TITUS
Ramayana
Part No. 468
Previous part

Chapter: 77 
Adhyāya 77


Verse: 1 
Halfverse: a    yudʰyamānau tu tau dr̥ṣṭvā   prasaktau nararākṣasau
   
yudʰyamānau tu tau dr̥ṣṭvā   prasaktau nara-rākṣasau /
Halfverse: c    
śūraḥ sa rāvaṇabʰrātā   tastʰau saṃgrāmamūrdʰani
   
śūraḥ sa rāvaṇa-bʰrātā   tastʰau saṃgrāma-mūrdʰani /1/

Verse: 2 
Halfverse: a    
tato vispʰārayām āsa   mahad dʰanur avastʰitaḥ
   
tato vispʰārayām āsa   mahad dʰanur avastʰitaḥ /
Halfverse: c    
utsasarja ca tīkṣṇāgrān   rākṣaseṣu mahāśarān
   
utsasarja ca tīkṣṇa_agrān   rākṣaseṣu mahā-śarān /2/

Verse: 3 
Halfverse: a    
te śarāḥ śikʰisaṃkāśā   nipatantaḥ samāhitāḥ
   
te śarāḥ śikʰi-saṃkāśā   nipatantaḥ samāhitāḥ /3/
Halfverse: c    
rākṣasān dārayām āsur   vajrā iva mahāgirīn
   
rākṣasān dārayām āsur   vajrā iva mahā-girīn / {!}

Verse: 4 
Halfverse: a    
vibʰīṣaṇasyānucarās   te 'pi śūlāsipaṭṭasaiḥ
   
vibʰīṣaṇasya_anucarās   te_api śūla_asi-paṭṭasaiḥ /
Halfverse: c    
ciccʰeduḥ samare vīrān   rākṣasān rākṣasottamāḥ
   
ciccʰeduḥ samare vīrān   rākṣasān rākṣasa_uttamāḥ /4/

Verse: 5 
Halfverse: a    
rākṣasais taiḥ parivr̥taḥ   sa tadā tu vibʰīṣaṇaḥ
   
rākṣasais taiḥ parivr̥taḥ   sa tadā tu vibʰīṣaṇaḥ /
Halfverse: c    
babʰau madʰye prahr̥ṣṭānāṃ   kalabʰānām iva dvipaḥ
   
babʰau madʰye prahr̥ṣṭānāṃ   kalabʰānām iva dvipaḥ /5/

Verse: 6 
Halfverse: a    
tataḥ saṃcodayāno vai   harīn rakṣoraṇapriyān
   
tataḥ saṃcodayāno vai   harīn rakṣo-raṇa-priyān /
Halfverse: c    
uvāca vacanaṃ kāle   kālajño rakṣasāṃ varaḥ
   
uvāca vacanaṃ kāle   kālajño rakṣasāṃ varaḥ /6/

Verse: 7 
Halfverse: a    
eko 'yaṃ rākṣasendrasya   parāyaṇam iva stʰitaḥ
   
eko_ayaṃ rākṣasa_indrasya   parāyaṇam iva stʰitaḥ /
Halfverse: c    
etac cʰeṣaṃ balaṃ tasya   kiṃ tiṣṭʰata harīśvarāḥ
   
etat śeṣaṃ balaṃ tasya   kiṃ tiṣṭʰata hari_īśvarāḥ /7/

Verse: 8 
Halfverse: a    
asmin vinihate pāpe   rākṣase raṇamūrdʰani
   
asmin vinihate pāpe   rākṣase raṇa-mūrdʰani /
Halfverse: c    
rāvaṇaṃ varjayitvā tu   śeṣam asya balaṃ hatam
   
rāvaṇaṃ varjayitvā tu   śeṣam asya balaṃ hatam /8/

Verse: 9 
Halfverse: a    
prahasto nihato vīro   nikumbʰaś ca mahābalaḥ
   
prahasto nihato vīro   nikumbʰaś ca mahā-balaḥ /
Halfverse: c    
kumbʰakarṇaś ca kumbʰaś ca   dʰūmrākṣaś ca niśācaraḥ
   
kumbʰa-karṇaś ca kumbʰaś ca   dʰūmra_akṣaś ca niśā-caraḥ /9/

Verse: 10 
Halfverse: a    
akampanaḥ supārśvaś ca   cakramālī ca rākṣasaḥ
   
akampanaḥ supārśvaś ca   cakra-mālī ca rākṣasaḥ /
Halfverse: c    
kampanaḥ sattvavantaś ca   devāntakanarāntakau
   
kampanaḥ sattvavantaś ca   deva_antaka-nara_antakau /10/

Verse: 11 
Halfverse: a    
etān nihatyātibalān   bahūn rākṣasasattamān
   
etān nihatya_atibalān   bahūn rākṣasa-sattamān /
Halfverse: c    
bāhubʰyāṃ sāgaraṃ tīrtvā   laṅgʰyatāṃ goṣpadaṃ lagʰu
   
