TITUS
Ramayana
Part No. 462
Chapter: 71
Adhyāya
71
Verse: 1
Halfverse: a
rāmam
āśvāsayāne
tu
lakṣmaṇe
bʰrātr̥vatsale
rāmam
āśvāsayāne
tu
lakṣmaṇe
bʰrātr̥-vatsale
/
Halfverse: c
nikṣipya
gulmān
svastʰāne
tatrāgaccʰad
vibʰīṣaṇaḥ
nikṣipya
gulmān
sva-stʰāne
tatra
_āgaccʰad
vibʰīṣaṇaḥ
/1/
Verse: 2
Halfverse: a
nānāpraharaṇair
vīraiś
caturbʰiḥ
sacivair
vr̥taḥ
nānā-praharaṇair
vīraiś
caturbʰiḥ
sacivair
vr̥taḥ
/
Halfverse: c
nīlāñjanacayākārair
mātaṃgair
iva
yūtʰapaḥ
nīla
_añjana-caya
_ākārair
mātaṃgair
iva
yūtʰapaḥ
/2/
Verse: 3
Halfverse: a
so
'bʰigamya
mahātmānaṃ
rāgʰavaṃ
śokalālasaṃ
so
_abʰigamya
mahātmānaṃ
rāgʰavaṃ
śoka-lālasaṃ
/
Halfverse: c
vānarāṃś
caiva
dadr̥śe
bāṣpaparyākulekṣaṇān
vānarāṃś
caiva
dadr̥śe
bāṣpa-paryākula
_īkṣaṇān
/3/
Verse: 4
Halfverse: a
rāgʰavaṃ
ca
mahātmānam
ikṣvākukulanandanam
rāgʰavaṃ
ca
mahātmānam
ikṣvāku-kula-nandanam
/
Halfverse: c
dadarśa
moham
āpannaṃ
lakṣmaṇasyāṅkam
āśritam
dadarśa
moham
āpannaṃ
lakṣmaṇasya
_aṅkam
āśritam
/4/
Verse: 5
Halfverse: a
vrīḍitaṃ
śokasaṃtaptaṃ
dr̥ṣṭvā
rāmaṃ
vibʰīṣaṇaḥ
vrīḍitaṃ
śoka-saṃtaptaṃ
dr̥ṣṭvā
rāmaṃ
vibʰīṣaṇaḥ
/
Halfverse: c
antarduḥkʰena
dīnātmā
kim
etad
iti
so
'bravīt
antar-duḥkʰena
dīna
_ātmā
kim
etad
iti
so
_abravīt
/5/
Verse: 6
Halfverse: a
vibʰīṣaṇa
mukʰaṃ
dr̥ṣṭvā
sugrīvaṃ
tāṃś
ca
vānarān
vibʰīṣaṇa
mukʰaṃ
dr̥ṣṭvā
sugrīvaṃ
tāṃś
ca
vānarān
/
Halfverse: c
uvāca
lakṣmaṇo
vākyam
idaṃ
bāṣpapariplutaḥ
uvāca
lakṣmaṇo
vākyam
idaṃ
bāṣpa-pariplutaḥ
/6/
Verse: 7
Halfverse: a
hatām
indrajitā
sītām
iha
śrutvaiva
rāgʰavaḥ
hatām
indrajitā
sītām
iha
śrutvā
_eva
rāgʰavaḥ
/
Halfverse: c
hanūmad
vacanāt
saumya
tato
moham
upāgataḥ
hanūmad
vacanāt
saumya
tato
moham
upāgataḥ
/7/
Verse: 8
Halfverse: a
katʰayantaṃ
tu
saumitriṃ
saṃnivārya
vibʰīṣaṇaḥ
katʰayantaṃ
tu
saumitriṃ
saṃnivārya
vibʰīṣaṇaḥ
/
Halfverse: c
puṣkalārtʰam
idaṃ
vākyaṃ
visaṃjñaṃ
rāmam
abravīt
puṣkala
_artʰam
idaṃ
vākyaṃ
visaṃjñaṃ
rāmam
abravīt
/8/
Verse: 9
Halfverse: a
manujendrārtarūpeṇa
yad
uktas
tvaṃ
hanūmatā
manuja
_indra
_ārta-rūpeṇa
yad
uktas
tvaṃ
hanūmatā
/
Halfverse: c
tad
