TITUS
Ramayana
Part No. 461
Chapter: 70
Adhyāya
70
Verse: 1
Halfverse: a
rāgʰavaś
cāpi
vipulaṃ
taṃ
rākṣasavanaukasām
rāgʰavaś
ca
_api
vipulaṃ
taṃ
rākṣasa-vana
_okasām
/
Halfverse: c
śrutvā
saṃgrāmanirgʰoṣaṃ
jāmbavantam
uvāca
ha
śrutvā
saṃgrāma-nirgʰoṣaṃ
jāmbavantam
uvāca
ha
/1/
Verse: 2
Halfverse: a
saumya
nūnaṃ
hanumatā
kr̥taṃ
karma
suduṣkaram
saumya
nūnaṃ
hanumatā
kr̥taṃ
karma
suduṣkaram
/
Halfverse: c
śrūyate
hi
yatʰā
bʰīmaḥ
sumahān
āyudʰasvanaḥ
śrūyate
hi
yatʰā
bʰīmaḥ
sumahān
āyudʰa-svanaḥ
/
Verse: 3
Halfverse: a
tad
gaccʰa
kuru
sāhāyyaṃ
svabalenābʰisaṃvr̥taḥ
tad
gaccʰa
kuru
sāhāyyaṃ
sva-balena
_abʰisaṃvr̥taḥ
/
Halfverse: c
kṣipram
r̥ṣkapate
tasya
kapiśreṣṭʰasya
yudʰyataḥ
kṣipram
r̥ṣka-pate
tasya
kapi-śreṣṭʰasya
yudʰyataḥ
/3/
Verse: 4
Halfverse: a
r̥kṣarājas
tatʰety
uktvā
svenānīkena
saṃvr̥taḥ
r̥kṣa-rājas
tatʰā
_ity
uktvā
svena
_anīkena
saṃvr̥taḥ
/
Halfverse: c
āgaccʰat
paścimadvāraṃ
hanūmān
yatra
vānaraḥ
āgaccʰat
paścima-dvāraṃ
hanūmān
yatra
vānaraḥ
/4/
Verse: 5
Halfverse: a
atʰāyāntaṃ
hanūmantaṃ
dadarśarkṣapatiḥ
patʰi
atʰa
_āyāntaṃ
hanūmantaṃ
dadarśa-r̥kṣa-patiḥ
patʰi
/
Halfverse: c
vānaraiḥ
kr̥tasaṃgrāmaiḥ
śvasadbʰir
abʰisaṃvr̥tam
vānaraiḥ
kr̥ta-saṃgrāmaiḥ
śvasadbʰir
abʰisaṃvr̥tam
/5/
Verse: 6
Halfverse: a
dr̥ṣṭvā
patʰi
hanūmāṃś
ca
tad
r̥ṣkabalam
udyatam
dr̥ṣṭvā
patʰi
hanūmāṃś
ca
tad
r̥ṣka-balam
udyatam
/
Halfverse: c
nīlamegʰanibʰaṃ
bʰīmaṃ
saṃnivārya
nyavartata
nīla-megʰa-nibʰaṃ
bʰīmaṃ
saṃnivārya
nyavartata
/6/
Verse: 7
Halfverse: a
sa
tena
harisainyena
saṃnikarṣaṃ
mahāyaśāḥ
sa
tena
hari-sainyena
saṃnikarṣaṃ
mahā-yaśāḥ
/
Halfverse: c
śīgʰram
āgamya
rāmāya
duḥkʰito
vākyam
abravīt
śīgʰram
āgamya
rāmāya
duḥkʰito
vākyam
abravīt
/7/
Verse: 8
Halfverse: a
samare
yudʰyamānānām
asmākaṃ
prekṣatāṃ
ca
saḥ
samare
yudʰyamānānām
asmākaṃ
prekṣatāṃ
ca
saḥ
/
Halfverse: c
jagʰāna
rudatīṃ
sītām
indrajid
rāvaṇātmajaḥ
jagʰāna
rudatīṃ
sītām
indrajit
rāvaṇa
_ātmajaḥ
/8/
Verse: 9
Halfverse: a
udbʰrāntacittas
tāṃ
dr̥ṣṭvā
viṣaṇṇo
'ham
ariṃdama
udbʰrānta-cittas
tāṃ
dr̥ṣṭvā
viṣaṇṇo
_aham
ariṃ-dama
/
