TITUS
Ramayana
Part No. 464
Chapter: 73
Adhyāya
73
Verse: 1
Halfverse: a
atʰa
tasyām
avastʰāyāṃ
lakṣmaṇaṃ
rāvaṇānujaḥ
atʰa
tasyām
avastʰāyāṃ
lakṣmaṇaṃ
rāvaṇa
_anujaḥ
/
Halfverse: c
pareṣām
ahitaṃ
vākyam
artʰasādʰakam
abravīt
pareṣām
ahitaṃ
vākyam
artʰa-sādʰakam
abravīt
/1/
Verse: 2
Halfverse: a
asyānīkasya
mahato
bʰedane
yatalakṣmaṇa
asya
_anīkasya
mahato
bʰedane
yata-lakṣmaṇa
/
Halfverse: c
rākṣasendrasuto
'py
atra
bʰinne
dr̥śyo
bʰaviṣyati
rākṣasa
_indra-suto
_apy
atra
bʰinne
dr̥śyo
bʰaviṣyati
/2/
Verse: 3
Halfverse: a
sa
tvam
indrāśaniprakʰyaiḥ
śarair
avakiran
parān
sa
tvam
indra
_aśani-prakʰyaiḥ
śarair
avakiran
parān
/
Halfverse: c
abʰidravāśu
yāvad
vai
naitat
karma
samāpyate
abʰidrava
_āśu
yāvad
vai
na
_etat
karma
samāpyate
/3/
Verse: 4
Halfverse: a
jahi
vīradurātmānaṃ
māyāparam
adʰārmikam
jahi
vīra-durātmānaṃ
māyā-param
adʰārmikam
/
Halfverse: c
rāvaṇiṃ
krūrakarmāṇaṃ
sarvalokabʰayāvaham
rāvaṇiṃ
krūra-karmāṇaṃ
sarva-loka-bʰaya
_āvaham
/4/
Verse: 5
Halfverse: a
vibʰīṣaṇavacaḥ
śrutvā
lakṣmaṇaḥ
śubʰalakṣaṇaḥ
vibʰīṣaṇa-vacaḥ
śrutvā
lakṣmaṇaḥ
śubʰa-lakṣaṇaḥ
/
Halfverse: c
vavarṣa
śaravarṣāṇi
rākṣasendrasutaṃ
prati
vavarṣa
śara-varṣāṇi
rākṣasa
_indra-sutaṃ
prati
/5/
Verse: 6
Halfverse: a
r̥kṣāḥ
śākʰāmr̥gāś
caiva
drumādrivarayodʰinaḥ
r̥kṣāḥ
śākʰā-mr̥gāś
caiva
druma
_adri-vara-yodʰinaḥ
/
Halfverse: c
abʰyadʰāvanta
sahitās
tad
anīkam
avastʰitam
abʰyadʰāvanta
sahitās
tad
anīkam
avastʰitam
/6/
Verse: 7
Halfverse: a
rākṣasāś
ca
śitair
bāṇair
asibʰiḥ
śaktitomaraiḥ
rākṣasāś
ca
śitair
bāṇair
asibʰiḥ
śakti-tomaraiḥ
/
Halfverse: c
udyataiḥ
samavartanta
kapisainyajigʰāṃsavaḥ
udyataiḥ
samavartanta
kapi-sainya-jigʰāṃsavaḥ
/7/
Verse: 8
Halfverse: a
sa
saṃprahāras
tumulaḥ
saṃjajñe
kapirakṣasām
sa
saṃprahāras
tumulaḥ
saṃjajñe
kapi-rakṣasām
/
Halfverse: c
śabdena
mahatā
laṅkāṃ
nādayan
vai
samantataḥ
śabdena
mahatā
laṅkāṃ
nādayan
vai
samantataḥ
/8/
Verse: 9
Halfverse: a
śastrair
bahuvidʰākāraiḥ
śitair
bāṇaiś
ca
pādapaiḥ
śastrair
bahu-vidʰa
_ākāraiḥ
śitair
bāṇaiś
ca
pādapaiḥ
/
Halfverse: c
udyatair
giriśr̥ṅgaiś
ca
gʰorair
ākāśam
āvr̥tam
udyatair
giri-śr̥ṅgaiś
