TITUS
Ramayana
Part No. 463
Previous part

Chapter: 72 
Adhyāya 72


Verse: 1 
Halfverse: a    tasya tadvacanaṃ śrutvā   rāgʰavaḥ śokakarśitaḥ
   
tasya tad-vacanaṃ śrutvā   rāgʰavaḥ śoka-karśitaḥ /
Halfverse: c    
nopadʰārayate vyaktaṃ   yad uktaṃ tena rakṣasā
   
na_upadʰārayate vyaktaṃ   yad uktaṃ tena rakṣasā /1/

Verse: 2 
Halfverse: a    
tato dʰairyam avaṣṭabʰya   rāmaḥ parapuraṃjayaḥ
   
tato dʰairyam avaṣṭabʰya   rāmaḥ para-puraṃ-jayaḥ /
Halfverse: c    
vibʰīṣaṇam upāsīnam   uvāca kapisaṃnidʰau
   
vibʰīṣaṇam upāsīnam   uvāca kapi-saṃnidʰau /2/

Verse: 3 
Halfverse: a    
nairr̥tādʰipate vākyaṃ   yad uktaṃ te vibʰīṣaṇa
   
nairr̥ta_adʰipate vākyaṃ   yad uktaṃ te vibʰīṣaṇa /
Halfverse: c    
bʰūyas tac cʰrotum iccʰāmi   brūhi yat te vivakṣitam
   
bʰūyas tat śrotum iccʰāmi   brūhi yat te vivakṣitam /3/

Verse: 4 
Halfverse: a    
rāgʰavasya vacaḥ śrutvā   vākyaṃ vākyaviśāradaḥ
   
rāgʰavasya vacaḥ śrutvā   vākyaṃ vākya-viśāradaḥ /
Halfverse: c    
yat tat punar idaṃ vākyaṃ   babʰāṣe sa vibʰīṣaṇaḥ
   
yat tat punar idaṃ vākyaṃ   babʰāṣe sa vibʰīṣaṇaḥ /4/

Verse: 5 
Halfverse: a    
yatʰājñaptaṃ mahābāho   tvayā gulmaniveśanam
   
yatʰā_ājñaptaṃ mahā-bāho   tvayā gulma-niveśanam /
Halfverse: c    
tat tatʰānuṣṭʰitaṃ vīra   tvadvākyasamanantaram
   
tat tatʰā_anuṣṭʰitaṃ vīra   tvad-vākya-samanantaram /5/

Verse: 6 
Halfverse: a    
tāny anīkāni sarvāṇi   vibʰaktāni samantataḥ
   
tāny anīkāni sarvāṇi   vibʰaktāni samantataḥ /
Halfverse: c    
vinyastā yūtʰapāś caiva   yatʰānyāyaṃ vibʰāgaśaḥ
   
vinyastā yūtʰapāś caiva   yatʰā-nyāyaṃ vibʰāgaśaḥ /6/

Verse: 7 
Halfverse: a    
bʰūyas tu mama vijāpyaṃ   tac cʰr̥ṇuṣva mahāyaśaḥ
   
bʰūyas tu mama vijāpyaṃ   tat śr̥ṇuṣva mahā-yaśaḥ /
Halfverse: c    
tvayy akāraṇasaṃtapte   saṃtaptahr̥dayā vayam
   
tvayy akāraṇa-saṃtapte   saṃtapta-hr̥dayā vayam /7/

Verse: 8 
Halfverse: a    
tyaja rājann imaṃ śokaṃ   mitʰyā saṃtāpam āgatam
   
tyaja rājann imaṃ śokaṃ   mitʰyā saṃtāpam āgatam /
Halfverse: c    
tad iyaṃ tyajyatāṃ cintā   śatruharṣavivardʰanī
   
