TITUS
Ramayana
Part No. 469
Chapter: 78
Adhyāya
78
Verse: 1
Halfverse: a
sa
hatāśvo
mahātejā
bʰūmau
tiṣṭʰan
niśācaraḥ
sa
hata
_aśvo
mahā-tejā
bʰūmau
tiṣṭʰan
niśā-caraḥ
/
Halfverse: c
indrajit
paramakruddʰaḥ
saṃprajajvāla
tejasā
indrajit
parama-kruddʰaḥ
saṃprajajvāla
tejasā
/1/
Verse: 2
Halfverse: a
tau
dʰanvinau
jigʰāṃsantāv
anyonyam
iṣubʰir
bʰr̥śam
tau
dʰanvinau
jigʰāṃsantāv
anyonyam
iṣubʰir
bʰr̥śam
/
Halfverse: c
vijayenābʰiniṣkrāntau
vane
gajavr̥ṣāv
iva
vijayena
_abʰiniṣkrāntau
vane
gaja-vr̥ṣāv
iva
/2/
Verse: 3
Halfverse: a
nibarhayantaś
cānyonyaṃ
te
rākṣasavanaukasaḥ
nibarhayantaś
ca
_anyonyaṃ
te
rākṣasa-vana
_okasaḥ
/
Halfverse: c
bʰartāraṃ
na
jahur
yuddʰe
saṃpatantas
tatas
tataḥ
bʰartāraṃ
na
jahur
yuddʰe
saṃpatantas
tatas
tataḥ
/3/
Verse: 4
Halfverse: a
sa
lakṣmaṇaṃ
samuddiśya
paraṃ
lāgʰavam
āstʰitaḥ
sa
lakṣmaṇaṃ
samuddiśya
paraṃ
lāgʰavam
āstʰitaḥ
/
Halfverse: c
vavarṣa
śaravarṣāṇi
varṣāṇīva
puraṃdaraḥ
vavarṣa
śara-varṣāṇi
varṣāṇi
_iva
puraṃ-daraḥ
/4/
Verse: 5
Halfverse: a
muktam
indrajitā
tat
tu
śaravarṣam
ariṃdamaḥ
muktam
indrajitā
tat
tu
śara-varṣam
ariṃ-damaḥ
/
Halfverse: c
avārayad
asaṃbʰrānto
lakṣmaṇaḥ
sudurāsadam
avārayad
asaṃbʰrānto
lakṣmaṇaḥ
sudurāsadam
/5/
Verse: 6
Halfverse: a
abʰedyakacanaṃ
matvā
lakṣmaṇaṃ
rāvaṇātmajaḥ
abʰedya-kacanaṃ
matvā
lakṣmaṇaṃ
rāvaṇa
_ātmajaḥ
/
Halfverse: c
lalāṭe
lakṣmaṇaṃ
bāṇaiḥ
supuṅkʰais
tribʰir
indrajit
lalāṭe
lakṣmaṇaṃ
bāṇaiḥ
supuṅkʰais
tribʰir
indrajit
/6/
Halfverse: e
avidʰyat
paramakruddʰaḥ
śīgʰram
astraṃ
pradarśayan
avidʰyat
parama-kruddʰaḥ
śīgʰram
astraṃ
pradarśayan
/6/
Verse: 7
Halfverse: a
taiḥ
pr̥ṣatkair
lalāṭastʰaiḥ
śuśubʰe
ragʰunandanaḥ
taiḥ
pr̥ṣatkair
lalāṭastʰaiḥ
śuśubʰe
ragʰu-nandanaḥ
/
Halfverse: c
raṇāgre
samaraślāgʰī
triśr̥ṅga
iva
parvataḥ
raṇa
_agre
samara-ślāgʰī
triśr̥ṅga
iva
parvataḥ
/7/
Verse: 8
Halfverse: a
sa
tatʰāpy
ardito
bāṇai
rākṣasena
mahāmr̥dʰe
sa
tatʰā
_apy
ardito
bāṇai
rākṣasena
mahā-mr̥dʰe
/
Halfverse: c
tam
āśu
prativivyādʰa
lakṣmaṇaḥ
panabʰiḥ
śaraiḥ
tam
āśu
prativivyādʰa
lakṣmaṇaḥ
panabʰiḥ
śaraiḥ
/8/
Verse: 9
Halfverse: a
lakṣmaṇendrajitau
vīrau
mahābalaśarāsanau
lakṣmaṇa
_indrajitau
vīrau
mahā-bala-śara
_āsanau
/
Halfverse: c
anyonyaṃ
