TITUS
Ramayana
Part No. 466
Chapter: 75
Adhyāya
75
Verse: 1
Halfverse: a
vibʰīṣaṇa
vacaḥ
śrutvā
rāvaṇiḥ
krodʰamūrcʰitaḥ
vibʰīṣaṇa
vacaḥ
śrutvā
rāvaṇiḥ
krodʰa-mūrcʰitaḥ
/
Halfverse: c
abravīt
paruṣaṃ
vākyaṃ
vegenābʰyutpapāta
ha
abravīt
paruṣaṃ
vākyaṃ
vegena
_abʰyutpapāta
ha
/1/
Verse: 2
Halfverse: a
udyatāyudʰanistriṃśo
ratʰe
tu
samalaṃkr̥te
udyata
_āyudʰa-nistriṃśo
ratʰe
tu
samalaṃkr̥te
/
Halfverse: c
kālāśvayukte
mahati
stʰitaḥ
kālāntakopamaḥ
kāla
_aśva-yukte
mahati
stʰitaḥ
kāla
_antaka
_upamaḥ
/2/
Verse: 3
Halfverse: a
mahāpramāṇam
udyamya
vipulaṃ
vegavad
dr̥ḍʰam
mahā-pramāṇam
udyamya
vipulaṃ
vegavad
dr̥ḍʰam
/
Halfverse: c
dʰanur
bʰīmaṃ
parāmr̥śya
śarāṃś
cāmitranāśanān
dʰanur
bʰīmaṃ
parāmr̥śya
śarāṃś
ca
_amitra-nāśanān
/3/
Verse: 4
Halfverse: a
uvācainaṃ
samārabdʰaḥ
saumitriṃ
savibʰīṣaṇam
uvāca
_enaṃ
samārabdʰaḥ
saumitriṃ
savibʰīṣaṇam
/
Halfverse: c
tāṃś
ca
vānaraśārdūlān
paśyadʰvaṃ
me
parākramam
tāṃś
ca
vānara-śārdūlān
paśyadʰvaṃ
me
parākramam
/4/
Verse: 5
Halfverse: a
adya
matkārmukotsr̥ṣṭaṃ
śaravarṣaṃ
durāsadam
adya
mat-kārmuka
_utsr̥ṣṭaṃ
śara-varṣaṃ
durāsadam
/
Halfverse: c
muktaṃ
varṣam
ivākāśe
vārayiṣyatʰa
saṃyuge
muktaṃ
varṣam
iva
_ākāśe
vārayiṣyatʰa
saṃyuge
/5/
Verse: 6
Halfverse: a
adya
vo
māmakā
bāṇā
mahākārmukaniḥsr̥tāḥ
adya
vo
māmakā
bāṇā
mahā-kārmuka-niḥsr̥tāḥ
/
Halfverse: c
vidʰamiṣyanti
gātrāṇi
tūlarāśim
ivānalaḥ
vidʰamiṣyanti
gātrāṇi
tūla-rāśim
iva
_analaḥ
/6/
Verse: 7
Halfverse: a
tīkṣṇasāyakanirbʰinnāñ
śūlaśaktyr̥ṣṭitomaraiḥ
tīkṣṇa-sāyaka-nirbʰinnān
śūla-śakty-r̥ṣṭi-tomaraiḥ
/
Halfverse: c
adya
vo
gamayiṣyāmi
sarvān
eva
yamakṣayam
adya
vo
gamayiṣyāmi
sarvān
eva
yama-kṣayam
/7/
Verse: 8
Halfverse: a
kṣipataḥ
śaravarṣāṇi
kṣiprahastasya
me
yudʰi
kṣipataḥ
śara-varṣāṇi
kṣipra-hastasya
me
yudʰi
/
Halfverse: c
jīmūtasyeva
nadataḥ
kaḥ
stʰāsyati
mamāgrataḥ
jīmūtasya
_iva
nadataḥ
kaḥ
stʰāsyati
mama
_agrataḥ
/8/
Verse: 9
Halfverse: a
tac
cʰrutvā
rākṣasendrasya
garjitaṃ
lakṣmaṇas
tadā
tat
śrutvā
rākṣasa
_indrasya
garjitaṃ
lakṣmaṇas
tadā
/
Halfverse: c
abʰītavadanaḥ
kruddʰo