tad iyaṃ tyajyatāṃ cintā   śatru-harṣa-vivardʰanī /8/

Verse: 9 
Halfverse: a    
udyamaḥ kriyatāṃ vīra   harṣaḥ samupasevyatām
   
udyamaḥ kriyatāṃ vīra   harṣaḥ samupasevyatām /
Halfverse: c    
prāptavyā yadi te sītā   hantavyaś ca niśācarāḥ {!}
   
prāptavyā yadi te sītā   hantavyaś ca niśā-carāḥ /9/ {!}

Verse: 10 
Halfverse: a    
ragʰunandana vakṣyāmi   śrūyatāṃ me hitaṃ vacaḥ
   
ragʰu-nandana vakṣyāmi   śrūyatāṃ me hitaṃ vacaḥ /
Halfverse: c    
sādʰv ayaṃ yātu saumitrir   balena mahatā vr̥taḥ
   
sādʰv ayaṃ yātu saumitrir   balena mahatā vr̥taḥ /
Halfverse: e    
nikumbʰilāyāṃ saṃprāpya   hantuṃ rāvaṇim āhave
   
nikumbʰilāyāṃ saṃprāpya   hantuṃ rāvaṇim āhave /10/

Verse: 11 
Halfverse: a    
dʰanurmaṇḍalanirmuktair   āśīviṣaviṣopamaiḥ
   
dʰanur-maṇḍala-nirmuktair   āśī-viṣa-viṣa_upamaiḥ /
Halfverse: c    
śarair hantuṃ maheṣvāso   rāvaṇiṃ samitiṃjayaḥ
   
śarair hantuṃ mahā_iṣvāso   rāvaṇiṃ samitiṃ-jayaḥ /11/

Verse: 12 
Halfverse: a    
tena vīreṇa tapasā   varadānāt svayambʰutaḥ
   
tena vīreṇa tapasā   vara-dānāt svayambʰutaḥ /
Halfverse: c    
astraṃ brahmaśiraḥ prāptaṃ   kāmagāś ca turaṃgamāḥ
   
astraṃ brahma-śiraḥ prāptaṃ   kāmagāś ca turaṃgamāḥ /12/

Verse: 13 
Halfverse: a    
nikumbʰilām asaṃprāptam   ahutāgniṃ ca yo ripuḥ
   
nikumbʰilām asaṃprāptam   ahuta_agniṃ ca yo ripuḥ /
Halfverse: c    
tvām ātatāyinaṃ hanyād   indraśatro sa te vadʰaḥ
   
tvām ātatāyinaṃ hanyād   indra-śatro sa te vadʰaḥ /
Halfverse: e    
ity evaṃ vihito rājan   vadʰas tasyaiva dʰīmataḥ
   
ity evaṃ vihito rājan   vadʰas tasya_eva dʰīmataḥ /13/

Verse: 14 
Halfverse: a    
vadʰāyendrajito rāma   taṃ diśasva mahābalam
   
vadʰāya_indrajito rāma   taṃ diśasva mahā-balam /
Halfverse: c    
hate tasmin hataṃ viddʰi   rāvaṇaṃ sasuhr̥jjanam
   
hate tasmin hataṃ viddʰi   rāvaṇaṃ sasuhr̥j-janam /14/

Verse: 15 
Halfverse: a    
vibʰīṣaṇavacaḥ śrutva   rāmo vākyam atʰābravīt
   
vibʰīṣaṇa-vacaḥ śrutva   rāmo vākyam atʰa_abravīt /
Halfverse: c    
jānāmi tasya raudrasya   māyāṃ satyaparākrama
   
jānāmi tasya raudrasya   māyāṃ satya-parākrama /15/

Verse: 16 
Halfverse: a    
sa hi brahmāstravit prājño   mahāmāyo mahābalaḥ
   
sa hi brahma_astravit prājño   mahā-māyo mahā-balaḥ /
Halfverse: c    
karoty asaṃjñān saṃgrāme   devān savaruṇān api
   
