TITUS
Ramayana
Part No. 461
Previous part

Chapter: 70 
Adhyāya 70


Verse: 1 
Halfverse: a    rāgʰavaś cāpi vipulaṃ   taṃ rākṣasavanaukasām
   
rāgʰavaś ca_api vipulaṃ   taṃ rākṣasa-vana_okasām /
Halfverse: c    
śrutvā saṃgrāmanirgʰoṣaṃ   jāmbavantam uvāca ha
   
śrutvā saṃgrāma-nirgʰoṣaṃ   jāmbavantam uvāca ha /1/

Verse: 2 
Halfverse: a    
saumya nūnaṃ hanumatā   kr̥taṃ karma suduṣkaram
   
saumya nūnaṃ hanumatā   kr̥taṃ karma suduṣkaram /
Halfverse: c    
śrūyate hi yatʰā bʰīmaḥ   sumahān āyudʰasvanaḥ
   
śrūyate hi yatʰā bʰīmaḥ   sumahān āyudʰa-svanaḥ /

Verse: 3 
Halfverse: a    
tad gaccʰa kuru sāhāyyaṃ   svabalenābʰisaṃvr̥taḥ
   
tad gaccʰa kuru sāhāyyaṃ   sva-balena_abʰisaṃvr̥taḥ /
Halfverse: c    
kṣipram r̥ṣkapate tasya   kapiśreṣṭʰasya yudʰyataḥ
   
kṣipram r̥ṣka-pate tasya   kapi-śreṣṭʰasya yudʰyataḥ /3/

Verse: 4 
Halfverse: a    
r̥kṣarājas tatʰety uktvā   svenānīkena saṃvr̥taḥ
   
r̥kṣa-rājas tatʰā_ity uktvā   svena_anīkena saṃvr̥taḥ /
Halfverse: c    
āgaccʰat paścimadvāraṃ   hanūmān yatra vānaraḥ
   
āgaccʰat paścima-dvāraṃ   hanūmān yatra vānaraḥ /4/

Verse: 5 
Halfverse: a    
atʰāyāntaṃ hanūmantaṃ   dadarśarkṣapatiḥ patʰi
   
atʰa_āyāntaṃ hanūmantaṃ   dadarśa-r̥kṣa-patiḥ patʰi /
Halfverse: c    
vānaraiḥ kr̥tasaṃgrāmaiḥ   śvasadbʰir abʰisaṃvr̥tam
   
vānaraiḥ kr̥ta-saṃgrāmaiḥ   śvasadbʰir abʰisaṃvr̥tam /5/

Verse: 6 
Halfverse: a    
dr̥ṣṭvā patʰi hanūmāṃś ca   tad r̥ṣkabalam udyatam
   
dr̥ṣṭvā patʰi hanūmāṃś ca   tad r̥ṣka-balam udyatam /
Halfverse: c    
nīlamegʰanibʰaṃ bʰīmaṃ   saṃnivārya nyavartata
   
nīla-megʰa-nibʰaṃ bʰīmaṃ   saṃnivārya nyavartata /6/

Verse: 7 
Halfverse: a    
sa tena harisainyena   saṃnikarṣaṃ mahāyaśāḥ
   
sa tena hari-sainyena   saṃnikarṣaṃ mahā-yaśāḥ /
Halfverse: c    
śīgʰram āgamya rāmāya   duḥkʰito vākyam abravīt
   
śīgʰram āgamya rāmāya   duḥkʰito vākyam abravīt /7/

Verse: 8 
Halfverse: a    
samare yudʰyamānānām   asmākaṃ prekṣatāṃ ca saḥ
   
samare yudʰyamānānām   asmākaṃ prekṣatāṃ ca saḥ /
Halfverse: c    
jagʰāna rudatīṃ sītām   indrajid rāvaṇātmajaḥ
   
