TITUS
Ramayana
Part No. 463
Chapter: 72
Adhyāya
72
Verse: 1
Halfverse: a
tasya
tadvacanaṃ
śrutvā
rāgʰavaḥ
śokakarśitaḥ
tasya
tad-vacanaṃ
śrutvā
rāgʰavaḥ
śoka-karśitaḥ
/
Halfverse: c
nopadʰārayate
vyaktaṃ
yad
uktaṃ
tena
rakṣasā
na
_upadʰārayate
vyaktaṃ
yad
uktaṃ
tena
rakṣasā
/1/
Verse: 2
Halfverse: a
tato
dʰairyam
avaṣṭabʰya
rāmaḥ
parapuraṃjayaḥ
tato
dʰairyam
avaṣṭabʰya
rāmaḥ
para-puraṃ-jayaḥ
/
Halfverse: c
vibʰīṣaṇam
upāsīnam
uvāca
kapisaṃnidʰau
vibʰīṣaṇam
upāsīnam
uvāca
kapi-saṃnidʰau
/2/
Verse: 3
Halfverse: a
nairr̥tādʰipate
vākyaṃ
yad
uktaṃ
te
vibʰīṣaṇa
nairr̥ta
_adʰipate
vākyaṃ
yad
uktaṃ
te
vibʰīṣaṇa
/
Halfverse: c
bʰūyas
tac
cʰrotum
iccʰāmi
brūhi
yat
te
vivakṣitam
bʰūyas
tat
śrotum
iccʰāmi
brūhi
yat
te
vivakṣitam
/3/
Verse: 4
Halfverse: a
rāgʰavasya
vacaḥ
śrutvā
vākyaṃ
vākyaviśāradaḥ
rāgʰavasya
vacaḥ
śrutvā
vākyaṃ
vākya-viśāradaḥ
/
Halfverse: c
yat
tat
punar
idaṃ
vākyaṃ
babʰāṣe
sa
vibʰīṣaṇaḥ
yat
tat
punar
idaṃ
vākyaṃ
babʰāṣe
sa
vibʰīṣaṇaḥ
/4/
Verse: 5
Halfverse: a
yatʰājñaptaṃ
mahābāho
tvayā
gulmaniveśanam
yatʰā
_ājñaptaṃ
mahā-bāho
tvayā
gulma-niveśanam
/
Halfverse: c
tat
tatʰānuṣṭʰitaṃ
vīra
tvadvākyasamanantaram
tat
tatʰā
_anuṣṭʰitaṃ
vīra
tvad-vākya-samanantaram
/5/
Verse: 6
Halfverse: a
tāny
anīkāni
sarvāṇi
vibʰaktāni
samantataḥ
tāny
anīkāni
sarvāṇi
vibʰaktāni
samantataḥ
/
Halfverse: c
vinyastā
yūtʰapāś
caiva
yatʰānyāyaṃ
vibʰāgaśaḥ
vinyastā
yūtʰapāś
caiva
yatʰā-nyāyaṃ
vibʰāgaśaḥ
/6/
Verse: 7
Halfverse: a
bʰūyas
tu
mama
vijāpyaṃ
tac
cʰr̥ṇuṣva
mahāyaśaḥ
bʰūyas
tu
mama
vijāpyaṃ
tat
śr̥ṇuṣva
mahā-yaśaḥ
/
Halfverse: c
tvayy
akāraṇasaṃtapte
saṃtaptahr̥dayā
vayam
tvayy
akāraṇa-saṃtapte
saṃtapta-hr̥dayā
vayam
/7/
Verse: 8
Halfverse: a
tyaja
rājann
imaṃ
śokaṃ
mitʰyā
saṃtāpam
āgatam
tyaja
rājann
imaṃ
śokaṃ
mitʰyā
saṃtāpam
āgatam
/
Halfverse: c
tad
iyaṃ
tyajyatāṃ
cintā
śatruharṣavivardʰanī
tad
iyaṃ
tyajyatāṃ
cintā
śatru-harṣa-vivardʰanī
/8/
Verse: 9
Halfverse: a
udyamaḥ
kriyatāṃ
vīra
harṣaḥ
samupasevyatām
udyamaḥ
kriyatāṃ
vīra
harṣaḥ
samupasevyatām
/
Halfverse: c
