TITUS
Ramayana
Part No. 465
Previous part

Chapter: 74 
Adhyāya 74


Verse: 1 
Halfverse: a    evam uktvā tu saumitriṃ   jātaharṣo vibʰīṣaṇaḥ
   
evam uktvā tu saumitriṃ   jāta-harṣo vibʰīṣaṇaḥ /
Halfverse: c    
dʰanuṣpāṇinam ādāya   tvaramāṇo jagāma saḥ
   
dʰanuṣ-pāṇinam ādāya   tvaramāṇo jagāma saḥ /1/

Verse: 2 
Halfverse: a    
avidūraṃ tato gatvā   praviśya ca mahad vanam
   
avidūraṃ tato gatvā   praviśya ca mahad vanam /
Halfverse: c    
darśayām āsa tat karma   lakṣmaṇāya vibʰīṣaṇaḥ
   
darśayām āsa tat karma   lakṣmaṇāya vibʰīṣaṇaḥ /2/

Verse: 3 
Halfverse: a    
nīlajīmūtasaṃkāśaṃ   nyagrodʰaṃ bʰīmadarśanam
   
nīla-jīmūta-saṃkāśaṃ   nyagrodʰaṃ bʰīma-darśanam /
Halfverse: c    
tejasvī rāvaṇabʰrātā   lakṣmaṇāya nyavedayat
   
tejasvī rāvaṇa-bʰrātā   lakṣmaṇāya nyavedayat /3/

Verse: 4 
Halfverse: a    
ihopahāraṃ bʰūtānāṃ   balavān rāvaṇātajaḥ
   
iha_upahāraṃ bʰūtānāṃ   balavān rāvaṇa_ātajaḥ /
Halfverse: c    
upahr̥tya tataḥ paścāt   saṃgrāmam abʰivartate
   
upahr̥tya tataḥ paścāt   saṃgrāmam abʰivartate /4/

Verse: 5 
Halfverse: a    
adr̥śyaḥ sarvabʰūtānāṃ   tato bʰavati rākṣasaḥ
   
adr̥śyaḥ sarva-bʰūtānāṃ   tato bʰavati rākṣasaḥ /
Halfverse: c    
nihanti samare śatrūn   badʰnāti ca śarottamaiḥ
   
nihanti samare śatrūn   badʰnāti ca śara_uttamaiḥ /5/

Verse: 6 
Halfverse: a    
tam apraviṣṭaṃ nyagrodʰaṃ   balinaṃ rāvaṇātmajam
   
tam apraviṣṭaṃ nyagrodʰaṃ   balinaṃ rāvaṇa_ātmajam /
Halfverse: c    
vidʰvaṃsaya śarais tīkṣṇaiḥ   saratʰaṃ sāśvasāratʰim
   
vidʰvaṃsaya śarais tīkṣṇaiḥ   saratʰaṃ sāśva-sāratʰim /6/

Verse: 7 
Halfverse: a    
tatʰety uktvā mahātejāḥ   saumitrir mitranandanaḥ
   
tatʰā_ity uktvā mahā-tejāḥ   saumitrir mitra-nandanaḥ /
Halfverse: c    
babʰūvāvastʰitas tatra   citraṃ vispʰārayan dʰanuḥ
   
babʰūva_avastʰitas tatra   citraṃ vispʰārayan dʰanuḥ /7/

Verse: 8 
Halfverse: a    
sa ratʰenāgnivarṇena   balavān rāvaṇātmajaḥ
   
sa ratʰena_agni-varṇena   balavān rāvaṇa_ātmajaḥ /
Halfverse: c    
indrajit kavacī kʰaḍgī   sadʰvajaḥ pratyadr̥śyata
   
indrajit kavacī kʰaḍgī   sadʰvajaḥ pratyadr̥śyata /8/

Verse: 9 
Halfverse: a    
tam uvāca mahātejāḥ   paulastyam aparājitam
   
tam uvāca mahā-tejāḥ   paulastyam aparājitam /
Halfverse: c    
samāhvaye tvāṃ samare   samyag yuddʰaṃ prayaccʰa me
   
samāhvaye tvāṃ samare   samyag yuddʰaṃ prayaccʰa me /9/

Verse: 10 
Halfverse: a    
evam ukto mahātejā   manasvī rāvaṇātmajaḥ
   
evam ukto mahā-tejā   manasvī rāvaṇa_ātmajaḥ /
Halfverse: c    
abravīt paruṣaṃ vākyaṃ   tatra dr̥ṣṭvā vibʰīṣaṇam
   
