TITUS
Ramayana
Part No. 470
Chapter: 79
Adhyāya
79
Verse: 1
Halfverse: a
rudʰiraklinnagātras
tu
lakṣmaṇaḥ
śubʰalakṣaṇaḥ
rudʰira-klinna-gātras
tu
lakṣmaṇaḥ
śubʰa-lakṣaṇaḥ
/
Halfverse: c
babʰūva
hr̥ṣṭas
taṃ
hatvā
śakrajetāram
āhave
babʰūva
hr̥ṣṭas
taṃ
hatvā
śakra-jetāram
āhave
/1/
Verse: 2
Halfverse: a
tataḥ
sa
jāmbavantaṃ
ca
hanūmantaṃ
ca
vīryavān
tataḥ
sa
jāmbavantaṃ
ca
hanūmantaṃ
ca
vīryavān
/
Halfverse: c
saṃnivartya
mahātejās
tāṃś
ca
sarvān
vanaukasaḥ
saṃnivartya
mahā-tejās
tāṃś
ca
sarvān
vana
_okasaḥ
/2/
Verse: 3
Halfverse: a
ājagāma
tataḥ
śīgʰraṃ
yatra
sugrīvarāgʰavau
ājagāma
tataḥ
śīgʰraṃ
yatra
sugrīva-rāgʰavau
/
Halfverse: c
vibʰīṣaṇam
avaṣṭabʰya
hanūmantaṃ
ca
lakṣmaṇaḥ
vibʰīṣaṇam
avaṣṭabʰya
hanūmantaṃ
ca
lakṣmaṇaḥ
/3/
Verse: 4
Halfverse: a
tato
rāmam
abʰikramya
saumitrir
abʰivādya
ca
tato
rāmam
abʰikramya
saumitrir
abʰivādya
ca
/
Halfverse: c
tastʰau
bʰrātr̥samīpastʰaḥ
śakrasyendrānujo
yatʰā
tastʰau
bʰrātr̥-samīpastʰaḥ
śakrasya
_indra
_anujo
yatʰā
/
Halfverse: e
ācacakṣe
tadā
vīro
gʰoram
indrajito
vadʰam
ācacakṣe
tadā
vīro
gʰoram
indrajito
vadʰam
/4/
Verse: 5
Halfverse: a
rāvaṇas
tu
śiraś
cʰinnaṃ
lakṣmaṇena
mahātmanā
rāvaṇas
tu
śiraś
cʰinnaṃ
lakṣmaṇena
mahātmanā
/
Halfverse: c
nyavedayata
rāmāya
tadā
hr̥ṣṭo
vibʰīṣaṇaḥ
nyavedayata
rāmāya
tadā
hr̥ṣṭo
vibʰīṣaṇaḥ
/5/
Verse: 6
Halfverse: a
upaveśya
tam
utsaṅge
pariṣvajyāvapīḍitam
upaveśya
tam
utsaṅge
pariṣvajya
_avapīḍitam
/
Halfverse: c
mūrdʰni
cainam
upāgʰrāya
bʰūyaḥ
saṃspr̥śya
ca
tvaran
mūrdʰni
ca
_enam
upāgʰrāya
bʰūyaḥ
saṃspr̥śya
ca
tvaran
/
Halfverse: e
uvāca
lakṣmaṇaṃ
vākyam
āśvāsya
puruṣarṣabʰaḥ
uvāca
lakṣmaṇaṃ
vākyam
āśvāsya
puruṣa-r̥ṣabʰaḥ
/6/
Verse: 7
Halfverse: a
kr̥taṃ
paramakalyāṇaṃ
karma
duṣkarakāriṇā
kr̥taṃ
parama-kalyāṇaṃ
karma
duṣkara-kāriṇā
/
Halfverse: c
niramitraḥ
kr̥to
'smy
adya
niryāsyati
hi
rāvaṇaḥ
niramitraḥ
kr̥to
_asmy
adya
niryāsyati
hi
rāvaṇaḥ
