TITUS
Ramayana
Part No. 469
Previous part

Chapter: 78 
Adhyāya 78


Verse: 1 
Halfverse: a    sa hatāśvo mahātejā   bʰūmau tiṣṭʰan niśācaraḥ
   
sa hata_aśvo mahā-tejā   bʰūmau tiṣṭʰan niśā-caraḥ /
Halfverse: c    
indrajit paramakruddʰaḥ   saṃprajajvāla tejasā
   
indrajit parama-kruddʰaḥ   saṃprajajvāla tejasā /1/

Verse: 2 
Halfverse: a    
tau dʰanvinau jigʰāṃsantāv   anyonyam iṣubʰir bʰr̥śam
   
tau dʰanvinau jigʰāṃsantāv   anyonyam iṣubʰir bʰr̥śam /
Halfverse: c    
vijayenābʰiniṣkrāntau   vane gajavr̥ṣāv iva
   
vijayena_abʰiniṣkrāntau   vane gaja-vr̥ṣāv iva /2/

Verse: 3 
Halfverse: a    
nibarhayantaś cānyonyaṃ   te rākṣasavanaukasaḥ
   
nibarhayantaś ca_anyonyaṃ   te rākṣasa-vana_okasaḥ /
Halfverse: c    
bʰartāraṃ na jahur yuddʰe   saṃpatantas tatas tataḥ
   
bʰartāraṃ na jahur yuddʰe   saṃpatantas tatas tataḥ /3/

Verse: 4 
Halfverse: a    
sa lakṣmaṇaṃ samuddiśya   paraṃ lāgʰavam āstʰitaḥ
   
sa lakṣmaṇaṃ samuddiśya   paraṃ lāgʰavam āstʰitaḥ /
Halfverse: c    
vavarṣa śaravarṣāṇi   varṣāṇīva puraṃdaraḥ
   
vavarṣa śara-varṣāṇi   varṣāṇi_iva puraṃ-daraḥ /4/

Verse: 5 
Halfverse: a    
muktam indrajitā tat tu   śaravarṣam ariṃdamaḥ
   
muktam indrajitā tat tu   śara-varṣam ariṃ-damaḥ /
Halfverse: c    
avārayad asaṃbʰrānto   lakṣmaṇaḥ sudurāsadam
   
avārayad asaṃbʰrānto   lakṣmaṇaḥ sudurāsadam /5/

Verse: 6 
Halfverse: a    
abʰedyakacanaṃ matvā   lakṣmaṇaṃ rāvaṇātmajaḥ
   
abʰedya-kacanaṃ matvā   lakṣmaṇaṃ rāvaṇa_ātmajaḥ /
Halfverse: c    
lalāṭe lakṣmaṇaṃ bāṇaiḥ   supuṅkʰais tribʰir indrajit
   
lalāṭe lakṣmaṇaṃ bāṇaiḥ   supuṅkʰais tribʰir indrajit /6/
Halfverse: e    
avidʰyat paramakruddʰaḥ   śīgʰram astraṃ pradarśayan
   
avidʰyat parama-kruddʰaḥ   śīgʰram astraṃ pradarśayan /6/

Verse: 7 
Halfverse: a    
taiḥ pr̥ṣatkair lalāṭastʰaiḥ   śuśubʰe ragʰunandanaḥ
   
taiḥ pr̥ṣatkair lalāṭastʰaiḥ   śuśubʰe ragʰu-nandanaḥ /
Halfverse: c    
raṇāgre samaraślāgʰī   triśr̥ṅga iva parvataḥ
   
raṇa_agre samara-ślāgʰī   triśr̥ṅga iva parvataḥ /7/

Verse: 8 
Halfverse: a    
sa tatʰāpy ardito bāṇai   rākṣasena mahāmr̥dʰe
   
sa tatʰā_apy ardito bāṇai   rākṣasena mahā-mr̥dʰe /
Halfverse: c    
tam āśu prativivyādʰa   lakṣmaṇaḥ panabʰiḥ śaraiḥ
   
tam āśu prativivyādʰa   lakṣmaṇaḥ panabʰiḥ śaraiḥ /8/

Verse: 9 
Halfverse: a    
lakṣmaṇendrajitau vīrau   mahābalaśarāsanau
   
lakṣmaṇa_indrajitau vīrau   mahā-bala-śara_āsanau /
Halfverse: c    
anyonyaṃ jagʰnatur bāṇair   viśikʰair bʰīmavikramau
   
