TITUS
Ramayana
Part No. 468
Chapter: 77
Adhyāya
77
Verse: 1
Halfverse: a
yudʰyamānau
tu
tau
dr̥ṣṭvā
prasaktau
nararākṣasau
yudʰyamānau
tu
tau
dr̥ṣṭvā
prasaktau
nara-rākṣasau
/
Halfverse: c
śūraḥ
sa
rāvaṇabʰrātā
tastʰau
saṃgrāmamūrdʰani
śūraḥ
sa
rāvaṇa-bʰrātā
tastʰau
saṃgrāma-mūrdʰani
/1/
Verse: 2
Halfverse: a
tato
vispʰārayām
āsa
mahad
dʰanur
avastʰitaḥ
tato
vispʰārayām
āsa
mahad
dʰanur
avastʰitaḥ
/
Halfverse: c
utsasarja
ca
tīkṣṇāgrān
rākṣaseṣu
mahāśarān
utsasarja
ca
tīkṣṇa
_agrān
rākṣaseṣu
mahā-śarān
/2/
Verse: 3
Halfverse: a
te
śarāḥ
śikʰisaṃkāśā
nipatantaḥ
samāhitāḥ
te
śarāḥ
śikʰi-saṃkāśā
nipatantaḥ
samāhitāḥ
/3/
Halfverse: c
rākṣasān
dārayām
āsur
vajrā
iva
mahāgirīn
rākṣasān
dārayām
āsur
vajrā
iva
mahā-girīn
/
{!}
Verse: 4
Halfverse: a
vibʰīṣaṇasyānucarās
te
'pi
śūlāsipaṭṭasaiḥ
vibʰīṣaṇasya
_anucarās
te
_api
śūla
_asi-paṭṭasaiḥ
/
Halfverse: c
ciccʰeduḥ
samare
vīrān
rākṣasān
rākṣasottamāḥ
ciccʰeduḥ
samare
vīrān
rākṣasān
rākṣasa
_uttamāḥ
/4/
Verse: 5
Halfverse: a
rākṣasais
taiḥ
parivr̥taḥ
sa
tadā
tu
vibʰīṣaṇaḥ
rākṣasais
taiḥ
parivr̥taḥ
sa
tadā
tu
vibʰīṣaṇaḥ
/
Halfverse: c
babʰau
madʰye
prahr̥ṣṭānāṃ
kalabʰānām
iva
dvipaḥ
babʰau
madʰye
prahr̥ṣṭānāṃ
kalabʰānām
iva
dvipaḥ
/5/
Verse: 6
Halfverse: a
tataḥ
saṃcodayāno
vai
harīn
rakṣoraṇapriyān
tataḥ
saṃcodayāno
vai
harīn
rakṣo-raṇa-priyān
/
Halfverse: c
uvāca
vacanaṃ
kāle
kālajño
rakṣasāṃ
varaḥ
uvāca
vacanaṃ
kāle
kālajño
rakṣasāṃ
varaḥ
/6/
Verse: 7
Halfverse: a
eko
'yaṃ
rākṣasendrasya
parāyaṇam
iva
stʰitaḥ
eko
_ayaṃ
rākṣasa
_indrasya
parāyaṇam
iva
stʰitaḥ
/
Halfverse: c
etac
cʰeṣaṃ
balaṃ
tasya
kiṃ
tiṣṭʰata
harīśvarāḥ
etat
śeṣaṃ
balaṃ
tasya
kiṃ
tiṣṭʰata
hari
_īśvarāḥ
/7/
Verse: 8
Halfverse: a
asmin
vinihate
pāpe
rākṣase
raṇamūrdʰani
asmin
vinihate
pāpe
rākṣase
raṇa-mūrdʰani
/
Halfverse: c
rāvaṇaṃ
varjayitvā
tu
śeṣam
asya
balaṃ
hatam
rāvaṇaṃ
varjayitvā
tu
śeṣam
asya
balaṃ
hatam
/8/
Verse: 9
Halfverse: a
prahasto
nihato
vīro
nikumbʰaś
ca
mahābalaḥ
prahasto