ca
gʰorair
ākāśam
āvr̥tam
/9/
Verse: 10
Halfverse: a
te
rākṣasā
vānareṣu
vikr̥tānanabāhavaḥ
te
rākṣasā
vānareṣu
vikr̥ta
_ānana-bāhavaḥ
/
Halfverse: c
niveśayantaḥ
śastrāṇi
cakrus
te
sumahad
bʰayam
niveśayantaḥ
śastrāṇi
cakrus
te
sumahad
bʰayam
/10/
Verse: 11
Halfverse: a
tatʰaiva
sakalair
vr̥kṣair
giriśr̥ṅgaiś
ca
vānarāḥ
tatʰaiva
sakalair
vr̥kṣair
giri-śr̥ṅgaiś
ca
vānarāḥ
/
Halfverse: c
abʰijagʰnur
nijagʰnuś
ca
samare
rākṣasarṣabʰān
abʰijagʰnur
nijagʰnuś
ca
samare
rākṣasa-r̥ṣabʰān
/11/
Verse: 12
Halfverse: a
r̥kṣavānaramukʰyaiś
ca
mahākāyair
mahābalaiḥ
r̥kṣa-vānara-mukʰyaiś
ca
mahā-kāyair
mahā-balaiḥ
/
Halfverse: c
rakṣasāṃ
vadʰyamānānāṃ
mahad
bʰayam
ajāyata
rakṣasāṃ
vadʰyamānānāṃ
mahad
bʰayam
ajāyata
/12/
Verse: 13
Halfverse: a
svam
anīkaṃ
viṣaṇṇaṃ
tu
śrutvā
śatrubʰir
arditam
svam
anīkaṃ
viṣaṇṇaṃ
tu
śrutvā
śatrubʰir
arditam
/
Halfverse: c
udatiṣṭʰata
durdʰarṣas
tat
karmaṇy
ananuṣṭʰite
udatiṣṭʰata
durdʰarṣas
tat
karmaṇy
ananuṣṭʰite
/13/
Verse: 14
Halfverse: a
vr̥kṣāndʰakārān
niṣkramya
jātakrodʰaḥ
sa
rāvaṇiḥ
vr̥kṣa
_andʰa-kārān
niṣkramya
jāta-krodʰaḥ
sa
rāvaṇiḥ
/
Halfverse: c
āruroha
ratʰaṃ
sajjaṃ
pūrvayuktaṃ
sa
rākṣasaḥ
āruroha
ratʰaṃ
sajjaṃ
pūrva-yuktaṃ
sa
rākṣasaḥ
/14/
Verse: 15
Halfverse: a
sa
bʰīmakārmukaśaraḥ
kr̥ṣṇāñjanacayopamaḥ
sa
bʰīma-kārmuka-śaraḥ
kr̥ṣṇa
_añjana-caya
_upamaḥ
/
Halfverse: c
raktāsyanayanaḥ
krūro
babʰau
mr̥tyur
ivāntakaḥ
rakta
_āsya-nayanaḥ
krūro
babʰau
mr̥tyur
iva
_antakaḥ
/15/
Verse: 16
Halfverse: a
dr̥ṣṭvaiva
tu
ratʰastʰaṃ
taṃ
paryavartata
tad
balam
dr̥ṣṭvā
_eva
tu
ratʰastʰaṃ
taṃ
paryavartata
tad
balam
/
Halfverse: c
rakṣasāṃ
bʰīmavegānāṃ
lakṣmaṇena
yuyutsatām
rakṣasāṃ
bʰīma-vegānāṃ
lakṣmaṇena
yuyutsatām
/16/
Verse: 17
Halfverse: a
tasmin
kāle
tu
hanumān
udyamya
sudurāsadam
tasmin
kāle
tu
hanumān
udyamya
sudurāsadam
/
Halfverse: c
dʰaraṇīdʰarasaṃkāśī
mahāvr̥kṣam
ariṃdamaḥ
dʰaraṇī-dʰara-saṃkāśī
mahā-vr̥kṣam
ariṃ-damaḥ
/17/
Verse: 18
Halfverse: a
sa
rākṣasānāṃ
tat
sainyaṃ
kālāgnir
iva
nirdahan
sa
rākṣasānāṃ
tat
sainyaṃ
kāla
_agnir
iva
nirdahan
/
Halfverse: c
cakāra
bahubʰir
vr̥kṣair
niḥsaṃjñaṃ
yudʰi
vānaraḥ