jagʰāna rudatīṃ sītām   indrajit rāvaṇa_ātmajaḥ /8/

Verse: 9 
Halfverse: a    
udbʰrāntacittas tāṃ dr̥ṣṭvā   viṣaṇṇo 'ham ariṃdama
   
udbʰrānta-cittas tāṃ dr̥ṣṭvā   viṣaṇṇo_aham ariṃ-dama /
Halfverse: c    
tad ahaṃ bʰavato vr̥ttaṃ   vijñāpayitum āgataḥ
   
tad ahaṃ bʰavato vr̥ttaṃ   vijñāpayitum āgataḥ /9/

Verse: 10 
Halfverse: a    
tasya tadvacanaṃ śrutvā   rāgʰavaḥ śokamūrcʰitaḥ
   
tasya tad-vacanaṃ śrutvā   rāgʰavaḥ śoka-mūrcʰitaḥ /
Halfverse: c    
nipapāta tadā bʰūmau   cʰinnamūla iva drumaḥ
   
nipapāta tadā bʰūmau   cʰinna-mūla iva drumaḥ /10/

Verse: 11 
Halfverse: a    
taṃ bʰūmau devasaṃkāśaṃ   patitaṃ dr̥śya rāgʰavam
   
taṃ bʰūmau deva-saṃkāśaṃ   patitaṃ dr̥śya rāgʰavam /
Halfverse: c    
abʰipetuḥ samutpatya   sarvataḥ kapisattamāḥ
   
abʰipetuḥ samutpatya   sarvataḥ kapi-sattamāḥ /11/

Verse: 12 
Halfverse: a    
asiñcan salilaiś cainaṃ   padmotpalasugandʰibʰiḥ
   
asiñcan salilaiś ca_enaṃ   padma_utpala-sugandʰibʰiḥ /
Halfverse: c    
pradahantam asahyaṃ ca   sahasāgnim ivottʰitam
   
pradahantam asahyaṃ ca   sahasā_agnim iva_uttʰitam /12/

Verse: 13 
Halfverse: a    
taṃ lakṣmaṇo 'tʰa bāhubʰyāṃ   pariṣvajya suduḥkʰitaḥ
   
taṃ lakṣmaṇo_atʰa bāhubʰyāṃ   pariṣvajya suduḥkʰitaḥ /
Halfverse: c    
uvāca rāmam asvastʰaṃ   vākyaṃ hetvartʰasaṃhitam
   
uvāca rāmam asvastʰaṃ   vākyaṃ hetv-artʰa-saṃhitam /13/

Verse: 14 
Halfverse: a    
śubʰe vartmani tiṣṭʰantaṃ   tvām āryavijitendriyam
   
śubʰe vartmani tiṣṭʰantaṃ   tvām ārya-vijita_indriyam /
Halfverse: c    
anartʰebʰyo na śaknoti   trātuṃ dʰarmo nirartʰakaḥ
   
anartʰebʰyo na śaknoti   trātuṃ dʰarmo nirartʰakaḥ /14/

Verse: 15 
Halfverse: a    
bʰūtānāṃ stʰāvarāṇāṃ ca   jaṅgamānāṃ ca darśanam
   
bʰūtānāṃ stʰāvarāṇāṃ ca   jaṅgamānāṃ ca darśanam /
Halfverse: c    
yatʰāsti na tatʰā dʰarmas   tena nāstīti me matiḥ
   
yatʰā_asti na tatʰā dʰarmas   tena na_asti_iti me matiḥ /15/

Verse: 16 
Halfverse: a    
yatʰaiva stʰāvaraṃ vyaktaṃ   jaṅgamaṃ ca tatʰāvidʰam
   
yatʰā_eva stʰāvaraṃ vyaktaṃ   jaṅgamaṃ ca tatʰā-vidʰam /
Halfverse: c    
nāyam artʰas tatʰā yuktas   tvadvidʰo na vipadyate
   
na_ayam artʰas tatʰā yuktas   tvad-vidʰo na vipadyate /16/

Verse: 17 
Halfverse: a    
yady adʰarmo bʰaved bʰūto   rāvaṇo narakaṃ vrajet
   
yady adʰarmo bʰaved bʰūto   rāvaṇo narakaṃ vrajet /
Halfverse: c    
bʰavāṃś ca dʰarmasaṃyukto   naivaṃ vyasanam āpnuyāt
   
