TITUS
Ramayana
Part No. 470
Previous part

Chapter: 79 
Adhyāya 79


Verse: 1 
Halfverse: a    rudʰiraklinnagātras tu   lakṣmaṇaḥ śubʰalakṣaṇaḥ
   
rudʰira-klinna-gātras tu   lakṣmaṇaḥ śubʰa-lakṣaṇaḥ /
Halfverse: c    
babʰūva hr̥ṣṭas taṃ hatvā   śakrajetāram āhave
   
babʰūva hr̥ṣṭas taṃ hatvā   śakra-jetāram āhave /1/

Verse: 2 
Halfverse: a    
tataḥ sa jāmbavantaṃ ca   hanūmantaṃ ca vīryavān
   
tataḥ sa jāmbavantaṃ ca   hanūmantaṃ ca vīryavān /
Halfverse: c    
saṃnivartya mahātejās   tāṃś ca sarvān vanaukasaḥ
   
saṃnivartya mahā-tejās   tāṃś ca sarvān vana_okasaḥ /2/

Verse: 3 
Halfverse: a    
ājagāma tataḥ śīgʰraṃ   yatra sugrīvarāgʰavau
   
ājagāma tataḥ śīgʰraṃ   yatra sugrīva-rāgʰavau /
Halfverse: c    
vibʰīṣaṇam avaṣṭabʰya   hanūmantaṃ ca lakṣmaṇaḥ
   
vibʰīṣaṇam avaṣṭabʰya   hanūmantaṃ ca lakṣmaṇaḥ /3/

Verse: 4 
Halfverse: a    
tato rāmam abʰikramya   saumitrir abʰivādya ca
   
tato rāmam abʰikramya   saumitrir abʰivādya ca /
Halfverse: c    
tastʰau bʰrātr̥samīpastʰaḥ   śakrasyendrānujo yatʰā
   
tastʰau bʰrātr̥-samīpastʰaḥ   śakrasya_indra_anujo yatʰā /
Halfverse: e    
ācacakṣe tadā vīro   gʰoram indrajito vadʰam
   
ācacakṣe tadā vīro   gʰoram indrajito vadʰam /4/

Verse: 5 
Halfverse: a    
rāvaṇas tu śiraś cʰinnaṃ   lakṣmaṇena mahātmanā
   
rāvaṇas tu śiraś cʰinnaṃ   lakṣmaṇena mahātmanā /
Halfverse: c    
nyavedayata rāmāya   tadā hr̥ṣṭo vibʰīṣaṇaḥ
   
nyavedayata rāmāya   tadā hr̥ṣṭo vibʰīṣaṇaḥ /5/

Verse: 6 
Halfverse: a    
upaveśya tam utsaṅge   pariṣvajyāvapīḍitam
   
upaveśya tam utsaṅge   pariṣvajya_avapīḍitam /
Halfverse: c    
mūrdʰni cainam upāgʰrāya   bʰūyaḥ saṃspr̥śya ca tvaran
   
mūrdʰni ca_enam upāgʰrāya   bʰūyaḥ saṃspr̥śya ca tvaran /
Halfverse: e    
uvāca lakṣmaṇaṃ vākyam   āśvāsya puruṣarṣabʰaḥ
   
uvāca lakṣmaṇaṃ vākyam   āśvāsya puruṣa-r̥ṣabʰaḥ /6/

Verse: 7 
Halfverse: a    
kr̥taṃ paramakalyāṇaṃ   karma duṣkarakāriṇā
   
kr̥taṃ parama-kalyāṇaṃ   karma duṣkara-kāriṇā /
Halfverse: c    
niramitraḥ kr̥to 'smy adya   niryāsyati hi rāvaṇaḥ
   
niramitraḥ kr̥to_asmy adya   niryāsyati hi rāvaṇaḥ /
Halfverse: e    
balavyūhena mahatā   śrutvā putraṃ nipātitam
   
bala-vyūhena mahatā   śrutvā putraṃ nipātitam /7/

Verse: 8 
Halfverse: a    
taṃ putravadʰasaṃtaptaṃ   niryāntaṃ rākṣasādʰipam
   
taṃ putra-vadʰa-saṃtaptaṃ   niryāntaṃ rākṣasa_adʰipam /
Halfverse: c    
balenāvr̥tya mahatā   nihaniṣyāmi durjayam
   
balena_āvr̥tya mahatā   nihaniṣyāmi durjayam /8/

Verse: 9 
Halfverse: a    
tvayā lakṣmaṇa nātʰena   sītā ca pr̥tʰivī ca me
   
tvayā lakṣmaṇa nātʰena   sītā ca pr̥tʰivī ca me /
Halfverse: c    
na duṣprāpā hate tv adya   śakrajetari cāhave
   
na duṣprāpā hate tv adya   śakra-jetari ca_āhave /9/

Verse: 10 
Halfverse: a    
sa taṃ bʰrātaram āśvāsya   pāriṣvajya ca rāgʰavaḥ
   
sa taṃ bʰrātaram āśvāsya   pāriṣvajya ca rāgʰavaḥ /
Halfverse: c    
rāmaḥ suṣeṇaṃ muditaḥ   samābʰāṣyedam abravīt
   
rāmaḥ suṣeṇaṃ muditaḥ   samābʰāṣya_idam abravīt /10/

Verse: 11 
Halfverse: a    
saśalyo 'yaṃ mahāprājñaḥ   saumitrir mitravatsalaḥ
   
saśalyo_ayaṃ mahā-prājñaḥ   saumitrir mitra-vatsalaḥ /
Halfverse: c    
yatʰā bʰavati susvastʰas   tatʰā tvaṃ samupācara
   
