa-kr̥śa
_ānanām
/9/
Verse: 10
Halfverse: a
parikliṣṭaikavasanām
amr̥jāṃ
rāgʰavapriyām
parikliṣṭa
_eka-vasanām
amr̥jāṃ
rāgʰava-priyām
/
Halfverse: c
rajomalābʰyām
āliptaiḥ
sarvagātrair
varastriyam
rajo-malābʰyām
āliptaiḥ
sarva-gātrair
vara-striyam
/10/
Verse: 11
Halfverse: a
tāṃ
nirīkṣya
muhūrtaṃ
tu
maitʰilīm
adʰyavasya
ca
tāṃ
nirīkṣya
muhūrtaṃ
tu
maitʰilīm
adʰyavasya
ca
/
Halfverse: c
bāṣpaparyākulamukʰo
hanūmān
vyatʰito
'bʰavat
bāṣpa-paryākula-mukʰo
hanūmān
vyatʰito
_abʰavat
/11/
Verse: 12
Halfverse: a
abravīt
tāṃ
tu
śokārtāṃ
nirānandāṃ
tapasvinām
abravīt
tāṃ
tu
śoka
_ārtāṃ
nirānandāṃ
tapasvinām
/
Halfverse: c
dr̥ṣṭvā
ratʰe
stitāṃ
sītāṃ
rākṣasendrasutāśritām
dr̥ṣṭvā
ratʰe
stitāṃ
sītāṃ
rākṣasa
_indra-suta
_āśritām
/12/
Verse: 13
Halfverse: a
kiṃ
samartʰitam
asyeti
cintayan
sa
mahākapiḥ
kiṃ
samartʰitam
asya
_iti
cintayan
sa
mahā-kapiḥ
/
Halfverse: c
saha
tair
vānaraśreṣṭʰair
abʰyadʰāvata
rāvaṇim
saha
tair
vānara-śreṣṭʰair
abʰyadʰāvata
rāvaṇim
/13/
Verse: 14
Halfverse: a
tad
vānarabalaṃ
dr̥ṣṭvā
rāvaṇiḥ
krodʰamūrcʰitaḥ
tad
vānara-balaṃ
dr̥ṣṭvā
rāvaṇiḥ
krodʰa-mūrcʰitaḥ
/
Halfverse: c
kr̥tvā
viśokaṃ
nistriṃśaṃ
mūrdʰni
sītāṃ
parāmr̥śat
kr̥tvā
viśokaṃ
nistriṃśaṃ
mūrdʰni
sītāṃ
parāmr̥śat
/14/
Verse: 15
Halfverse: a
taṃ
striyaṃ
paśyatāṃ
teṣāṃ
tāḍayām
āsa
rāvaṇiḥ
taṃ
striyaṃ
paśyatāṃ
teṣāṃ
tāḍayām
āsa
rāvaṇiḥ
/
Halfverse: c
krośantīṃ
rāma
rāmeti
māyayā
yojitāṃ
ratʰe
krośantīṃ
rāma
rāma
_iti
māyayā
yojitāṃ
ratʰe
/15/
Verse: 16
Halfverse: a
gr̥hītamūrdʰajāṃ
dr̥ṣṭvā
hanūmān
dainyam
āgataḥ
gr̥hīta-mūrdʰajāṃ
dr̥ṣṭvā
hanūmān
dainyam
āgataḥ
/
Halfverse: c
duḥkʰajaṃ
vārinetrābʰyām
utsr̥jan
mārutātmajaḥ
duḥkʰajaṃ
vāri-netrābʰyām
utsr̥jan
māruta
_ātmajaḥ
/
Halfverse: e
abravīt
paruṣaṃ
vākyaṃ
krodʰād
rakṣo'dʰipātmajam
abravīt
paruṣaṃ
vākyaṃ
krodʰād
rakṣo
_adʰipa
_ātmajam
/16/
Verse: 17
Halfverse: a
durātmann
ātmanāśāya
keśapakṣe
parāmr̥śaḥ
durātmann
ātma-nāśāya
keśa-pakṣe
parāmr̥śaḥ
/
Halfverse: c
brahmarṣīṇāṃ
kule
jāto
rākṣasīṃ
yonim
āśritaḥ
brahma-r̥ṣīṇāṃ
kule
jāto
rākṣasīṃ
yonim
āśritaḥ
/
Halfverse: e
dʰik
tvāṃ
pāpasamācāraṃ
yasya
te
matir
īdr̥śī
dʰik
tvāṃ
pāpa-samācāraṃ
