TITUS
Ramayana
Part No. 467
Previous part

Chapter: 76 
Adhyāya 76


Verse: 1 
Halfverse: a    tataḥ śaraṃ dāśaratʰiḥ   saṃdʰāyāmitrakarśanaḥ
   
tataḥ śaraṃ dāśaratʰiḥ   saṃdʰāya_amitra-karśanaḥ /
Halfverse: c    
sasarja rākṣasendrāya   kruddʰaḥ sarpa iva śvasan
   
sasarja rākṣasa_indrāya   kruddʰaḥ sarpa iva śvasan /1/

Verse: 2 
Halfverse: a    
tasya jyātalanirgʰoṣaṃ   sa śrutvā rāvaṇātmajaḥ
   
tasya jyā-tala-nirgʰoṣaṃ   sa śrutvā rāvaṇa_ātmajaḥ /
Halfverse: c    
vivarṇavadano bʰūtvā   lakṣmaṇaṃ samudaikṣata
   
vivarṇa-vadano bʰūtvā   lakṣmaṇaṃ samudaikṣata /2/

Verse: 3 
Halfverse: a    
taṃ viṣaṇṇamukʰaṃ dr̥ṣṭvā   rākṣasaṃ rāvaṇātmajam
   
taṃ viṣaṇṇa-mukʰaṃ dr̥ṣṭvā   rākṣasaṃ rāvaṇa_ātmajam /
Halfverse: c    
saumitriṃ yuddʰasaṃsaktaṃ   pratyuvāca vibʰīṣaṇaḥ
   
saumitriṃ yuddʰa-saṃsaktaṃ   pratyuvāca vibʰīṣaṇaḥ /3/

Verse: 4 
Halfverse: a    
nimittāny anupaśyāmi   yāny asmin rāvaṇātmaje
   
nimittāny anupaśyāmi   yāny asmin rāvaṇa_ātmaje /
Halfverse: c    
tvara tena mahābāho   bʰagna eṣa na saṃśayaḥ
   
tvara tena mahā-bāho   bʰagna eṣa na saṃśayaḥ /4/

Verse: 5 
Halfverse: a    
tataḥ saṃdʰāya saumitriḥ   śarān agniśikʰopamān
   
tataḥ saṃdʰāya saumitriḥ   śarān agni-śikʰa_upamān /
Halfverse: c    
mumoca niśitāṃs tasmai   sarvān iva viṣolbaṇān
   
mumoca niśitāṃs tasmai   sarvān iva viṣa_ulbaṇān /5/

Verse: 6 
Halfverse: a    
śakrāśanisamasparśair   lakṣmaṇenāhataḥ śaraiḥ
   
śakra_aśani-sama-sparśair   lakṣmaṇena_āhataḥ śaraiḥ /
Halfverse: c    
muhūrtam abʰavan mūḍʰaḥ   sarvasaṃkṣubʰitendriyaḥ
   
muhūrtam abʰavan mūḍʰaḥ   sarva-saṃkṣubʰita_indriyaḥ /6/

Verse: 7 
Halfverse: a    
upalabʰya muhūrtena   saṃjñāṃ pratyāgatendriyaḥ
   
upalabʰya muhūrtena   saṃjñāṃ pratyāgata_indriyaḥ /
Halfverse: c    
dadarśāvastʰitaṃ vīraṃ   vīro daśaratʰātmajam
   
dadarśa_avastʰitaṃ vīraṃ   vīro daśaratʰa_ātmajam /7/

Verse: 8 
Halfverse: a    
so 'bʰicakrāma saumitriṃ   roṣāt saṃraktalocanaḥ
   
so_abʰicakrāma saumitriṃ   roṣāt saṃrakta-locanaḥ /
Halfverse: c    
abravīc cainam āsādya   punaḥ sa paruṣaṃ vacaḥ
   
