TITUS
Ramayana
Part No. 467
Chapter: 76
Adhyāya
76
Verse: 1
Halfverse: a
tataḥ
śaraṃ
dāśaratʰiḥ
saṃdʰāyāmitrakarśanaḥ
tataḥ
śaraṃ
dāśaratʰiḥ
saṃdʰāya
_amitra-karśanaḥ
/
Halfverse: c
sasarja
rākṣasendrāya
kruddʰaḥ
sarpa
iva
śvasan
sasarja
rākṣasa
_indrāya
kruddʰaḥ
sarpa
iva
śvasan
/1/
Verse: 2
Halfverse: a
tasya
jyātalanirgʰoṣaṃ
sa
śrutvā
rāvaṇātmajaḥ
tasya
jyā-tala-nirgʰoṣaṃ
sa
śrutvā
rāvaṇa
_ātmajaḥ
/
Halfverse: c
vivarṇavadano
bʰūtvā
lakṣmaṇaṃ
samudaikṣata
vivarṇa-vadano
bʰūtvā
lakṣmaṇaṃ
samudaikṣata
/2/
Verse: 3
Halfverse: a
taṃ
viṣaṇṇamukʰaṃ
dr̥ṣṭvā
rākṣasaṃ
rāvaṇātmajam
taṃ
viṣaṇṇa-mukʰaṃ
dr̥ṣṭvā
rākṣasaṃ
rāvaṇa
_ātmajam
/
Halfverse: c
saumitriṃ
yuddʰasaṃsaktaṃ
pratyuvāca
vibʰīṣaṇaḥ
saumitriṃ
yuddʰa-saṃsaktaṃ
pratyuvāca
vibʰīṣaṇaḥ
/3/
Verse: 4
Halfverse: a
nimittāny
anupaśyāmi
yāny
asmin
rāvaṇātmaje
nimittāny
anupaśyāmi
yāny
asmin
rāvaṇa
_ātmaje
/
Halfverse: c
tvara
tena
mahābāho
bʰagna
eṣa
na
saṃśayaḥ
tvara
tena
mahā-bāho
bʰagna
eṣa
na
saṃśayaḥ
/4/
Verse: 5
Halfverse: a
tataḥ
saṃdʰāya
saumitriḥ
śarān
agniśikʰopamān
tataḥ
saṃdʰāya
saumitriḥ
śarān
agni-śikʰa
_upamān
/
Halfverse: c
mumoca
niśitāṃs
tasmai
sarvān
iva
viṣolbaṇān
mumoca
niśitāṃs
tasmai
sarvān
iva
viṣa
_ulbaṇān
/5/
Verse: 6
Halfverse: a
śakrāśanisamasparśair
lakṣmaṇenāhataḥ
śaraiḥ
śakra
_aśani-sama-sparśair
lakṣmaṇena
_āhataḥ
śaraiḥ
/
Halfverse: c
muhūrtam
abʰavan
mūḍʰaḥ
sarvasaṃkṣubʰitendriyaḥ
muhūrtam
abʰavan
mūḍʰaḥ
sarva-saṃkṣubʰita
_indriyaḥ
/6/
Verse: 7
Halfverse: a
upalabʰya
muhūrtena
saṃjñāṃ
pratyāgatendriyaḥ
upalabʰya
muhūrtena
saṃjñāṃ
pratyāgata
_indriyaḥ
/
Halfverse: c
dadarśāvastʰitaṃ
vīraṃ
vīro
daśaratʰātmajam
dadarśa
_avastʰitaṃ
vīraṃ
vīro
daśaratʰa
_ātmajam
/7/
Verse: 8
Halfverse: a
so
'bʰicakrāma
saumitriṃ
roṣāt
saṃraktalocanaḥ
so
_abʰicakrāma
saumitriṃ
roṣāt
saṃrakta-locanaḥ
/
Halfverse: c
abravīc
cainam
āsādya
punaḥ
sa
paruṣaṃ
vacaḥ
abravīc
ca
_enam
āsādya
punaḥ
sa
paruṣaṃ
vacaḥ
/8/
Verse: 9
Halfverse: a
kiṃ
na
smarasi
tad
yuddʰe
pratʰame
matparākramam
kiṃ
na
smarasi
tad
yuddʰe
pratʰame
mat-parākramam
/