abravīt paruṣaṃ vākyaṃ   tatra dr̥ṣṭvā vibʰīṣaṇam /10/

Verse: 11 
Halfverse: a    
iha tvaṃ jātasaṃvr̥ddʰaḥ   sākṣād bʰrātā pitur mama
   
iha tvaṃ jāta-saṃvr̥ddʰaḥ   sākṣād bʰrātā pitur mama /
Halfverse: c    
katʰaṃ druhyasi putrasya   pitr̥vyo mama rākṣasa
   
katʰaṃ druhyasi putrasya   pitr̥vyo mama rākṣasa /11/

Verse: 12 
Halfverse: a    
na jñātitvaṃ na sauhārdaṃ   na jātis tava durmate
   
na jñātitvaṃ na sauhārdaṃ   na jātis tava durmate /
Halfverse: c    
pramāṇaṃ na ca sodaryaṃ   na dʰarmo dʰarmadūṣaṇa
   
pramāṇaṃ na ca sodaryaṃ   na dʰarmo dʰarma-dūṣaṇa /12/

Verse: 13 
Halfverse: a    
śocyas tvam asi durbuddʰe   nindanīyaś ca sādʰubʰiḥ
   
śocyas tvam asi durbuddʰe   nindanīyaś ca sādʰubʰiḥ /
Halfverse: c    
yas tvaṃ svajanam utsr̥jya   parabʰr̥tyatvam āgataḥ
   
yas tvaṃ svajanam utsr̥jya   para-bʰr̥tyatvam āgataḥ /13/

Verse: 14 
Halfverse: a    
naitac cʰitʰilayā buddʰyā   tvaṃ vetsi mahad antaram
   
na_etat śitʰilayā buddʰyā   tvaṃ vetsi mahad antaram /
Halfverse: c    
kva ca svajanasaṃvāsaḥ   kva ca nīcaparāśrayaḥ
   
kva ca sva-jana-saṃvāsaḥ   kva ca nīca-para_āśrayaḥ /14/

Verse: 15 
Halfverse: a    
guṇavān parajanaḥ   svajano nirguṇo 'pi
   
guṇavān para-janaḥ   sva-jano nirguṇo_api /
Halfverse: c    
nirguṇaḥ svajanaḥ śreyān   yaḥ paraḥ para eva saḥ
   
nirguṇaḥ sva-janaḥ śreyān   yaḥ paraḥ para eva saḥ /15/

Verse: 16 
Halfverse: a    
niranukrośatā ceyaṃ   yādr̥śī te niśācara
   
niranukrośatā ca_iyaṃ   yādr̥śī te niśā-cara /
Halfverse: c    
svajanena tvayā śakyaṃ   paruṣaṃ rāvaṇānuja
   
sva-janena tvayā śakyaṃ   paruṣaṃ rāvaṇa_anuja /16/

Verse: 17 
Halfverse: a    
ity ukto bʰrātr̥putreṇa   pratyuvāca vibʰīṣaṇaḥ
   
ity ukto bʰrātr̥-putreṇa   pratyuvāca vibʰīṣaṇaḥ /
Halfverse: c    
ajānann iva maccʰīlaṃ   kiṃ rākṣasa vikattʰase
   
ajānann iva mat-śīlaṃ   kiṃ rākṣasa vikattʰase /17/

Verse: 18 
Halfverse: a    
rākṣasendrasutāsādʰo   pāruṣyaṃ tyaja gauravāt
   
rākṣasa_indra-suta_āsādʰo   pāruṣyaṃ tyaja gauravāt / {?}
Halfverse: c    
kule yady apy ahaṃ jāto   rakṣasāṃ krūrakarmaṇām
   
kule yady apy ahaṃ jāto   rakṣasāṃ krūra-karmaṇām /
Halfverse: e    
guṇo 'yaṃ pratʰamo nr̥̄ṇāṃ   tan me śīlam arākṣasaṃ
   
guṇo_ayaṃ pratʰamo nr̥̄ṇāṃ   tan me śīlam arākṣasaṃ /18/

Verse: 19 
Halfverse: a    
na rame dāruṇenāhaṃ   na cādʰarmeṇa vai rame
   
na rame dāruṇena_ahaṃ   na ca_adʰarmeṇa vai rame /
Halfverse: c    
bʰrātrā viṣamaśīlena   katʰaṃ bʰrātā nirasyate
   