/
Halfverse: e
balavyūhena
mahatā
śrutvā
putraṃ
nipātitam
bala-vyūhena
mahatā
śrutvā
putraṃ
nipātitam
/7/
Verse: 8
Halfverse: a
taṃ
putravadʰasaṃtaptaṃ
niryāntaṃ
rākṣasādʰipam
taṃ
putra-vadʰa-saṃtaptaṃ
niryāntaṃ
rākṣasa
_adʰipam
/
Halfverse: c
balenāvr̥tya
mahatā
nihaniṣyāmi
durjayam
balena
_āvr̥tya
mahatā
nihaniṣyāmi
durjayam
/8/
Verse: 9
Halfverse: a
tvayā
lakṣmaṇa
nātʰena
sītā
ca
pr̥tʰivī
ca
me
tvayā
lakṣmaṇa
nātʰena
sītā
ca
pr̥tʰivī
ca
me
/
Halfverse: c
na
duṣprāpā
hate
tv
adya
śakrajetari
cāhave
na
duṣprāpā
hate
tv
adya
śakra-jetari
ca
_āhave
/9/
Verse: 10
Halfverse: a
sa
taṃ
bʰrātaram
āśvāsya
pāriṣvajya
ca
rāgʰavaḥ
sa
taṃ
bʰrātaram
āśvāsya
pāriṣvajya
ca
rāgʰavaḥ
/
Halfverse: c
rāmaḥ
suṣeṇaṃ
muditaḥ
samābʰāṣyedam
abravīt
rāmaḥ
suṣeṇaṃ
muditaḥ
samābʰāṣya
_idam
abravīt
/10/
Verse: 11
Halfverse: a
saśalyo
'yaṃ
mahāprājñaḥ
saumitrir
mitravatsalaḥ
saśalyo
_ayaṃ
mahā-prājñaḥ
saumitrir
mitra-vatsalaḥ
/
Halfverse: c
yatʰā
bʰavati
susvastʰas
tatʰā
tvaṃ
samupācara
yatʰā
bʰavati
susvastʰas
tatʰā
tvaṃ
samupācara
/
Halfverse: e
viśalyaḥ
kriyatāṃ
kṣipraṃ
saumitriḥ
savibʰīṣaṇaḥ
viśalyaḥ
kriyatāṃ
kṣipraṃ
saumitriḥ
savibʰīṣaṇaḥ
/11/
Verse: 12
Halfverse: a
kr̥ṣa
vānarasainyānāṃ
śūrāṇāṃ
drumayodʰinām
kr̥ṣa
vānara-sainyānāṃ
śūrāṇāṃ
druma-yodʰinām
/
Halfverse: c
ye
cānye
'tra
ca
yudʰyantaḥ
saśalyā
vraṇinas
tatʰā
ye
ca
_anye
_atra
ca
yudʰyantaḥ
saśalyā
vraṇinas
tatʰā
/
Halfverse: e
te
'pi
sarve
prayatnena
kriyantāṃ
sukʰinas
tvayā
te
_api
sarve
prayatnena
kriyantāṃ
sukʰinas
tvayā
/12/
Verse: 13
Halfverse: a
evam
uktaḥ
sa
rāmeṇa
mahātmā
hariyūtʰapaḥ
evam
uktaḥ
sa
rāmeṇa
mahātmā
hari-yūtʰapaḥ
/
Halfverse: c
lakṣmaṇāya
dadau
nastaḥ
suṣeṇaḥ
paramauṣadʰam
lakṣmaṇāya
dadau
nastaḥ
suṣeṇaḥ
parama
_auṣadʰam
/13/
Verse: 14
Halfverse: a
sa
tasya
gandʰam
āgʰrāya
viśalyaḥ
samapadyata
sa
tasya
gandʰam
āgʰrāya
viśalyaḥ
samapadyata
/
Halfverse: c
tadā