Halfverse: c
tad
ahaṃ
bʰavato
vr̥ttaṃ
vijñāpayitum
āgataḥ
tad
ahaṃ
bʰavato
vr̥ttaṃ
vijñāpayitum
āgataḥ
/9/
Verse: 10
Halfverse: a
tasya
tadvacanaṃ
śrutvā
rāgʰavaḥ
śokamūrcʰitaḥ
tasya
tad-vacanaṃ
śrutvā
rāgʰavaḥ
śoka-mūrcʰitaḥ
/
Halfverse: c
nipapāta
tadā
bʰūmau
cʰinnamūla
iva
drumaḥ
nipapāta
tadā
bʰūmau
cʰinna-mūla
iva
drumaḥ
/10/
Verse: 11
Halfverse: a
taṃ
bʰūmau
devasaṃkāśaṃ
patitaṃ
dr̥śya
rāgʰavam
taṃ
bʰūmau
deva-saṃkāśaṃ
patitaṃ
dr̥śya
rāgʰavam
/
Halfverse: c
abʰipetuḥ
samutpatya
sarvataḥ
kapisattamāḥ
abʰipetuḥ
samutpatya
sarvataḥ
kapi-sattamāḥ
/11/
Verse: 12
Halfverse: a
asiñcan
salilaiś
cainaṃ
padmotpalasugandʰibʰiḥ
asiñcan
salilaiś
ca
_enaṃ
padma
_utpala-sugandʰibʰiḥ
/
Halfverse: c
pradahantam
asahyaṃ
ca
sahasāgnim
ivottʰitam
pradahantam
asahyaṃ
ca
sahasā
_agnim
iva
_uttʰitam
/12/
Verse: 13
Halfverse: a
taṃ
lakṣmaṇo
'tʰa
bāhubʰyāṃ
pariṣvajya
suduḥkʰitaḥ
taṃ
lakṣmaṇo
_atʰa
bāhubʰyāṃ
pariṣvajya
suduḥkʰitaḥ
/
Halfverse: c
uvāca
rāmam
asvastʰaṃ
vākyaṃ
hetvartʰasaṃhitam
uvāca
rāmam
asvastʰaṃ
vākyaṃ
hetv-artʰa-saṃhitam
/13/
Verse: 14
Halfverse: a
śubʰe
vartmani
tiṣṭʰantaṃ
tvām
āryavijitendriyam
śubʰe
vartmani
tiṣṭʰantaṃ
tvām
ārya-vijita
_indriyam
/
Halfverse: c
anartʰebʰyo
na
śaknoti
trātuṃ
dʰarmo
nirartʰakaḥ
anartʰebʰyo
na
śaknoti
trātuṃ
dʰarmo
nirartʰakaḥ
/14/
Verse: 15
Halfverse: a
bʰūtānāṃ
stʰāvarāṇāṃ
ca
jaṅgamānāṃ
ca
darśanam
bʰūtānāṃ
stʰāvarāṇāṃ
ca
jaṅgamānāṃ
ca
darśanam
/
Halfverse: c
yatʰāsti
na
tatʰā
dʰarmas
tena
nāstīti
me
matiḥ
yatʰā
_asti
na
tatʰā
dʰarmas
tena
na
_asti
_iti
me
matiḥ
/15/
Verse: 16
Halfverse: a
yatʰaiva
stʰāvaraṃ
vyaktaṃ
jaṅgamaṃ
ca
tatʰāvidʰam
yatʰā
_eva
stʰāvaraṃ
vyaktaṃ
jaṅgamaṃ
ca
tatʰā-vidʰam
/
Halfverse: c
nāyam
artʰas
tatʰā
yuktas
tvadvidʰo
na
vipadyate
na
_ayam
artʰas
tatʰā
yuktas
tvad-vidʰo
na
vipadyate
/16/
Verse: 17
Halfverse: a
yady
adʰarmo
bʰaved
bʰūto
rāvaṇo
narakaṃ
vrajet
yady
adʰarmo
bʰaved
bʰūto
rāvaṇo
narakaṃ
vrajet
/
Halfverse: c
bʰavāṃś
ca
dʰarmasaṃyukto
naivaṃ
vyasanam
āpnuyāt
bʰavāṃś
ca
dʰarma-saṃyukto
na
_evaṃ
vyasanam
āpnuyāt
/17/
Verse: 18