anyonyaṃ jagʰnatur bāṇair   viśikʰair bʰīma-vikramau /9/

Verse: 10 
Halfverse: a    
tau parasparam abʰyetya   sarvagātreṣu dʰanvinau
   
tau parasparam abʰyetya   sarva-gātreṣu dʰanvinau /10/
Halfverse: c    
gʰorair vivyadʰatur bāṇaiḥ   kr̥tabʰāvāv ubʰau jaye
   
gʰorair vivyadʰatur bāṇaiḥ   kr̥ta-bʰāvāv ubʰau jaye /

Verse: 11 
Halfverse: a    
tasmai dr̥ḍʰataraṃ kruddʰo   hatāśvāya vibʰīṣaṇaḥ
   
tasmai dr̥ḍʰataraṃ kruddʰo   hata_aśvāya vibʰīṣaṇaḥ /
Halfverse: c    
vajrasparśasamān pañca   sasarjorasi mārgaṇān
   
vajra-sparśa-samān pañca   sasarja_urasi mārgaṇān /11/

Verse: 12 
Halfverse: a    
te tasya kāyaṃ nirbʰidya   rukmapuṅkʰā nimittagāḥ
   
te tasya kāyaṃ nirbʰidya   rukma-puṅkʰā nimittagāḥ /
Halfverse: c    
babʰūvur lohitādigdʰā   rakṭā iva mahoragāḥ
   
babʰūvur lohita_ādigdʰā   rakṭā iva mahā_uragāḥ /12/

Verse: 13 
Halfverse: a    
sa pitr̥vyasya saṃkruddʰa   indrajic cʰaram ādade
   
sa pitr̥vyasya saṃkruddʰa   indrajit śaram ādade /
Halfverse: c    
uttamaṃ rakṣasāṃ madʰye   yamadattaṃ mahābalaḥ
   
uttamaṃ rakṣasāṃ madʰye   yama-dattaṃ mahā-balaḥ /13/

Verse: 14 
Halfverse: a    
taṃ samīkṣya mahātejā   maheṣuṃ tena saṃhitam
   
taṃ samīkṣya mahā-tejā   mahā_iṣuṃ tena saṃhitam /
Halfverse: c    
lakṣmaṇo 'py ādade bāṇam   anyaṃ bʰīmaparākramaḥ
   
lakṣmaṇo_apy ādade bāṇam   anyaṃ bʰīma-parākramaḥ /14/

Verse: 15 
Halfverse: a    
kubereṇa svayaṃ svapne   yad dattam amitātmanā
   
kubereṇa svayaṃ svapne   yad dattam amita_ātmanā /
Halfverse: c    
durjayaṃ durviṣahyaṃ ca   sendrair api surāsuraiḥ
   
durjayaṃ durviṣahyaṃ ca   sa_indrair api sura_asuraiḥ /15/

Verse: 16 
Halfverse: a    
tābʰyāṃ tau dʰanuṣi śreṣṭʰe   saṃhitau sāyakottamau
   
tābʰyāṃ tau dʰanuṣi śreṣṭʰe   saṃhitau sāyaka_uttamau /
Halfverse: c    
vikr̥ṣyamāṇau vīrābʰyāṃ   bʰr̥śaṃ jajvalatuḥ śriyā
   
vikr̥ṣyamāṇau vīrābʰyāṃ   bʰr̥śaṃ jajvalatuḥ śriyā /16/

Verse: 17 
Halfverse: a    
tau bʰāsayantāv ākāśaṃ   dʰanurbʰyāṃ viśikʰau cyutau
   
tau bʰāsayantāv ākāśaṃ   dʰanurbʰyāṃ viśikʰau cyutau /
Halfverse: c    
mukʰena mukʰam āhatya   saṃnipetatur ojasā
   
mukʰena mukʰam āhatya   saṃnipetatur ojasā /17/

Verse: 18 
Halfverse: a    
tau mahāgrahasaṃkāśāv   anyonyaṃ saṃnipatya ca
   
tau mahā-graha-saṃkāśāv   anyonyaṃ saṃnipatya ca /
Halfverse: c    
saṃgrāme śatadʰā yātau   medinyāṃ vinipetatuḥ
   
