TITUS
Ramayana
Part No. 460
Chapter: 69
Adhyāya
69
Verse: 1
Halfverse: a
śrutvā
taṃ
bʰīmanirhrādaṃ
śakrāśanisamasvanam
śrutvā
taṃ
bʰīma-nirhrādaṃ
śakra
_aśani-sama-svanam
/
Halfverse: c
vīkṣamāṇā
diśaḥ
sarvā
dudruvur
vānararṣabʰāḥ
vīkṣamāṇā
diśaḥ
sarvā
dudruvur
vānara-r̥ṣabʰāḥ
/1/
Verse: 2
Halfverse: a
tān
uvāca
tataḥ
sarvān
hanūmān
mārutātmajaḥ
tān
uvāca
tataḥ
sarvān
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
viṣaṇṇavadanān
dīnāṃs
trastān
vidravataḥ
pr̥tʰak
viṣaṇṇa-vadanān
dīnāṃs
trastān
vidravataḥ
pr̥tʰak
/2/
Verse: 3
Halfverse: a
kasmād
viṣaṇṇavadanā
vidravadʰvaṃ
plavaṃgamāḥ
kasmād
viṣaṇṇa-vadanā
vidravadʰvaṃ
plavaṃ-gamāḥ
/
Halfverse: c
tyaktayuddʰasamutsāhāḥ
śūratvaṃ
kva
nu
vo
gatam
tyakta-yuddʰa-samutsāhāḥ
śūratvaṃ
kva
nu
vo
gatam
/3/
Verse: 4
Halfverse: a
pr̥ṣṭʰato
'nuvrajadʰvaṃ
mām
agrato
yāntam
āhave
pr̥ṣṭʰato
_anuvrajadʰvaṃ
mām
agrato
yāntam
āhave
/
Halfverse: c
śūrair
abʰijanopetair
ayuktaṃ
hi
nivartitum
śūrair
abʰijana
_upetair
ayuktaṃ
hi
nivartitum
/4/
Verse: 5
Halfverse: a
evam
uktāḥ
susaṃkruddʰā
vāyuputreṇa
dʰīmatā
evam
uktāḥ
susaṃkruddʰā
vāyu-putreṇa
dʰīmatā
/
Halfverse: c
śailaśr̥ṅgān
drumāṃś
caiva
jagr̥hur
hr̥ṣṭamānasāḥ
śaila-śr̥ṅgān
drumāṃś
caiva
jagr̥hur
hr̥ṣṭa-mānasāḥ
/5/
Verse: 6
Halfverse: a
abʰipetuś
ca
garjanto
rākṣasān
vānararṣabʰāḥ
abʰipetuś
ca
garjanto
rākṣasān
vānara-r̥ṣabʰāḥ
/
Halfverse: c
parivārya
hanūmantam
anvayuś
ca
mahāhave
parivārya
hanūmantam
anvayuś
ca
mahā
_āhave
/6/
Verse: 7
Halfverse: a
sa
tair
vānaramukʰyais
tu
hanūmān
sarvato
vr̥taḥ
sa
tair
vānara-mukʰyais
tu
hanūmān
sarvato
vr̥taḥ
/
Halfverse: c
hutāśana
ivārciṣmān
adahac
cʰatruvāhinīm
huta
_aśana
iva
_arciṣmān
adahat
śatru-vāhinīm
/7/
Verse: 8
Halfverse: a
sa
rākṣasānāṃ
kadanaṃ
cakāra
sumahākapiḥ
sa
rākṣasānāṃ
kadanaṃ
cakāra
sumahā-kapiḥ
/
Halfverse: c
vr̥to
vānarasainyena
kālāntakayamopamaḥ
vr̥to
vānara-sainyena
kāla
_antaka-yama
_upamaḥ
/8/
Verse: 9
Halfverse: a
sa
tu
śokena
cāviṣṭaḥ
krodʰena
ca
mahākapiḥ
sa
tu
śokena
ca
_āviṣṭaḥ
krodʰena
ca
mahā-kapiḥ
/
Halfverse: c
hanūmān
rāvaṇi
ratʰe
mahatīṃ
pātayac
cʰilām
hanūmān
rāvaṇi
ratʰe
mahatīṃ
pātayat
śilām
/9/
Verse: 10
Halfverse: a
tām
āpatantīṃ
dr̥ṣṭvaiva
ratʰaḥ
sāratʰinā