jagʰnatur
bāṇair
viśikʰair
bʰīmavikramau
anyonyaṃ
jagʰnatur
bāṇair
viśikʰair
bʰīma-vikramau
/9/
Verse: 10
Halfverse: a
tau
parasparam
abʰyetya
sarvagātreṣu
dʰanvinau
tau
parasparam
abʰyetya
sarva-gātreṣu
dʰanvinau
/10/
Halfverse: c
gʰorair
vivyadʰatur
bāṇaiḥ
kr̥tabʰāvāv
ubʰau
jaye
gʰorair
vivyadʰatur
bāṇaiḥ
kr̥ta-bʰāvāv
ubʰau
jaye
/
Verse: 11
Halfverse: a
tasmai
dr̥ḍʰataraṃ
kruddʰo
hatāśvāya
vibʰīṣaṇaḥ
tasmai
dr̥ḍʰataraṃ
kruddʰo
hata
_aśvāya
vibʰīṣaṇaḥ
/
Halfverse: c
vajrasparśasamān
pañca
sasarjorasi
mārgaṇān
vajra-sparśa-samān
pañca
sasarja
_urasi
mārgaṇān
/11/
Verse: 12
Halfverse: a
te
tasya
kāyaṃ
nirbʰidya
rukmapuṅkʰā
nimittagāḥ
te
tasya
kāyaṃ
nirbʰidya
rukma-puṅkʰā
nimittagāḥ
/
Halfverse: c
babʰūvur
lohitādigdʰā
rakṭā
iva
mahoragāḥ
babʰūvur
lohita
_ādigdʰā
rakṭā
iva
mahā
_uragāḥ
/12/
Verse: 13
Halfverse: a
sa
pitr̥vyasya
saṃkruddʰa
indrajic
cʰaram
ādade
sa
pitr̥vyasya
saṃkruddʰa
indrajit
śaram
ādade
/
Halfverse: c
uttamaṃ
rakṣasāṃ
madʰye
yamadattaṃ
mahābalaḥ
uttamaṃ
rakṣasāṃ
madʰye
yama-dattaṃ
mahā-balaḥ
/13/
Verse: 14
Halfverse: a
taṃ
samīkṣya
mahātejā
maheṣuṃ
tena
saṃhitam
taṃ
samīkṣya
mahā-tejā
mahā
_iṣuṃ
tena
saṃhitam
/
Halfverse: c
lakṣmaṇo
'py
ādade
bāṇam
anyaṃ
bʰīmaparākramaḥ
lakṣmaṇo
_apy
ādade
bāṇam
anyaṃ
bʰīma-parākramaḥ
/14/
Verse: 15
Halfverse: a
kubereṇa
svayaṃ
svapne
yad
dattam
amitātmanā
kubereṇa
svayaṃ
svapne
yad
dattam
amita
_ātmanā
/
Halfverse: c
durjayaṃ
durviṣahyaṃ
ca
sendrair
api
surāsuraiḥ
durjayaṃ
durviṣahyaṃ
ca
sa
_indrair
api
sura
_asuraiḥ
/15/
Verse: 16
Halfverse: a
tābʰyāṃ
tau
dʰanuṣi
śreṣṭʰe
saṃhitau
sāyakottamau
tābʰyāṃ
tau
dʰanuṣi
śreṣṭʰe
saṃhitau
sāyaka
_uttamau
/
Halfverse: c
vikr̥ṣyamāṇau
vīrābʰyāṃ
bʰr̥śaṃ
jajvalatuḥ
śriyā
vikr̥ṣyamāṇau
vīrābʰyāṃ
bʰr̥śaṃ
jajvalatuḥ
śriyā
/16/
Verse: 17
Halfverse: a
tau
bʰāsayantāv
ākāśaṃ
dʰanurbʰyāṃ
viśikʰau
cyutau
tau
bʰāsayantāv
ākāśaṃ
dʰanurbʰyāṃ
viśikʰau
cyutau
/
Halfverse: c
mukʰena
mukʰam
āhatya
saṃnipetatur
ojasā
mukʰena
mukʰam
āhatya
saṃnipetatur
ojasā
/17/
Verse: 18
Halfverse: a
tau
mahāgrahasaṃkāśāv
anyonyaṃ
saṃnipatya
ca
tau
mahā-graha-saṃkāśāv
anyonyaṃ
saṃnipatya
ca
/
Halfverse: c
saṃgrāme
śatadʰā
yātau
medinyāṃ
vinipetatuḥ
saṃgrāme