karoty asaṃjñān saṃgrāme   devān savaruṇān api /16/

Verse: 17 
Halfverse: a    
tasyāntarikṣe carato   ratʰastʰasya mahāyaśaḥ
   
tasya_antarikṣe carato   ratʰastʰasya mahā-yaśaḥ /
Halfverse: c    
na gatir jñāyate vīrasūryasyevābʰrasaṃplave
   
na gatir jñāyate vīra-sūryasya_iva_abʰra-saṃplave /17/

Verse: 18 
Halfverse: a    
rāgʰavas tu ripor jñātvā   māyāvīryaṃ durātmanaḥ
   
rāgʰavas tu ripor jñātvā   māyā-vīryaṃ durātmanaḥ /
Halfverse: c    
lakṣmaṇaṃ kīrtisaṃpannam   idaṃ vacanam abravīt
   
lakṣmaṇaṃ kīrti-saṃpannam   idaṃ vacanam abravīt /18/

Verse: 19 
Halfverse: a    
yad vānarendrasya balaṃ   tena sarveṇa saṃvr̥taḥ
   
yad vānara_indrasya balaṃ   tena sarveṇa saṃvr̥taḥ /
Halfverse: c    
hanūmatpramukʰaiś caiva   yūtʰapaiḥ sahalakṣmaṇa
   
hanūmat-pramukʰaiś caiva   yūtʰapaiḥ saha-lakṣmaṇa /19/

Verse: 20 
Halfverse: a    
jāmbavenarkṣapatinā   saha sainyena saṃvr̥taḥ
   
jāmbavena-r̥kṣa-patinā   saha sainyena saṃvr̥taḥ /
Halfverse: c    
jahi taṃ rākṣasasutaṃ   māyābalaviśāradam
   
jahi taṃ rākṣasa-sutaṃ   māyā-bala-viśāradam /20/

Verse: 21 
Halfverse: a    
ayaṃ tvāṃ sacivaiḥ sārdʰaṃ   mahātmā rajanīcaraḥ
   
ayaṃ tvāṃ sacivaiḥ sārdʰaṃ   mahātmā rajanī-caraḥ /
Halfverse: c    
abʰijñas tasya deśasya   pr̥ṣṭʰato 'nugamiṣyati
   
abʰijñas tasya deśasya   pr̥ṣṭʰato_anugamiṣyati /21/

Verse: 22 
Halfverse: a    
rāgʰavasya vacaḥ śrutvā   lakṣmaṇaḥ savibʰīṣaṇaḥ
   
rāgʰavasya vacaḥ śrutvā   lakṣmaṇaḥ savibʰīṣaṇaḥ /
Halfverse: c    
jagrāha kārmukaṃ śreṣṭʰam   anyad bʰīmaparākramaḥ
   
jagrāha kārmukaṃ śreṣṭʰam   anyad bʰīma-parākramaḥ /22/

Verse: 23 
Halfverse: a    
saṃnaddʰaḥ kavacī kʰaḍgī   sa śarī hemacāpadʰr̥k
   
saṃnaddʰaḥ kavacī kʰaḍgī   sa śarī hema-cāpadʰr̥k /
Halfverse: c    
rāmapādāv upaspr̥śya   hr̥ṣṭaḥ saumitrir abravīt
   
rāma-pādāv upaspr̥śya   hr̥ṣṭaḥ saumitrir abravīt /23/

Verse: 24 
Halfverse: a    
adya matkārmukonmukʰāḥ   śarā nirbʰidya rāvaṇim
   
adya mat-kārmuka_unmukʰāḥ   śarā nirbʰidya rāvaṇim /
Halfverse: c    
laṅkām abʰipatiṣyanti   haṃsāḥ puṣkariṇīm iva
   
laṅkām abʰipatiṣyanti   haṃsāḥ puṣkariṇīm iva /24/

Verse: 25 
Halfverse: a    
adyaiva tasya raudrasya   śarīraṃ māmakāḥ śarāḥ
   
adya_eva tasya raudrasya   śarīraṃ māmakāḥ śarāḥ /
Halfverse: c    
vidʰamiṣyanti hatvā taṃ   mahācāpaguṇacyutāḥ
   