rāvaṇiṃ
vākyam
abravīt
abʰīta-vadanaḥ
kruddʰo
rāvaṇiṃ
vākyam
abravīt
/9/
Verse: 10
Halfverse: a
uktaś
ca
durgamaḥ
pāraḥ
kāryāṇāṃ
rākṣasa
tvayā
uktaś
ca
durgamaḥ
pāraḥ
kāryāṇāṃ
rākṣasa
tvayā
/
Halfverse: c
kāryāṇāṃ
karmaṇā
pāraṃ
yo
gaccʰati
sa
buddʰimān
kāryāṇāṃ
karmaṇā
pāraṃ
yo
gaccʰati
sa
buddʰimān
/10/
Verse: 11
Halfverse: a
sa
tvam
artʰasya
hīnārtʰo
duravāpasya
kena
cit
sa
tvam
artʰasya
hīna
_artʰo
duravāpasya
kenacit
/
Halfverse: c
vaco
vyāhr̥tya
jānīṣe
kr̥tārtʰo
'smīti
durmate
vaco
vyāhr̥tya
jānīṣe
kr̥ta
_artʰo
_asmi
_iti
durmate
/11/
Verse: 12
Halfverse: a
antardʰānagatenājau
yas
tvayācaritas
tadā
antar-dʰāna-gatena
_ajau
yas
tvayā
_ācaritas
tadā
/
Halfverse: c
taskarācarito
mārgo
naiṣa
vīraniṣevitaḥ
taskara
_ācarito
mārgo
na
_eṣa
vīra-niṣevitaḥ
/12/
Verse: 13
Halfverse: a
yatʰā
bāṇapatʰaṃ
prāpya
stʰito
'haṃ
tava
rākṣasa
yatʰā
bāṇa-patʰaṃ
prāpya
stʰito
_ahaṃ
tava
rākṣasa
/
Halfverse: c
darśayasvādya
tat
tejo
vācā
tvaṃ
kiṃ
vikattʰase
darśayasva
_adya
tat
tejo
vācā
tvaṃ
kiṃ
vikattʰase
/
Verse: 14
Halfverse: a
evam
ukto
dʰanur
bʰīmaṃ
parāmr̥śya
mahābalaḥ
evam
ukto
dʰanur
bʰīmaṃ
parāmr̥śya
mahā-balaḥ
/
Halfverse: c
sasarje
niśitān
bāṇān
indrajit
samijiṃjaya
sasarje
niśitān
bāṇān
indrajit
samijiṃ-jaya
/14/
Verse: 15
Halfverse: a
te
nisr̥ṣṭā
mahāvegāḥ
śarāḥ
sarpaviṣopamāḥ
te
nisr̥ṣṭā
mahā-vegāḥ
śarāḥ
sarpa-viṣa
_upamāḥ
/
Halfverse: c
saṃprāpya
lakṣmaṇaṃ
petuḥ
śvasanta
iva
pannagāḥ
saṃprāpya
lakṣmaṇaṃ
petuḥ
śvasanta
iva
pannagāḥ
/15/
Verse: 16
Halfverse: a
śarair
atimahāvegair
vegavān
rāvaṇātmajaḥ
śarair
atimahā-vegair
vegavān
rāvaṇa
_ātmajaḥ
/
Halfverse: c
saumitrim
indrajid
yuddʰe
vivyādʰa
śubʰalakṣaṇam
saumitrim
indrajid
yuddʰe
vivyādʰa
śubʰa-lakṣaṇam
/16/
Verse: 17
Halfverse: a
sa
śarair
atividdʰāṅgo
rudʰireṇa
samukṣitaḥ
sa
śarair
atividdʰa
_aṅgo
rudʰireṇa
samukṣitaḥ
/
Halfverse: c
śuśubʰe
lakṣmaṇaḥ
śrīmān
vidʰūma
iva
pāvakaḥ
śuśubʰe
lakṣmaṇaḥ
śrīmān
vidʰūma
iva
pāvakaḥ
/17/
Verse: 18
Halfverse: a
indrajit
tv
ātmanaḥ
karma
prasamīkṣyādʰigamya
ca
indrajit
tv
ātmanaḥ
karma
prasamīkṣya