yasya
te
matir
īdr̥śī
/17/
Verse: 18
Halfverse: a
nr̥śaṃsānārya
durvr̥tta
kṣudra
pāpaparākrama
nr̥śaṃsa
_anārya
durvr̥tta
kṣudra
pāpa-parākrama
/
Halfverse: c
anāryasyedr̥śaṃ
karma
gʰr̥ṇā
te
nāsti
nirgʰr̥ṇa
anāryasya
_īdr̥śaṃ
karma
gʰr̥ṇā
te
na
_asti
nirgʰr̥ṇa
/18/
Verse: 19
Halfverse: a
cyutā
gr̥hāc
ca
rājyāc
ca
rāmahastāc
ca
maitʰilī
cyutā
gr̥hāc
ca
rājyāc
ca
rāma-hastāc
ca
maitʰilī
/
Halfverse: c
kiṃ
tavaiṣāparāddʰā
hi
yad
enāṃ
hantum
iccʰasi
kiṃ
tava
_eṣā
_aparāddʰā
hi
yad
enāṃ
hantum
iccʰasi
/19/
Verse: 20
Halfverse: a
sītāṃ
ca
hatvā
na
ciraṃ
jīviṣyasi
katʰaṃ
cana
sītāṃ
ca
hatvā
na
ciraṃ
jīviṣyasi
katʰaṃcana
/
Halfverse: c
vadʰārhakarmaṇānena
mama
hastagato
hy
asi
vadʰa
_arha-karmaṇā
_anena
mama
hasta-gato
hy
asi
/20/
Verse: 21
Halfverse: a
ye
ca
strīgʰātināṃ
lokā
lokavadʰyaiś
ca
kutsitāḥ
ye
ca
strī-gʰātināṃ
lokā
loka-vadʰyaiś
ca
kutsitāḥ
/
Halfverse: c
iha
jīvitam
utsr̥jya
pretya
tān
pratilapsyase
iha
jīvitam
utsr̥jya
pretya
tān
pratilapsyase
/21/
Verse: 22
Halfverse: a
iti
bruvāṇo
hanumān
sāyudʰair
haribʰir
vr̥taḥ
iti
bruvāṇo
hanumān
sāyudʰair
haribʰir
vr̥taḥ
/
Halfverse: c
abʰyadʰāvata
saṃkruddʰo
rākṣasendrasutaṃ
prati
abʰyadʰāvata
saṃkruddʰo
rākṣasa
_indra-sutaṃ
prati
/22/
Verse: 23
Halfverse: a
āpatantaṃ
mahāvīryaṃ
tad
anīkaṃ
vanaukasām
āpatantaṃ
mahā-vīryaṃ
tad
anīkaṃ
vana
_okasām
/
Halfverse: c
rakṣasāṃ
bʰīmavegānām
anīkena
nyavārayat
rakṣasāṃ
bʰīma-vegānām
anīkena
nyavārayat
/23/
Verse: 24
Halfverse: a
sa
tāṃ
bāṇasahasreṇa
vikṣobʰya
harivāhinīm
sa
tāṃ
bāṇa-sahasreṇa
vikṣobʰya
hari-vāhinīm
/
Halfverse: c
hariśreṣṭʰaṃ
hanūmantam
indrajit
pratyuvāca
ha
hari-śreṣṭʰaṃ
hanūmantam
indrajit
pratyuvāca
ha
/24/
Verse: 25
Halfverse: a
sugrīvas
tvaṃ
ca
rāmaś
ca
yannimittam
ihāgatāḥ
sugrīvas
tvaṃ
ca
rāmaś
ca
yan-nimittam
iha
_āgatāḥ
/
Halfverse: c
tāṃ
haniṣyāmi
vaidehīm
adyaiva
tava
paśyataḥ
tāṃ
haniṣyāmi
vaidehīm
adya
_eva
tava
paśyataḥ
/25/
Verse: 26
Halfverse: a
imāṃ
hatvā
tato
rāmaṃ
lakṣmaṇaṃ
tvāṃ
ca
vānara
imāṃ
hatvā
tato
rāmaṃ
lakṣmaṇaṃ
tvāṃ
ca
vānara
/
Halfverse: c
sugrīvaṃ
ca
vadʰiṣyāmi
taṃ
cānāryaṃ
vibʰīṣaṇam
sugrīvaṃ
ca
vadʰiṣyāmi
taṃ
ca