tadā
tām
āpatantīṃ
dr̥ṣṭvā
_eva
ratʰaḥ
sāratʰinā
tadā
/
Halfverse: c
vidʰeyāśva
samāyuktaḥ
sudūram
apavāhitaḥ
vidʰeya
_aśva
samāyuktaḥ
sudūram
apavāhitaḥ
/10/
Verse: 11
Halfverse: a
tam
indrajitam
aprāpya
ratʰatʰaṃ
sahasāratʰim
tam
indrajitam
aprāpya
ratʰatʰaṃ
saha-sāratʰim
/
Halfverse: c
viveśa
dʰaraṇīṃ
bʰittvā
sā
śilāvyartʰam
udyatā
viveśa
dʰaraṇīṃ
bʰittvā
sā
śilā-vyartʰam
udyatā
/11/
Verse: 12
Halfverse: a
patitāyāṃ
śilāyāṃ
tu
rakṣasāṃ
vyatʰitā
camūḥ
patitāyāṃ
śilāyāṃ
tu
rakṣasāṃ
vyatʰitā
camūḥ
/
Halfverse: c
tam
abʰyadʰāvañ
śataśo
nadantaḥ
kānanaukasaḥ
tam
abʰyadʰāvan
śataśo
nadantaḥ
kānana
_okasaḥ
/12/
Verse: 13
Halfverse: a
te
drumāṃś
ca
mahākāyā
giriśr̥ṅgāṇi
codyatāḥ
te
drumāṃś
ca
mahā-kāyā
giri-śr̥ṅgāṇi
ca
_udyatāḥ
/
Halfverse: c
cikṣipur
dviṣatāṃ
madʰye
vānarā
bʰīmavikramāḥ
cikṣipur
dviṣatāṃ
madʰye
vānarā
bʰīma-vikramāḥ
/13/
Verse: 14
Halfverse: a
vānarair
tair
mahāvīryair
gʰorarūpā
niśācarāḥ
vānarair
tair
mahā-vīryair
gʰora-rūpā
niśā-carāḥ
/
Halfverse: c
vīryād
abʰihatā
vr̥kṣair
vyaveṣṭanta
raṇakṣitau
vīryād
abʰihatā
vr̥kṣair
vyaveṣṭanta
raṇa-kṣitau
/14/
Verse: 15
Halfverse: a
svasainyam
abʰivīkṣyātʰa
vānarārditam
indrajit
sva-sainyam
abʰivīkṣya
_atʰa
vānara
_arditam
indrajit
/
Halfverse: c
pragr̥hītāyudʰaḥ
kruddʰaḥ
parān
abʰimukʰo
yayau
pragr̥hīta
_āyudʰaḥ
kruddʰaḥ
parān
abʰimukʰo
yayau
/15/
Verse: 16
Halfverse: a
sa
śaraugʰān
avasr̥jan
svasainyenābʰisaṃvr̥taḥ
sa
śara
_ogʰān
avasr̥jan
sva-sainyena
_abʰisaṃvr̥taḥ
/
Halfverse: c
jagʰāna
kapiśārdūlān
subahūn
dr̥ṣṭavikramaḥ
jagʰāna
kapi-śārdūlān
subahūn
dr̥ṣṭa-vikramaḥ
/16/
Verse: 17
Halfverse: a
śūlair
aśanibʰiḥ
kʰaḍgaiḥ
paṭṭasaiḥ
kūṭamudgaraiḥ
śūlair
aśanibʰiḥ
kʰaḍgaiḥ
paṭṭasaiḥ
kūṭa-mudgaraiḥ
/
Halfverse: c
te
cāpy
anucarāṃs
tasya
vānarā
jagʰnur
āhave
te
ca
_apy
anucarāṃs
tasya
vānarā
jagʰnur
āhave
/17/
Verse: 18
Halfverse: a
saskandʰaviṭapaiḥ
sālaiḥ
śilābʰiś
ca
mahābalaiḥ
saskandʰa-viṭapaiḥ
sālaiḥ
śilābʰiś
ca
mahā-balaiḥ
/
Halfverse: c
hanūmān
kadanaṃ
cakre
rakṣasāṃ
bʰīmakarmaṇām
hanūmān
kadanaṃ
cakre
rakṣasāṃ
bʰīma-karmaṇām
/18/
Verse: 19
Halfverse: a
sa
nivārya
parānīkam
abravīt
tān
vanaukasaḥ
sa
nivārya
para
_anīkam
abravīt
tān
vana
_okasaḥ
/
Halfverse: c