bʰavāṃś ca dʰarma-saṃyukto   na_evaṃ vyasanam āpnuyāt /17/

Verse: 18 
Halfverse: a    
tasya ca vyasanābʰāvād   vyasanaṃ ca gate tvayi
   
tasya ca vyasana_abʰāvād   vyasanaṃ ca gate tvayi /
Halfverse: c    
dʰarmeṇopalabʰed dʰarmam   adʰarmaṃ cāpy adʰarmataḥ
   
dʰarmeṇa_upalabʰed dʰarmam   adʰarmaṃ ca_apy adʰarmataḥ /18/

Verse: 19 
Halfverse: a    
yadi dʰarmeṇa yujyeran   nādʰarmarucayo janāḥ
   
yadi dʰarmeṇa yujyeran   na_adʰarma-rucayo janāḥ /
Halfverse: c    
dʰarmeṇa caratāṃ dʰarmas   tatʰā caiṣāṃ pʰalaṃ bʰavet
   
dʰarmeṇa caratāṃ dʰarmas   tatʰā ca_eṣāṃ pʰalaṃ bʰavet /19/

Verse: 20 
Halfverse: a    
yasmād artʰā vivardʰante   yeṣv adʰarmaḥ pratiṣṭʰitaḥ
   
yasmād artʰā vivardʰante   yeṣv adʰarmaḥ pratiṣṭʰitaḥ /
Halfverse: c    
kliśyante dʰarmaśīlāś ca   tasmād etau nirartʰakau
   
kliśyante dʰarma-śīlāś ca   tasmād etau nirartʰakau /20/

Verse: 21 
Halfverse: a    
vadʰyante pāpakarmāṇo   yady adʰarmeṇa rāgʰava
   
vadʰyante pāpa-karmāṇo   yady adʰarmeṇa rāgʰava / {!}
Halfverse: c    
vadʰakarmahato dʰarmaḥ   sa hataḥ kaṃ vadʰiṣyati
   
vadʰa-karma-hato dʰarmaḥ   sa hataḥ kaṃ vadʰiṣyati /21/

Verse: 22 
Halfverse: a    
atʰa vihitenāyaṃ   hanyate hanti param
   
atʰa vihitena_ayaṃ   hanyate hanti param /
Halfverse: c    
vidʰir ālipyate tena   na sa pāpena karmaṇā
   
vidʰir ālipyate tena   na sa pāpena karmaṇā /22/

Verse: 23 
Halfverse: a    
adr̥ṣṭapratikāreṇa   avyaktenāsatā satā
   
adr̥ṣṭa-pratikāreṇa   avyaktena_asatā satā /
Halfverse: c    
katʰaṃ śakyaṃ paraṃ prāptuṃ   dʰarmeṇārivikarśana
   
katʰaṃ śakyaṃ paraṃ prāptuṃ   dʰarmeṇa_ari-vikarśana /23/

Verse: 24 
Halfverse: a    
yadi sat syāt satāṃ mukʰya   nāsat syāt tava kiṃ cana
   
yadi sat syāt satāṃ mukʰya   na_asat syāt tava kiṃcana /
Halfverse: c    
tvayā yadīdr̥śaṃ prāptaṃ   tasmāt san nopapadyate
   
tvayā yadi_īdr̥śaṃ prāptaṃ   tasmāt san na_upapadyate /24/

Verse: 25 
Halfverse: a    
atʰa durbalaḥ klībo   balaṃ dʰarmo 'nuvartate
   
atʰa durbalaḥ klībo   balaṃ dʰarmo_anuvartate /
Halfverse: c    
durbalo hr̥tamaryādo   na sevya iti me matiḥ
   