saṃgrāme śatadʰā yātau   medinyāṃ vinipetatuḥ /18/

Verse: 19 
Halfverse: a    
śarau pratihatau dr̥ṣṭvā   tāv ubʰau raṇamūrdʰani
   
śarau pratihatau dr̥ṣṭvā   tāv ubʰau raṇa-mūrdʰani /
Halfverse: c    
vrīḍito jātaroṣau ca   lakṣmaṇendrajitāv ubʰau
   
vrīḍito jāta-roṣau ca   lakṣmaṇa_indrajitāv ubʰau /19/

Verse: 20 
Halfverse: a    
susaṃrabdʰas tu saumitrir   astraṃ vāruṇam ādade
   
susaṃrabdʰas tu saumitrir   astraṃ vāruṇam ādade /
Halfverse: c    
raudraṃ mahedrajid yuddʰe   vyasr̥jad yudʰi viṣṭʰitaḥ
   
raudraṃ mahā_idrajid yuddʰe   vyasr̥jad yudʰi viṣṭʰitaḥ /20/

Verse: 21 
Halfverse: a    
tayoḥ sutumulaṃ yuddʰaṃ   saṃbabʰūvādbʰutopamam
   
tayoḥ sutumulaṃ yuddʰaṃ   saṃbabʰūva_adbʰuta_upamam /
Halfverse: c    
gaganastʰāni bʰūtāni   lakṣmaṇaṃ paryavārayan
   
gaganastʰāni bʰūtāni   lakṣmaṇaṃ paryavārayan /21/

Verse: 22 
Halfverse: a    
bʰairavābʰirute bʰīme   yuddʰe vānararākṣasām
   
bʰairava_abʰirute bʰīme   yuddʰe vānara-rākṣasām /
Halfverse: c    
bʰūtair bahubʰir ākāśaṃ   vismitair āvr̥taṃ babʰau
   
bʰūtair bahubʰir ākāśaṃ   vismitair āvr̥taṃ babʰau /22/

Verse: 23 
Halfverse: a    
r̥ṣayaḥ pitaro devā   gandʰarvā garuṇoragāḥ
   
r̥ṣayaḥ pitaro devā   gandʰarvā garuṇa_uragāḥ /
Halfverse: c    
śatakratuṃ puraskr̥tya   rarakṣur lakṣmaṇaṃ raṇe
   
śata-kratuṃ puras-kr̥tya   rarakṣur lakṣmaṇaṃ raṇe /23/

Verse: 24 
Halfverse: a    
atʰānyaṃ mārgaṇaśreṣṭʰaṃ   saṃdadʰe rāgʰavānujaḥ {!}
   
atʰa_anyaṃ mārgaṇa-śreṣṭʰaṃ   saṃdadʰe rāgʰava_anujaḥ / {!} {!}
Halfverse: c    
hutāśanasamasparśaṃ   rāvaṇātmajadāruṇam
   
huta_aśana-sama-sparśaṃ   rāvaṇa_ātmaja-dāruṇam /24/

Verse: 25 
Halfverse: a    
supatram anuvr̥ttāṅgaṃ   suparvāṇaṃ susaṃstʰitam
   
supatram anuvr̥tta_aṅgaṃ   suparvāṇaṃ susaṃstʰitam /
Halfverse: c    
suvarṇavikr̥taṃ vīraḥ   śarīrāntakaraṃ śaram
   
suvarṇa-vikr̥taṃ vīraḥ   śarīra_anta-karaṃ śaram /25/

Verse: 26 
Halfverse: a    
durāvāraṃ durviṣahaṃ   rākṣasānāṃ bʰayāvaham
   
durāvāraṃ durviṣahaṃ   rākṣasānāṃ bʰaya_āvaham /
Halfverse: c    
āśīviṣaviṣaprakʰyaṃ   devasaṃgʰaiḥ samarcitam
   