nihato
vīro
nikumbʰaś
ca
mahā-balaḥ
/
Halfverse: c
kumbʰakarṇaś
ca
kumbʰaś
ca
dʰūmrākṣaś
ca
niśācaraḥ
kumbʰa-karṇaś
ca
kumbʰaś
ca
dʰūmra
_akṣaś
ca
niśā-caraḥ
/9/
Verse: 10
Halfverse: a
akampanaḥ
supārśvaś
ca
cakramālī
ca
rākṣasaḥ
akampanaḥ
supārśvaś
ca
cakra-mālī
ca
rākṣasaḥ
/
Halfverse: c
kampanaḥ
sattvavantaś
ca
devāntakanarāntakau
kampanaḥ
sattvavantaś
ca
deva
_antaka-nara
_antakau
/10/
Verse: 11
Halfverse: a
etān
nihatyātibalān
bahūn
rākṣasasattamān
etān
nihatya
_atibalān
bahūn
rākṣasa-sattamān
/
Halfverse: c
bāhubʰyāṃ
sāgaraṃ
tīrtvā
laṅgʰyatāṃ
goṣpadaṃ
lagʰu
bāhubʰyāṃ
sāgaraṃ
tīrtvā
laṅgʰyatāṃ
goṣpadaṃ
lagʰu
/11/
Verse: 12
Halfverse: a
etāvad
iha
śeṣaṃ
vo
jetavyam
iha
vānarāḥ
etāvad
iha
śeṣaṃ
vo
jetavyam
iha
vānarāḥ
/
Halfverse: c
hatāḥ
sarve
samāgamya
rākṣasā
baladarpitāḥ
hatāḥ
sarve
samāgamya
rākṣasā
bala-darpitāḥ
/12/
Verse: 13
Halfverse: a
ayuktaṃ
nidʰanaṃ
kartuṃ
putrasya
janitur
mama
ayuktaṃ
nidʰanaṃ
kartuṃ
putrasya
janitur
mama
/
Halfverse: c
gʰr̥ṇām
apāsya
rāmārtʰe
nihanyāṃ
bʰrātur
ātmajam
gʰr̥ṇām
apāsya
rāma
_artʰe
nihanyāṃ
bʰrātur
ātmajam
/13/
Verse: 14
Halfverse: a
hantukāmasya
me
bāṣpaṃ
cakṣuś
caiva
nirudʰyate
{!}
hantu-kāmasya
me
bāṣpaṃ
cakṣuś
caiva
nirudʰyate
/
{!}
Halfverse: c
tad
evaiṣa
mahābāhur
lakṣmaṇaḥ
śamayiṣyati
tad
eva
_eṣa
mahā-bāhur
lakṣmaṇaḥ
śamayiṣyati
/
Halfverse: e
vānarā
gʰnantuṃ
saṃbʰūya
bʰr̥tyān
asya
samīpagān
vānarā
gʰnantuṃ
saṃbʰūya
bʰr̥tyān
asya
samīpagān
/14/
Verse: 15
Halfverse: a
iti
tenātiyaśasā
rākṣasenābʰicoditāḥ
iti
tena
_atiyaśasā
rākṣasena
_abʰicoditāḥ
/
Halfverse: c
vānarendrā
jahr̥ṣire
lāṅgalāni
ca
vivyadʰuḥ
vānara
_indrā
jahr̥ṣire
lāṅgalāni
ca
vivyadʰuḥ
/15/
Verse: 16
Halfverse: a
tatas
te
kapiśārdūlāḥ
kṣveḍantaś
ca
muhur
muhuḥ
tatas
te
kapi-śārdūlāḥ
kṣveḍantaś
ca
muhur
muhuḥ
/
Halfverse: c
mumucur
vividʰān
nādān
megʰān
dr̥ṣṭveva
barhiṇaḥ
mumucur
vividʰān
nādān
megʰān
dr̥ṣṭvā
_iva
barhiṇaḥ
/16/
Verse: 17
Halfverse: a
jāmbavān
api
taiḥ
sarvaiḥ