Halfverse: a
tasya
ca
vyasanābʰāvād
vyasanaṃ
ca
gate
tvayi
tasya
ca
vyasana
_abʰāvād
vyasanaṃ
ca
gate
tvayi
/
Halfverse: c
dʰarmeṇopalabʰed
dʰarmam
adʰarmaṃ
cāpy
adʰarmataḥ
dʰarmeṇa
_upalabʰed
dʰarmam
adʰarmaṃ
ca
_apy
adʰarmataḥ
/18/
Verse: 19
Halfverse: a
yadi
dʰarmeṇa
yujyeran
nādʰarmarucayo
janāḥ
yadi
dʰarmeṇa
yujyeran
na
_adʰarma-rucayo
janāḥ
/
Halfverse: c
dʰarmeṇa
caratāṃ
dʰarmas
tatʰā
caiṣāṃ
pʰalaṃ
bʰavet
dʰarmeṇa
caratāṃ
dʰarmas
tatʰā
ca
_eṣāṃ
pʰalaṃ
bʰavet
/19/
Verse: 20
Halfverse: a
yasmād
artʰā
vivardʰante
yeṣv
adʰarmaḥ
pratiṣṭʰitaḥ
yasmād
artʰā
vivardʰante
yeṣv
adʰarmaḥ
pratiṣṭʰitaḥ
/
Halfverse: c
kliśyante
dʰarmaśīlāś
ca
tasmād
etau
nirartʰakau
kliśyante
dʰarma-śīlāś
ca
tasmād
etau
nirartʰakau
/20/
Verse: 21
Halfverse: a
vadʰyante
pāpakarmāṇo
yady
adʰarmeṇa
rāgʰava
vadʰyante
pāpa-karmāṇo
yady
adʰarmeṇa
rāgʰava
/
{!}
Halfverse: c
vadʰakarmahato
dʰarmaḥ
sa
hataḥ
kaṃ
vadʰiṣyati
vadʰa-karma-hato
dʰarmaḥ
sa
hataḥ
kaṃ
vadʰiṣyati
/21/
Verse: 22
Halfverse: a
atʰa
vā
vihitenāyaṃ
hanyate
hanti
vā
param
atʰa
vā
vihitena
_ayaṃ
hanyate
hanti
vā
param
/
Halfverse: c
vidʰir
ālipyate
tena
na
sa
pāpena
karmaṇā
vidʰir
ālipyate
tena
na
sa
pāpena
karmaṇā
/22/
Verse: 23
Halfverse: a
adr̥ṣṭapratikāreṇa
avyaktenāsatā
satā
adr̥ṣṭa-pratikāreṇa
avyaktena
_asatā
satā
/
Halfverse: c
katʰaṃ
śakyaṃ
paraṃ
prāptuṃ
dʰarmeṇārivikarśana
katʰaṃ
śakyaṃ
paraṃ
prāptuṃ
dʰarmeṇa
_ari-vikarśana
/23/
Verse: 24
Halfverse: a
yadi
sat
syāt
satāṃ
mukʰya
nāsat
syāt
tava
kiṃ
cana
yadi
sat
syāt
satāṃ
mukʰya
na
_asat
syāt
tava
kiṃcana
/
Halfverse: c
tvayā
yadīdr̥śaṃ
prāptaṃ
tasmāt
san
nopapadyate
tvayā
yadi
_īdr̥śaṃ
prāptaṃ
tasmāt
san
na
_upapadyate
/24/
Verse: 25
Halfverse: a
atʰa
vā
durbalaḥ
klībo
balaṃ
dʰarmo
'nuvartate
atʰa
vā
durbalaḥ
klībo
balaṃ
dʰarmo
_anuvartate
/
Halfverse: c
durbalo
hr̥tamaryādo
na
sevya
iti
me
matiḥ
durbalo
hr̥ta-maryādo
na
sevya
iti
me
matiḥ
/25/
Verse: 26
Halfverse: a
balasya
yadi
ced
dʰarmo
guṇabʰūtaḥ
parākrame
balasya
yadi
ced
dʰarmo
guṇa-bʰūtaḥ
parākrame
/
Halfverse: c
dʰarmam
utsr̥jya