śatadʰā
yātau
medinyāṃ
vinipetatuḥ
/18/
Verse: 19
Halfverse: a
śarau
pratihatau
dr̥ṣṭvā
tāv
ubʰau
raṇamūrdʰani
śarau
pratihatau
dr̥ṣṭvā
tāv
ubʰau
raṇa-mūrdʰani
/
Halfverse: c
vrīḍito
jātaroṣau
ca
lakṣmaṇendrajitāv
ubʰau
vrīḍito
jāta-roṣau
ca
lakṣmaṇa
_indrajitāv
ubʰau
/19/
Verse: 20
Halfverse: a
susaṃrabdʰas
tu
saumitrir
astraṃ
vāruṇam
ādade
susaṃrabdʰas
tu
saumitrir
astraṃ
vāruṇam
ādade
/
Halfverse: c
raudraṃ
mahedrajid
yuddʰe
vyasr̥jad
yudʰi
viṣṭʰitaḥ
raudraṃ
mahā
_idrajid
yuddʰe
vyasr̥jad
yudʰi
viṣṭʰitaḥ
/20/
Verse: 21
Halfverse: a
tayoḥ
sutumulaṃ
yuddʰaṃ
saṃbabʰūvādbʰutopamam
tayoḥ
sutumulaṃ
yuddʰaṃ
saṃbabʰūva
_adbʰuta
_upamam
/
Halfverse: c
gaganastʰāni
bʰūtāni
lakṣmaṇaṃ
paryavārayan
gaganastʰāni
bʰūtāni
lakṣmaṇaṃ
paryavārayan
/21/
Verse: 22
Halfverse: a
bʰairavābʰirute
bʰīme
yuddʰe
vānararākṣasām
bʰairava
_abʰirute
bʰīme
yuddʰe
vānara-rākṣasām
/
Halfverse: c
bʰūtair
bahubʰir
ākāśaṃ
vismitair
āvr̥taṃ
babʰau
bʰūtair
bahubʰir
ākāśaṃ
vismitair
āvr̥taṃ
babʰau
/22/
Verse: 23
Halfverse: a
r̥ṣayaḥ
pitaro
devā
gandʰarvā
garuṇoragāḥ
r̥ṣayaḥ
pitaro
devā
gandʰarvā
garuṇa
_uragāḥ
/
Halfverse: c
śatakratuṃ
puraskr̥tya
rarakṣur
lakṣmaṇaṃ
raṇe
śata-kratuṃ
puras-kr̥tya
rarakṣur
lakṣmaṇaṃ
raṇe
/23/
Verse: 24
Halfverse: a
atʰānyaṃ
mārgaṇaśreṣṭʰaṃ
saṃdadʰe
rāgʰavānujaḥ
{!}
atʰa
_anyaṃ
mārgaṇa-śreṣṭʰaṃ
saṃdadʰe
rāgʰava
_anujaḥ
/
{!}
{!}
Halfverse: c
hutāśanasamasparśaṃ
rāvaṇātmajadāruṇam
huta
_aśana-sama-sparśaṃ
rāvaṇa
_ātmaja-dāruṇam
/24/
Verse: 25
Halfverse: a
supatram
anuvr̥ttāṅgaṃ
suparvāṇaṃ
susaṃstʰitam
supatram
anuvr̥tta
_aṅgaṃ
suparvāṇaṃ
susaṃstʰitam
/
Halfverse: c
suvarṇavikr̥taṃ
vīraḥ
śarīrāntakaraṃ
śaram
suvarṇa-vikr̥taṃ
vīraḥ
śarīra
_anta-karaṃ
śaram
/25/
Verse: 26
Halfverse: a
durāvāraṃ
durviṣahaṃ
rākṣasānāṃ
bʰayāvaham
durāvāraṃ
durviṣahaṃ
rākṣasānāṃ
bʰaya
_āvaham
/
Halfverse: c
āśīviṣaviṣaprakʰyaṃ
devasaṃgʰaiḥ
samarcitam
āśī-viṣa-viṣa-prakʰyaṃ
deva-saṃgʰaiḥ
samarcitam
/26/
Verse: 27
Halfverse: a
yena
śakro
mahātejā
dānavān
ajayat
prabʰuḥ
yena
śakro
mahā-tejā
dānavān
ajayat
prabʰuḥ
/
Halfverse: c
purā
devāsure
yuddʰe
vīryavān
harivāhanaḥ
purā
deva
_asure
yuddʰe
vīryavān
hari-vāhanaḥ
/27/
Verse: 28
Halfverse: a
