TITUS
Ramayana
Part No. 466
Previous part

Chapter: 75 
Adhyāya 75


Verse: 1 
Halfverse: a    vibʰīṣaṇa vacaḥ śrutvā   rāvaṇiḥ krodʰamūrcʰitaḥ
   
vibʰīṣaṇa vacaḥ śrutvā   rāvaṇiḥ krodʰa-mūrcʰitaḥ /
Halfverse: c    
abravīt paruṣaṃ vākyaṃ   vegenābʰyutpapāta ha
   
abravīt paruṣaṃ vākyaṃ   vegena_abʰyutpapāta ha /1/

Verse: 2 
Halfverse: a    
udyatāyudʰanistriṃśo   ratʰe tu samalaṃkr̥te
   
udyata_āyudʰa-nistriṃśo   ratʰe tu samalaṃkr̥te /
Halfverse: c    
kālāśvayukte mahati   stʰitaḥ kālāntakopamaḥ
   
kāla_aśva-yukte mahati   stʰitaḥ kāla_antaka_upamaḥ /2/

Verse: 3 
Halfverse: a    
mahāpramāṇam udyamya   vipulaṃ vegavad dr̥ḍʰam
   
mahā-pramāṇam udyamya   vipulaṃ vegavad dr̥ḍʰam /
Halfverse: c    
dʰanur bʰīmaṃ parāmr̥śya   śarāṃś cāmitranāśanān
   
dʰanur bʰīmaṃ parāmr̥śya   śarāṃś ca_amitra-nāśanān /3/

Verse: 4 
Halfverse: a    
uvācainaṃ samārabdʰaḥ   saumitriṃ savibʰīṣaṇam
   
uvāca_enaṃ samārabdʰaḥ   saumitriṃ savibʰīṣaṇam /
Halfverse: c    
tāṃś ca vānaraśārdūlān   paśyadʰvaṃ me parākramam
   
tāṃś ca vānara-śārdūlān   paśyadʰvaṃ me parākramam /4/

Verse: 5 
Halfverse: a    
adya matkārmukotsr̥ṣṭaṃ   śaravarṣaṃ durāsadam
   
adya mat-kārmuka_utsr̥ṣṭaṃ   śara-varṣaṃ durāsadam /
Halfverse: c    
muktaṃ varṣam ivākāśe   vārayiṣyatʰa saṃyuge
   
muktaṃ varṣam iva_ākāśe   vārayiṣyatʰa saṃyuge /5/

Verse: 6 
Halfverse: a    
adya vo māmakā bāṇā   mahākārmukaniḥsr̥tāḥ
   
adya vo māmakā bāṇā   mahā-kārmuka-niḥsr̥tāḥ /
Halfverse: c    
vidʰamiṣyanti gātrāṇi   tūlarāśim ivānalaḥ
   
vidʰamiṣyanti gātrāṇi   tūla-rāśim iva_analaḥ /6/

Verse: 7 
Halfverse: a    
tīkṣṇasāyakanirbʰinnāñ   śūlaśaktyr̥ṣṭitomaraiḥ
   
tīkṣṇa-sāyaka-nirbʰinnān   śūla-śakty-r̥ṣṭi-tomaraiḥ /
Halfverse: c    
adya vo gamayiṣyāmi   sarvān eva yamakṣayam
   
adya vo gamayiṣyāmi   sarvān eva yama-kṣayam /7/

Verse: 8 
Halfverse: a    
kṣipataḥ śaravarṣāṇi   kṣiprahastasya me yudʰi
   
kṣipataḥ śara-varṣāṇi   kṣipra-hastasya me yudʰi /
Halfverse: c    
jīmūtasyeva nadataḥ   kaḥ stʰāsyati mamāgrataḥ
   