abravīc ca_enam āsādya   punaḥ sa paruṣaṃ vacaḥ /8/

Verse: 9 
Halfverse: a    
kiṃ na smarasi tad yuddʰe   pratʰame matparākramam
   
kiṃ na smarasi tad yuddʰe   pratʰame mat-parākramam /
Halfverse: c    
nibaddʰas tvaṃ saha bʰrātrā   yadā yudʰi viceṣṭase
   
nibaddʰas tvaṃ saha bʰrātrā   yadā yudʰi viceṣṭase /9/

Verse: 10 
Halfverse: a    
yuvā kʰalu mahāyuddʰe   śakrāśanisamaiḥ śaraiḥ
   
yuvā kʰalu mahā-yuddʰe   śakra_aśani-samaiḥ śaraiḥ /
Halfverse: c    
śāyinau pratʰamaṃ bʰūmau   visaṃjñau sapuraḥsarau
   
śāyinau pratʰamaṃ bʰūmau   visaṃjñau sapuraḥ-sarau /10/

Verse: 11 
Halfverse: a    
smr̥tir nāsti te manye   vyaktaṃ yamasādanam
   
smr̥tir na_asti te manye   vyaktaṃ yama-sādanam /
Halfverse: c    
gantum iccʰasi yasmāt tvaṃ   māṃ dʰarṣayitum iccʰasi
   
gantum iccʰasi yasmāt tvaṃ   māṃ dʰarṣayitum iccʰasi /11/

Verse: 12 
Halfverse: a    
yadi te pratʰame yuddʰe   na dr̥ṣṭo matparākramaḥ
   
yadi te pratʰame yuddʰe   na dr̥ṣṭo mat-parākramaḥ /
Halfverse: c    
adya tvāṃ darśayiṣyāmi   tiṣṭʰedānīṃ vyavastʰitaḥ
   
adya tvāṃ darśayiṣyāmi   tiṣṭʰa_idānīṃ vyavastʰitaḥ /12/

Verse: 13 
Halfverse: a    
ity uktvā saptabʰir bāṇair   abʰivivyādʰa lakṣmaṇam
   
ity uktvā saptabʰir bāṇair   abʰivivyādʰa lakṣmaṇam /
Halfverse: c    
daśabʰiś ca hanūmantaṃ   tīkṣṇadʰāraiḥ śarottamaiḥ
   
daśabʰiś ca hanūmantaṃ   tīkṣṇa-dʰāraiḥ śara_uttamaiḥ /13/

Verse: 14 
Halfverse: a    
tataḥ śaraśatenaiva   suprayuktena vīryavān
   
tataḥ śara-śatena_eva   suprayuktena vīryavān /
Halfverse: c    
krodʰād dviguṇasaṃrabdʰo   nirbibʰeda vibʰīṣaṇam
   
krodʰād dviguṇa-saṃrabdʰo   nirbibʰeda vibʰīṣaṇam /14/

Verse: 15 
Halfverse: a    
tad dr̥ṣṭvendrajitaḥ karma   kr̥taṃ rāmānujas tadā
   
tad dr̥ṣṭvā_indrajitaḥ karma   kr̥taṃ rāma_anujas tadā /
Halfverse: c    
acintayitvā prahasan   naitat kiṃ cid iti bruvan
   
acintayitvā prahasan   na_etat kiṃcid iti bruvan /15/

Verse: 16 
Halfverse: a    
mumoca sa śarān gʰorān   saṃgr̥hya narapuṃgavaḥ
   
mumoca sa śarān gʰorān   saṃgr̥hya nara-puṃgavaḥ /
Halfverse: c    
abʰītavadanaḥ kruddʰo   rāvaṇiṃ lakṣmaṇo yudʰi
   
abʰīta-vadanaḥ kruddʰo   rāvaṇiṃ lakṣmaṇo yudʰi /16/

Verse: 17 
Halfverse: a    
naivaṃ raṇagataḥ śūrāḥ   praharanti niśācara
   
na_evaṃ raṇa-gataḥ śūrāḥ   praharanti niśā-cara /
Halfverse: c    
lagʰavaś cālpavīryāś ca   sukʰā hīme śarās tava
   