āśī-viṣa-viṣa-prakʰyaṃ   deva-saṃgʰaiḥ samarcitam /26/

Verse: 27 
Halfverse: a    
yena śakro mahātejā   dānavān ajayat prabʰuḥ
   
yena śakro mahā-tejā   dānavān ajayat prabʰuḥ /
Halfverse: c    
purā devāsure yuddʰe   vīryavān harivāhanaḥ
   
purā deva_asure yuddʰe   vīryavān hari-vāhanaḥ /27/

Verse: 28 
Halfverse: a    
tad aindram astraṃ saumitriḥ   saṃyugeṣv aparājitam
   
tad aindram astraṃ saumitriḥ   saṃyugeṣv aparājitam /
Halfverse: c    
śaraśreṣṭʰaṃ dʰanuḥ śreṣṭʰe   naraśreṣṭʰo 'bʰisaṃdadʰe
   
śara-śreṣṭʰaṃ dʰanuḥ śreṣṭʰe   nara-śreṣṭʰo_abʰisaṃdadʰe /28/

Verse: 29 
Halfverse: a    
saṃdʰāyāmitradalanaṃ   vicakarṣa śarāsanam
   
saṃdʰāya_amitra-dalanaṃ   vicakarṣa śara_āsanam /
Halfverse: c    
sajyam āyamya durdʰarśaḥ   kālo lokakṣaye yatʰā
   
sajyam āyamya durdʰarśaḥ   kālo loka-kṣaye yatʰā /29/

Verse: 30 
Halfverse: a    
saṃdʰāya dʰanuṣi śreṣṭʰe   vikarṣann idam abravīt
   
saṃdʰāya dʰanuṣi śreṣṭʰe   vikarṣann idam abravīt /
Halfverse: c    
lakṣmīvām̐l lakṣmaṇo vākyam   artʰasādʰakam ātmanaḥ
   
lakṣmīvām̐l lakṣmaṇo vākyam   artʰa-sādʰakam ātmanaḥ /30/

Verse: 31 
Halfverse: a    
dʰarmātmā satyasaṃdʰaś ca   rāmo dāśaratʰir yadi
   
dʰarma_ātmā satya-saṃdʰaś ca   rāmo dāśaratʰir yadi /
Halfverse: c    
pauruṣe cāpratidvandvas   tad enaṃ jahi rāvaṇim
   
pauruṣe ca_apratidvandvas   tad enaṃ jahi rāvaṇim /31/

Verse: 32 
Halfverse: a    
ity uktvā bāṇam ākarṇaṃ   vikr̥ṣya tam ajihmagam
   
ity uktvā bāṇam ākarṇaṃ   vikr̥ṣya tam ajihmagam /
Halfverse: c    
lakṣmaṇaḥ samare vīraḥ   sasarjendrajitaṃ prati
   
lakṣmaṇaḥ samare vīraḥ   sasarja_indrajitaṃ prati /
Halfverse: e    
aindrāstreṇa samāyujya   lakṣmaṇaḥ paravīrahā
   
aindra_astreṇa samāyujya   lakṣmaṇaḥ para-vīrahā /32/

Verse: 33 
Halfverse: a    
tac cʰiraḥ saśiras trāṇaṃ   śrīmaj jvalitakuṇḍalam
   
tat śiraḥ saśiras trāṇaṃ   śrīmaj jvalita-kuṇḍalam /
Halfverse: c    
pramatʰyendrajitaḥ kāyāt   papāta dʰaraṇītale
   
pramatʰya_indrajitaḥ kāyāt   papāta dʰaraṇī-tale /33/

Verse: 34 
Halfverse: a    
tad rākṣasatanūjasya   cʰinnaskandʰaṃ śiro mahat
   
tad rākṣasa-tanūjasya   cʰinna-skandʰaṃ śiro mahat /
Halfverse: c    
tapanīyanibʰaṃ bʰūmau   dadr̥śe rudʰirokṣitam
   
tapanīya-nibʰaṃ bʰūmau   dadr̥śe rudʰira_ukṣitam /34/

Verse: 35 
Halfverse: a    
hatas tu nipapātāśu   dʰaraṇyāṃ rāvaṇātmajaḥ
   
hatas tu nipapāta_āśu   dʰaraṇyāṃ rāvaṇa_ātmajaḥ /
Halfverse: c    
kavacī saśirastrāṇo   vidʰvastaḥ saśarāsanaḥ
   
kavacī saśiras-trāṇo   vidʰvastaḥ saśara_āsanaḥ /35/

Verse: 36 
Halfverse: a    
cukruśus te tataḥ sarve   vānarāḥ savibʰīṣaṇāḥ
   
cukruśus te tataḥ sarve   vānarāḥ savibʰīṣaṇāḥ /
Halfverse: c    
hr̥ṣyanto nihate tasmin   devā vr̥travadʰe yatʰā
   