Halfverse: c
nibaddʰas
tvaṃ
saha
bʰrātrā
yadā
yudʰi
viceṣṭase
nibaddʰas
tvaṃ
saha
bʰrātrā
yadā
yudʰi
viceṣṭase
/9/
Verse: 10
Halfverse: a
yuvā
kʰalu
mahāyuddʰe
śakrāśanisamaiḥ
śaraiḥ
yuvā
kʰalu
mahā-yuddʰe
śakra
_aśani-samaiḥ
śaraiḥ
/
Halfverse: c
śāyinau
pratʰamaṃ
bʰūmau
visaṃjñau
sapuraḥsarau
śāyinau
pratʰamaṃ
bʰūmau
visaṃjñau
sapuraḥ-sarau
/10/
Verse: 11
Halfverse: a
smr̥tir
vā
nāsti
te
manye
vyaktaṃ
vā
yamasādanam
smr̥tir
vā
na
_asti
te
manye
vyaktaṃ
vā
yama-sādanam
/
Halfverse: c
gantum
iccʰasi
yasmāt
tvaṃ
māṃ
dʰarṣayitum
iccʰasi
gantum
iccʰasi
yasmāt
tvaṃ
māṃ
dʰarṣayitum
iccʰasi
/11/
Verse: 12
Halfverse: a
yadi
te
pratʰame
yuddʰe
na
dr̥ṣṭo
matparākramaḥ
yadi
te
pratʰame
yuddʰe
na
dr̥ṣṭo
mat-parākramaḥ
/
Halfverse: c
adya
tvāṃ
darśayiṣyāmi
tiṣṭʰedānīṃ
vyavastʰitaḥ
adya
tvāṃ
darśayiṣyāmi
tiṣṭʰa
_idānīṃ
vyavastʰitaḥ
/12/
Verse: 13
Halfverse: a
ity
uktvā
saptabʰir
bāṇair
abʰivivyādʰa
lakṣmaṇam
ity
uktvā
saptabʰir
bāṇair
abʰivivyādʰa
lakṣmaṇam
/
Halfverse: c
daśabʰiś
ca
hanūmantaṃ
tīkṣṇadʰāraiḥ
śarottamaiḥ
daśabʰiś
ca
hanūmantaṃ
tīkṣṇa-dʰāraiḥ
śara
_uttamaiḥ
/13/
Verse: 14
Halfverse: a
tataḥ
śaraśatenaiva
suprayuktena
vīryavān
tataḥ
śara-śatena
_eva
suprayuktena
vīryavān
/
Halfverse: c
krodʰād
dviguṇasaṃrabdʰo
nirbibʰeda
vibʰīṣaṇam
krodʰād
dviguṇa-saṃrabdʰo
nirbibʰeda
vibʰīṣaṇam
/14/
Verse: 15
Halfverse: a
tad
dr̥ṣṭvendrajitaḥ
karma
kr̥taṃ
rāmānujas
tadā
tad
dr̥ṣṭvā
_indrajitaḥ
karma
kr̥taṃ
rāma
_anujas
tadā
/
Halfverse: c
acintayitvā
prahasan
naitat
kiṃ
cid
iti
bruvan
acintayitvā
prahasan
na
_etat
kiṃcid
iti
bruvan
/15/
Verse: 16
Halfverse: a
mumoca
sa
śarān
gʰorān
saṃgr̥hya
narapuṃgavaḥ
mumoca
sa
śarān
gʰorān
saṃgr̥hya
nara-puṃgavaḥ
/
Halfverse: c
abʰītavadanaḥ
kruddʰo
rāvaṇiṃ
lakṣmaṇo
yudʰi
abʰīta-vadanaḥ
kruddʰo
rāvaṇiṃ
lakṣmaṇo
yudʰi
/16/
Verse: 17
Halfverse: a
naivaṃ
raṇagataḥ
śūrāḥ
praharanti
niśācara
na
_evaṃ
raṇa-gataḥ
śūrāḥ
praharanti
niśā-cara
/
Halfverse: c
lagʰavaś
cālpavīryāś
ca
sukʰā
hīme
śarās
tava
lagʰavaś
ca
_alpa-vīryāś
ca
sukʰā
hi
_ime
śarās
tava
/17/
Verse: 18