jīmūtasya_iva nadataḥ   kaḥ stʰāsyati mama_agrataḥ /8/

Verse: 9 
Halfverse: a    
tac cʰrutvā rākṣasendrasya   garjitaṃ lakṣmaṇas tadā
   
tat śrutvā rākṣasa_indrasya   garjitaṃ lakṣmaṇas tadā /
Halfverse: c    
abʰītavadanaḥ kruddʰo   rāvaṇiṃ vākyam abravīt
   
abʰīta-vadanaḥ kruddʰo   rāvaṇiṃ vākyam abravīt /9/

Verse: 10 
Halfverse: a    
uktaś ca durgamaḥ pāraḥ   kāryāṇāṃ rākṣasa tvayā
   
uktaś ca durgamaḥ pāraḥ   kāryāṇāṃ rākṣasa tvayā /
Halfverse: c    
kāryāṇāṃ karmaṇā pāraṃ   yo gaccʰati sa buddʰimān
   
kāryāṇāṃ karmaṇā pāraṃ   yo gaccʰati sa buddʰimān /10/

Verse: 11 
Halfverse: a    
sa tvam artʰasya hīnārtʰo   duravāpasya kena cit
   
sa tvam artʰasya hīna_artʰo   duravāpasya kenacit /
Halfverse: c    
vaco vyāhr̥tya jānīṣe   kr̥tārtʰo 'smīti durmate
   
vaco vyāhr̥tya jānīṣe   kr̥ta_artʰo_asmi_iti durmate /11/

Verse: 12 
Halfverse: a    
antardʰānagatenājau   yas tvayācaritas tadā
   
antar-dʰāna-gatena_ajau   yas tvayā_ācaritas tadā /
Halfverse: c    
taskarācarito mārgo   naiṣa vīraniṣevitaḥ
   
taskara_ācarito mārgo   na_eṣa vīra-niṣevitaḥ /12/

Verse: 13 
Halfverse: a    
yatʰā bāṇapatʰaṃ prāpya   stʰito 'haṃ tava rākṣasa
   
yatʰā bāṇa-patʰaṃ prāpya   stʰito_ahaṃ tava rākṣasa /
Halfverse: c    
darśayasvādya tat tejo   vācā tvaṃ kiṃ vikattʰase
   
darśayasva_adya tat tejo   vācā tvaṃ kiṃ vikattʰase /

Verse: 14 
Halfverse: a    
evam ukto dʰanur bʰīmaṃ   parāmr̥śya mahābalaḥ
   
evam ukto dʰanur bʰīmaṃ   parāmr̥śya mahā-balaḥ /
Halfverse: c    
sasarje niśitān bāṇān   indrajit samijiṃjaya
   
sasarje niśitān bāṇān   indrajit samijiṃ-jaya /14/

Verse: 15 
Halfverse: a    
te nisr̥ṣṭā mahāvegāḥ   śarāḥ sarpaviṣopamāḥ
   
te nisr̥ṣṭā mahā-vegāḥ   śarāḥ sarpa-viṣa_upamāḥ /
Halfverse: c    
saṃprāpya lakṣmaṇaṃ petuḥ   śvasanta iva pannagāḥ
   
saṃprāpya lakṣmaṇaṃ petuḥ   śvasanta iva pannagāḥ /15/

Verse: 16 
Halfverse: a    
śarair atimahāvegair   vegavān rāvaṇātmajaḥ
   
śarair atimahā-vegair   vegavān rāvaṇa_ātmajaḥ /
Halfverse: c    
saumitrim indrajid yuddʰe   vivyādʰa śubʰalakṣaṇam
   
saumitrim indrajid yuddʰe   vivyādʰa śubʰa-lakṣaṇam /16/

Verse: 17 
Halfverse: a    
sa śarair atividdʰāṅgo   rudʰireṇa samukṣitaḥ
   
sa śarair atividdʰa_aṅgo   rudʰireṇa samukṣitaḥ /
Halfverse: c    
śuśubʰe lakṣmaṇaḥ śrīmān   vidʰūma iva pāvakaḥ
   