hr̥ṣyanto nihate tasmin   devā vr̥tra-vadʰe yatʰā /36/

Verse: 37 
Halfverse: a    
atʰāntarikṣe bʰūtānām   r̥ṣīṇāṃ ca mahātmanām
   
atʰa_antarikṣe bʰūtānām   r̥ṣīṇāṃ ca mahātmanām /
Halfverse: c    
abʰijajñe ca saṃnādo   gandʰarvāpsarasām api
   
abʰijajñe ca saṃnādo   gandʰarva_apsarasām api /37/

Verse: 38 
Halfverse: a    
patitaṃ samabʰijñāya   rākṣasī mahācamūḥ
   
patitaṃ samabʰijñāya   rākṣasī mahā-camūḥ /
Halfverse: c    
vadʰyamānā diśo bʰeje   haribʰir jitakāśibʰiḥ
   
vadʰyamānā diśo bʰeje   haribʰir jita-kāśibʰiḥ /38/

Verse: 39 
Halfverse: a    
vanarair vadʰyamānās te   śastrāṇy utsr̥jya rākṣasāḥ
   
vanarair vadʰyamānās te   śastrāṇy utsr̥jya rākṣasāḥ /
Halfverse: c    
laṅkām abʰimukʰāḥ sarve   naṣṭasaṃjñāḥ pradʰāvitāḥ
   
laṅkām abʰimukʰāḥ sarve   naṣṭa-saṃjñāḥ pradʰāvitāḥ /39/

Verse: 40 
Halfverse: a    
dudruvur bahudʰā bʰītā   rākṣasāḥ śataśo diśaḥ
   
dudruvur bahudʰā bʰītā   rākṣasāḥ śataśo diśaḥ /
Halfverse: c    
tyaktvā praharaṇān sarve   paṭṭasāsiparaśvadʰān
   
tyaktvā praharaṇān sarve   paṭṭasa_asi-paraśvadʰān /40/

Verse: 41 
Halfverse: a    
ke cil laṅkāṃ paritrastāḥ   praviṣṭā vānarārditāḥ
   
kecil laṅkāṃ paritrastāḥ   praviṣṭā vānara_arditāḥ /
Halfverse: c    
samudre patitāḥ ke cit   ke cit parvatam āśritāḥ
   
samudre patitāḥ kecit   kecit parvatam āśritāḥ /41/

Verse: 42 
Halfverse: a    
hatam indrajitaṃ dr̥ṣṭvā   śayānaṃ samarakṣitau
   
hatam indrajitaṃ dr̥ṣṭvā   śayānaṃ samarakṣitau /
Halfverse: c    
rākṣasānāṃ sahasreṣu   na kaś cit pratyadr̥śyata
   
rākṣasānāṃ sahasreṣu   na kaścit pratyadr̥śyata /42/

Verse: 43 
Halfverse: a    
yatʰāstaṃ gata āditye   nāvatiṣṭʰanti raśmayaḥ
   
yatʰā_astaṃ gata āditye   na_avatiṣṭʰanti raśmayaḥ /
Halfverse: c    
tatʰā tasmin nipatite   rākṣasās te gatā diśaḥ
   
tatʰā tasmin nipatite   rākṣasās te gatā diśaḥ /43/

Verse: 44 
Halfverse: a    
śāntarakśmir ivādityo   nirvāṇa iva pāvakaḥ
   
śānta-rakśmir iva_ādityo   nirvāṇa iva pāvakaḥ /
Halfverse: c    
sa babʰūva mahātejā   vyapāsta gatajīvitaḥ
   
sa babʰūva mahā-tejā   vyapāsta gata-jīvitaḥ /44/

Verse: 45 
Halfverse: a    
praśāntapīḍā bahulo   vinaṣṭāriḥ praharṣavān
   
praśānta-pīḍā bahulo   vinaṣṭa_ariḥ praharṣavān /
Halfverse: c    
babʰūva lokaḥ patite   rākṣasendrasute tadā
   