durbalo hr̥ta-maryādo   na sevya iti me matiḥ /25/

Verse: 26 
Halfverse: a    
balasya yadi ced dʰarmo   guṇabʰūtaḥ parākrame
   
balasya yadi ced dʰarmo   guṇa-bʰūtaḥ parākrame /
Halfverse: c    
dʰarmam utsr̥jya vartasva   yatʰā dʰarme tatʰā bale
   
dʰarmam utsr̥jya vartasva   yatʰā dʰarme tatʰā bale /26/

Verse: 27 
Halfverse: a    
atʰa cet satyavacanaṃ   dʰarmaḥ kila paraṃtapa
   
atʰa cet satya-vacanaṃ   dʰarmaḥ kila paraṃ-tapa /
Halfverse: c    
anr̥tas tvayy akaruṇaḥ   kiṃ na baddʰas tvayā pitā
   
anr̥tas tvayy akaruṇaḥ   kiṃ na baddʰas tvayā pitā /27/

Verse: 28 
Halfverse: a    
yadi dʰarmo bʰaved bʰūta   adʰarmo paraṃtapa
   
yadi dʰarmo bʰaved bʰūta   adʰarmo paraṃ-tapa /
Halfverse: c    
na sma hatvā muniṃ vajrī   kuryād ijyāṃ śatakratuḥ
   
na sma hatvā muniṃ vajrī   kuryād ijyāṃ śata-kratuḥ /28/

Verse: 29 
Halfverse: a    
adʰarmasaṃśrito dʰarmo   vināśayati rāgʰava
   
adʰarma-saṃśrito dʰarmo   vināśayati rāgʰava /
Halfverse: c    
sarvam etad yatʰākāmaṃ   kākutstʰa kurute naraḥ
   
sarvam etad yatʰā-kāmaṃ   kākutstʰa kurute naraḥ /29/

Verse: 30 
Halfverse: a    
mama cedaṃ mataṃ tāta   dʰarmo 'yam iti rāgʰava
   
mama ca_idaṃ mataṃ tāta   dʰarmo_ayam iti rāgʰava /
Halfverse: c    
dʰarmamūlaṃ tvayā cʰinnaṃ   rājyam utsr̥jatā tadā
   
dʰarma-mūlaṃ tvayā cʰinnaṃ   rājyam utsr̥jatā tadā /30/

Verse: 31 
Halfverse: a    
artʰebʰyo hi vivr̥ddʰebʰyaḥ   saṃvr̥ddʰebʰyas tatas tataḥ
   
artʰebʰyo hi vivr̥ddʰebʰyaḥ   saṃvr̥ddʰebʰyas tatas tataḥ /
Halfverse: c    
kriyāḥ sarvāḥ pravartante   parvatebʰya ivāpagāḥ
   
kriyāḥ sarvāḥ pravartante   parvatebʰya iva_āpagāḥ /31/

Verse: 32 
Halfverse: a    
artʰena hi viyuktasya   puruṣasyālpatejasaḥ
   
artʰena hi viyuktasya   puruṣasya_alpa-tejasaḥ /
Halfverse: c    
vyuccʰidyante kriyāḥ sarvā   grīṣme kusarito yatʰā
   
vyuccʰidyante kriyāḥ sarvā   grīṣme kusarito yatʰā /32/

Verse: 33 
Halfverse: a    
so 'yam artʰaṃ parityajya   sukʰakāmaḥ sukʰaidʰitaḥ
   
so_ayam artʰaṃ parityajya   sukʰa-kāmaḥ sukʰa_edʰitaḥ /
Halfverse: c    
pāpam ārabʰate kartuṃ   tatʰā doṣaḥ pravartate
   
pāpam ārabʰate kartuṃ   tatʰā doṣaḥ pravartate /33/

Verse: 34 
Halfverse: a    
yasyārtʰās tasya mitrāṇi   yasyārtʰās tasya bāndʰavaḥ
   
yasya_artʰās tasya mitrāṇi   yasya_artʰās tasya bāndʰavaḥ /
Halfverse: c    
yasyārtʰāḥ sa pumām̐l loke   yasyārtʰāḥ sa ca paṇḍitaḥ
   
