TITUS
Ramayana
Part No. 464
Previous part

Chapter: 73 
Adhyāya 73


Verse: 1 
Halfverse: a    atʰa tasyām avastʰāyāṃ   lakṣmaṇaṃ rāvaṇānujaḥ
   
atʰa tasyām avastʰāyāṃ   lakṣmaṇaṃ rāvaṇa_anujaḥ /
Halfverse: c    
pareṣām ahitaṃ vākyam   artʰasādʰakam abravīt
   
pareṣām ahitaṃ vākyam   artʰa-sādʰakam abravīt /1/

Verse: 2 
Halfverse: a    
asyānīkasya mahato   bʰedane yatalakṣmaṇa
   
asya_anīkasya mahato   bʰedane yata-lakṣmaṇa /
Halfverse: c    
rākṣasendrasuto 'py atra   bʰinne dr̥śyo bʰaviṣyati
   
rākṣasa_indra-suto_apy atra   bʰinne dr̥śyo bʰaviṣyati /2/

Verse: 3 
Halfverse: a    
sa tvam indrāśaniprakʰyaiḥ   śarair avakiran parān
   
sa tvam indra_aśani-prakʰyaiḥ   śarair avakiran parān /
Halfverse: c    
abʰidravāśu yāvad vai   naitat karma samāpyate
   
abʰidrava_āśu yāvad vai   na_etat karma samāpyate /3/

Verse: 4 
Halfverse: a    
jahi vīradurātmānaṃ   māyāparam adʰārmikam
   
jahi vīra-durātmānaṃ   māyā-param adʰārmikam /
Halfverse: c    
rāvaṇiṃ krūrakarmāṇaṃ   sarvalokabʰayāvaham
   
rāvaṇiṃ krūra-karmāṇaṃ   sarva-loka-bʰaya_āvaham /4/

Verse: 5 
Halfverse: a    
vibʰīṣaṇavacaḥ śrutvā   lakṣmaṇaḥ śubʰalakṣaṇaḥ
   
vibʰīṣaṇa-vacaḥ śrutvā   lakṣmaṇaḥ śubʰa-lakṣaṇaḥ /
Halfverse: c    
vavarṣa śaravarṣāṇi   rākṣasendrasutaṃ prati
   
vavarṣa śara-varṣāṇi   rākṣasa_indra-sutaṃ prati /5/

Verse: 6 
Halfverse: a    
r̥kṣāḥ śākʰāmr̥gāś caiva   drumādrivarayodʰinaḥ
   
r̥kṣāḥ śākʰā-mr̥gāś caiva   druma_adri-vara-yodʰinaḥ /
Halfverse: c    
abʰyadʰāvanta sahitās   tad anīkam avastʰitam
   
abʰyadʰāvanta sahitās   tad anīkam avastʰitam /6/

Verse: 7 
Halfverse: a    
rākṣasāś ca śitair bāṇair   asibʰiḥ śaktitomaraiḥ
   
rākṣasāś ca śitair bāṇair   asibʰiḥ śakti-tomaraiḥ /
Halfverse: c    
udyataiḥ samavartanta   kapisainyajigʰāṃsavaḥ
   
udyataiḥ samavartanta   kapi-sainya-jigʰāṃsavaḥ /7/

Verse: 8 
Halfverse: a    
sa saṃprahāras tumulaḥ   saṃjajñe kapirakṣasām
   
sa saṃprahāras tumulaḥ   saṃjajñe kapi-rakṣasām /
Halfverse: c    
śabdena mahatā laṅkāṃ   nādayan vai samantataḥ
   