hanūmān
saṃnivartadʰvaṃ
na
naḥ
sādʰyam
idaṃ
balam
hanūmān
saṃnivartadʰvaṃ
na
naḥ
sādʰyam
idaṃ
balam
/19/
Verse: 20
Halfverse: a
tyaktvā
prāṇān
viceṣṭanto
rāma
priyacikīrṣavaḥ
tyaktvā
prāṇān
viceṣṭanto
rāma
priya-cikīrṣavaḥ
/
Halfverse: c
yannimittaṃ
hi
yudʰyāmo
hatā
sā
janakātmajā
yan-nimittaṃ
hi
yudʰyāmo
hatā
sā
janaka
_ātmajā
/20/
Verse: 21
Halfverse: a
imam
artʰaṃ
hi
vijñāpya
rāmaṃ
sugrīvam
eva
ca
imam
artʰaṃ
hi
vijñāpya
rāmaṃ
sugrīvam
eva
ca
/
Halfverse: c
tau
yat
pratividʰāsyete
tat
kariṣyāmahe
vayam
tau
yat
pratividʰāsyete
tat
kariṣyāmahe
vayam
/21/
Verse: 22
Halfverse: a
ity
uktvā
vānaraśreṣṭʰo
vārayan
sarvavānarān
ity
uktvā
vānara-śreṣṭʰo
vārayan
sarva-vānarān
/
Halfverse: c
śanaiḥ
śanair
asaṃtrastaḥ
sabalaḥ
sa
nyavartata
śanaiḥ
śanair
asaṃtrastaḥ
sabalaḥ
sa
nyavartata
/22/
Verse: 23
Halfverse: a
sa
tu
prekṣya
hanūmantaṃ
vrajantaṃ
yatra
rāgʰavaḥ
sa
tu
prekṣya
hanūmantaṃ
vrajantaṃ
yatra
rāgʰavaḥ
/
Halfverse: c
nikumbʰilām
adʰiṣṭʰāya
pāvakaṃ
juhuve
ndrajit
nikumbʰilām
adʰiṣṭʰāya
pāvakaṃ
juhuve
ndrajit
/23/
{juhuve
_indrajit}
Verse: 24
Halfverse: a
yajñabʰūmyāṃ
tu
vidʰivat
pāvakas
tena
rakṣasā
yajña-bʰūmyāṃ
tu
vidʰivat
pāvakas
tena
rakṣasā
/
Halfverse: c
hūyamānaḥ
prajajvāla
homaśoṇitabʰuk
tadā
hūyamānaḥ
prajajvāla
homa-śoṇitabʰuk
tadā
/24/
Verse: 25
Halfverse: a
so
'rciḥ
pinaddʰo
dadr̥śe
homaśoṇitatarpitaḥ
so
_arciḥ
pinaddʰo
dadr̥śe
homa-śoṇita-tarpitaḥ
/
Halfverse: c
saṃdʰyāgata
ivādityaḥ
sa
tīvrāgniḥ
samuttʰitaḥ
saṃdʰyā-gata
iva
_ādityaḥ
sa
tīvra
_agniḥ
samuttʰitaḥ
/25/
Verse: 26
Halfverse: a
atʰendrajid
rākṣasabʰūtaye
tu
atʰendrajid
rākṣasabʰūtaye
tu
atʰa
_indrajid
rākṣasa-bʰūtaye
tu
atʰa
_indrajid
rākṣasa-bʰūtaye
tu
/
{Gem}
Halfverse: b
juhāva
havyaṃ
vidʰinā
vidʰānavat
juhāva
havyaṃ
vidʰinā
vidʰānavat
juhāva
havyaṃ
vidʰinā
vidʰānavat
juhāva
havyaṃ
vidʰinā
vidʰānavat
/
{Gem}
Halfverse: c
dr̥ṣṭvā
vyatiṣṭʰanta
ca
rākṣasās
te
dr̥ṣṭvā
vyatiṣṭʰanta
ca
rākṣasās
te
dr̥ṣṭvā
vyatiṣṭʰanta
ca
rākṣasās
te
dr̥ṣṭvā
vyatiṣṭʰanta
ca
rākṣasās
te
/
{Gem}
Halfverse: d
mahāsamūheṣu
nayānayajñāḥ
mahāsamūheṣu
nayānayajñāḥ
mahā-samūheṣu
naya
_anayajñāḥ
mahā-samūheṣu
naya
_anayajñāḥ
/26/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.