prāptavyā
yadi
te
sītā
hantavyaś
ca
niśācarāḥ
{!}
prāptavyā
yadi
te
sītā
hantavyaś
ca
niśā-carāḥ
/9/
{!}
Verse: 10
Halfverse: a
ragʰunandana
vakṣyāmi
śrūyatāṃ
me
hitaṃ
vacaḥ
ragʰu-nandana
vakṣyāmi
śrūyatāṃ
me
hitaṃ
vacaḥ
/
Halfverse: c
sādʰv
ayaṃ
yātu
saumitrir
balena
mahatā
vr̥taḥ
sādʰv
ayaṃ
yātu
saumitrir
balena
mahatā
vr̥taḥ
/
Halfverse: e
nikumbʰilāyāṃ
saṃprāpya
hantuṃ
rāvaṇim
āhave
nikumbʰilāyāṃ
saṃprāpya
hantuṃ
rāvaṇim
āhave
/10/
Verse: 11
Halfverse: a
dʰanurmaṇḍalanirmuktair
āśīviṣaviṣopamaiḥ
dʰanur-maṇḍala-nirmuktair
āśī-viṣa-viṣa
_upamaiḥ
/
Halfverse: c
śarair
hantuṃ
maheṣvāso
rāvaṇiṃ
samitiṃjayaḥ
śarair
hantuṃ
mahā
_iṣvāso
rāvaṇiṃ
samitiṃ-jayaḥ
/11/
Verse: 12
Halfverse: a
tena
vīreṇa
tapasā
varadānāt
svayambʰutaḥ
tena
vīreṇa
tapasā
vara-dānāt
svayambʰutaḥ
/
Halfverse: c
astraṃ
brahmaśiraḥ
prāptaṃ
kāmagāś
ca
turaṃgamāḥ
astraṃ
brahma-śiraḥ
prāptaṃ
kāmagāś
ca
turaṃgamāḥ
/12/
Verse: 13
Halfverse: a
nikumbʰilām
asaṃprāptam
ahutāgniṃ
ca
yo
ripuḥ
nikumbʰilām
asaṃprāptam
ahuta
_agniṃ
ca
yo
ripuḥ
/
Halfverse: c
tvām
ātatāyinaṃ
hanyād
indraśatro
sa
te
vadʰaḥ
tvām
ātatāyinaṃ
hanyād
indra-śatro
sa
te
vadʰaḥ
/
Halfverse: e
ity
evaṃ
vihito
rājan
vadʰas
tasyaiva
dʰīmataḥ
ity
evaṃ
vihito
rājan
vadʰas
tasya
_eva
dʰīmataḥ
/13/
Verse: 14
Halfverse: a
vadʰāyendrajito
rāma
taṃ
diśasva
mahābalam
vadʰāya
_indrajito
rāma
taṃ
diśasva
mahā-balam
/
Halfverse: c
hate
tasmin
hataṃ
viddʰi
rāvaṇaṃ
sasuhr̥jjanam
hate
tasmin
hataṃ
viddʰi
rāvaṇaṃ
sasuhr̥j-janam
/14/
Verse: 15
Halfverse: a
vibʰīṣaṇavacaḥ
śrutva
rāmo
vākyam
atʰābravīt
vibʰīṣaṇa-vacaḥ
śrutva
rāmo
vākyam
atʰa
_abravīt
/
Halfverse: c
jānāmi
tasya
raudrasya
māyāṃ
satyaparākrama
jānāmi
tasya
raudrasya
māyāṃ
satya-parākrama
/15/
Verse: 16
Halfverse: a
sa
hi
brahmāstravit
prājño
mahāmāyo
mahābalaḥ
sa
hi
brahma
_astravit
prājño
mahā-māyo
mahā-balaḥ
/
Halfverse: c
karoty
asaṃjñān
saṃgrāme
devān
savaruṇān
api
karoty
asaṃjñān
saṃgrāme
devān
savaruṇān
api
/16/
Verse: 17
Halfverse: a
tasyāntarikṣe
carato
ratʰastʰasya
mahāyaśaḥ