_anāryaṃ
vibʰīṣaṇam
/26/
Verse: 27
Halfverse: a
na
hantavyāḥ
striyaś
ceti
yad
bravīṣi
plavaṃgama
na
hantavyāḥ
striyaś
ca
_iti
yad
bravīṣi
plavaṃ-gama
/
Halfverse: c
pīḍā
karam
amitrāṇāṃ
yat
syāt
kartavyam
eta
tat
pīḍā
karam
amitrāṇāṃ
yat
syāt
kartavyam
eta
tat
/27/
Verse: 28
Halfverse: a
tam
evam
uktvā
rudatīṃ
sītāṃ
māyāmayīṃ
tataḥ
tam
evam
uktvā
rudatīṃ
sītāṃ
māyāmayīṃ
tataḥ
/
Halfverse: c
śitadʰāreṇa
kʰaḍgena
nijagʰānendrajit
svayam
śita-dʰāreṇa
kʰaḍgena
nijagʰāna
_indrajit
svayam
/28/
Verse: 29
Halfverse: a
yajñopavītamārgeṇa
cʰinnā
tena
tapasvinī
yajña
_upavīta-mārgeṇa
cʰinnā
tena
tapasvinī
/
Halfverse: c
sā
pr̥tʰivyāṃ
pr̥tʰuśroṇī
papāta
priyadarśanā
sā
pr̥tʰivyāṃ
pr̥tʰu-śroṇī
papāta
priya-darśanā
/29/
Verse: 30
Halfverse: a
tām
indrajitstriyaṃ
hatvā
hanūmantam
uvāca
ha
tām
indrajit-striyaṃ
hatvā
hanūmantam
uvāca
ha
/
Halfverse: c
mayā
rāmasya
paśyemāṃ
kopena
ca
niṣūditām
mayā
rāmasya
paśya
_imāṃ
kopena
ca
niṣūditām
/30/
Verse: 31
Halfverse: a
tataḥ
kʰaḍgena
mahatā
hatvā
tām
indrajit
svayam
tataḥ
kʰaḍgena
mahatā
hatvā
tām
indrajit
svayam
/
Halfverse: c
hr̥ṣṭaḥ
sa
ratʰam
āstʰāya
vinanāda
mahāsvanam
hr̥ṣṭaḥ
sa
ratʰam
āstʰāya
vinanāda
mahā-svanam
/31/
Verse: 32
Halfverse: a
vānarāḥ
śuśruvuḥ
śabdam
adūre
pratyavastʰitāḥ
vānarāḥ
śuśruvuḥ
śabdam
adūre
pratyavastʰitāḥ
/
Halfverse: c
vyāditāsyasya
nadatas
tad
durgaṃ
saṃśritasya
tu
vyādita
_āsyasya
nadatas
tad
durgaṃ
saṃśritasya
tu
/32/
Verse: 33
Halfverse: a
tatʰā
tu
sītāṃ
vinihatya
durmatiḥ
tatʰā
tu
sītāṃ
vinihatya
durmatiḥ
tatʰā
tu
sītāṃ
vinihatya
durmatiḥ
tatʰā
tu
sītāṃ
vinihatya
durmatiḥ
/
{Gem}
Halfverse: b
prahr̥ṣṭacetāḥ
sa
babʰūva
rāvaṇiḥ
prahr̥ṣṭacetāḥ
sa
babʰūva
rāvaṇiḥ
prahr̥ṣṭa-cetāḥ
sa
babʰūva
rāvaṇiḥ
prahr̥ṣṭa-cetāḥ
sa
babʰūva
rāvaṇiḥ
/
{Gem}
Halfverse: c
taṃ
hr̥ṣṭarūpaṃ
samudīkṣya
vānarā
taṃ
hr̥ṣṭarūpaṃ
samudīkṣya
vānarā
taṃ
hr̥ṣṭa-rūpaṃ
samudīkṣya
vānarā
taṃ
hr̥ṣṭa-rūpaṃ
samudīkṣya
vānarā
/
{Gem}
Halfverse: d
viṣaṇṇarūpāḥ
samabʰipradudruvuḥ
viṣaṇṇarūpāḥ
samabʰipradudruvuḥ
viṣaṇṇa-rūpāḥ
samabʰipradudruvuḥ
viṣaṇṇa-rūpāḥ
samabʰipradudruvuḥ
/33/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.