ayuktam
ahaṃ
manye
sāgarasyeva
śoṣaṇam
tad
ayuktam
ahaṃ
manye
sāgarasya
_iva
śoṣaṇam
/9/
Verse: 10
Halfverse: a
abʰiprāyaṃ
tu
jānāmi
rāvaṇasya
durātmanaḥ
abʰiprāyaṃ
tu
jānāmi
rāvaṇasya
durātmanaḥ
/
Halfverse: c
sītāṃ
prati
mahābāho
na
ca
gʰātaṃ
kariṣyati
sītāṃ
prati
mahā-bāho
na
ca
gʰātaṃ
kariṣyati
/10/
Verse: 11
Halfverse: a
yācyamānaḥ
subahuśo
mayā
hitacikīrṣuṇā
yācyamānaḥ
subahuśo
mayā
hita-cikīrṣuṇā
/
Halfverse: c
vaidehīm
utsr̥jasveti
na
ca
tat
kr̥tavān
vacaḥ
vaidehīm
utsr̥jasva
_iti
na
ca
tat
kr̥tavān
vacaḥ
/11/
Verse: 12
Halfverse: a
naiva
sāmnā
na
bʰedena
na
dānena
kuto
yudʰā
na
_eva
sāmnā
na
bʰedena
na
dānena
kuto
yudʰā
/
Halfverse: c
sā
draṣṭum
api
śakyeta
naiva
cānyena
kena
cit
sā
draṣṭum
api
śakyeta
na
_eva
ca
_anyena
kenacit
/12/
Verse: 13
Halfverse: a
vānarān
mohayitvā
tu
pratiyātaḥ
sa
rākṣasaḥ
vānarān
mohayitvā
tu
pratiyātaḥ
sa
rākṣasaḥ
/
Halfverse: c
caityaṃ
nikumbʰilāṃ
nāma
yatra
homaṃ
kariṣyati
caityaṃ
nikumbʰilāṃ
nāma
yatra
homaṃ
kariṣyati
/13/
Verse: 14
Halfverse: a
hutavān
upayāto
hi
devair
api
savāsavaiḥ
hutavān
upayāto
hi
devair
api
savāsavaiḥ
/
Halfverse: c
durādʰarṣo
bʰavaty
eṣa
saṃgrāme
rāvaṇātmajaḥ
durādʰarṣo
bʰavaty
eṣa
saṃgrāme
rāvaṇa
_ātmajaḥ
/14/
Verse: 15
Halfverse: a
tena
mohayatā
nūnam
eṣā
māyā
prayojitā
tena
mohayatā
nūnam
eṣā
māyā
prayojitā
/
Halfverse: c
vigʰnam
anviccʰatā
tāta
vānarāṇāṃ
parākrame
vigʰnam
anviccʰatā
tāta
vānarāṇāṃ
parākrame
/
Halfverse: e
sasainyās
tatra
gaccʰāmo
yāvat
tan
na
samāpyate
sasainyās
tatra
gaccʰāmo
yāvat
tan
na
samāpyate
/15/
Verse: 16
Halfverse: a
tyajemaṃ
naraśārdūlamitʰyā
saṃtāpam
āgatam
tyaja
_imaṃ
nara-śārdūla-mitʰyā
saṃtāpam
āgatam
/
Halfverse: c
sīdate
hi
balaṃ
sarvaṃ
dr̥ṣṭvā
tvāṃ
śokakarśitam
sīdate
hi
balaṃ
sarvaṃ
dr̥ṣṭvā
tvāṃ
śoka-karśitam
/16/
Verse: 17
Halfverse: a
iha
tvaṃ
svastʰa
hr̥dayas
tiṣṭʰa
sattvasamuccʰritaḥ
iha
tvaṃ
svastʰa
hr̥dayas
tiṣṭʰa
sattva-samuccʰritaḥ
/
Halfverse: c
lakṣmaṇaṃ
preṣayāsmābʰiḥ
saha
sainyānukarṣibʰiḥ
lakṣmaṇaṃ
preṣaya
_asmābʰiḥ
saha
sainya
_anukarṣibʰiḥ
/17/
Verse: 18
Halfverse: a