lagʰavaś ca_alpa-vīryāś ca   sukʰā hi_ime śarās tava /17/

Verse: 18 
Halfverse: a    
naivaṃ śūrās tu yudʰyante   samare jayakāṅkṣiṇaḥ
   
na_evaṃ śūrās tu yudʰyante   samare jaya-kāṅkṣiṇaḥ /
Halfverse: c    
ity evaṃ taṃ bruvāṇas tu   śaravarṣair avākirat
   
ity evaṃ taṃ bruvāṇas tu   śara-varṣair avākirat /18/

Verse: 19 
Halfverse: a    
tasya bāṇais tu vidʰvastaṃ   kavacaṃ hemabʰūṣitam
   
tasya bāṇais tu vidʰvastaṃ   kavacaṃ hema-bʰūṣitam /
Halfverse: c    
vyaśīryata ratʰopastʰe   tārājālam ivāmbarāt
   
vyaśīryata ratʰa_upastʰe   tārā-jālam iva_ambarāt /19/

Verse: 20 
Halfverse: a    
vidʰūtavarmā nārācair   babʰūva sa kr̥tavraṇaḥ
   
vidʰūta-varmā nārācair   babʰūva sa kr̥ta-vraṇaḥ /
Halfverse: c    
indrajit samare śūraḥ   prarūḍʰa iva sānumān
   
indrajit samare śūraḥ   prarūḍʰa iva sānumān /20/

Verse: 21 
Halfverse: a    
abʰīkṣṇaṃ niśvasantau hi   yudʰyetāṃ tumulaṃ yudʰi
   
abʰīkṣṇaṃ niśvasantau hi   yudʰyetāṃ tumulaṃ yudʰi /
Halfverse: c    
śarasaṃkr̥ttasarvāṅgo   sarvato rudʰirokṣitau
   
śara-saṃkr̥tta-sarva_aṅgo   sarvato rudʰira_ukṣitau /21/

Verse: 22 
Halfverse: a    
astrāṇy astravidāṃ śreṣṭʰau   darśayantau punaḥ punaḥ
   
astrāṇy astravidāṃ śreṣṭʰau   darśayantau punaḥ punaḥ /
Halfverse: c    
śarān uccāvacākārān   antarikṣe babandʰatuḥ
   
śarān ucca_avaca_ākārān   antarikṣe babandʰatuḥ /22/

Verse: 23 
Halfverse: a    
vyapetadoṣam asyantau   lagʰucitraṃ ca suṣṭʰu ca
   
vyapeta-doṣam asyantau   lagʰu-citraṃ ca suṣṭʰu ca / {?}
Halfverse: c    
ubʰau tu tumulaṃ gʰoraṃ   cakratur nararākṣasau
   
ubʰau tu tumulaṃ gʰoraṃ   cakratur nara-rākṣasau /23/

Verse: 24 
Halfverse: a    
tayoḥ pr̥tʰakpr̥tʰag bʰīmaḥ   śuśruve talanisvanaḥ
   
tayoḥ pr̥tʰak-pr̥tʰag bʰīmaḥ   śuśruve tala-nisvanaḥ /
Halfverse: c    
sugʰorayor niṣṭanator   gagane megʰayor iva
   
sugʰorayor niṣṭanator   gagane megʰayor iva /24/

Verse: 25 
Halfverse: a    
te gātrayor nipatitā   rukmapuṅkʰāḥ śarā yudʰi
   
te gātrayor nipatitā   rukma-puṅkʰāḥ śarā yudʰi /
Halfverse: c    
asr̥gdigdʰā viniṣpetur   viviśur dʰaraṇītalam
   
asr̥g-digdʰā viniṣpetur   viviśur dʰaraṇī-talam /25/

Verse: 26 
Halfverse: a    
anyaiḥ suniśitaiḥ śastrair   ākāśe saṃjagʰaṭṭire
   
anyaiḥ suniśitaiḥ śastrair   ākāśe saṃjagʰaṭṭire /
Halfverse: c    
babʰañjuś ciccʰiduś cāpi   tayor bāṇāḥ sahasraśaḥ
   