Halfverse: a
naivaṃ
śūrās
tu
yudʰyante
samare
jayakāṅkṣiṇaḥ
na
_evaṃ
śūrās
tu
yudʰyante
samare
jaya-kāṅkṣiṇaḥ
/
Halfverse: c
ity
evaṃ
taṃ
bruvāṇas
tu
śaravarṣair
avākirat
ity
evaṃ
taṃ
bruvāṇas
tu
śara-varṣair
avākirat
/18/
Verse: 19
Halfverse: a
tasya
bāṇais
tu
vidʰvastaṃ
kavacaṃ
hemabʰūṣitam
tasya
bāṇais
tu
vidʰvastaṃ
kavacaṃ
hema-bʰūṣitam
/
Halfverse: c
vyaśīryata
ratʰopastʰe
tārājālam
ivāmbarāt
vyaśīryata
ratʰa
_upastʰe
tārā-jālam
iva
_ambarāt
/19/
Verse: 20
Halfverse: a
vidʰūtavarmā
nārācair
babʰūva
sa
kr̥tavraṇaḥ
vidʰūta-varmā
nārācair
babʰūva
sa
kr̥ta-vraṇaḥ
/
Halfverse: c
indrajit
samare
śūraḥ
prarūḍʰa
iva
sānumān
indrajit
samare
śūraḥ
prarūḍʰa
iva
sānumān
/20/
Verse: 21
Halfverse: a
abʰīkṣṇaṃ
niśvasantau
hi
yudʰyetāṃ
tumulaṃ
yudʰi
abʰīkṣṇaṃ
niśvasantau
hi
yudʰyetāṃ
tumulaṃ
yudʰi
/
Halfverse: c
śarasaṃkr̥ttasarvāṅgo
sarvato
rudʰirokṣitau
śara-saṃkr̥tta-sarva
_aṅgo
sarvato
rudʰira
_ukṣitau
/21/
Verse: 22
Halfverse: a
astrāṇy
astravidāṃ
śreṣṭʰau
darśayantau
punaḥ
punaḥ
astrāṇy
astravidāṃ
śreṣṭʰau
darśayantau
punaḥ
punaḥ
/
Halfverse: c
śarān
uccāvacākārān
antarikṣe
babandʰatuḥ
śarān
ucca
_avaca
_ākārān
antarikṣe
babandʰatuḥ
/22/
Verse: 23
Halfverse: a
vyapetadoṣam
asyantau
lagʰucitraṃ
ca
suṣṭʰu
ca
vyapeta-doṣam
asyantau
lagʰu-citraṃ
ca
suṣṭʰu
ca
/
{?}
Halfverse: c
ubʰau
tu
tumulaṃ
gʰoraṃ
cakratur
nararākṣasau
ubʰau
tu
tumulaṃ
gʰoraṃ
cakratur
nara-rākṣasau
/23/
Verse: 24
Halfverse: a
tayoḥ
pr̥tʰakpr̥tʰag
bʰīmaḥ
śuśruve
talanisvanaḥ
tayoḥ
pr̥tʰak-pr̥tʰag
bʰīmaḥ
śuśruve
tala-nisvanaḥ
/
Halfverse: c
sugʰorayor
niṣṭanator
gagane
megʰayor
iva
sugʰorayor
niṣṭanator
gagane
megʰayor
iva
/24/
Verse: 25
Halfverse: a
te
gātrayor
nipatitā
rukmapuṅkʰāḥ
śarā
yudʰi
te
gātrayor
nipatitā
rukma-puṅkʰāḥ
śarā
yudʰi
/
Halfverse: c
asr̥gdigdʰā
viniṣpetur
viviśur
dʰaraṇītalam
asr̥g-digdʰā
viniṣpetur
viviśur
dʰaraṇī-talam
/25/
Verse: 26
Halfverse: a
anyaiḥ
suniśitaiḥ
śastrair
ākāśe
saṃjagʰaṭṭire
anyaiḥ
suniśitaiḥ
śastrair
ākāśe
saṃjagʰaṭṭire
/
Halfverse: c
babʰañjuś
ciccʰiduś
cāpi
tayor
bāṇāḥ
sahasraśaḥ
babʰañjuś