eṣa
taṃ
naraśārdūlo
rāvaṇiṃ
niśitaiḥ
śaraiḥ
eṣa
taṃ
nara-śārdūlo
rāvaṇiṃ
niśitaiḥ
śaraiḥ
/
Halfverse: c
tyājayiṣyati
tat
karma
tato
vadʰyo
bʰaviṣyati
tyājayiṣyati
tat
karma
tato
vadʰyo
bʰaviṣyati
/18/
Verse: 19
Halfverse: a
tasyaite
niśitās
tīkṣṇāḥ
patripatrāṅgavājinaḥ
tasya
_ete
niśitās
tīkṣṇāḥ
patri-patra
_aṅga-vājinaḥ
/
Halfverse: c
patatriṇa
ivāsaumyāḥ
śarāḥ
pāsyanti
śoṇitam
patatriṇa
iva
_asaumyāḥ
śarāḥ
pāsyanti
śoṇitam
/19/
{asamuyāh
?}
Verse: 20
Halfverse: a
tat
saṃdiśa
mahābāho
lakṣmaṇaṃ
śubʰalakṣaṇam
tat
saṃdiśa
mahā-bāho
lakṣmaṇaṃ
śubʰa-lakṣaṇam
/
Halfverse: c
rākṣasasya
vināśāya
vajraṃ
vajradʰaro
yatʰā
rākṣasasya
vināśāya
vajraṃ
vajra-dʰaro
yatʰā
/20/
Verse: 21
Halfverse: a
manujavara
na
kālaviprakarṣo
manujavara
na
kālaviprakarṣo
manuja-vara
na
kāla-viprakarṣo
manuja-vara
na
kāla-viprakarṣo
/
{Gem}
Halfverse: b
ripunidʰanaṃ
prati
yat
kṣamo
'dya
kartum
ripunidʰanaṃ
prati
yat
kṣamo
'dya
kartum
ripu-nidʰanaṃ
prati
yat
kṣamo
_adya
kartum
ripu-nidʰanaṃ
prati
yat
kṣamo
_adya
kartum
/
{Gem}
Halfverse: c
tvam
atisr̥ja
ripor
vadʰāya
bāṇīm
tvam
atisr̥ja
ripor
vadʰāya
bāṇīm
tvam
atisr̥ja
ripor
vadʰāya
bāṇīm
tvam
atisr̥ja
ripor
vadʰāya
bāṇīm
/
{Gem}
Halfverse: d
asurapuronmatʰane
yatʰā
mahendraḥ
asurapuronmatʰane
yatʰā
mahendraḥ
asura-pura
_unmatʰane
yatʰā
mahā
_indraḥ
asura-pura
_unmatʰane
yatʰā
mahā
_indraḥ
/21/
{Gem}
Verse: 22
Halfverse: a
samāptakarmā
hi
sa
rākṣasendro
samāptakarmā
hi
sa
rākṣasendro
samāpta-karmā
hi
sa
rākṣasa
_indro
samāpta-karmā
hi
sa
rākṣasa
_indro
/
{Gem}
Halfverse: b
bʰavaty
adr̥śyaḥ
samare
surāsuraiḥ
bʰavaty
adr̥śyaḥ
samare
surāsuraiḥ
bʰavaty
adr̥śyaḥ
samare
sura
_asuraiḥ
bʰavaty
adr̥śyaḥ
samare
sura
_asuraiḥ
/
{Gem}
Halfverse: c
yuyutsatā
tena
samāptakarmaṇā
yuyutsatā
tena
samāptakarmaṇā
yuyutsatā
tena
samāpta-karmaṇā
yuyutsatā
tena
samāpta-karmaṇā
/
{Gem}
Halfverse: d
bʰavet
surāṇām
api
saṃśayo
mahān
bʰavet
surāṇām
api
saṃśayo
mahān
bʰavet
surāṇām
api
saṃśayo
mahān
bʰavet
surāṇām
api
saṃśayo
mahān
/22/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.