TITUS
Ramayana
Part No. 460
Previous part

Chapter: 69 
Adhyāya 69


Verse: 1 
Halfverse: a    śrutvā taṃ bʰīmanirhrādaṃ   śakrāśanisamasvanam
   
śrutvā taṃ bʰīma-nirhrādaṃ   śakra_aśani-sama-svanam /
Halfverse: c    
vīkṣamāṇā diśaḥ sarvā   dudruvur vānararṣabʰāḥ
   
vīkṣamāṇā diśaḥ sarvā   dudruvur vānara-r̥ṣabʰāḥ /1/

Verse: 2 
Halfverse: a    
tān uvāca tataḥ sarvān   hanūmān mārutātmajaḥ
   
tān uvāca tataḥ sarvān   hanūmān māruta_ātmajaḥ /
Halfverse: c    
viṣaṇṇavadanān dīnāṃs   trastān vidravataḥ pr̥tʰak
   
viṣaṇṇa-vadanān dīnāṃs   trastān vidravataḥ pr̥tʰak /2/

Verse: 3 
Halfverse: a    
kasmād viṣaṇṇavadanā   vidravadʰvaṃ plavaṃgamāḥ
   
kasmād viṣaṇṇa-vadanā   vidravadʰvaṃ plavaṃ-gamāḥ /
Halfverse: c    
tyaktayuddʰasamutsāhāḥ   śūratvaṃ kva nu vo gatam
   
tyakta-yuddʰa-samutsāhāḥ   śūratvaṃ kva nu vo gatam /3/

Verse: 4 
Halfverse: a    
pr̥ṣṭʰato 'nuvrajadʰvaṃ mām   agrato yāntam āhave
   
pr̥ṣṭʰato_anuvrajadʰvaṃ mām   agrato yāntam āhave /
Halfverse: c    
śūrair abʰijanopetair   ayuktaṃ hi nivartitum
   
śūrair abʰijana_upetair   ayuktaṃ hi nivartitum /4/

Verse: 5 
Halfverse: a    
evam uktāḥ susaṃkruddʰā   vāyuputreṇa dʰīmatā
   
evam uktāḥ susaṃkruddʰā   vāyu-putreṇa dʰīmatā /
Halfverse: c    
śailaśr̥ṅgān drumāṃś caiva   jagr̥hur hr̥ṣṭamānasāḥ
   
śaila-śr̥ṅgān drumāṃś caiva   jagr̥hur hr̥ṣṭa-mānasāḥ /5/

Verse: 6 
Halfverse: a    
abʰipetuś ca garjanto   rākṣasān vānararṣabʰāḥ
   
abʰipetuś ca garjanto   rākṣasān vānara-r̥ṣabʰāḥ /
Halfverse: c    
parivārya hanūmantam   anvayuś ca mahāhave
   
parivārya hanūmantam   anvayuś ca mahā_āhave /6/

Verse: 7 
Halfverse: a    
sa tair vānaramukʰyais tu   hanūmān sarvato vr̥taḥ
   
sa tair vānara-mukʰyais tu   hanūmān sarvato vr̥taḥ /
Halfverse: c    
hutāśana ivārciṣmān   adahac cʰatruvāhinīm
   
huta_aśana iva_arciṣmān   adahat śatru-vāhinīm /7/

Verse: 8 
Halfverse: a    
sa rākṣasānāṃ kadanaṃ   cakāra sumahākapiḥ
   
sa rākṣasānāṃ kadanaṃ   cakāra sumahā-kapiḥ /
Halfverse: c    
vr̥to vānarasainyena   kālāntakayamopamaḥ
   
vr̥to vānara-sainyena   kāla_antaka-yama_upamaḥ /8/

Verse: 9 
Halfverse: a    
sa tu śokena cāviṣṭaḥ   krodʰena ca mahākapiḥ
   
sa tu śokena ca_āviṣṭaḥ   krodʰena ca mahā-kapiḥ /
Halfverse: c    
hanūmān rāvaṇi ratʰe   mahatīṃ pātayac cʰilām
   