ciccʰiduś
ca
_api
tayor
bāṇāḥ
sahasraśaḥ
/26/
Verse: 27
Halfverse: a
sa
babʰūva
raṇe
gʰoras
tayor
bāṇamayaś
cayaḥ
sa
babʰūva
raṇe
gʰoras
tayor
bāṇamayaś
cayaḥ
/
Halfverse: c
agnibʰyām
iva
dīptābʰyāṃ
satre
kuśamayaś
cayaḥ
agnibʰyām
iva
dīptābʰyāṃ
satre
kuśamayaś
cayaḥ
/27/
Verse: 28
Halfverse: a
tayoḥ
kr̥tavraṇau
dehau
śuśubʰāte
mahātmanoḥ
tayoḥ
kr̥ta-vraṇau
dehau
śuśubʰāte
mahātmanoḥ
/
Halfverse: c
sapuṣpāv
iva
niṣpatrau
vane
śālmalikuṃśukau
sapuṣpāv
iva
niṣpatrau
vane
śālmali-kuṃśukau
/28/
Verse: 29
Halfverse: a
cakratus
tumulaṃ
gʰoraṃ
saṃnipātaṃ
muhur
muhuḥ
cakratus
tumulaṃ
gʰoraṃ
saṃnipātaṃ
muhur
muhuḥ
/
Halfverse: c
indrajil
lakṣmaṇaś
caiva
parasparajayaiṣiṇau
indrajil
lakṣmaṇaś
caiva
paraspara-jaya
_eṣiṇau
/29/
Verse: 30
Halfverse: a
lakṣmaṇo
rāvaṇiṃ
yuddʰe
rāvaṇiś
cāpi
lakṣmaṇam
lakṣmaṇo
rāvaṇiṃ
yuddʰe
rāvaṇiś
ca
_api
lakṣmaṇam
/
Halfverse: c
anyonyaṃ
tāv
abʰigʰnantau
na
śramaṃ
pratyapadyatām
anyonyaṃ
tāv
abʰigʰnantau
na
śramaṃ
pratyapadyatām
/30/
Verse: 31
Halfverse: a
bāṇajālaiḥ
śarīrastʰair
avagāḍʰais
tarasvinau
bāṇa-jālaiḥ
śarīrastʰair
avagāḍʰais
tarasvinau
/
Halfverse: c
śuśubʰāte
mahāvīrau
virūḍʰāv
iva
parvatau
śuśubʰāte
mahā-vīrau
virūḍʰāv
iva
parvatau
/31/
Verse: 32
Halfverse: a
tayo
rudʰirasiktāni
saṃvr̥tāni
śarair
bʰr̥śam
tayo
rudʰira-siktāni
saṃvr̥tāni
śarair
bʰr̥śam
/
Halfverse: c
babʰrājuḥ
sarvagātrāṇi
jvalanta
iva
pāvakāḥ
babʰrājuḥ
sarva-gātrāṇi
jvalanta
iva
pāvakāḥ
/32/
Verse: 33
Halfverse: a
tayor
atʰa
mahān
kālo
vyatīyād
yudʰyamānayoḥ
tayor
atʰa
mahān
kālo
vyatīyād
yudʰyamānayoḥ
/
Halfverse: c
na
ca
tau
yuddʰavaimukʰyaṃ
śramaṃ
vāpy
upajagmatuḥ
na
ca
tau
yuddʰa-vaimukʰyaṃ
śramaṃ
vā
_apy
upajagmatuḥ
/33/
Verse: 34
Halfverse: a
atʰa
samarapariśramaṃ
nihantuṃ
samaramukʰeṣv
ajitasya
lakṣmaṇasya
atʰa
samara-pariśramaṃ
nihantuṃ
samara-mukʰeṣv
ajitasya
lakṣmaṇasya
/
Halfverse: c
priyahitam
upapādayan
mahaujāḥ
samaram
upetya
vibʰīṣaṇo
'vatastʰe
priya-hitam
upapādayan
mahā
_ojāḥ
samaram
upetya
vibʰīṣaṇo
_avatastʰe
/34/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.