yasya_artʰāḥ sa pumām̐l loke   yasya_artʰāḥ sa ca paṇḍitaḥ /34/

Verse: 35 
Halfverse: a    
yasyārtʰāḥ sa ca vikrānto   yasyārtʰāḥ sa ca buddʰimān
   
yasya_artʰāḥ sa ca vikrānto   yasya_artʰāḥ sa ca buddʰimān /
Halfverse: c    
yasyārtʰāḥ sa mahābʰāgo   yasyārtʰāḥ sa mahāguṇaḥ
   
yasya_artʰāḥ sa mahā-bʰāgo   yasya_artʰāḥ sa mahā-guṇaḥ /35/

Verse: 36 
Halfverse: a    
artʰasyaite parityāge   doṣāḥ pravyāhr̥tā mayā
   
artʰasya_ete parityāge   doṣāḥ pravyāhr̥tā mayā /
Halfverse: c    
rājyam utsr̥jatā vīra   yena buddʰis tvayā kr̥tā
   
rājyam utsr̥jatā vīra   yena buddʰis tvayā kr̥tā /36/

Verse: 37 
Halfverse: a    
yasyārtʰā dʰarmakāmārtʰās   tasya sarvaṃ pradakṣiṇam
   
yasya_artʰā dʰarma-kāma_artʰās   tasya sarvaṃ pradakṣiṇam /
Halfverse: c    
adʰanenārtʰakāmena   nārtʰaḥ śakyo vicinvatā
   
adʰanena_artʰa-kāmena   na_artʰaḥ śakyo vicinvatā /37/

Verse: 38 
Halfverse: a    
harṣaḥ kāmaś ca darpaś ca   dʰarmaḥ krodʰaḥ śamo damaḥ
   
harṣaḥ kāmaś ca darpaś ca   dʰarmaḥ krodʰaḥ śamo damaḥ /
Halfverse: c    
artʰād etāni sarvāṇi   pravartante narādʰipa
   
artʰād etāni sarvāṇi   pravartante nara_adʰipa /38/

Verse: 39 
Halfverse: a    
yeṣāṃ naśyaty ayaṃ lokaś   caratāṃ dʰarmacāriṇām
   
yeṣāṃ naśyaty ayaṃ lokas   caratāṃ dʰarma-cāriṇām /
Halfverse: c    
te 'rtʰās tvayi na dr̥śyante   durdineṣu yatʰā grahāḥ
   
te_artʰās tvayi na dr̥śyante   durdineṣu yatʰā grahāḥ /39/

Verse: 40 
Halfverse: a    
tvayi pravrajite vīra   guroś ca vacane stʰite
   
tvayi pravrajite vīra   guroś ca vacane stʰite /
Halfverse: c    
rakṣasāpahr̥tā bʰāryā   prāṇaiḥ priyatarā tava
   
rakṣasā_apahr̥tā bʰāryā   prāṇaiḥ priyatarā tava /40/

Verse: 41 
Halfverse: a    
tad adya vipulaṃ vīra   duḥkʰam indrajitā kr̥tam
   
tad adya vipulaṃ vīra   duḥkʰam indrajitā kr̥tam /
Halfverse: c    
karmaṇā vyapaneṣyāmi   tasmād uttiṣṭʰa rāgʰava
   
karmaṇā vyapaneṣyāmi   tasmād uttiṣṭʰa rāgʰava /41/

Verse: 42 
Halfverse: a    
ayam anagʰa tavoditaḥ   priyārtʰaṃ janakasutā nidʰanaṃ nirīkṣya ruṣṭaḥ
   
ayam anagʰa tava_uditaḥ   priya_artʰaṃ janaka-sutā nidʰanaṃ nirīkṣya ruṣṭaḥ /
Halfverse: c    
sahayagajaratʰāṃ sarākṣasendrāṃ   bʰr̥śam iṣubʰir vinipātayāmi laṅkām
   
sahaya-gaja-ratʰāṃ sarākṣasa_indrāṃ   bʰr̥śam iṣubʰir vinipātayāmi laṅkām /42/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.