bāhubʰyāṃ sāgaraṃ tīrtvā   laṅgʰyatāṃ goṣpadaṃ lagʰu /11/

Verse: 12 
Halfverse: a    
etāvad iha śeṣaṃ vo   jetavyam iha vānarāḥ
   
etāvad iha śeṣaṃ vo   jetavyam iha vānarāḥ /
Halfverse: c    
hatāḥ sarve samāgamya   rākṣasā baladarpitāḥ
   
hatāḥ sarve samāgamya   rākṣasā bala-darpitāḥ /12/

Verse: 13 
Halfverse: a    
ayuktaṃ nidʰanaṃ kartuṃ   putrasya janitur mama
   
ayuktaṃ nidʰanaṃ kartuṃ   putrasya janitur mama /
Halfverse: c    
gʰr̥ṇām apāsya rāmārtʰe   nihanyāṃ bʰrātur ātmajam
   
gʰr̥ṇām apāsya rāma_artʰe   nihanyāṃ bʰrātur ātmajam /13/

Verse: 14 
Halfverse: a    
hantukāmasya me bāṣpaṃ   cakṣuś caiva nirudʰyate {!}
   
hantu-kāmasya me bāṣpaṃ   cakṣuś caiva nirudʰyate / {!}
Halfverse: c    
tad evaiṣa mahābāhur   lakṣmaṇaḥ śamayiṣyati
   
tad eva_eṣa mahā-bāhur   lakṣmaṇaḥ śamayiṣyati /
Halfverse: e    
vānarā gʰnantuṃ saṃbʰūya   bʰr̥tyān asya samīpagān
   
vānarā gʰnantuṃ saṃbʰūya   bʰr̥tyān asya samīpagān /14/

Verse: 15 
Halfverse: a    
iti tenātiyaśasā   rākṣasenābʰicoditāḥ
   
iti tena_atiyaśasā   rākṣasena_abʰicoditāḥ /
Halfverse: c    
vānarendrā jahr̥ṣire   lāṅgalāni ca vivyadʰuḥ
   
vānara_indrā jahr̥ṣire   lāṅgalāni ca vivyadʰuḥ /15/

Verse: 16 
Halfverse: a    
tatas te kapiśārdūlāḥ   kṣveḍantaś ca muhur muhuḥ
   
tatas te kapi-śārdūlāḥ   kṣveḍantaś ca muhur muhuḥ /
Halfverse: c    
mumucur vividʰān nādān   megʰān dr̥ṣṭveva barhiṇaḥ
   
mumucur vividʰān nādān   megʰān dr̥ṣṭvā_iva barhiṇaḥ /16/

Verse: 17 
Halfverse: a    
jāmbavān api taiḥ sarvaiḥ   svayūtʰair abʰisaṃvr̥taḥ
   
jāmbavān api taiḥ sarvaiḥ   sva-yūtʰair abʰisaṃvr̥taḥ /
Halfverse: c    
aśmabʰis tāḍayām āsa   nakʰair dantaiś ca rākṣasān
   
aśmabʰis tāḍayām āsa   nakʰair dantaiś ca rākṣasān /17/

Verse: 18 
Halfverse: a    
nigʰnantam r̥kṣādʰipatiṃ   rākṣasās te mahābalāḥ
   
nigʰnantam r̥kṣa_adʰipatiṃ   rākṣasās te mahā-balāḥ /
Halfverse: c    
parivavrur bʰayaṃ tyaktvā   tam anekavidʰāyudʰāḥ
   
parivavrur bʰayaṃ tyaktvā   tam aneka-vidʰa_āyudʰāḥ /18/

Verse: 19 
Halfverse: a    
śaraiḥ paraśubʰis tīkṣṇaiḥ   paṭṭasair yaṣṭitomaraiḥ
   
śaraiḥ paraśubʰis tīkṣṇaiḥ   paṭṭasair yaṣṭi-tomaraiḥ /
Halfverse: c    
jāmbavantaṃ mr̥dʰe jagʰnur   nigʰnantaṃ rākṣasīṃ camūm
   
jāmbavantaṃ mr̥dʰe jagʰnur   nigʰnantaṃ rākṣasīṃ camūm /19/

Verse: 20 
Halfverse: a    
sa saṃprahāras tumulaḥ   saṃjajñe kapirākṣasām
   
sa saṃprahāras tumulaḥ   saṃjajñe kapi-rākṣasām /
Halfverse: c    
devāsurāṇāṃ kruddʰānāṃ   yatʰā bʰīmo mahāsvanaḥ
   