yatʰā bʰavati susvastʰas   tatʰā tvaṃ samupācara /
Halfverse: e    
viśalyaḥ kriyatāṃ kṣipraṃ   saumitriḥ savibʰīṣaṇaḥ
   
viśalyaḥ kriyatāṃ kṣipraṃ   saumitriḥ savibʰīṣaṇaḥ /11/

Verse: 12 
Halfverse: a    
kr̥ṣa vānarasainyānāṃ   śūrāṇāṃ drumayodʰinām
   
kr̥ṣa vānara-sainyānāṃ   śūrāṇāṃ druma-yodʰinām /
Halfverse: c    
ye cānye 'tra ca yudʰyantaḥ   saśalyā vraṇinas tatʰā
   
ye ca_anye_atra ca yudʰyantaḥ   saśalyā vraṇinas tatʰā /
Halfverse: e    
te 'pi sarve prayatnena   kriyantāṃ sukʰinas tvayā
   
te_api sarve prayatnena   kriyantāṃ sukʰinas tvayā /12/

Verse: 13 
Halfverse: a    
evam uktaḥ sa rāmeṇa   mahātmā hariyūtʰapaḥ
   
evam uktaḥ sa rāmeṇa   mahātmā hari-yūtʰapaḥ /
Halfverse: c    
lakṣmaṇāya dadau nastaḥ   suṣeṇaḥ paramauṣadʰam
   
lakṣmaṇāya dadau nastaḥ   suṣeṇaḥ parama_auṣadʰam /13/

Verse: 14 
Halfverse: a    
sa tasya gandʰam āgʰrāya   viśalyaḥ samapadyata
   
sa tasya gandʰam āgʰrāya   viśalyaḥ samapadyata /
Halfverse: c    
tadā nirvedanaś caiva   saṃrūḍʰavraṇa eva ca
   
tadā nirvedanaś caiva   saṃrūḍʰa-vraṇa eva ca /14/

Verse: 15 
Halfverse: a    
vibʰīṣaṇa mukʰānāṃ ca   suhr̥dāṃ rāgʰavājñayā
   
vibʰīṣaṇa mukʰānāṃ ca   suhr̥dāṃ rāgʰava_ājñayā /
Halfverse: c    
sarvavānaramukʰyānāṃ   cikitsāṃ sa tadākarot
   
sarva-vānara-mukʰyānāṃ   cikitsāṃ sa tadā_akarot /15/

Verse: 16 
Halfverse: a    
tataḥ prakr̥tim āpanno   hr̥taśalyo gatavyatʰaḥ
   
tataḥ prakr̥tim āpanno   hr̥ta-śalyo gata-vyatʰaḥ /
Halfverse: c    
saumitrir muditas tatra   kṣaṇena vigatajvaraḥ
   
saumitrir muditas tatra   kṣaṇena vigata-jvaraḥ /16/

Verse: 17 


Halfverse: a    
tatʰaiva rāmaḥ plavagādʰipas tadā    tatʰaiva rāmaḥ plavagādʰipas tadā
   
tatʰaiva rāmaḥ plavaga_adʰipas tadā    tatʰaiva rāmaḥ plavaga_adʰipas tadā / {Gem}
Halfverse: b    
vibʰīṣaṇaś carkṣapatiś ca jāmbavān    vibʰīṣaṇaś carkṣapatiś ca jāmbavān
   
vibʰīṣaṇaś ca-r̥kṣa-patiś ca jāmbavān    vibʰīṣaṇaś ca-r̥kṣa-patiś ca jāmbavān / {Gem}
Halfverse: c    
avekṣya saumitrim arogam uttʰitaṃ    avekṣya saumitrim arogam uttʰitaṃ
   
avekṣya saumitrim arogam uttʰitaṃ    avekṣya saumitrim arogam uttʰitaṃ / {Gem}
Halfverse: d    
mudā sasainyaḥ suciraṃ jaharṣire    mudā sasainyaḥ suciraṃ jaharṣire
   
mudā sasainyaḥ suciraṃ jaharṣire    mudā sasainyaḥ suciraṃ jaharṣire /17/ {Gem}

Verse: 18 
Halfverse: a    
apūjayat karma sa lakṣmaṇasya    apūjayat karma sa lakṣmaṇasya
   
apūjayat karma sa lakṣmaṇasya    apūjayat karma sa lakṣmaṇasya / {Gem}
Halfverse: b    
suduṣkaraṃ dāśaratʰir mahātmā    suduṣkaraṃ dāśaratʰir mahātmā
   
suduṣkaraṃ dāśaratʰir mahātmā    suduṣkaraṃ dāśaratʰir mahātmā / {Gem}
Halfverse: c    
hr̥ṣṭā babʰūvur yudʰi yūtʰapendrā    hr̥ṣṭā babʰūvur yudʰi yūtʰapendrā
   
hr̥ṣṭā babʰūvur yudʰi yūtʰapa_indrā    hr̥ṣṭā babʰūvur yudʰi yūtʰapa_indrā / {Gem}
Halfverse: d    
niśamya taṃ śakrajitaṃ nipātitam    niśamya taṃ śakrajitaṃ nipātitam
   
niśamya taṃ śakrajitaṃ nipātitam    niśamya taṃ śakrajitaṃ nipātitam /18/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.