TITUS
Ramayana
Part No. 462
Previous part

Chapter: 71 
Adhyāya 71


Verse: 1 
Halfverse: a    rāmam āśvāsayāne tu   lakṣmaṇe bʰrātr̥vatsale
   
rāmam āśvāsayāne tu   lakṣmaṇe bʰrātr̥-vatsale /
Halfverse: c    
nikṣipya gulmān svastʰāne   tatrāgaccʰad vibʰīṣaṇaḥ
   
nikṣipya gulmān sva-stʰāne   tatra_āgaccʰad vibʰīṣaṇaḥ /1/

Verse: 2 
Halfverse: a    
nānāpraharaṇair vīraiś   caturbʰiḥ sacivair vr̥taḥ
   
nānā-praharaṇair vīraiś   caturbʰiḥ sacivair vr̥taḥ /
Halfverse: c    
nīlāñjanacayākārair   mātaṃgair iva yūtʰapaḥ
   
nīla_añjana-caya_ākārair   mātaṃgair iva yūtʰapaḥ /2/

Verse: 3 
Halfverse: a    
so 'bʰigamya mahātmānaṃ   rāgʰavaṃ śokalālasaṃ
   
so_abʰigamya mahātmānaṃ   rāgʰavaṃ śoka-lālasaṃ /
Halfverse: c    
vānarāṃś caiva dadr̥śe   bāṣpaparyākulekṣaṇān
   
vānarāṃś caiva dadr̥śe   bāṣpa-paryākula_īkṣaṇān /3/

Verse: 4 
Halfverse: a    
rāgʰavaṃ ca mahātmānam   ikṣvākukulanandanam
   
rāgʰavaṃ ca mahātmānam   ikṣvāku-kula-nandanam /
Halfverse: c    
dadarśa moham āpannaṃ   lakṣmaṇasyāṅkam āśritam
   
dadarśa moham āpannaṃ   lakṣmaṇasya_aṅkam āśritam /4/

Verse: 5 
Halfverse: a    
vrīḍitaṃ śokasaṃtaptaṃ   dr̥ṣṭvā rāmaṃ vibʰīṣaṇaḥ
   
vrīḍitaṃ śoka-saṃtaptaṃ   dr̥ṣṭvā rāmaṃ vibʰīṣaṇaḥ /
Halfverse: c    
antarduḥkʰena dīnātmā   kim etad iti so 'bravīt
   
antar-duḥkʰena dīna_ātmā   kim etad iti so_abravīt /5/

Verse: 6 
Halfverse: a    
vibʰīṣaṇa mukʰaṃ dr̥ṣṭvā   sugrīvaṃ tāṃś ca vānarān
   
vibʰīṣaṇa mukʰaṃ dr̥ṣṭvā   sugrīvaṃ tāṃś ca vānarān /
Halfverse: c    
uvāca lakṣmaṇo vākyam   idaṃ bāṣpapariplutaḥ
   
uvāca lakṣmaṇo vākyam   idaṃ bāṣpa-pariplutaḥ /6/

Verse: 7 
Halfverse: a    
hatām indrajitā sītām   iha śrutvaiva rāgʰavaḥ
   
hatām indrajitā sītām   iha śrutvā_eva rāgʰavaḥ /
Halfverse: c    
hanūmad vacanāt saumya   tato moham upāgataḥ
   
hanūmad vacanāt saumya   tato moham upāgataḥ /7/

Verse: 8 
Halfverse: a    
katʰayantaṃ tu saumitriṃ   saṃnivārya vibʰīṣaṇaḥ
   
katʰayantaṃ tu saumitriṃ   saṃnivārya vibʰīṣaṇaḥ /
Halfverse: c    
puṣkalārtʰam idaṃ vākyaṃ   visaṃjñaṃ rāmam abravīt
   