bʰrātrā viṣama-śīlena   katʰaṃ bʰrātā nirasyate /19/

Verse: 20 
Halfverse: a    
parasvānāṃ ca haraṇaṃ   paradārābʰimarśanam
   
para-svānāṃ ca haraṇaṃ   para-dārā_abʰimarśanam /
Halfverse: c    
suhr̥dām atiśaṅkāṃ ca   trayo doṣāḥ kṣayāvahāḥ
   
suhr̥dām atiśaṅkāṃ ca   trayo doṣāḥ kṣaya_āvahāḥ /20/

Verse: 21 
Halfverse: a    
maharṣīṇāṃ vadʰo gʰoraḥ   sarvadevaiś ca vigrahaḥ
   
maharṣīṇāṃ vadʰo gʰoraḥ   sarva-devaiś ca vigrahaḥ /
Halfverse: c    
abʰimānaś ca kopaś ca   vairitvaṃ pratikūlatā
   
abʰimānaś ca kopaś ca   vairitvaṃ pratikūlatā /21/

Verse: 22 
Halfverse: a    
ete doṣā mama bʰrātur   jīvitaiśvaryanāśanāḥ
   
ete doṣā mama bʰrātur   jīvita_aiśvarya-nāśanāḥ /
Halfverse: c    
guṇān praccʰādayām āsuḥ   parvatān iva toyadāḥ
   
guṇān praccʰādayām āsuḥ   parvatān iva toyadāḥ /22/

Verse: 23 
Halfverse: a    
doṣair etaiḥ parityakto   mayā bʰrātā pitā tava
   
doṣair etaiḥ parityakto   mayā bʰrātā pitā tava /
Halfverse: c    
neyam asti purī laṅkā   na ca tvaṃ na ca te pitā
   
na_iyam asti purī laṅkā   na ca tvaṃ na ca te pitā /23/

Verse: 24 
Halfverse: a    
atimānī ca bālaś ca   durvinītaś ca rākṣasa
   
atimānī ca bālaś ca   durvinītaś ca rākṣasa /
Halfverse: c    
baddʰas tvaṃ kālapāśena   brūhi māṃ yad yad iccʰasi
   
baddʰas tvaṃ kāla-pāśena   brūhi māṃ yad yad iccʰasi /24/

Verse: 25 
Halfverse: a    
adya te vyasanaṃ prāptaṃ   kim iha tvaṃ tu vakṣyasi
   
adya te vyasanaṃ prāptaṃ   kim iha tvaṃ tu vakṣyasi /
Halfverse: c    
praveṣṭuṃ na tvayā śakyo   nyagrodʰo rākṣasādʰama
   
praveṣṭuṃ na tvayā śakyo   nyagrodʰo rākṣasa_adʰama /25/

Verse: 26 
Halfverse: a    
dʰarṣayitvā tu kākutstʰau   na śakyaṃ jīvituṃ tvayā
   
dʰarṣayitvā tu kākutstʰau   na śakyaṃ jīvituṃ tvayā /
Halfverse: c    
yudʰyasva naradevena   lakṣmaṇena raṇe saha
   
yudʰyasva nara-devena   lakṣmaṇena raṇe saha /
Halfverse: e    
hatas tvaṃ devatā kāryaṃ   kariṣyasi yamakṣaye
   
hatas tvaṃ devatā kāryaṃ   kariṣyasi yama-kṣaye /26/

Verse: 27 


Halfverse: a    
nidarśayasvātmabalaṃ samudyataṃ    nidarśayasvātmabalaṃ samudyataṃ
   
nidarśayasva_ātma-balaṃ samudyataṃ    nidarśayasva_ātma-balaṃ samudyataṃ / {Gem}
Halfverse: b    
kuruṣva sarvāyudʰasāyakavyayam    kuruṣva sarvāyudʰasāyakavyayam
   
kuruṣva sarva_āyudʰa-sāyaka-vyayam    kuruṣva sarva_āyudʰa-sāyaka-vyayam / {Gem}
Halfverse: c    
na lakṣmaṇasyaitya hi bāṇagocaraṃ    na lakṣmaṇasyaitya hi bāṇagocaraṃ
   
na lakṣmaṇasya_etya hi bāṇa-gocaraṃ    na lakṣmaṇasya_etya hi bāṇa-gocaraṃ / {Gem}
Halfverse: d    
tvam adya jīvan sabalo gamiṣyasi    tvam adya jīvan sabalo gamiṣyasi
   
tvam adya jīvan sabalo gamiṣyasi    tvam adya jīvan sabalo gamiṣyasi /27/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.