babʰañjuś ciccʰiduś ca_api   tayor bāṇāḥ sahasraśaḥ /26/

Verse: 27 
Halfverse: a    
sa babʰūva raṇe gʰoras   tayor bāṇamayaś cayaḥ
   
sa babʰūva raṇe gʰoras   tayor bāṇamayaś cayaḥ /
Halfverse: c    
agnibʰyām iva dīptābʰyāṃ   satre kuśamayaś cayaḥ
   
agnibʰyām iva dīptābʰyāṃ   satre kuśamayaś cayaḥ /27/

Verse: 28 
Halfverse: a    
tayoḥ kr̥tavraṇau dehau   śuśubʰāte mahātmanoḥ
   
tayoḥ kr̥ta-vraṇau dehau   śuśubʰāte mahātmanoḥ /
Halfverse: c    
sapuṣpāv iva niṣpatrau   vane śālmalikuṃśukau
   
sapuṣpāv iva niṣpatrau   vane śālmali-kuṃśukau /28/

Verse: 29 
Halfverse: a    
cakratus tumulaṃ gʰoraṃ   saṃnipātaṃ muhur muhuḥ
   
cakratus tumulaṃ gʰoraṃ   saṃnipātaṃ muhur muhuḥ /
Halfverse: c    
indrajil lakṣmaṇaś caiva   parasparajayaiṣiṇau
   
indrajil lakṣmaṇaś caiva   paraspara-jaya_eṣiṇau /29/

Verse: 30 
Halfverse: a    
lakṣmaṇo rāvaṇiṃ yuddʰe   rāvaṇiś cāpi lakṣmaṇam
   
lakṣmaṇo rāvaṇiṃ yuddʰe   rāvaṇiś ca_api lakṣmaṇam /
Halfverse: c    
anyonyaṃ tāv abʰigʰnantau   na śramaṃ pratyapadyatām
   
anyonyaṃ tāv abʰigʰnantau   na śramaṃ pratyapadyatām /30/

Verse: 31 
Halfverse: a    
bāṇajālaiḥ śarīrastʰair   avagāḍʰais tarasvinau
   
bāṇa-jālaiḥ śarīrastʰair   avagāḍʰais tarasvinau /
Halfverse: c    
śuśubʰāte mahāvīrau   virūḍʰāv iva parvatau
   
śuśubʰāte mahā-vīrau   virūḍʰāv iva parvatau /31/

Verse: 32 
Halfverse: a    
tayo rudʰirasiktāni   saṃvr̥tāni śarair bʰr̥śam
   
tayo rudʰira-siktāni   saṃvr̥tāni śarair bʰr̥śam /
Halfverse: c    
babʰrājuḥ sarvagātrāṇi   jvalanta iva pāvakāḥ
   
babʰrājuḥ sarva-gātrāṇi   jvalanta iva pāvakāḥ /32/

Verse: 33 
Halfverse: a    
tayor atʰa mahān kālo   vyatīyād yudʰyamānayoḥ
   
tayor atʰa mahān kālo   vyatīyād yudʰyamānayoḥ /
Halfverse: c    
na ca tau yuddʰavaimukʰyaṃ   śramaṃ vāpy upajagmatuḥ
   
na ca tau yuddʰa-vaimukʰyaṃ   śramaṃ _apy upajagmatuḥ /33/

Verse: 34 
Halfverse: a    
atʰa samarapariśramaṃ   nihantuṃ samaramukʰeṣv ajitasya lakṣmaṇasya
   
atʰa samara-pariśramaṃ   nihantuṃ samara-mukʰeṣv ajitasya lakṣmaṇasya /
Halfverse: c    
priyahitam upapādayan   mahaujāḥ samaram upetya vibʰīṣaṇo 'vatastʰe
   
priya-hitam upapādayan   mahā_ojāḥ samaram upetya vibʰīṣaṇo_avatastʰe /34/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.