puṣkala_artʰam idaṃ vākyaṃ   visaṃjñaṃ rāmam abravīt /8/

Verse: 9 
Halfverse: a    
manujendrārtarūpeṇa   yad uktas tvaṃ hanūmatā
   
manuja_indra_ārta-rūpeṇa   yad uktas tvaṃ hanūmatā /
Halfverse: c    
tad ayuktam ahaṃ manye   sāgarasyeva śoṣaṇam
   
tad ayuktam ahaṃ manye   sāgarasya_iva śoṣaṇam /9/

Verse: 10 
Halfverse: a    
abʰiprāyaṃ tu jānāmi   rāvaṇasya durātmanaḥ
   
abʰiprāyaṃ tu jānāmi   rāvaṇasya durātmanaḥ /
Halfverse: c    
sītāṃ prati mahābāho   na ca gʰātaṃ kariṣyati
   
sītāṃ prati mahā-bāho   na ca gʰātaṃ kariṣyati /10/

Verse: 11 
Halfverse: a    
yācyamānaḥ subahuśo   mayā hitacikīrṣuṇā
   
yācyamānaḥ subahuśo   mayā hita-cikīrṣuṇā /
Halfverse: c    
vaidehīm utsr̥jasveti   na ca tat kr̥tavān vacaḥ
   
vaidehīm utsr̥jasva_iti   na ca tat kr̥tavān vacaḥ /11/

Verse: 12 
Halfverse: a    
naiva sāmnā na bʰedena   na dānena kuto yudʰā
   
na_eva sāmnā na bʰedena   na dānena kuto yudʰā /
Halfverse: c    
draṣṭum api śakyeta   naiva cānyena kena cit
   
draṣṭum api śakyeta   na_eva ca_anyena kenacit /12/

Verse: 13 
Halfverse: a    
vānarān mohayitvā tu   pratiyātaḥ sa rākṣasaḥ
   
vānarān mohayitvā tu   pratiyātaḥ sa rākṣasaḥ /
Halfverse: c    
caityaṃ nikumbʰilāṃ nāma   yatra homaṃ kariṣyati
   
caityaṃ nikumbʰilāṃ nāma   yatra homaṃ kariṣyati /13/

Verse: 14 
Halfverse: a    
hutavān upayāto hi   devair api savāsavaiḥ
   
hutavān upayāto hi   devair api savāsavaiḥ /
Halfverse: c    
durādʰarṣo bʰavaty eṣa   saṃgrāme rāvaṇātmajaḥ
   
durādʰarṣo bʰavaty eṣa   saṃgrāme rāvaṇa_ātmajaḥ /14/

Verse: 15 
Halfverse: a    
tena mohayatā nūnam   eṣā māyā prayojitā
   
tena mohayatā nūnam   eṣā māyā prayojitā /
Halfverse: c    
vigʰnam anviccʰatā tāta   vānarāṇāṃ parākrame
   
vigʰnam anviccʰatā tāta   vānarāṇāṃ parākrame /
Halfverse: e    
sasainyās tatra gaccʰāmo   yāvat tan na samāpyate
   
sasainyās tatra gaccʰāmo   yāvat tan na samāpyate /15/

Verse: 16 
Halfverse: a    
tyajemaṃ naraśārdūlamitʰyā   saṃtāpam āgatam
   
tyaja_imaṃ nara-śārdūla-mitʰyā   saṃtāpam āgatam /
Halfverse: c    
sīdate hi balaṃ sarvaṃ   dr̥ṣṭvā tvāṃ śokakarśitam
   
sīdate hi balaṃ sarvaṃ   dr̥ṣṭvā tvāṃ śoka-karśitam /16/

Verse: 17 
Halfverse: a    
iha tvaṃ svastʰa hr̥dayas   tiṣṭʰa sattvasamuccʰritaḥ
   
iha tvaṃ svastʰa hr̥dayas   tiṣṭʰa sattva-samuccʰritaḥ /
Halfverse: c    
lakṣmaṇaṃ preṣayāsmābʰiḥ   saha sainyānukarṣibʰiḥ
   