_adʰigamya
ca
/
Halfverse: c
vinadya
sumahānādam
idaṃ
vacanam
abravīt
vinadya
sumahā-nādam
idaṃ
vacanam
abravīt
/18/
Verse: 19
Halfverse: a
patriṇaḥ
śitadʰārās
te
śarā
matkārmukacyutāḥ
patriṇaḥ
śita-dʰārās
te
śarā
mat-kārmuka-cyutāḥ
/
Halfverse: c
ādāsyante
'dya
saumitre
jīvitaṃ
jīvitāntagāḥ
ādāsyante
_adya
saumitre
jīvitaṃ
jīvita
_antagāḥ
/19/
Verse: 20
Halfverse: a
adya
gomāyusaṃgʰāś
ca
śyenasaṃgʰāś
ca
lakṣmaṇa
adya
gomāyu-saṃgʰāś
ca
śyena-saṃgʰāś
ca
lakṣmaṇa
/
Halfverse: c
gr̥dʰrāś
ca
nipatantu
tvāṃ
gatāsuṃ
nihataṃ
mayā
gr̥dʰrāś
ca
nipatantu
tvāṃ
gata
_asuṃ
nihataṃ
mayā
/20/
Verse: 21
Halfverse: a
kṣatrabandʰuḥ
sadānāryo
rāmaḥ
paramadurmatiḥ
kṣatra-bandʰuḥ
sadā
_anāryo
rāmaḥ
parama-durmatiḥ
/
Halfverse: c
bʰaktaṃ
bʰrātaram
adyaiva
tvāṃ
drakṣyati
mayā
hatam
bʰaktaṃ
bʰrātaram
adya
_eva
tvāṃ
drakṣyati
mayā
hatam
/21/
Verse: 22
Halfverse: a
viśastakavacaṃ
bʰūmau
vyapaviddʰaśarāsanam
viśasta-kavacaṃ
bʰūmau
vyapaviddʰa-śara
_āsanam
/22/
Halfverse: c
hr̥tottamāṅgaṃ
saumitre
tvām
adya
nihataṃ
mayā
hr̥ta
_uttama
_aṅgaṃ
saumitre
tvām
adya
nihataṃ
mayā
/22/
Verse: 23
Halfverse: a
iti
bruvāṇaṃ
saṃrabdʰaṃ
paruṣaṃ
rāvaṇātmajam
iti
bruvāṇaṃ
saṃrabdʰaṃ
paruṣaṃ
rāvaṇa
_ātmajam
/
Halfverse: c
hetumadvākyam
atyartʰaṃ
lakṣmaṇaḥ
pratyuvāca
ha
hetumad-vākyam
atyartʰaṃ
lakṣmaṇaḥ
pratyuvāca
ha
/23/
Verse: 24
Halfverse: a
akr̥tvā
kattʰase
karma
kimartʰam
iha
rākṣasa
akr̥tvā
kattʰase
karma
kim-artʰam
iha
rākṣasa
/
Halfverse: c
kuru
tat
karma
yenāhaṃ
śraddadʰyāṃ
tava
kattʰanam
kuru
tat
karma
yena
_ahaṃ
śraddadʰyāṃ
tava
kattʰanam
/24/
Verse: 25
Halfverse: a
anuktvā
paruṣaṃ
vākyaṃ
kiṃ
cid
apy
anavakṣipan
anuktvā
paruṣaṃ
vākyaṃ
kiṃcid
apy
anavakṣipan
/
Halfverse: c
avikattʰan
vadʰiṣyāmi
tvāṃ
paśya
puruṣādana
avikattʰan
vadʰiṣyāmi
tvāṃ
paśya
puruṣa
_adana
/25/
Verse: 26
Halfverse: a
ity
uktvā
pañcanārācān
ākarṇāpūritāñ
śarān
ity
uktvā
pañca-nārācān
ākarṇa
_āpūritān
śarān
/
Halfverse: c
nicakʰāna
mahāvegām̐l
lakṣmaṇo
rākṣasorasi
nicakʰāna
mahā-vegām̐l
lakṣmaṇo
rākṣasa
_urasi
/26/
Verse: 27
Halfverse: a
sa
śarair