śabdena mahatā laṅkāṃ   nādayan vai samantataḥ /8/

Verse: 9 
Halfverse: a    
śastrair bahuvidʰākāraiḥ   śitair bāṇaiś ca pādapaiḥ
   
śastrair bahu-vidʰa_ākāraiḥ   śitair bāṇaiś ca pādapaiḥ /
Halfverse: c    
udyatair giriśr̥ṅgaiś ca   gʰorair ākāśam āvr̥tam
   
udyatair giri-śr̥ṅgaiś ca   gʰorair ākāśam āvr̥tam /9/

Verse: 10 
Halfverse: a    
te rākṣasā vānareṣu   vikr̥tānanabāhavaḥ
   
te rākṣasā vānareṣu   vikr̥ta_ānana-bāhavaḥ /
Halfverse: c    
niveśayantaḥ śastrāṇi   cakrus te sumahad bʰayam
   
niveśayantaḥ śastrāṇi   cakrus te sumahad bʰayam /10/

Verse: 11 
Halfverse: a    
tatʰaiva sakalair vr̥kṣair   giriśr̥ṅgaiś ca vānarāḥ
   
tatʰaiva sakalair vr̥kṣair   giri-śr̥ṅgaiś ca vānarāḥ /
Halfverse: c    
abʰijagʰnur nijagʰnuś ca   samare rākṣasarṣabʰān
   
abʰijagʰnur nijagʰnuś ca   samare rākṣasa-r̥ṣabʰān /11/

Verse: 12 
Halfverse: a    
r̥kṣavānaramukʰyaiś ca   mahākāyair mahābalaiḥ
   
r̥kṣa-vānara-mukʰyaiś ca   mahā-kāyair mahā-balaiḥ /
Halfverse: c    
rakṣasāṃ vadʰyamānānāṃ   mahad bʰayam ajāyata
   
rakṣasāṃ vadʰyamānānāṃ   mahad bʰayam ajāyata /12/

Verse: 13 
Halfverse: a    
svam anīkaṃ viṣaṇṇaṃ tu   śrutvā śatrubʰir arditam
   
svam anīkaṃ viṣaṇṇaṃ tu   śrutvā śatrubʰir arditam /
Halfverse: c    
udatiṣṭʰata durdʰarṣas   tat karmaṇy ananuṣṭʰite
   
udatiṣṭʰata durdʰarṣas   tat karmaṇy ananuṣṭʰite /13/

Verse: 14 
Halfverse: a    
vr̥kṣāndʰakārān niṣkramya   jātakrodʰaḥ sa rāvaṇiḥ
   
vr̥kṣa_andʰa-kārān niṣkramya   jāta-krodʰaḥ sa rāvaṇiḥ /
Halfverse: c    
āruroha ratʰaṃ sajjaṃ   pūrvayuktaṃ sa rākṣasaḥ
   
āruroha ratʰaṃ sajjaṃ   pūrva-yuktaṃ sa rākṣasaḥ /14/

Verse: 15 
Halfverse: a    
sa bʰīmakārmukaśaraḥ   kr̥ṣṇāñjanacayopamaḥ
   
sa bʰīma-kārmuka-śaraḥ   kr̥ṣṇa_añjana-caya_upamaḥ /
Halfverse: c    
raktāsyanayanaḥ krūro   babʰau mr̥tyur ivāntakaḥ
   
rakta_āsya-nayanaḥ krūro   babʰau mr̥tyur iva_antakaḥ /15/

Verse: 16 
Halfverse: a    
dr̥ṣṭvaiva tu ratʰastʰaṃ taṃ   paryavartata tad balam
   
dr̥ṣṭvā_eva tu ratʰastʰaṃ taṃ   paryavartata tad balam /
Halfverse: c    
rakṣasāṃ bʰīmavegānāṃ   lakṣmaṇena yuyutsatām
   
rakṣasāṃ bʰīma-vegānāṃ   lakṣmaṇena yuyutsatām /16/

Verse: 17 
Halfverse: a    
tasmin kāle tu hanumān   udyamya sudurāsadam
   
tasmin kāle tu hanumān   udyamya sudurāsadam /
Halfverse: c    
dʰaraṇīdʰarasaṃkāśī   mahāvr̥kṣam ariṃdamaḥ
   
dʰaraṇī-dʰara-saṃkāśī   mahā-vr̥kṣam ariṃ-damaḥ /17/

Verse: 18 
Halfverse: a    
sa rākṣasānāṃ tat sainyaṃ   kālāgnir iva nirdahan
   
sa rākṣasānāṃ tat sainyaṃ   kāla_agnir iva nirdahan /
Halfverse: c    
cakāra bahubʰir vr̥kṣair   niḥsaṃjñaṃ yudʰi vānaraḥ
   