svayūtʰair
abʰisaṃvr̥taḥ
jāmbavān
api
taiḥ
sarvaiḥ
sva-yūtʰair
abʰisaṃvr̥taḥ
/
Halfverse: c
aśmabʰis
tāḍayām
āsa
nakʰair
dantaiś
ca
rākṣasān
aśmabʰis
tāḍayām
āsa
nakʰair
dantaiś
ca
rākṣasān
/17/
Verse: 18
Halfverse: a
nigʰnantam
r̥kṣādʰipatiṃ
rākṣasās
te
mahābalāḥ
nigʰnantam
r̥kṣa
_adʰipatiṃ
rākṣasās
te
mahā-balāḥ
/
Halfverse: c
parivavrur
bʰayaṃ
tyaktvā
tam
anekavidʰāyudʰāḥ
parivavrur
bʰayaṃ
tyaktvā
tam
aneka-vidʰa
_āyudʰāḥ
/18/
Verse: 19
Halfverse: a
śaraiḥ
paraśubʰis
tīkṣṇaiḥ
paṭṭasair
yaṣṭitomaraiḥ
śaraiḥ
paraśubʰis
tīkṣṇaiḥ
paṭṭasair
yaṣṭi-tomaraiḥ
/
Halfverse: c
jāmbavantaṃ
mr̥dʰe
jagʰnur
nigʰnantaṃ
rākṣasīṃ
camūm
jāmbavantaṃ
mr̥dʰe
jagʰnur
nigʰnantaṃ
rākṣasīṃ
camūm
/19/
Verse: 20
Halfverse: a
sa
saṃprahāras
tumulaḥ
saṃjajñe
kapirākṣasām
sa
saṃprahāras
tumulaḥ
saṃjajñe
kapi-rākṣasām
/
Halfverse: c
devāsurāṇāṃ
kruddʰānāṃ
yatʰā
bʰīmo
mahāsvanaḥ
deva
_asurāṇāṃ
kruddʰānāṃ
yatʰā
bʰīmo
mahā-svanaḥ
/20/
Verse: 21
Halfverse: a
hanūmān
api
saṃkruddʰaḥ
sālam
utpāṭya
parvatāt
hanūmān
api
saṃkruddʰaḥ
sālam
utpāṭya
parvatāt
/
Halfverse: c
rakṣasāṃ
kadanaṃ
cakre
samāsādya
sahasraśaḥ
rakṣasāṃ
kadanaṃ
cakre
samāsādya
sahasraśaḥ
/21/
Verse: 22
Halfverse: a
sa
dattvā
tumulaṃ
yuddʰaṃ
pitr̥vyasyendrajid
yudʰi
sa
dattvā
tumulaṃ
yuddʰaṃ
pitr̥vyasya
_indrajid
yudʰi
/
Halfverse: c
lakṣmaṇaṃ
paravīragʰnaṃ
punar
evābʰyadʰāvata
lakṣmaṇaṃ
para-vīragʰnaṃ
punar
eva
_abʰyadʰāvata
/22/
Verse: 23
Halfverse: a
tau
prayuddʰau
tadā
vīrau
mr̥dʰe
lakṣmaṇarākṣasau
tau
prayuddʰau
tadā
vīrau
mr̥dʰe
lakṣmaṇa-rākṣasau
/
Halfverse: c
śaraugʰān
abʰivarṣantau
jagʰnatus
tau
parasparam
śara
_ogʰān
abʰivarṣantau
jagʰnatus
tau
parasparam
/23/
Verse: 24
Halfverse: a
abʰīkṣṇam
antardadʰatuḥ
śarajālair
mahābalau
abʰīkṣṇam
antar-dadʰatuḥ
śara-jālair
mahā-balau
/
Halfverse: c
candrādityāv
ivoṣṇānte
yatʰā
megʰais
tarasvinau
candra
_ādityāv
iva
_uṣṇa
_ante
yatʰā
megʰais
tarasvinau
/24/
Verse: 25
Halfverse: a
na
hy
ādānaṃ
na
saṃdʰānaṃ
dʰanuṣo
vā