tad
aindram
astraṃ
saumitriḥ
saṃyugeṣv
aparājitam
tad
aindram
astraṃ
saumitriḥ
saṃyugeṣv
aparājitam
/
Halfverse: c
śaraśreṣṭʰaṃ
dʰanuḥ
śreṣṭʰe
naraśreṣṭʰo
'bʰisaṃdadʰe
śara-śreṣṭʰaṃ
dʰanuḥ
śreṣṭʰe
nara-śreṣṭʰo
_abʰisaṃdadʰe
/28/
Verse: 29
Halfverse: a
saṃdʰāyāmitradalanaṃ
vicakarṣa
śarāsanam
saṃdʰāya
_amitra-dalanaṃ
vicakarṣa
śara
_āsanam
/
Halfverse: c
sajyam
āyamya
durdʰarśaḥ
kālo
lokakṣaye
yatʰā
sajyam
āyamya
durdʰarśaḥ
kālo
loka-kṣaye
yatʰā
/29/
Verse: 30
Halfverse: a
saṃdʰāya
dʰanuṣi
śreṣṭʰe
vikarṣann
idam
abravīt
saṃdʰāya
dʰanuṣi
śreṣṭʰe
vikarṣann
idam
abravīt
/
Halfverse: c
lakṣmīvām̐l
lakṣmaṇo
vākyam
artʰasādʰakam
ātmanaḥ
lakṣmīvām̐l
lakṣmaṇo
vākyam
artʰa-sādʰakam
ātmanaḥ
/30/
Verse: 31
Halfverse: a
dʰarmātmā
satyasaṃdʰaś
ca
rāmo
dāśaratʰir
yadi
dʰarma
_ātmā
satya-saṃdʰaś
ca
rāmo
dāśaratʰir
yadi
/
Halfverse: c
pauruṣe
cāpratidvandvas
tad
enaṃ
jahi
rāvaṇim
pauruṣe
ca
_apratidvandvas
tad
enaṃ
jahi
rāvaṇim
/31/
Verse: 32
Halfverse: a
ity
uktvā
bāṇam
ākarṇaṃ
vikr̥ṣya
tam
ajihmagam
ity
uktvā
bāṇam
ākarṇaṃ
vikr̥ṣya
tam
ajihmagam
/
Halfverse: c
lakṣmaṇaḥ
samare
vīraḥ
sasarjendrajitaṃ
prati
lakṣmaṇaḥ
samare
vīraḥ
sasarja
_indrajitaṃ
prati
/
Halfverse: e
aindrāstreṇa
samāyujya
lakṣmaṇaḥ
paravīrahā
aindra
_astreṇa
samāyujya
lakṣmaṇaḥ
para-vīrahā
/32/
Verse: 33
Halfverse: a
tac
cʰiraḥ
saśiras
trāṇaṃ
śrīmaj
jvalitakuṇḍalam
tat
śiraḥ
saśiras
trāṇaṃ
śrīmaj
jvalita-kuṇḍalam
/
Halfverse: c
pramatʰyendrajitaḥ
kāyāt
papāta
dʰaraṇītale
pramatʰya
_indrajitaḥ
kāyāt
papāta
dʰaraṇī-tale
/33/
Verse: 34
Halfverse: a
tad
rākṣasatanūjasya
cʰinnaskandʰaṃ
śiro
mahat
tad
rākṣasa-tanūjasya
cʰinna-skandʰaṃ
śiro
mahat
/
Halfverse: c
tapanīyanibʰaṃ
bʰūmau
dadr̥śe
rudʰirokṣitam
tapanīya-nibʰaṃ
bʰūmau
dadr̥śe
rudʰira
_ukṣitam
/34/
Verse: 35
Halfverse: a
hatas
tu
nipapātāśu
dʰaraṇyāṃ
rāvaṇātmajaḥ
hatas
tu
nipapāta
_āśu
dʰaraṇyāṃ
rāvaṇa
_ātmajaḥ
/
Halfverse: c
kavacī
saśirastrāṇo
vidʰvastaḥ
saśarāsanaḥ
kavacī
saśiras-trāṇo
vidʰvastaḥ
saśara
_āsanaḥ
/35/
Verse: 36
Halfverse: a
cukruśus
te
tataḥ
sarve
vānarāḥ
savibʰīṣaṇāḥ
cukruśus
te
tataḥ
sarve
vānarāḥ
savibʰīṣaṇāḥ
/
Halfverse: c
hr̥ṣyanto
nihate
tasmin
devā
vr̥travadʰe
yatʰā
hr̥ṣyanto
nihate