śuśubʰe lakṣmaṇaḥ śrīmān   vidʰūma iva pāvakaḥ /17/

Verse: 18 
Halfverse: a    
indrajit tv ātmanaḥ karma   prasamīkṣyādʰigamya ca
   
indrajit tv ātmanaḥ karma   prasamīkṣya_adʰigamya ca /
Halfverse: c    
vinadya sumahānādam   idaṃ vacanam abravīt
   
vinadya sumahā-nādam   idaṃ vacanam abravīt /18/

Verse: 19 
Halfverse: a    
patriṇaḥ śitadʰārās te   śarā matkārmukacyutāḥ
   
patriṇaḥ śita-dʰārās te   śarā mat-kārmuka-cyutāḥ /
Halfverse: c    
ādāsyante 'dya saumitre   jīvitaṃ jīvitāntagāḥ
   
ādāsyante_adya saumitre   jīvitaṃ jīvita_antagāḥ /19/

Verse: 20 
Halfverse: a    
adya gomāyusaṃgʰāś ca   śyenasaṃgʰāś ca lakṣmaṇa
   
adya gomāyu-saṃgʰāś ca   śyena-saṃgʰāś ca lakṣmaṇa /
Halfverse: c    
gr̥dʰrāś ca nipatantu tvāṃ   gatāsuṃ nihataṃ mayā
   
gr̥dʰrāś ca nipatantu tvāṃ   gata_asuṃ nihataṃ mayā /20/

Verse: 21 
Halfverse: a    
kṣatrabandʰuḥ sadānāryo   rāmaḥ paramadurmatiḥ
   
kṣatra-bandʰuḥ sadā_anāryo   rāmaḥ parama-durmatiḥ /
Halfverse: c    
bʰaktaṃ bʰrātaram adyaiva   tvāṃ drakṣyati mayā hatam
   
bʰaktaṃ bʰrātaram adya_eva   tvāṃ drakṣyati mayā hatam /21/

Verse: 22 
Halfverse: a    
viśastakavacaṃ bʰūmau   vyapaviddʰaśarāsanam
   
viśasta-kavacaṃ bʰūmau   vyapaviddʰa-śara_āsanam /22/
Halfverse: c    
hr̥tottamāṅgaṃ saumitre   tvām adya nihataṃ mayā
   
hr̥ta_uttama_aṅgaṃ saumitre   tvām adya nihataṃ mayā /22/

Verse: 23 
Halfverse: a    
iti bruvāṇaṃ saṃrabdʰaṃ   paruṣaṃ rāvaṇātmajam
   
iti bruvāṇaṃ saṃrabdʰaṃ   paruṣaṃ rāvaṇa_ātmajam /
Halfverse: c    
hetumadvākyam atyartʰaṃ   lakṣmaṇaḥ pratyuvāca ha
   
hetumad-vākyam atyartʰaṃ   lakṣmaṇaḥ pratyuvāca ha /23/

Verse: 24 
Halfverse: a    
akr̥tvā kattʰase karma   kimartʰam iha rākṣasa
   
akr̥tvā kattʰase karma   kim-artʰam iha rākṣasa /
Halfverse: c    
kuru tat karma yenāhaṃ   śraddadʰyāṃ tava kattʰanam
   
kuru tat karma yena_ahaṃ   śraddadʰyāṃ tava kattʰanam /24/

Verse: 25 
Halfverse: a    
anuktvā paruṣaṃ vākyaṃ   kiṃ cid apy anavakṣipan
   
anuktvā paruṣaṃ vākyaṃ   kiṃcid apy anavakṣipan /
Halfverse: c    
avikattʰan vadʰiṣyāmi   tvāṃ paśya puruṣādana
   
avikattʰan vadʰiṣyāmi   tvāṃ paśya puruṣa_adana /25/

Verse: 26 
Halfverse: a    
ity uktvā pañcanārācān   ākarṇāpūritāñ śarān
   
ity uktvā pañca-nārācān   ākarṇa_āpūritān śarān /
Halfverse: c    
nicakʰāna mahāvegām̐l   lakṣmaṇo rākṣasorasi
   