parigrahaḥ
na
hy
ādānaṃ
na
saṃdʰānaṃ
dʰanuṣo
vā
parigrahaḥ
/
Halfverse: c
na
vipramokṣo
bāṇānāṃ
na
vikarṣo
na
vigrahaḥ
na
vipramokṣo
bāṇānāṃ
na
vikarṣo
na
vigrahaḥ
/25/
Verse: 26
Halfverse: a
na
muṣṭipratisaṃdʰānaṃ
na
lakṣyapratipādanam
na
muṣṭi-pratisaṃdʰānaṃ
na
lakṣya-pratipādanam
/
Halfverse: c
adr̥śyata
tayos
tatra
yudʰyatoḥ
pāṇilāgʰavāt
adr̥śyata
tayos
tatra
yudʰyatoḥ
pāṇi-lāgʰavāt
/26/
Verse: 27
Halfverse: a
cāpavegapramuktaiś
ca
bāṇajālaiḥ
samantataḥ
cāpa-vega-pramuktaiś
ca
bāṇa-jālaiḥ
samantataḥ
/
Halfverse: c
antarikṣe
'bʰisaṃcʰanne
na
rūpāṇi
cakāśire
antarikṣe
_abʰisaṃcʰanne
na
rūpāṇi
cakāśire
/
Halfverse: e
tamasā
pihitaṃ
sarvam
āsīd
bʰīmataraṃ
mahat
tamasā
pihitaṃ
sarvam
āsīd
bʰīmataraṃ
mahat
/27/
Verse: 28
Halfverse: a
na
tadānīiṃ
vavau
vāyur
na
jajvāla
ca
pāvakaḥ
na
tadānīiṃ
vavau
vāyur
na
jajvāla
ca
pāvakaḥ
/
Halfverse: c
svastyas
tu
lokebʰya
iti
jajalpaś
ca
maharṣayaḥ
svastyas
tu
lokebʰya
iti
jajalpaś
ca
maharṣayaḥ
/
Halfverse: e
saṃpetuś
cātra
saṃprāptā
gandʰarvāḥ
saha
cāraṇaiḥ
saṃpetuś
ca
_atra
saṃprāptā
gandʰarvāḥ
saha
cāraṇaiḥ
/28/
Verse: 29
Halfverse: a
atʰa
rākṣasasiṃhasya
kr̥ṣṇān
kanakabʰūṣaṇān
atʰa
rākṣasa-siṃhasya
kr̥ṣṇān
kanaka-bʰūṣaṇān
/
Halfverse: c
śaraiś
caturbʰiḥ
saumitrir
vivyādʰa
caturo
hayān
śaraiś
caturbʰiḥ
saumitrir
vivyādʰa
caturo
hayān
/29/
Verse: 30
Halfverse: a
tato
'pareṇa
bʰallena
sūtasya
vicariṣyataḥ
tato
_apareṇa
bʰallena
sūtasya
vicariṣyataḥ
/
Halfverse: c
lāgʰavād
rāgʰavaḥ
śrīmāñ
śiraḥ
kāyād
apāharat
lāgʰavād
rāgʰavaḥ
śrīmān
śiraḥ
kāyād
apāharat
/30/
Verse: 31
Halfverse: a
nihataṃ
sāratʰiṃ
dr̥ṣṭvā
samare
rāvaṇātmajaḥ
nihataṃ
sāratʰiṃ
dr̥ṣṭvā
samare
rāvaṇa
_ātmajaḥ
/
Halfverse: c
prajahau
samaroddʰarṣaṃ
viṣaṇṇaḥ
sa
babʰūva
ha
prajahau
samara
_uddʰarṣaṃ
viṣaṇṇaḥ
sa
babʰūva
ha
/31/
Verse: 32
Halfverse: a
viṣaṇṇavadanaṃ
dr̥ṣṭvā
rākṣasaṃ
hariyūtʰapāḥ
viṣaṇṇa-vadanaṃ
dr̥ṣṭvā
rākṣasaṃ
hari-yūtʰapāḥ
/
Halfverse: c
tataḥ
paramasaṃhr̥ṣṭo
lakṣmaṇaṃ
cābʰyapūjayan
tataḥ