tasya
_antarikṣe
carato
ratʰastʰasya
mahā-yaśaḥ
/
Halfverse: c
na
gatir
jñāyate
vīrasūryasyevābʰrasaṃplave
na
gatir
jñāyate
vīra-sūryasya
_iva
_abʰra-saṃplave
/17/
Verse: 18
Halfverse: a
rāgʰavas
tu
ripor
jñātvā
māyāvīryaṃ
durātmanaḥ
rāgʰavas
tu
ripor
jñātvā
māyā-vīryaṃ
durātmanaḥ
/
Halfverse: c
lakṣmaṇaṃ
kīrtisaṃpannam
idaṃ
vacanam
abravīt
lakṣmaṇaṃ
kīrti-saṃpannam
idaṃ
vacanam
abravīt
/18/
Verse: 19
Halfverse: a
yad
vānarendrasya
balaṃ
tena
sarveṇa
saṃvr̥taḥ
yad
vānara
_indrasya
balaṃ
tena
sarveṇa
saṃvr̥taḥ
/
Halfverse: c
hanūmatpramukʰaiś
caiva
yūtʰapaiḥ
sahalakṣmaṇa
hanūmat-pramukʰaiś
caiva
yūtʰapaiḥ
saha-lakṣmaṇa
/19/
Verse: 20
Halfverse: a
jāmbavenarkṣapatinā
saha
sainyena
saṃvr̥taḥ
jāmbavena-r̥kṣa-patinā
saha
sainyena
saṃvr̥taḥ
/
Halfverse: c
jahi
taṃ
rākṣasasutaṃ
māyābalaviśāradam
jahi
taṃ
rākṣasa-sutaṃ
māyā-bala-viśāradam
/20/
Verse: 21
Halfverse: a
ayaṃ
tvāṃ
sacivaiḥ
sārdʰaṃ
mahātmā
rajanīcaraḥ
ayaṃ
tvāṃ
sacivaiḥ
sārdʰaṃ
mahātmā
rajanī-caraḥ
/
Halfverse: c
abʰijñas
tasya
deśasya
pr̥ṣṭʰato
'nugamiṣyati
abʰijñas
tasya
deśasya
pr̥ṣṭʰato
_anugamiṣyati
/21/
Verse: 22
Halfverse: a
rāgʰavasya
vacaḥ
śrutvā
lakṣmaṇaḥ
savibʰīṣaṇaḥ
rāgʰavasya
vacaḥ
śrutvā
lakṣmaṇaḥ
savibʰīṣaṇaḥ
/
Halfverse: c
jagrāha
kārmukaṃ
śreṣṭʰam
anyad
bʰīmaparākramaḥ
jagrāha
kārmukaṃ
śreṣṭʰam
anyad
bʰīma-parākramaḥ
/22/
Verse: 23
Halfverse: a
saṃnaddʰaḥ
kavacī
kʰaḍgī
sa
śarī
hemacāpadʰr̥k
saṃnaddʰaḥ
kavacī
kʰaḍgī
sa
śarī
hema-cāpadʰr̥k
/
Halfverse: c
rāmapādāv
upaspr̥śya
hr̥ṣṭaḥ
saumitrir
abravīt
rāma-pādāv
upaspr̥śya
hr̥ṣṭaḥ
saumitrir
abravīt
/23/
Verse: 24
Halfverse: a
adya
matkārmukonmukʰāḥ
śarā
nirbʰidya
rāvaṇim
adya
mat-kārmuka
_unmukʰāḥ
śarā
nirbʰidya
rāvaṇim
/
Halfverse: c
laṅkām
abʰipatiṣyanti
haṃsāḥ
puṣkariṇīm
iva
laṅkām
abʰipatiṣyanti
haṃsāḥ
puṣkariṇīm
iva
/24/
Verse: 25
Halfverse: a
adyaiva
tasya
raudrasya
śarīraṃ
māmakāḥ
śarāḥ
adya
_eva
tasya
raudrasya
śarīraṃ
māmakāḥ
śarāḥ
/
Halfverse: c
vidʰamiṣyanti
hatvā
taṃ
mahācāpaguṇacyutāḥ
vidʰamiṣyanti
hatvā
taṃ
mahā-cāpa-guṇa-cyutāḥ