vartasva
yatʰā
dʰarme
tatʰā
bale
dʰarmam
utsr̥jya
vartasva
yatʰā
dʰarme
tatʰā
bale
/26/
Verse: 27
Halfverse: a
atʰa
cet
satyavacanaṃ
dʰarmaḥ
kila
paraṃtapa
atʰa
cet
satya-vacanaṃ
dʰarmaḥ
kila
paraṃ-tapa
/
Halfverse: c
anr̥tas
tvayy
akaruṇaḥ
kiṃ
na
baddʰas
tvayā
pitā
anr̥tas
tvayy
akaruṇaḥ
kiṃ
na
baddʰas
tvayā
pitā
/27/
Verse: 28
Halfverse: a
yadi
dʰarmo
bʰaved
bʰūta
adʰarmo
vā
paraṃtapa
yadi
dʰarmo
bʰaved
bʰūta
adʰarmo
vā
paraṃ-tapa
/
Halfverse: c
na
sma
hatvā
muniṃ
vajrī
kuryād
ijyāṃ
śatakratuḥ
na
sma
hatvā
muniṃ
vajrī
kuryād
ijyāṃ
śata-kratuḥ
/28/
Verse: 29
Halfverse: a
adʰarmasaṃśrito
dʰarmo
vināśayati
rāgʰava
adʰarma-saṃśrito
dʰarmo
vināśayati
rāgʰava
/
Halfverse: c
sarvam
etad
yatʰākāmaṃ
kākutstʰa
kurute
naraḥ
sarvam
etad
yatʰā-kāmaṃ
kākutstʰa
kurute
naraḥ
/29/
Verse: 30
Halfverse: a
mama
cedaṃ
mataṃ
tāta
dʰarmo
'yam
iti
rāgʰava
mama
ca
_idaṃ
mataṃ
tāta
dʰarmo
_ayam
iti
rāgʰava
/
Halfverse: c
dʰarmamūlaṃ
tvayā
cʰinnaṃ
rājyam
utsr̥jatā
tadā
dʰarma-mūlaṃ
tvayā
cʰinnaṃ
rājyam
utsr̥jatā
tadā
/30/
Verse: 31
Halfverse: a
artʰebʰyo
hi
vivr̥ddʰebʰyaḥ
saṃvr̥ddʰebʰyas
tatas
tataḥ
artʰebʰyo
hi
vivr̥ddʰebʰyaḥ
saṃvr̥ddʰebʰyas
tatas
tataḥ
/
Halfverse: c
kriyāḥ
sarvāḥ
pravartante
parvatebʰya
ivāpagāḥ
kriyāḥ
sarvāḥ
pravartante
parvatebʰya
iva
_āpagāḥ
/31/
Verse: 32
Halfverse: a
artʰena
hi
viyuktasya
puruṣasyālpatejasaḥ
artʰena
hi
viyuktasya
puruṣasya
_alpa-tejasaḥ
/
Halfverse: c
vyuccʰidyante
kriyāḥ
sarvā
grīṣme
kusarito
yatʰā
vyuccʰidyante
kriyāḥ
sarvā
grīṣme
kusarito
yatʰā
/32/
Verse: 33
Halfverse: a
so
'yam
artʰaṃ
parityajya
sukʰakāmaḥ
sukʰaidʰitaḥ
so
_ayam
artʰaṃ
parityajya
sukʰa-kāmaḥ
sukʰa
_edʰitaḥ
/
Halfverse: c
pāpam
ārabʰate
kartuṃ
tatʰā
doṣaḥ
pravartate
pāpam
ārabʰate
kartuṃ
tatʰā
doṣaḥ
pravartate
/33/
Verse: 34
Halfverse: a
yasyārtʰās
tasya
mitrāṇi
yasyārtʰās
tasya
bāndʰavaḥ
yasya
_artʰās
tasya
mitrāṇi
yasya
_artʰās
tasya
bāndʰavaḥ
/
Halfverse: c
yasyārtʰāḥ
sa
pumām̐l
loke
yasyārtʰāḥ
sa
ca
paṇḍitaḥ
yasya
_artʰāḥ
sa
pumām̐l
loke
yasya
_artʰāḥ
sa
ca
paṇḍitaḥ
/34/
Verse: 35
Halfverse: a