babʰūva lokaḥ patite   rākṣasa_indra-sute tadā /45/

Verse: 46 
Halfverse: a    
harṣaṃ ca śakro bʰagavān   saha sarvaiḥ surarṣabʰaiḥ
   
harṣaṃ ca śakro bʰagavān   saha sarvaiḥ sura-r̥ṣabʰaiḥ /
Halfverse: c    
jagāma nihate tasmin   rākṣase pāpakarmaṇi
   
jagāma nihate tasmin   rākṣase pāpa-karmaṇi /46/

Verse: 47 
Halfverse: a    
śuddʰā āpo nabʰaś caiva   jahr̥ṣur daityadānavāḥ
   
śuddʰā āpo nabʰaś caiva   jahr̥ṣur daitya-dānavāḥ /
Halfverse: c    
ājagmuḥ patite tasmin   sarvalokabʰayāvahe
   
ājagmuḥ patite tasmin   sarva-loka-bʰaya_āvahe /47/

Verse: 48 
Halfverse: a    
ūcuś ca sahitāḥ sarve   devagandʰarvadānavāḥ
   
ūcuś ca sahitāḥ sarve   deva-gandʰarva-dānavāḥ /
Halfverse: c    
vijvarāḥ śāntakaluṣā   brāhmaṇā vicarantv iti
   
vijvarāḥ śānta-kaluṣā   brāhmaṇā vicarantv iti /48/

Verse: 49 
Halfverse: a    
tato 'bʰyanandan saṃhr̥ṣṭāḥ   samare hariyūtʰapāḥ
   
tato_abʰyanandan saṃhr̥ṣṭāḥ   samare hari-yūtʰapāḥ /
Halfverse: c    
tam apratibalaṃ dr̥ṣṭvā   hataṃ nairr̥tapuṃgavam
   
tam apratibalaṃ dr̥ṣṭvā   hataṃ nairr̥ta-puṃgavam /49/

Verse: 50 
Halfverse: a    
vibʰīṣaṇo hanūmāṃś ca   jāmbavāṃś carkṣayūtʰapaḥ
   
vibʰīṣaṇo hanūmāṃś ca   jāmbavāṃś ca-r̥kṣa-yūtʰapaḥ /
Halfverse: c    
vijayenābʰinandantas   tuṣṭuvuś cāpi lakṣmaṇam
   
vijayena_abʰinandantas   tuṣṭuvuś ca_api lakṣmaṇam /50/

Verse: 51 
Halfverse: a    
kṣveḍantaś ca nadantaś ca   garjantaś ca plavaṃgamāḥ
   
kṣveḍantaś ca nadantaś ca   garjantaś ca plavaṃ-gamāḥ /
Halfverse: c    
labdʰalakṣā ragʰusutaṃ   parivāryopatastʰire
   
labdʰa-lakṣā ragʰu-sutaṃ   parivārya_upatastʰire /51/

Verse: 52 
Halfverse: a    
lāṅgūlāni pravidʰyantaḥ   spʰoṭayantaś ca vānarāḥ
   
lāṅgūlāni pravidʰyantaḥ   spʰoṭayantaś ca vānarāḥ /
Halfverse: c    
lakṣmaṇo jayatīty evaṃ   vākyaṃ vyaśrāvayaṃs tadā
   
lakṣmaṇo jayati_ity evaṃ   vākyaṃ vyaśrāvayaṃs tadā /52/

Verse: 53 
Halfverse: a    
anyonyaṃ ca samāśliṣya   kapayo hr̥ṣṭamānasāḥ
   
anyonyaṃ ca samāśliṣya   kapayo hr̥ṣṭa-mānasāḥ /
Halfverse: c    
cakrur uccāvacaguṇā   rāgʰavāśrayajāḥ katʰāḥ
   
cakrur ucca_avaca-guṇā   rāgʰava_āśrayajāḥ katʰāḥ /53/

Verse: 54 
Halfverse: a    
tad asukaram atʰābʰivīkṣya   hr̥ṣṭāḥ priyasuhr̥do yudʰi lakṣmaṇasya karma
   
tad asukaram atʰa_abʰivīkṣya   hr̥ṣṭāḥ priya-suhr̥do yudʰi lakṣmaṇasya karma /
Halfverse: c    
paramam upalabʰan manaḥ   praharṣaṃ vinihatam indraripuṃ niśamya devāḥ
   
paramam upalabʰan manaḥ   praharṣaṃ vinihatam indra-ripuṃ niśamya devāḥ /54/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.