deva_asurāṇāṃ kruddʰānāṃ   yatʰā bʰīmo mahā-svanaḥ /20/

Verse: 21 
Halfverse: a    
hanūmān api saṃkruddʰaḥ   sālam utpāṭya parvatāt
   
hanūmān api saṃkruddʰaḥ   sālam utpāṭya parvatāt /
Halfverse: c    
rakṣasāṃ kadanaṃ cakre   samāsādya sahasraśaḥ
   
rakṣasāṃ kadanaṃ cakre   samāsādya sahasraśaḥ /21/

Verse: 22 
Halfverse: a    
sa dattvā tumulaṃ yuddʰaṃ   pitr̥vyasyendrajid yudʰi
   
sa dattvā tumulaṃ yuddʰaṃ   pitr̥vyasya_indrajid yudʰi /
Halfverse: c    
lakṣmaṇaṃ paravīragʰnaṃ   punar evābʰyadʰāvata
   
lakṣmaṇaṃ para-vīragʰnaṃ   punar eva_abʰyadʰāvata /22/

Verse: 23 
Halfverse: a    
tau prayuddʰau tadā vīrau   mr̥dʰe lakṣmaṇarākṣasau
   
tau prayuddʰau tadā vīrau   mr̥dʰe lakṣmaṇa-rākṣasau /
Halfverse: c    
śaraugʰān abʰivarṣantau   jagʰnatus tau parasparam
   
śara_ogʰān abʰivarṣantau   jagʰnatus tau parasparam /23/

Verse: 24 
Halfverse: a    
abʰīkṣṇam antardadʰatuḥ   śarajālair mahābalau
   
abʰīkṣṇam antar-dadʰatuḥ   śara-jālair mahā-balau /
Halfverse: c    
candrādityāv ivoṣṇānte   yatʰā megʰais tarasvinau
   
candra_ādityāv iva_uṣṇa_ante   yatʰā megʰais tarasvinau /24/

Verse: 25 
Halfverse: a    
na hy ādānaṃ na saṃdʰānaṃ   dʰanuṣo parigrahaḥ
   
na hy ādānaṃ na saṃdʰānaṃ   dʰanuṣo parigrahaḥ /
Halfverse: c    
na vipramokṣo bāṇānāṃ   na vikarṣo na vigrahaḥ
   
na vipramokṣo bāṇānāṃ   na vikarṣo na vigrahaḥ /25/

Verse: 26 
Halfverse: a    
na muṣṭipratisaṃdʰānaṃ   na lakṣyapratipādanam
   
na muṣṭi-pratisaṃdʰānaṃ   na lakṣya-pratipādanam /
Halfverse: c    
adr̥śyata tayos tatra   yudʰyatoḥ pāṇilāgʰavāt
   
adr̥śyata tayos tatra   yudʰyatoḥ pāṇi-lāgʰavāt /26/

Verse: 27 
Halfverse: a    
cāpavegapramuktaiś ca   bāṇajālaiḥ samantataḥ
   
cāpa-vega-pramuktaiś ca   bāṇa-jālaiḥ samantataḥ /
Halfverse: c    
antarikṣe 'bʰisaṃcʰanne   na rūpāṇi cakāśire
   
antarikṣe_abʰisaṃcʰanne   na rūpāṇi cakāśire /
Halfverse: e    
tamasā pihitaṃ sarvam   āsīd bʰīmataraṃ mahat
   
tamasā pihitaṃ sarvam   āsīd bʰīmataraṃ mahat /27/

Verse: 28 
Halfverse: a    
na tadānīiṃ vavau vāyur   na jajvāla ca pāvakaḥ
   
na tadānīiṃ vavau vāyur   na jajvāla ca pāvakaḥ /
Halfverse: c    
svastyas tu lokebʰya iti   jajalpaś ca maharṣayaḥ
   
svastyas tu lokebʰya iti   jajalpaś ca maharṣayaḥ /
Halfverse: e    
saṃpetuś cātra saṃprāptā   gandʰarvāḥ saha cāraṇaiḥ
   
saṃpetuś ca_atra saṃprāptā   gandʰarvāḥ saha cāraṇaiḥ /28/

Verse: 29 
Halfverse: a    
atʰa rākṣasasiṃhasya   kr̥ṣṇān kanakabʰūṣaṇān
   
atʰa rākṣasa-siṃhasya   kr̥ṣṇān kanaka-bʰūṣaṇān /
Halfverse: c    
śaraiś caturbʰiḥ saumitrir   vivyādʰa caturo hayān
   