tasmin
devā
vr̥tra-vadʰe
yatʰā
/36/
Verse: 37
Halfverse: a
atʰāntarikṣe
bʰūtānām
r̥ṣīṇāṃ
ca
mahātmanām
atʰa
_antarikṣe
bʰūtānām
r̥ṣīṇāṃ
ca
mahātmanām
/
Halfverse: c
abʰijajñe
ca
saṃnādo
gandʰarvāpsarasām
api
abʰijajñe
ca
saṃnādo
gandʰarva
_apsarasām
api
/37/
Verse: 38
Halfverse: a
patitaṃ
samabʰijñāya
rākṣasī
sā
mahācamūḥ
patitaṃ
samabʰijñāya
rākṣasī
sā
mahā-camūḥ
/
Halfverse: c
vadʰyamānā
diśo
bʰeje
haribʰir
jitakāśibʰiḥ
vadʰyamānā
diśo
bʰeje
haribʰir
jita-kāśibʰiḥ
/38/
Verse: 39
Halfverse: a
vanarair
vadʰyamānās
te
śastrāṇy
utsr̥jya
rākṣasāḥ
vanarair
vadʰyamānās
te
śastrāṇy
utsr̥jya
rākṣasāḥ
/
Halfverse: c
laṅkām
abʰimukʰāḥ
sarve
naṣṭasaṃjñāḥ
pradʰāvitāḥ
laṅkām
abʰimukʰāḥ
sarve
naṣṭa-saṃjñāḥ
pradʰāvitāḥ
/39/
Verse: 40
Halfverse: a
dudruvur
bahudʰā
bʰītā
rākṣasāḥ
śataśo
diśaḥ
dudruvur
bahudʰā
bʰītā
rākṣasāḥ
śataśo
diśaḥ
/
Halfverse: c
tyaktvā
praharaṇān
sarve
paṭṭasāsiparaśvadʰān
tyaktvā
praharaṇān
sarve
paṭṭasa
_asi-paraśvadʰān
/40/
Verse: 41
Halfverse: a
ke
cil
laṅkāṃ
paritrastāḥ
praviṣṭā
vānarārditāḥ
kecil
laṅkāṃ
paritrastāḥ
praviṣṭā
vānara
_arditāḥ
/
Halfverse: c
samudre
patitāḥ
ke
cit
ke
cit
parvatam
āśritāḥ
samudre
patitāḥ
kecit
kecit
parvatam
āśritāḥ
/41/
Verse: 42
Halfverse: a
hatam
indrajitaṃ
dr̥ṣṭvā
śayānaṃ
samarakṣitau
hatam
indrajitaṃ
dr̥ṣṭvā
śayānaṃ
samarakṣitau
/
Halfverse: c
rākṣasānāṃ
sahasreṣu
na
kaś
cit
pratyadr̥śyata
rākṣasānāṃ
sahasreṣu
na
kaścit
pratyadr̥śyata
/42/
Verse: 43
Halfverse: a
yatʰāstaṃ
gata
āditye
nāvatiṣṭʰanti
raśmayaḥ
yatʰā
_astaṃ
gata
āditye
na
_avatiṣṭʰanti
raśmayaḥ
/
Halfverse: c
tatʰā
tasmin
nipatite
rākṣasās
te
gatā
diśaḥ
tatʰā
tasmin
nipatite
rākṣasās
te
gatā
diśaḥ
/43/
Verse: 44
Halfverse: a
śāntarakśmir
ivādityo
nirvāṇa
iva
pāvakaḥ
śānta-rakśmir
iva
_ādityo
nirvāṇa
iva
pāvakaḥ
/
Halfverse: c
sa
babʰūva
mahātejā
vyapāsta
gatajīvitaḥ
sa
babʰūva
mahā-tejā
vyapāsta
gata-jīvitaḥ
/44/
Verse: 45
Halfverse: a
praśāntapīḍā
bahulo
vinaṣṭāriḥ
praharṣavān
praśānta-pīḍā
bahulo
vinaṣṭa
_ariḥ
praharṣavān
/
Halfverse: c
babʰūva
lokaḥ
patite
rākṣasendrasute
tadā
babʰūva
lokaḥ
patite
rākṣasa
_indra-sute
tadā
/45/
Verse: 46
Halfverse: a
harṣaṃ
ca
śakro
bʰagavān
saha
sarvaiḥ
surarṣabʰaiḥ
harṣaṃ