hanūmān rāvaṇi ratʰe   mahatīṃ pātayat śilām /9/

Verse: 10 
Halfverse: a    
tām āpatantīṃ dr̥ṣṭvaiva   ratʰaḥ sāratʰinā tadā
   
tām āpatantīṃ dr̥ṣṭvā_eva   ratʰaḥ sāratʰinā tadā /
Halfverse: c    
vidʰeyāśva samāyuktaḥ   sudūram apavāhitaḥ
   
vidʰeya_aśva samāyuktaḥ   sudūram apavāhitaḥ /10/

Verse: 11 
Halfverse: a    
tam indrajitam aprāpya   ratʰatʰaṃ sahasāratʰim
   
tam indrajitam aprāpya   ratʰatʰaṃ saha-sāratʰim /
Halfverse: c    
viveśa dʰaraṇīṃ bʰittvā    śilāvyartʰam udyatā
   
viveśa dʰaraṇīṃ bʰittvā    śilā-vyartʰam udyatā /11/

Verse: 12 
Halfverse: a    
patitāyāṃ śilāyāṃ tu   rakṣasāṃ vyatʰitā camūḥ
   
patitāyāṃ śilāyāṃ tu   rakṣasāṃ vyatʰitā camūḥ /
Halfverse: c    
tam abʰyadʰāvañ śataśo   nadantaḥ kānanaukasaḥ
   
tam abʰyadʰāvan śataśo   nadantaḥ kānana_okasaḥ /12/

Verse: 13 
Halfverse: a    
te drumāṃś ca mahākāyā   giriśr̥ṅgāṇi codyatāḥ
   
te drumāṃś ca mahā-kāyā   giri-śr̥ṅgāṇi ca_udyatāḥ /
Halfverse: c    
cikṣipur dviṣatāṃ madʰye   vānarā bʰīmavikramāḥ
   
cikṣipur dviṣatāṃ madʰye   vānarā bʰīma-vikramāḥ /13/

Verse: 14 
Halfverse: a    
vānarair tair mahāvīryair   gʰorarūpā niśācarāḥ
   
vānarair tair mahā-vīryair   gʰora-rūpā niśā-carāḥ /
Halfverse: c    
vīryād abʰihatā vr̥kṣair   vyaveṣṭanta raṇakṣitau
   
vīryād abʰihatā vr̥kṣair   vyaveṣṭanta raṇa-kṣitau /14/

Verse: 15 
Halfverse: a    
svasainyam abʰivīkṣyātʰa   vānarārditam indrajit
   
sva-sainyam abʰivīkṣya_atʰa   vānara_arditam indrajit /
Halfverse: c    
pragr̥hītāyudʰaḥ kruddʰaḥ   parān abʰimukʰo yayau
   
pragr̥hīta_āyudʰaḥ kruddʰaḥ   parān abʰimukʰo yayau /15/

Verse: 16 
Halfverse: a    
sa śaraugʰān avasr̥jan   svasainyenābʰisaṃvr̥taḥ
   
sa śara_ogʰān avasr̥jan   sva-sainyena_abʰisaṃvr̥taḥ /
Halfverse: c    
jagʰāna kapiśārdūlān   subahūn dr̥ṣṭavikramaḥ
   
jagʰāna kapi-śārdūlān   subahūn dr̥ṣṭa-vikramaḥ /16/

Verse: 17 
Halfverse: a    
śūlair aśanibʰiḥ kʰaḍgaiḥ   paṭṭasaiḥ kūṭamudgaraiḥ
   
śūlair aśanibʰiḥ kʰaḍgaiḥ   paṭṭasaiḥ kūṭa-mudgaraiḥ /
Halfverse: c    
te cāpy anucarāṃs tasya   vānarā jagʰnur āhave
   
te ca_apy anucarāṃs tasya   vānarā jagʰnur āhave /17/

Verse: 18 
Halfverse: a    
saskandʰaviṭapaiḥ sālaiḥ   śilābʰiś ca mahābalaiḥ
   
saskandʰa-viṭapaiḥ sālaiḥ   śilābʰiś ca mahā-balaiḥ /
Halfverse: c    
hanūmān kadanaṃ cakre   rakṣasāṃ bʰīmakarmaṇām
   
hanūmān kadanaṃ cakre   rakṣasāṃ bʰīma-karmaṇām /18/

Verse: 19 
Halfverse: a    
sa nivārya parānīkam   abravīt tān vanaukasaḥ
   
sa nivārya para_anīkam   abravīt tān vana_okasaḥ /
Halfverse: c    
hanūmān saṃnivartadʰvaṃ   na naḥ sādʰyam idaṃ balam
   