cakāra bahubʰir vr̥kṣair   niḥsaṃjñaṃ yudʰi vānaraḥ /18/

Verse: 19 
Halfverse: a    
vidʰvaṃsayantaṃ tarasā   dr̥ṣṭvaiva pavanātmajam
   
vidʰvaṃsayantaṃ tarasā   dr̥ṣṭvā_eva pavana_ātmajam /
Halfverse: c    
rākṣasānāṃ sahasrāṇi   hanūmantam avākiran
   
rākṣasānāṃ sahasrāṇi   hanūmantam avākiran /19/

Verse: 20 
Halfverse: a    
śitaśūladʰarāḥ śūlair   asibʰiś cāsipāṇayaḥ
   
śita-śūla-dʰarāḥ śūlair   asibʰiś ca_asi-pāṇayaḥ /
Halfverse: c    
śaktibʰiḥ śaktihastāś ca   paṭṭasaiḥ paṭṭasāyudʰāḥ
   
śaktibʰiḥ śakti-hastāś ca   paṭṭasaiḥ paṭṭasa_āyudʰāḥ /20/

Verse: 21 
Halfverse: a    
parigʰaiś ca gadābʰiś ca   kuntaiś ca śubʰadarśanaiḥ
   
parigʰaiś ca gadābʰiś ca   kuntaiś ca śubʰa-darśanaiḥ /
Halfverse: c    
śataśaś ca śatagʰnībʰir   āyasair api mudgaraiḥ
   
śataśaś ca śatagʰnībʰir   āyasair api mudgaraiḥ /21/

Verse: 22 
Halfverse: a    
gʰoraiḥ paraśubʰiś caiva   bʰiṇḍipālaiś ca rākṣasāḥ
   
gʰoraiḥ paraśubʰiś caiva   bʰiṇḍi-pālaiś ca rākṣasāḥ /
Halfverse: c    
muṣṭibʰir vajravegaiś ca   talair aśanisaṃnibʰaiḥ
   
muṣṭibʰir vajra-vegaiś ca   talair aśani-saṃnibʰaiḥ /22/

Verse: 23 
Halfverse: a    
abʰijagʰnuḥ samāsādya   samantāt parvatopamam
   
abʰijagʰnuḥ samāsādya   samantāt parvata_upamam /
Halfverse: c    
teṣām api ca saṃkruddʰaś   cakāra kadanaṃ mahat
   
teṣām api ca saṃkruddʰaś   cakāra kadanaṃ mahat /23/

Verse: 24 
Halfverse: a    
sa dadarśa kapiśreṣṭʰam   acalopamam indrajit
   
sa dadarśa kapi-śreṣṭʰam   acala_upamam indrajit /
Halfverse: c    
sūdayānam amitragʰnam   amitrān pavanātmajam
   
sūdayānam amitragʰnam   amitrān pavana_ātmajam /24/

Verse: 25 
Halfverse: a    
sa sāratʰim uvācedaṃ   yāhi yatraiṣa vānaraḥ
   
sa sāratʰim uvāca_idaṃ   yāhi yatra_eṣa vānaraḥ /
Halfverse: c    
kṣayam eva hi naḥ kuryād   rākṣasānām upekṣitaḥ
   
kṣayam eva hi naḥ kuryād   rākṣasānām upekṣitaḥ /25/

Verse: 26 
Halfverse: a    
ity uktaḥ sāratʰis tena   yayau yatra sa mārutiḥ
   
ity uktaḥ sāratʰis tena   yayau yatra sa mārutiḥ /
Halfverse: c    
vahan paramadurdʰarṣaṃ   stʰitam indrajitaṃ ratʰe
   
vahan parama-durdʰarṣaṃ   stʰitam indrajitaṃ ratʰe /26/

Verse: 27 
Halfverse: a    
so 'bʰyupetya śarān kʰaḍgān   paṭṭasāsiparaśvadʰān
   
so_abʰyupetya śarān kʰaḍgān   paṭṭasa_asi-paraśvadʰān /
Halfverse: c    
abʰyavarṣata durdʰarṣaḥ   kapimūrdʰni sa rākṣasaḥ
   