cakāra
bahubʰir
vr̥kṣair
niḥsaṃjñaṃ
yudʰi
vānaraḥ
/18/
Verse: 19
Halfverse: a
vidʰvaṃsayantaṃ
tarasā
dr̥ṣṭvaiva
pavanātmajam
vidʰvaṃsayantaṃ
tarasā
dr̥ṣṭvā
_eva
pavana
_ātmajam
/
Halfverse: c
rākṣasānāṃ
sahasrāṇi
hanūmantam
avākiran
rākṣasānāṃ
sahasrāṇi
hanūmantam
avākiran
/19/
Verse: 20
Halfverse: a
śitaśūladʰarāḥ
śūlair
asibʰiś
cāsipāṇayaḥ
śita-śūla-dʰarāḥ
śūlair
asibʰiś
ca
_asi-pāṇayaḥ
/
Halfverse: c
śaktibʰiḥ
śaktihastāś
ca
paṭṭasaiḥ
paṭṭasāyudʰāḥ
śaktibʰiḥ
śakti-hastāś
ca
paṭṭasaiḥ
paṭṭasa
_āyudʰāḥ
/20/
Verse: 21
Halfverse: a
parigʰaiś
ca
gadābʰiś
ca
kuntaiś
ca
śubʰadarśanaiḥ
parigʰaiś
ca
gadābʰiś
ca
kuntaiś
ca
śubʰa-darśanaiḥ
/
Halfverse: c
śataśaś
ca
śatagʰnībʰir
āyasair
api
mudgaraiḥ
śataśaś
ca
śatagʰnībʰir
āyasair
api
mudgaraiḥ
/21/
Verse: 22
Halfverse: a
gʰoraiḥ
paraśubʰiś
caiva
bʰiṇḍipālaiś
ca
rākṣasāḥ
gʰoraiḥ
paraśubʰiś
caiva
bʰiṇḍi-pālaiś
ca
rākṣasāḥ
/
Halfverse: c
muṣṭibʰir
vajravegaiś
ca
talair
aśanisaṃnibʰaiḥ
muṣṭibʰir
vajra-vegaiś
ca
talair
aśani-saṃnibʰaiḥ
/22/
Verse: 23
Halfverse: a
abʰijagʰnuḥ
samāsādya
samantāt
parvatopamam
abʰijagʰnuḥ
samāsādya
samantāt
parvata
_upamam
/
Halfverse: c
teṣām
api
ca
saṃkruddʰaś
cakāra
kadanaṃ
mahat
teṣām
api
ca
saṃkruddʰaś
cakāra
kadanaṃ
mahat
/23/
Verse: 24
Halfverse: a
sa
dadarśa
kapiśreṣṭʰam
acalopamam
indrajit
sa
dadarśa
kapi-śreṣṭʰam
acala
_upamam
indrajit
/
Halfverse: c
sūdayānam
amitragʰnam
amitrān
pavanātmajam
sūdayānam
amitragʰnam
amitrān
pavana
_ātmajam
/24/
Verse: 25
Halfverse: a
sa
sāratʰim
uvācedaṃ
yāhi
yatraiṣa
vānaraḥ
sa
sāratʰim
uvāca
_idaṃ
yāhi
yatra
_eṣa
vānaraḥ
/
Halfverse: c
kṣayam
eva
hi
naḥ
kuryād
rākṣasānām
upekṣitaḥ
kṣayam
eva
hi
naḥ
kuryād
rākṣasānām
upekṣitaḥ
/25/
Verse: 26
Halfverse: a
ity
uktaḥ
sāratʰis
tena
yayau
yatra
sa
mārutiḥ
ity
uktaḥ
sāratʰis
tena
yayau
yatra
sa
mārutiḥ
/
Halfverse: c
vahan
paramadurdʰarṣaṃ
stʰitam
indrajitaṃ
ratʰe
vahan
parama-durdʰarṣaṃ
stʰitam
indrajitaṃ
ratʰe
/26/
Verse: 27
Halfverse: a
so
'bʰyupetya
śarān
kʰaḍgān
paṭṭasāsiparaśvadʰān
so
_abʰyupetya
śarān
kʰaḍgān
paṭṭasa
_asi-paraśvadʰān
/
Halfverse: c
abʰyavarṣata
durdʰarṣaḥ