nicakʰāna mahā-vegām̐l   lakṣmaṇo rākṣasa_urasi /26/

Verse: 27 
Halfverse: a    
sa śarair āhatas tena   saroṣo rāvaṇātmajaḥ
   
sa śarair āhatas tena   saroṣo rāvaṇa_ātmajaḥ /
Halfverse: c    
suprayuktais tribʰir bāṇaiḥ   prativivyādʰa lakṣmaṇam
   
suprayuktais tribʰir bāṇaiḥ   prativivyādʰa lakṣmaṇam /27/

Verse: 28 
Halfverse: a    
sa babʰūva mahābʰīmo   nararākṣasasiṃhayoḥ
   
sa babʰūva mahā-bʰīmo   nara-rākṣasa-siṃhayoḥ /
Halfverse: c    
vimardas tumulo yuddʰe   parasparavadʰaiṣiṇoḥ
   
vimardas tumulo yuddʰe   paraspara-vadʰa_eṣiṇoḥ /28/

Verse: 29 
Halfverse: a    
ubʰau hi balasaṃpannāv   ubʰau vikramaśālinau
   
ubʰau hi bala-saṃpannāv   ubʰau vikrama-śālinau /
Halfverse: c    
ubʰāv api suvikrāntau   sarvaśastrāstrakovidau
   
ubʰāv api suvikrāntau   sarva-śastra_astra-kovidau /29/

Verse: 30 
Halfverse: a    
ubʰau paramadurjeyāv   atulyabalatejasau
   
ubʰau parama-durjeyāv   atulya-bala-tejasau / {Pāda}
Halfverse: c    
yuyudʰāte mahāvīrau   grahāv iva nabʰo gatau
   
yuyudʰāte mahā-vīrau   grahāv iva nabʰo gatau /30/

Verse: 31 
Halfverse: a    
balavr̥trāv iva hi tau   yudʰi vai duṣpradʰarṣaṇau
   
bala-vr̥trāv iva hi tau   yudʰi vai duṣpradʰarṣaṇau /
Halfverse: c    
yuyudʰāte mahātmānau   tadā kesariṇāv iva
   
yuyudʰāte mahātmānau   tadā kesariṇāv iva /31/

Verse: 32 
Halfverse: a    
bahūn avasr̥jantau hi   mārgaṇaugʰān avastʰitau
   
bahūn avasr̥jantau hi   mārgaṇa_ogʰān avastʰitau /
Halfverse: c    
nararākṣasasiṃhau tau   prahr̥ṣṭāv abʰyayudʰyatām
   
nara-rākṣasa-siṃhau tau   prahr̥ṣṭāv abʰyayudʰyatām /32/

Verse: 33 


Halfverse: a    
susaṃprahr̥ṣṭau nararākṣasottamau    susaṃprahr̥ṣṭau nararākṣasottamau
   
susaṃprahr̥ṣṭau nara-rākṣasa_uttamau    susaṃprahr̥ṣṭau nara-rākṣasa_uttamau / {Gem}
Halfverse: b    
jayaiṣiṇau mārgaṇacāpadʰāriṇau    jayaiṣiṇau mārgaṇacāpadʰāriṇau
   
jaya_eṣiṇau mārgaṇa-cāpa-dʰāriṇau    jaya_eṣiṇau mārgaṇa-cāpa-dʰāriṇau / {Gem}
Halfverse: c    
parasparaṃ tau pravavarṣatur bʰr̥śaṃ    parasparaṃ tau pravavarṣatur bʰr̥śaṃ
   
parasparaṃ tau pravavarṣatur bʰr̥śaṃ    parasparaṃ tau pravavarṣatur bʰr̥śaṃ / {Gem}
Halfverse: d    
śaraugʰavarṣeṇa balāhakāv iva    śaraugʰavarṣeṇa balāhakāv iva
   
śara_ogʰa-varṣeṇa balāhakāv iva    śara_ogʰa-varṣeṇa balāhakāv iva /33/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.