nirvedanaś
caiva
saṃrūḍʰavraṇa
eva
ca
tadā
nirvedanaś
caiva
saṃrūḍʰa-vraṇa
eva
ca
/14/
Verse: 15
Halfverse: a
vibʰīṣaṇa
mukʰānāṃ
ca
suhr̥dāṃ
rāgʰavājñayā
vibʰīṣaṇa
mukʰānāṃ
ca
suhr̥dāṃ
rāgʰava
_ājñayā
/
Halfverse: c
sarvavānaramukʰyānāṃ
cikitsāṃ
sa
tadākarot
sarva-vānara-mukʰyānāṃ
cikitsāṃ
sa
tadā
_akarot
/15/
Verse: 16
Halfverse: a
tataḥ
prakr̥tim
āpanno
hr̥taśalyo
gatavyatʰaḥ
tataḥ
prakr̥tim
āpanno
hr̥ta-śalyo
gata-vyatʰaḥ
/
Halfverse: c
saumitrir
muditas
tatra
kṣaṇena
vigatajvaraḥ
saumitrir
muditas
tatra
kṣaṇena
vigata-jvaraḥ
/16/
Verse: 17
Halfverse: a
tatʰaiva
rāmaḥ
plavagādʰipas
tadā
tatʰaiva
rāmaḥ
plavagādʰipas
tadā
tatʰaiva
rāmaḥ
plavaga
_adʰipas
tadā
tatʰaiva
rāmaḥ
plavaga
_adʰipas
tadā
/
{Gem}
Halfverse: b
vibʰīṣaṇaś
carkṣapatiś
ca
jāmbavān
vibʰīṣaṇaś
carkṣapatiś
ca
jāmbavān
vibʰīṣaṇaś
ca-r̥kṣa-patiś
ca
jāmbavān
vibʰīṣaṇaś
ca-r̥kṣa-patiś
ca
jāmbavān
/
{Gem}
Halfverse: c
avekṣya
saumitrim
arogam
uttʰitaṃ
avekṣya
saumitrim
arogam
uttʰitaṃ
avekṣya
saumitrim
arogam
uttʰitaṃ
avekṣya
saumitrim
arogam
uttʰitaṃ
/
{Gem}
Halfverse: d
mudā
sasainyaḥ
suciraṃ
jaharṣire
mudā
sasainyaḥ
suciraṃ
jaharṣire
mudā
sasainyaḥ
suciraṃ
jaharṣire
mudā
sasainyaḥ
suciraṃ
jaharṣire
/17/
{Gem}
Verse: 18
Halfverse: a
apūjayat
karma
sa
lakṣmaṇasya
apūjayat
karma
sa
lakṣmaṇasya
apūjayat
karma
sa
lakṣmaṇasya
apūjayat
karma
sa
lakṣmaṇasya
/
{Gem}
Halfverse: b
suduṣkaraṃ
dāśaratʰir
mahātmā
suduṣkaraṃ
dāśaratʰir
mahātmā
suduṣkaraṃ
dāśaratʰir
mahātmā
suduṣkaraṃ
dāśaratʰir
mahātmā
/
{Gem}
Halfverse: c
hr̥ṣṭā
babʰūvur
yudʰi
yūtʰapendrā
hr̥ṣṭā
babʰūvur
yudʰi
yūtʰapendrā
hr̥ṣṭā
babʰūvur
yudʰi
yūtʰapa
_indrā
hr̥ṣṭā
babʰūvur
yudʰi
yūtʰapa
_indrā
/
{Gem}
Halfverse: d
niśamya
taṃ
śakrajitaṃ
nipātitam
niśamya
taṃ
śakrajitaṃ
nipātitam
niśamya
taṃ
śakrajitaṃ
nipātitam
niśamya
taṃ
śakrajitaṃ
nipātitam
/18/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.