vidʰamiṣyanti hatvā taṃ   mahā-cāpa-guṇa-cyutāḥ /25/

Verse: 26 
Halfverse: a    
sa evam uktvā dyutimān   vacanaṃ bʰrātur agrataḥ
   
sa evam uktvā dyutimān   vacanaṃ bʰrātur agrataḥ /
Halfverse: c    
sa rāvaṇivadʰākāṅkṣī   lakṣmaṇas tvarito yayau
   
sa rāvaṇi-vadʰa_ākāṅkṣī   lakṣmaṇas tvarito yayau /26/

Verse: 27 
Halfverse: a    
so 'bʰivādya guroḥ pādau   kr̥tvā cāpi pradakṣiṇam
   
so_abʰivādya guroḥ pādau   kr̥tvā ca_api pradakṣiṇam /
Halfverse: c    
nikumbʰilām abʰiyayau   caityaṃ rāvaṇipālitam
   
nikumbʰilām abʰiyayau   caityaṃ rāvaṇi-pālitam /27/

Verse: 28 
Halfverse: a    
vibʰīṣaṇena sahito   rājaputraḥ pratāpavān
   
vibʰīṣaṇena sahito   rāja-putraḥ pratāpavān /
Halfverse: c    
kr̥tasvastyayano bʰrātrā   lakṣmaṇas tvarito yayau
   
kr̥ta-svastyayano bʰrātrā   lakṣmaṇas tvarito yayau /28/

Verse: 29 
Halfverse: a    
vānarāṇāṃ sahasrais tu   hanūmān bahubʰir vr̥taḥ
   
vānarāṇāṃ sahasrais tu   hanūmān bahubʰir vr̥taḥ /
Halfverse: c    
vibʰīṣaṇaḥ sahāmātyas   tadā lakṣmaṇam anvagāt
   
vibʰīṣaṇaḥ saha_amātyas   tadā lakṣmaṇam anvagāt /29/

Verse: 30 
Halfverse: a    
mahatā harisainyena   savegam abʰisaṃvr̥taḥ
   
mahatā hari-sainyena   savegam abʰisaṃvr̥taḥ /
Halfverse: c    
r̥kṣarājabalaṃ caiva   dadarśa patʰi viṣṭʰitam
   
r̥kṣa-rāja-balaṃ caiva   dadarśa patʰi viṣṭʰitam /30/

Verse: 31 
Halfverse: a    
sa gatvā dūram adʰvānaṃ   saumitrir mitranandanaḥ
   
sa gatvā dūram adʰvānaṃ   saumitrir mitra-nandanaḥ /
Halfverse: c    
rākṣasendrabalaṃ dūrād   apaśyad vyūham āstʰitam
   
rākṣasa_indra-balaṃ dūrād   apaśyad vyūham āstʰitam /31/

Verse: 32 
Halfverse: a    
sa saṃprāpya dʰanuṣpāṇir   māyāyogam ariṃdama
   
sa saṃprāpya dʰanuṣ-pāṇir   māyā-yogam ariṃ-dama /
Halfverse: c    
tastʰau brahmavidʰānena   vijetuṃ ragʰunandanaḥ
   
tastʰau brahma-vidʰānena   vijetuṃ ragʰu-nandanaḥ /32/

Verse: 33 
Halfverse: a    
vividʰam amalaśastrabʰāsvaraṃ   tad dʰvajagahanaṃ vipulaṃ mahāratʰaiś ca
   
vividʰam amala-śastra-bʰāsvaraṃ   tad dʰvaja-gahanaṃ vipulaṃ mahā-ratʰaiś ca /
Halfverse: c    
pratibʰayatamam aprameyavegaṃ   timiram iva dviṣatāṃ balaṃ viveśa
   
pratibʰayatamam aprameya-vegaṃ   timiram iva dviṣatāṃ balaṃ viveśa /33/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.