yasyārtʰāḥ
sa
ca
vikrānto
yasyārtʰāḥ
sa
ca
buddʰimān
yasya
_artʰāḥ
sa
ca
vikrānto
yasya
_artʰāḥ
sa
ca
buddʰimān
/
Halfverse: c
yasyārtʰāḥ
sa
mahābʰāgo
yasyārtʰāḥ
sa
mahāguṇaḥ
yasya
_artʰāḥ
sa
mahā-bʰāgo
yasya
_artʰāḥ
sa
mahā-guṇaḥ
/35/
Verse: 36
Halfverse: a
artʰasyaite
parityāge
doṣāḥ
pravyāhr̥tā
mayā
artʰasya
_ete
parityāge
doṣāḥ
pravyāhr̥tā
mayā
/
Halfverse: c
rājyam
utsr̥jatā
vīra
yena
buddʰis
tvayā
kr̥tā
rājyam
utsr̥jatā
vīra
yena
buddʰis
tvayā
kr̥tā
/36/
Verse: 37
Halfverse: a
yasyārtʰā
dʰarmakāmārtʰās
tasya
sarvaṃ
pradakṣiṇam
yasya
_artʰā
dʰarma-kāma
_artʰās
tasya
sarvaṃ
pradakṣiṇam
/
Halfverse: c
adʰanenārtʰakāmena
nārtʰaḥ
śakyo
vicinvatā
adʰanena
_artʰa-kāmena
na
_artʰaḥ
śakyo
vicinvatā
/37/
Verse: 38
Halfverse: a
harṣaḥ
kāmaś
ca
darpaś
ca
dʰarmaḥ
krodʰaḥ
śamo
damaḥ
harṣaḥ
kāmaś
ca
darpaś
ca
dʰarmaḥ
krodʰaḥ
śamo
damaḥ
/
Halfverse: c
artʰād
etāni
sarvāṇi
pravartante
narādʰipa
artʰād
etāni
sarvāṇi
pravartante
nara
_adʰipa
/38/
Verse: 39
Halfverse: a
yeṣāṃ
naśyaty
ayaṃ
lokaś
caratāṃ
dʰarmacāriṇām
yeṣāṃ
naśyaty
ayaṃ
lokas
caratāṃ
dʰarma-cāriṇām
/
Halfverse: c
te
'rtʰās
tvayi
na
dr̥śyante
durdineṣu
yatʰā
grahāḥ
te
_artʰās
tvayi
na
dr̥śyante
durdineṣu
yatʰā
grahāḥ
/39/
Verse: 40
Halfverse: a
tvayi
pravrajite
vīra
guroś
ca
vacane
stʰite
tvayi
pravrajite
vīra
guroś
ca
vacane
stʰite
/
Halfverse: c
rakṣasāpahr̥tā
bʰāryā
prāṇaiḥ
priyatarā
tava
rakṣasā
_apahr̥tā
bʰāryā
prāṇaiḥ
priyatarā
tava
/40/
Verse: 41
Halfverse: a
tad
adya
vipulaṃ
vīra
duḥkʰam
indrajitā
kr̥tam
tad
adya
vipulaṃ
vīra
duḥkʰam
indrajitā
kr̥tam
/
Halfverse: c
karmaṇā
vyapaneṣyāmi
tasmād
uttiṣṭʰa
rāgʰava
karmaṇā
vyapaneṣyāmi
tasmād
uttiṣṭʰa
rāgʰava
/41/
Verse: 42
Halfverse: a
ayam
anagʰa
tavoditaḥ
priyārtʰaṃ
janakasutā
nidʰanaṃ
nirīkṣya
ruṣṭaḥ
ayam
anagʰa
tava
_uditaḥ
priya
_artʰaṃ
janaka-sutā
nidʰanaṃ
nirīkṣya
ruṣṭaḥ
/
Halfverse: c
sahayagajaratʰāṃ
sarākṣasendrāṃ
bʰr̥śam
iṣubʰir
vinipātayāmi
laṅkām
sahaya-gaja-ratʰāṃ
sarākṣasa
_indrāṃ
bʰr̥śam
iṣubʰir
vinipātayāmi
laṅkām
/42/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.