śaraiś caturbʰiḥ saumitrir   vivyādʰa caturo hayān /29/

Verse: 30 
Halfverse: a    
tato 'pareṇa bʰallena   sūtasya vicariṣyataḥ
   
tato_apareṇa bʰallena   sūtasya vicariṣyataḥ /
Halfverse: c    
lāgʰavād rāgʰavaḥ śrīmāñ   śiraḥ kāyād apāharat
   
lāgʰavād rāgʰavaḥ śrīmān   śiraḥ kāyād apāharat /30/

Verse: 31 
Halfverse: a    
nihataṃ sāratʰiṃ dr̥ṣṭvā   samare rāvaṇātmajaḥ
   
nihataṃ sāratʰiṃ dr̥ṣṭvā   samare rāvaṇa_ātmajaḥ /
Halfverse: c    
prajahau samaroddʰarṣaṃ   viṣaṇṇaḥ sa babʰūva ha
   
prajahau samara_uddʰarṣaṃ   viṣaṇṇaḥ sa babʰūva ha /31/

Verse: 32 
Halfverse: a    
viṣaṇṇavadanaṃ dr̥ṣṭvā   rākṣasaṃ hariyūtʰapāḥ
   
viṣaṇṇa-vadanaṃ dr̥ṣṭvā   rākṣasaṃ hari-yūtʰapāḥ /
Halfverse: c    
tataḥ paramasaṃhr̥ṣṭo   lakṣmaṇaṃ cābʰyapūjayan
   
tataḥ parama-saṃhr̥ṣṭo   lakṣmaṇaṃ ca_abʰyapūjayan /32/

Verse: 33 
Halfverse: a    
tataḥ pramātʰī śarabʰo   rabʰaso gandʰamādanaḥ
   
tataḥ pramātʰī śarabʰo   rabʰaso gandʰa-mādanaḥ /
Halfverse: c    
amr̥ṣyamāṇāś catvāraś   cakrur vegaṃ harīśvarāḥ
   
amr̥ṣyamāṇāś catvāraś   cakrur vegaṃ hari_īśvarāḥ /33/

Verse: 34 
Halfverse: a    
te cāsya hayamukʰyeṣu   tūrṇam utpatya vānarāḥ
   
te ca_asya haya-mukʰyeṣu   tūrṇam utpatya vānarāḥ /
Halfverse: c    
caturṣu sumahāvīryā   nipetur bʰīmavikramāḥ
   
caturṣu sumahā-vīryā   nipetur bʰīma-vikramāḥ /34/

Verse: 35 
Halfverse: a    
teṣām adʰiṣṭʰitānāṃ tair   vānaraiḥ parvatopamaiḥ
   
teṣām adʰiṣṭʰitānāṃ tair   vānaraiḥ parvata_upamaiḥ /
Halfverse: c    
mukʰebʰyo rudʰiraṃ vyaktaṃ   hayānāṃ samavartata
   
mukʰebʰyo rudʰiraṃ vyaktaṃ   hayānāṃ samavartata /35/

Verse: 36 
Halfverse: a    
te nihatya hayāṃs tasya   pramatʰya ca mahāratʰam
   
te nihatya hayāṃs tasya   pramatʰya ca mahā-ratʰam /
Halfverse: c    
punar utpatya vegena   tastʰur lakṣmaṇapārśvataḥ
   
punar utpatya vegena   tastʰur lakṣmaṇa-pārśvataḥ /36/

Verse: 37 
Halfverse: a    
sa hatāśvād avaplutya   ratʰān matʰitasāratʰeḥ
   
sa hata_aśvād avaplutya   ratʰān matʰita-sāratʰeḥ /
Halfverse: c    
śaravarṣeṇa saumitrim   abʰyadʰāvata rāvaṇiḥ
   
śara-varṣeṇa saumitrim   abʰyadʰāvata rāvaṇiḥ /37/

Verse: 38 


Halfverse: a    
tato mahendrapratimaḥ sa lakṣmaṇaḥ    tato mahendrapratimaḥ sa lakṣmaṇaḥ {!}
   
tato mahā_indra-pratimaḥ sa lakṣmaṇaḥ    tato mahā_indra-pratimaḥ sa lakṣmaṇaḥ / {Gem} {!} {!}
Halfverse: b    
padātinaṃ taṃ niśitaiḥ śarottamaiḥ    padātinaṃ taṃ niśitaiḥ śarottamaiḥ
   
padātinaṃ taṃ niśitaiḥ śara_uttamaiḥ    padātinaṃ taṃ niśitaiḥ śara_uttamaiḥ / {Gem}
Halfverse: c    
sr̥jantam ādau niśitāñ śarottamān    sr̥jantam ādau niśitāñ śarottamān
   
sr̥jantam ādau niśitān śara_uttamān    sr̥jantam ādau niśitān śara_uttamān / {Gem}
Halfverse: d    
bʰr̥śaṃ tadā bāṇagaṇair nyavārayat    bʰr̥śaṃ tadā bāṇagaṇair nyavārayat
   
bʰr̥śaṃ tadā bāṇa-gaṇair nyavārayat    bʰr̥śaṃ tadā bāṇa-gaṇair nyavārayat /38/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.