abʰyavarṣata durdʰarṣaḥ   kapi-mūrdʰni sa rākṣasaḥ /27/

Verse: 28 
Halfverse: a    
tāni śastrāṇi gʰorāṇi   pratigr̥hya sa mārutiḥ
   
tāni śastrāṇi gʰorāṇi   pratigr̥hya sa mārutiḥ /
Halfverse: c    
roṣeṇa mahatāviṣo   vākyaṃ cedam uvāca ha
   
roṣeṇa mahatā_āviṣo   vākyaṃ ca_idam uvāca ha /28/

Verse: 29 
Halfverse: a    
yudʰyasva yadi śūro 'si   rāvaṇātmaja durmate
   
yudʰyasva yadi śūro_asi   rāvaṇa_ātmaja durmate /
Halfverse: c    
vāyuputraṃ samāsādya   na jīvan pratiyāsyasi
   
vāyu-putraṃ samāsādya   na jīvan pratiyāsyasi /29/

Verse: 30 
Halfverse: a    
bāhubʰyāṃ saṃprayudʰyasva   yadi me dvandvam āhave
   
bāhubʰyāṃ saṃprayudʰyasva   yadi me dvandvam āhave /
Halfverse: c    
vegaṃ sahasva durbuddʰe   tatas tvaṃ rakṣasāṃ varaḥ
   
vegaṃ sahasva durbuddʰe   tatas tvaṃ rakṣasāṃ varaḥ /30/

Verse: 31 
Halfverse: a    
hanūmantaṃ jigʰāṃsantaṃ   samudyataśarāsanam
   
hanūmantaṃ jigʰāṃsantaṃ   samudyata-śara_āsanam /
Halfverse: c    
rāvaṇātmajam ācaṣṭe   lakṣmaṇāya vibʰīṣaṇaḥ
   
rāvaṇa_ātmajam ācaṣṭe   lakṣmaṇāya vibʰīṣaṇaḥ /31/

Verse: 32 
Halfverse: a    
yas tu vāsavanirjetā   rāvaṇasyātmasaṃbʰavaḥ
   
yas tu vāsava-nirjetā   rāvaṇasya_ātma-saṃbʰavaḥ /
Halfverse: c    
sa eṣa ratʰam āstʰāya   hanūmantaṃ jigʰāṃsati
   
sa eṣa ratʰam āstʰāya   hanūmantaṃ jigʰāṃsati /32/

Verse: 33 
Halfverse: a    
tam apratimasaṃstʰānaiḥ   śaraiḥ śatruvidāraṇaiḥ
   
tam apratima-saṃstʰānaiḥ   śaraiḥ śatru-vidāraṇaiḥ /
Halfverse: c    
jīvitāntakarair gʰoraiḥ   saumitre rāvaṇiṃ jahi
   
jīvita_anta-karair gʰoraiḥ   saumitre rāvaṇiṃ jahi /33/

Verse: 34 


Halfverse: a    
ity evam uktas tu tadā mahātmā    ity evam uktas tu tadā mahātmā
   
ity evam uktas tu tadā mahātmā    ity evam uktas tu tadā mahātmā / {Gem}
Halfverse: b    
vibʰīṣaṇenārivibʰīṣaṇena    vibʰīṣaṇenārivibʰīṣaṇena
   
vibʰīṣaṇena_ari-vibʰīṣaṇena    vibʰīṣaṇena_ari-vibʰīṣaṇena / {Gem}
Halfverse: c    
dadarśa taṃ parvatasaṃnikāśaṃ    dadarśa taṃ parvatasaṃnikāśaṃ
   
dadarśa taṃ parvata-saṃnikāśaṃ    dadarśa taṃ parvata-saṃnikāśaṃ / {Gem}
Halfverse: d    
ratʰastʰitaṃ bʰīmabalaṃ durāsadam    ratʰastʰitaṃ bʰīmabalaṃ durāsadam
   
ratʰa-stʰitaṃ bʰīma-balaṃ durāsadam    ratʰa-stʰitaṃ bʰīma-balaṃ durāsadam /34/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.