parama-saṃhr̥ṣṭo
lakṣmaṇaṃ
ca
_abʰyapūjayan
/32/
Verse: 33
Halfverse: a
tataḥ
pramātʰī
śarabʰo
rabʰaso
gandʰamādanaḥ
tataḥ
pramātʰī
śarabʰo
rabʰaso
gandʰa-mādanaḥ
/
Halfverse: c
amr̥ṣyamāṇāś
catvāraś
cakrur
vegaṃ
harīśvarāḥ
amr̥ṣyamāṇāś
catvāraś
cakrur
vegaṃ
hari
_īśvarāḥ
/33/
Verse: 34
Halfverse: a
te
cāsya
hayamukʰyeṣu
tūrṇam
utpatya
vānarāḥ
te
ca
_asya
haya-mukʰyeṣu
tūrṇam
utpatya
vānarāḥ
/
Halfverse: c
caturṣu
sumahāvīryā
nipetur
bʰīmavikramāḥ
caturṣu
sumahā-vīryā
nipetur
bʰīma-vikramāḥ
/34/
Verse: 35
Halfverse: a
teṣām
adʰiṣṭʰitānāṃ
tair
vānaraiḥ
parvatopamaiḥ
teṣām
adʰiṣṭʰitānāṃ
tair
vānaraiḥ
parvata
_upamaiḥ
/
Halfverse: c
mukʰebʰyo
rudʰiraṃ
vyaktaṃ
hayānāṃ
samavartata
mukʰebʰyo
rudʰiraṃ
vyaktaṃ
hayānāṃ
samavartata
/35/
Verse: 36
Halfverse: a
te
nihatya
hayāṃs
tasya
pramatʰya
ca
mahāratʰam
te
nihatya
hayāṃs
tasya
pramatʰya
ca
mahā-ratʰam
/
Halfverse: c
punar
utpatya
vegena
tastʰur
lakṣmaṇapārśvataḥ
punar
utpatya
vegena
tastʰur
lakṣmaṇa-pārśvataḥ
/36/
Verse: 37
Halfverse: a
sa
hatāśvād
avaplutya
ratʰān
matʰitasāratʰeḥ
sa
hata
_aśvād
avaplutya
ratʰān
matʰita-sāratʰeḥ
/
Halfverse: c
śaravarṣeṇa
saumitrim
abʰyadʰāvata
rāvaṇiḥ
śara-varṣeṇa
saumitrim
abʰyadʰāvata
rāvaṇiḥ
/37/
Verse: 38
Halfverse: a
tato
mahendrapratimaḥ
sa
lakṣmaṇaḥ
tato
mahendrapratimaḥ
sa
lakṣmaṇaḥ
{!}
tato
mahā
_indra-pratimaḥ
sa
lakṣmaṇaḥ
tato
mahā
_indra-pratimaḥ
sa
lakṣmaṇaḥ
/
{Gem}
{!}
{!}
Halfverse: b
padātinaṃ
taṃ
niśitaiḥ
śarottamaiḥ
padātinaṃ
taṃ
niśitaiḥ
śarottamaiḥ
padātinaṃ
taṃ
niśitaiḥ
śara
_uttamaiḥ
padātinaṃ
taṃ
niśitaiḥ
śara
_uttamaiḥ
/
{Gem}
Halfverse: c
sr̥jantam
ādau
niśitāñ
śarottamān
sr̥jantam
ādau
niśitāñ
śarottamān
sr̥jantam
ādau
niśitān
śara
_uttamān
sr̥jantam
ādau
niśitān
śara
_uttamān
/
{Gem}
Halfverse: d
bʰr̥śaṃ
tadā
bāṇagaṇair
nyavārayat
bʰr̥śaṃ
tadā
bāṇagaṇair
nyavārayat
bʰr̥śaṃ
tadā
bāṇa-gaṇair
nyavārayat
bʰr̥śaṃ
tadā
bāṇa-gaṇair
nyavārayat
/38/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.