lakṣmaṇaṃ preṣaya_asmābʰiḥ   saha sainya_anukarṣibʰiḥ /17/

Verse: 18 
Halfverse: a    
eṣa taṃ naraśārdūlo   rāvaṇiṃ niśitaiḥ śaraiḥ
   
eṣa taṃ nara-śārdūlo   rāvaṇiṃ niśitaiḥ śaraiḥ /
Halfverse: c    
tyājayiṣyati tat karma   tato vadʰyo bʰaviṣyati
   
tyājayiṣyati tat karma   tato vadʰyo bʰaviṣyati /18/

Verse: 19 
Halfverse: a    
tasyaite niśitās tīkṣṇāḥ   patripatrāṅgavājinaḥ
   
tasya_ete niśitās tīkṣṇāḥ   patri-patra_aṅga-vājinaḥ /
Halfverse: c    
patatriṇa ivāsaumyāḥ   śarāḥ pāsyanti śoṇitam
   
patatriṇa iva_asaumyāḥ   śarāḥ pāsyanti śoṇitam /19/ {asamuyāh?}

Verse: 20 
Halfverse: a    
tat saṃdiśa mahābāho   lakṣmaṇaṃ śubʰalakṣaṇam
   
tat saṃdiśa mahā-bāho   lakṣmaṇaṃ śubʰa-lakṣaṇam /
Halfverse: c    
rākṣasasya vināśāya   vajraṃ vajradʰaro yatʰā
   
rākṣasasya vināśāya   vajraṃ vajra-dʰaro yatʰā /20/

Verse: 21 


Halfverse: a    
manujavara na kālaviprakarṣo    manujavara na kālaviprakarṣo
   
manuja-vara na kāla-viprakarṣo    manuja-vara na kāla-viprakarṣo / {Gem}
Halfverse: b    
ripunidʰanaṃ prati yat kṣamo 'dya kartum    ripunidʰanaṃ prati yat kṣamo 'dya kartum
   
ripu-nidʰanaṃ prati yat kṣamo_adya kartum    ripu-nidʰanaṃ prati yat kṣamo_adya kartum / {Gem}
Halfverse: c    
tvam atisr̥ja ripor vadʰāya bāṇīm    tvam atisr̥ja ripor vadʰāya bāṇīm
   
tvam atisr̥ja ripor vadʰāya bāṇīm    tvam atisr̥ja ripor vadʰāya bāṇīm / {Gem}
Halfverse: d    
asurapuronmatʰane yatʰā mahendraḥ    asurapuronmatʰane yatʰā mahendraḥ
   
asura-pura_unmatʰane yatʰā mahā_indraḥ    asura-pura_unmatʰane yatʰā mahā_indraḥ /21/ {Gem}

Verse: 22 
Halfverse: a    
samāptakarmā hi sa rākṣasendro    samāptakarmā hi sa rākṣasendro
   
samāpta-karmā hi sa rākṣasa_indro    samāpta-karmā hi sa rākṣasa_indro / {Gem}
Halfverse: b    
bʰavaty adr̥śyaḥ samare surāsuraiḥ    bʰavaty adr̥śyaḥ samare surāsuraiḥ
   
bʰavaty adr̥śyaḥ samare sura_asuraiḥ    bʰavaty adr̥śyaḥ samare sura_asuraiḥ / {Gem}
Halfverse: c    
yuyutsatā tena samāptakarmaṇā    yuyutsatā tena samāptakarmaṇā
   
yuyutsatā tena samāpta-karmaṇā    yuyutsatā tena samāpta-karmaṇā / {Gem}
Halfverse: d    
bʰavet surāṇām api saṃśayo mahān    bʰavet surāṇām api saṃśayo mahān
   
bʰavet surāṇām api saṃśayo mahān    bʰavet surāṇām api saṃśayo mahān /22/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.