āhatas
tena
saroṣo
rāvaṇātmajaḥ
sa
śarair
āhatas
tena
saroṣo
rāvaṇa
_ātmajaḥ
/
Halfverse: c
suprayuktais
tribʰir
bāṇaiḥ
prativivyādʰa
lakṣmaṇam
suprayuktais
tribʰir
bāṇaiḥ
prativivyādʰa
lakṣmaṇam
/27/
Verse: 28
Halfverse: a
sa
babʰūva
mahābʰīmo
nararākṣasasiṃhayoḥ
sa
babʰūva
mahā-bʰīmo
nara-rākṣasa-siṃhayoḥ
/
Halfverse: c
vimardas
tumulo
yuddʰe
parasparavadʰaiṣiṇoḥ
vimardas
tumulo
yuddʰe
paraspara-vadʰa
_eṣiṇoḥ
/28/
Verse: 29
Halfverse: a
ubʰau
hi
balasaṃpannāv
ubʰau
vikramaśālinau
ubʰau
hi
bala-saṃpannāv
ubʰau
vikrama-śālinau
/
Halfverse: c
ubʰāv
api
suvikrāntau
sarvaśastrāstrakovidau
ubʰāv
api
suvikrāntau
sarva-śastra
_astra-kovidau
/29/
Verse: 30
Halfverse: a
ubʰau
paramadurjeyāv
atulyabalatejasau
ubʰau
parama-durjeyāv
atulya-bala-tejasau
/
{Pāda}
Halfverse: c
yuyudʰāte
mahāvīrau
grahāv
iva
nabʰo
gatau
yuyudʰāte
mahā-vīrau
grahāv
iva
nabʰo
gatau
/30/
Verse: 31
Halfverse: a
balavr̥trāv
iva
hi
tau
yudʰi
vai
duṣpradʰarṣaṇau
bala-vr̥trāv
iva
hi
tau
yudʰi
vai
duṣpradʰarṣaṇau
/
Halfverse: c
yuyudʰāte
mahātmānau
tadā
kesariṇāv
iva
yuyudʰāte
mahātmānau
tadā
kesariṇāv
iva
/31/
Verse: 32
Halfverse: a
bahūn
avasr̥jantau
hi
mārgaṇaugʰān
avastʰitau
bahūn
avasr̥jantau
hi
mārgaṇa
_ogʰān
avastʰitau
/
Halfverse: c
nararākṣasasiṃhau
tau
prahr̥ṣṭāv
abʰyayudʰyatām
nara-rākṣasa-siṃhau
tau
prahr̥ṣṭāv
abʰyayudʰyatām
/32/
Verse: 33
Halfverse: a
susaṃprahr̥ṣṭau
nararākṣasottamau
susaṃprahr̥ṣṭau
nararākṣasottamau
susaṃprahr̥ṣṭau
nara-rākṣasa
_uttamau
susaṃprahr̥ṣṭau
nara-rākṣasa
_uttamau
/
{Gem}
Halfverse: b
jayaiṣiṇau
mārgaṇacāpadʰāriṇau
jayaiṣiṇau
mārgaṇacāpadʰāriṇau
jaya
_eṣiṇau
mārgaṇa-cāpa-dʰāriṇau
jaya
_eṣiṇau
mārgaṇa-cāpa-dʰāriṇau
/
{Gem}
Halfverse: c
parasparaṃ
tau
pravavarṣatur
bʰr̥śaṃ
parasparaṃ
tau
pravavarṣatur
bʰr̥śaṃ
parasparaṃ
tau
pravavarṣatur
bʰr̥śaṃ
parasparaṃ
tau
pravavarṣatur
bʰr̥śaṃ
/
{Gem}
Halfverse: d
śaraugʰavarṣeṇa
balāhakāv
iva
śaraugʰavarṣeṇa
balāhakāv
iva
śara
_ogʰa-varṣeṇa
balāhakāv
iva
śara
_ogʰa-varṣeṇa
balāhakāv
iva
/33/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.