/25/
Verse: 26
Halfverse: a
sa
evam
uktvā
dyutimān
vacanaṃ
bʰrātur
agrataḥ
sa
evam
uktvā
dyutimān
vacanaṃ
bʰrātur
agrataḥ
/
Halfverse: c
sa
rāvaṇivadʰākāṅkṣī
lakṣmaṇas
tvarito
yayau
sa
rāvaṇi-vadʰa
_ākāṅkṣī
lakṣmaṇas
tvarito
yayau
/26/
Verse: 27
Halfverse: a
so
'bʰivādya
guroḥ
pādau
kr̥tvā
cāpi
pradakṣiṇam
so
_abʰivādya
guroḥ
pādau
kr̥tvā
ca
_api
pradakṣiṇam
/
Halfverse: c
nikumbʰilām
abʰiyayau
caityaṃ
rāvaṇipālitam
nikumbʰilām
abʰiyayau
caityaṃ
rāvaṇi-pālitam
/27/
Verse: 28
Halfverse: a
vibʰīṣaṇena
sahito
rājaputraḥ
pratāpavān
vibʰīṣaṇena
sahito
rāja-putraḥ
pratāpavān
/
Halfverse: c
kr̥tasvastyayano
bʰrātrā
lakṣmaṇas
tvarito
yayau
kr̥ta-svastyayano
bʰrātrā
lakṣmaṇas
tvarito
yayau
/28/
Verse: 29
Halfverse: a
vānarāṇāṃ
sahasrais
tu
hanūmān
bahubʰir
vr̥taḥ
vānarāṇāṃ
sahasrais
tu
hanūmān
bahubʰir
vr̥taḥ
/
Halfverse: c
vibʰīṣaṇaḥ
sahāmātyas
tadā
lakṣmaṇam
anvagāt
vibʰīṣaṇaḥ
saha
_amātyas
tadā
lakṣmaṇam
anvagāt
/29/
Verse: 30
Halfverse: a
mahatā
harisainyena
savegam
abʰisaṃvr̥taḥ
mahatā
hari-sainyena
savegam
abʰisaṃvr̥taḥ
/
Halfverse: c
r̥kṣarājabalaṃ
caiva
dadarśa
patʰi
viṣṭʰitam
r̥kṣa-rāja-balaṃ
caiva
dadarśa
patʰi
viṣṭʰitam
/30/
Verse: 31
Halfverse: a
sa
gatvā
dūram
adʰvānaṃ
saumitrir
mitranandanaḥ
sa
gatvā
dūram
adʰvānaṃ
saumitrir
mitra-nandanaḥ
/
Halfverse: c
rākṣasendrabalaṃ
dūrād
apaśyad
vyūham
āstʰitam
rākṣasa
_indra-balaṃ
dūrād
apaśyad
vyūham
āstʰitam
/31/
Verse: 32
Halfverse: a
sa
saṃprāpya
dʰanuṣpāṇir
māyāyogam
ariṃdama
sa
saṃprāpya
dʰanuṣ-pāṇir
māyā-yogam
ariṃ-dama
/
Halfverse: c
tastʰau
brahmavidʰānena
vijetuṃ
ragʰunandanaḥ
tastʰau
brahma-vidʰānena
vijetuṃ
ragʰu-nandanaḥ
/32/
Verse: 33
Halfverse: a
vividʰam
amalaśastrabʰāsvaraṃ
tad
dʰvajagahanaṃ
vipulaṃ
mahāratʰaiś
ca
vividʰam
amala-śastra-bʰāsvaraṃ
tad
dʰvaja-gahanaṃ
vipulaṃ
mahā-ratʰaiś
ca
/
Halfverse: c
pratibʰayatamam
aprameyavegaṃ
timiram
iva
dviṣatāṃ
balaṃ
viveśa
pratibʰayatamam
aprameya-vegaṃ
timiram
iva
dviṣatāṃ
balaṃ
viveśa
/33/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.