kapimūrdʰni
sa
rākṣasaḥ
abʰyavarṣata
durdʰarṣaḥ
kapi-mūrdʰni
sa
rākṣasaḥ
/27/
Verse: 28
Halfverse: a
tāni
śastrāṇi
gʰorāṇi
pratigr̥hya
sa
mārutiḥ
tāni
śastrāṇi
gʰorāṇi
pratigr̥hya
sa
mārutiḥ
/
Halfverse: c
roṣeṇa
mahatāviṣo
vākyaṃ
cedam
uvāca
ha
roṣeṇa
mahatā
_āviṣo
vākyaṃ
ca
_idam
uvāca
ha
/28/
Verse: 29
Halfverse: a
yudʰyasva
yadi
śūro
'si
rāvaṇātmaja
durmate
yudʰyasva
yadi
śūro
_asi
rāvaṇa
_ātmaja
durmate
/
Halfverse: c
vāyuputraṃ
samāsādya
na
jīvan
pratiyāsyasi
vāyu-putraṃ
samāsādya
na
jīvan
pratiyāsyasi
/29/
Verse: 30
Halfverse: a
bāhubʰyāṃ
saṃprayudʰyasva
yadi
me
dvandvam
āhave
bāhubʰyāṃ
saṃprayudʰyasva
yadi
me
dvandvam
āhave
/
Halfverse: c
vegaṃ
sahasva
durbuddʰe
tatas
tvaṃ
rakṣasāṃ
varaḥ
vegaṃ
sahasva
durbuddʰe
tatas
tvaṃ
rakṣasāṃ
varaḥ
/30/
Verse: 31
Halfverse: a
hanūmantaṃ
jigʰāṃsantaṃ
samudyataśarāsanam
hanūmantaṃ
jigʰāṃsantaṃ
samudyata-śara
_āsanam
/
Halfverse: c
rāvaṇātmajam
ācaṣṭe
lakṣmaṇāya
vibʰīṣaṇaḥ
rāvaṇa
_ātmajam
ācaṣṭe
lakṣmaṇāya
vibʰīṣaṇaḥ
/31/
Verse: 32
Halfverse: a
yas
tu
vāsavanirjetā
rāvaṇasyātmasaṃbʰavaḥ
yas
tu
vāsava-nirjetā
rāvaṇasya
_ātma-saṃbʰavaḥ
/
Halfverse: c
sa
eṣa
ratʰam
āstʰāya
hanūmantaṃ
jigʰāṃsati
sa
eṣa
ratʰam
āstʰāya
hanūmantaṃ
jigʰāṃsati
/32/
Verse: 33
Halfverse: a
tam
apratimasaṃstʰānaiḥ
śaraiḥ
śatruvidāraṇaiḥ
tam
apratima-saṃstʰānaiḥ
śaraiḥ
śatru-vidāraṇaiḥ
/
Halfverse: c
jīvitāntakarair
gʰoraiḥ
saumitre
rāvaṇiṃ
jahi
jīvita
_anta-karair
gʰoraiḥ
saumitre
rāvaṇiṃ
jahi
/33/
Verse: 34
Halfverse: a
ity
evam
uktas
tu
tadā
mahātmā
ity
evam
uktas
tu
tadā
mahātmā
ity
evam
uktas
tu
tadā
mahātmā
ity
evam
uktas
tu
tadā
mahātmā
/
{Gem}
Halfverse: b
vibʰīṣaṇenārivibʰīṣaṇena
vibʰīṣaṇenārivibʰīṣaṇena
vibʰīṣaṇena
_ari-vibʰīṣaṇena
vibʰīṣaṇena
_ari-vibʰīṣaṇena
/
{Gem}
Halfverse: c
dadarśa
taṃ
parvatasaṃnikāśaṃ
dadarśa
taṃ
parvatasaṃnikāśaṃ
dadarśa
taṃ
parvata-saṃnikāśaṃ
dadarśa
taṃ
parvata-saṃnikāśaṃ
/
{Gem}
Halfverse: d
ratʰastʰitaṃ
bʰīmabalaṃ
durāsadam
ratʰastʰitaṃ
bʰīmabalaṃ
durāsadam
ratʰa-stʰitaṃ
bʰīma-balaṃ
durāsadam
ratʰa-stʰitaṃ
bʰīma-balaṃ
durāsadam
/34/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.