ca
śakro
bʰagavān
saha
sarvaiḥ
sura-r̥ṣabʰaiḥ
/
Halfverse: c
jagāma
nihate
tasmin
rākṣase
pāpakarmaṇi
jagāma
nihate
tasmin
rākṣase
pāpa-karmaṇi
/46/
Verse: 47
Halfverse: a
śuddʰā
āpo
nabʰaś
caiva
jahr̥ṣur
daityadānavāḥ
śuddʰā
āpo
nabʰaś
caiva
jahr̥ṣur
daitya-dānavāḥ
/
Halfverse: c
ājagmuḥ
patite
tasmin
sarvalokabʰayāvahe
ājagmuḥ
patite
tasmin
sarva-loka-bʰaya
_āvahe
/47/
Verse: 48
Halfverse: a
ūcuś
ca
sahitāḥ
sarve
devagandʰarvadānavāḥ
ūcuś
ca
sahitāḥ
sarve
deva-gandʰarva-dānavāḥ
/
Halfverse: c
vijvarāḥ
śāntakaluṣā
brāhmaṇā
vicarantv
iti
vijvarāḥ
śānta-kaluṣā
brāhmaṇā
vicarantv
iti
/48/
Verse: 49
Halfverse: a
tato
'bʰyanandan
saṃhr̥ṣṭāḥ
samare
hariyūtʰapāḥ
tato
_abʰyanandan
saṃhr̥ṣṭāḥ
samare
hari-yūtʰapāḥ
/
Halfverse: c
tam
apratibalaṃ
dr̥ṣṭvā
hataṃ
nairr̥tapuṃgavam
tam
apratibalaṃ
dr̥ṣṭvā
hataṃ
nairr̥ta-puṃgavam
/49/
Verse: 50
Halfverse: a
vibʰīṣaṇo
hanūmāṃś
ca
jāmbavāṃś
carkṣayūtʰapaḥ
vibʰīṣaṇo
hanūmāṃś
ca
jāmbavāṃś
ca-r̥kṣa-yūtʰapaḥ
/
Halfverse: c
vijayenābʰinandantas
tuṣṭuvuś
cāpi
lakṣmaṇam
vijayena
_abʰinandantas
tuṣṭuvuś
ca
_api
lakṣmaṇam
/50/
Verse: 51
Halfverse: a
kṣveḍantaś
ca
nadantaś
ca
garjantaś
ca
plavaṃgamāḥ
kṣveḍantaś
ca
nadantaś
ca
garjantaś
ca
plavaṃ-gamāḥ
/
Halfverse: c
labdʰalakṣā
ragʰusutaṃ
parivāryopatastʰire
labdʰa-lakṣā
ragʰu-sutaṃ
parivārya
_upatastʰire
/51/
Verse: 52
Halfverse: a
lāṅgūlāni
pravidʰyantaḥ
spʰoṭayantaś
ca
vānarāḥ
lāṅgūlāni
pravidʰyantaḥ
spʰoṭayantaś
ca
vānarāḥ
/
Halfverse: c
lakṣmaṇo
jayatīty
evaṃ
vākyaṃ
vyaśrāvayaṃs
tadā
lakṣmaṇo
jayati
_ity
evaṃ
vākyaṃ
vyaśrāvayaṃs
tadā
/52/
Verse: 53
Halfverse: a
anyonyaṃ
ca
samāśliṣya
kapayo
hr̥ṣṭamānasāḥ
anyonyaṃ
ca
samāśliṣya
kapayo
hr̥ṣṭa-mānasāḥ
/
Halfverse: c
cakrur
uccāvacaguṇā
rāgʰavāśrayajāḥ
katʰāḥ
cakrur
ucca
_avaca-guṇā
rāgʰava
_āśrayajāḥ
katʰāḥ
/53/
Verse: 54
Halfverse: a
tad
asukaram
atʰābʰivīkṣya
hr̥ṣṭāḥ
priyasuhr̥do
yudʰi
lakṣmaṇasya
karma
tad
asukaram
atʰa
_abʰivīkṣya
hr̥ṣṭāḥ
priya-suhr̥do
yudʰi
lakṣmaṇasya
karma
/
Halfverse: c
paramam
upalabʰan
manaḥ
praharṣaṃ
vinihatam
indraripuṃ
niśamya
devāḥ
paramam
upalabʰan
manaḥ
praharṣaṃ
vinihatam
indra-ripuṃ
niśamya
devāḥ
/54/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.