hanūmān saṃnivartadʰvaṃ   na naḥ sādʰyam idaṃ balam /19/

Verse: 20 
Halfverse: a    
tyaktvā prāṇān viceṣṭanto   rāma priyacikīrṣavaḥ
   
tyaktvā prāṇān viceṣṭanto   rāma priya-cikīrṣavaḥ /
Halfverse: c    
yannimittaṃ hi yudʰyāmo   hatā janakātmajā
   
yan-nimittaṃ hi yudʰyāmo   hatā janaka_ātmajā /20/

Verse: 21 
Halfverse: a    
imam artʰaṃ hi vijñāpya   rāmaṃ sugrīvam eva ca
   
imam artʰaṃ hi vijñāpya   rāmaṃ sugrīvam eva ca /
Halfverse: c    
tau yat pratividʰāsyete   tat kariṣyāmahe vayam
   
tau yat pratividʰāsyete   tat kariṣyāmahe vayam /21/

Verse: 22 
Halfverse: a    
ity uktvā vānaraśreṣṭʰo   vārayan sarvavānarān
   
ity uktvā vānara-śreṣṭʰo   vārayan sarva-vānarān /
Halfverse: c    
śanaiḥ śanair asaṃtrastaḥ   sabalaḥ sa nyavartata
   
śanaiḥ śanair asaṃtrastaḥ   sabalaḥ sa nyavartata /22/

Verse: 23 
Halfverse: a    
sa tu prekṣya hanūmantaṃ   vrajantaṃ yatra rāgʰavaḥ
   
sa tu prekṣya hanūmantaṃ   vrajantaṃ yatra rāgʰavaḥ /
Halfverse: c    
nikumbʰilām adʰiṣṭʰāya   pāvakaṃ juhuve ndrajit
   
nikumbʰilām adʰiṣṭʰāya   pāvakaṃ juhuve ndrajit /23/ {juhuve_indrajit}

Verse: 24 
Halfverse: a    
yajñabʰūmyāṃ tu vidʰivat   pāvakas tena rakṣasā
   
yajña-bʰūmyāṃ tu vidʰivat   pāvakas tena rakṣasā /
Halfverse: c    
hūyamānaḥ prajajvāla   homaśoṇitabʰuk tadā
   
hūyamānaḥ prajajvāla   homa-śoṇitabʰuk tadā /24/

Verse: 25 
Halfverse: a    
so 'rciḥ pinaddʰo dadr̥śe   homaśoṇitatarpitaḥ
   
so_arciḥ pinaddʰo dadr̥śe   homa-śoṇita-tarpitaḥ /
Halfverse: c    
saṃdʰyāgata ivādityaḥ   sa tīvrāgniḥ samuttʰitaḥ
   
saṃdʰyā-gata iva_ādityaḥ   sa tīvra_agniḥ samuttʰitaḥ /25/

Verse: 26 


Halfverse: a    
atʰendrajid rākṣasabʰūtaye tu    atʰendrajid rākṣasabʰūtaye tu
   
atʰa_indrajid rākṣasa-bʰūtaye tu    atʰa_indrajid rākṣasa-bʰūtaye tu / {Gem}
Halfverse: b    
juhāva havyaṃ vidʰinā vidʰānavat    juhāva havyaṃ vidʰinā vidʰānavat
   
juhāva havyaṃ vidʰinā vidʰānavat    juhāva havyaṃ vidʰinā vidʰānavat / {Gem}
Halfverse: c    
dr̥ṣṭvā vyatiṣṭʰanta ca rākṣasās te    dr̥ṣṭvā vyatiṣṭʰanta ca rākṣasās te
   
dr̥ṣṭvā vyatiṣṭʰanta ca rākṣasās te    dr̥ṣṭvā vyatiṣṭʰanta ca rākṣasās te / {Gem}
Halfverse: d    
mahāsamūheṣu nayānayajñāḥ    mahāsamūheṣu nayānayajñāḥ
   
mahā-samūheṣu naya_anayajñāḥ    mahā-samūheṣu naya_anayajñāḥ /26/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.