TITUS
Ramayana
Part No. 471
Previous part

Chapter: 80 
Adhyāya 80


Verse: 1 
Halfverse: a    tataḥ paulastya sacivāḥ   śrutvā cendrajitaṃ hatam
   
tataḥ paulastya sacivāḥ   śrutvā ca_indrajitaṃ hatam /
Halfverse: c    
ācacakṣur abʰijñāya   daśagrīvāya savyatʰāḥ
   
ācacakṣur abʰijñāya   daśagrīvāya savyatʰāḥ /1/

Verse: 2 
Halfverse: a    
yuddʰe hato mahārāja   lakṣmaṇena tavātmajaḥ
   
yuddʰe hato mahā-rāja   lakṣmaṇena tava_ātmajaḥ /
Halfverse: c    
vibʰīṣaṇasahāyena   miṣatāṃ no mahādyute
   
vibʰīṣaṇa-sahāyena   miṣatāṃ no mahā-dyute /2/

Verse: 3 
Halfverse: a    
śūraḥ śūreṇa saṃgamya   saṃyugeṣv aparājitaḥ
   
śūraḥ śūreṇa saṃgamya   saṃyugeṣv aparājitaḥ /
Halfverse: c    
lakṣṇanena hataḥ śūraḥ   putras te vibudʰendrajit
   
lakṣṇanena hataḥ śūraḥ   putras te vibudʰa_indrajit /3/

Verse: 4 
Halfverse: a    
sa taṃ pratibʰayaṃ śrutvā   vadʰaṃ putrasya dāruṇam
   
sa taṃ pratibʰayaṃ śrutvā   vadʰaṃ putrasya dāruṇam /
Halfverse: c    
gʰoram indrajitaḥ saṃkʰye   kaśmalaṃ prāviśan mahat
   
gʰoram indrajitaḥ saṃkʰye   kaśmalaṃ prāviśan mahat /4/

Verse: 5 
Halfverse: a    
upalabʰya cirāt saṃjñāṃ   rājā rākṣasapuṃgavaḥ
   
upalabʰya cirāt saṃjñāṃ   rājā rākṣasa-puṃgavaḥ /
Halfverse: c    
putraśokārdito dīno   vilalāpākulendriyaḥ
   
putra-śoka_ardito dīno   vilalāpa_ākula_indriyaḥ /5/

Verse: 6 
Halfverse: a    
rākṣasacamūmukʰya   mama vatsa mahāratʰa
   
rākṣasa-camū-mukʰya   mama vatsa mahā-ratʰa /
Halfverse: c    
jitvendraṃ katʰam adya tvaṃ   lakṣmaṇasya vaśaṃ gataḥ
   
jitvā_indraṃ katʰam adya tvaṃ   lakṣmaṇasya vaśaṃ gataḥ /6/

Verse: 7 
Halfverse: a    
nanu tvam iṣubʰiḥ kruddʰo   bʰindyāḥ kālāntakāv api
   
nanu tvam iṣubʰiḥ kruddʰo   bʰindyāḥ kāla_antakāv api /
Halfverse: c    
mandarasyāpi śr̥ṅgāṇi   kiṃ punar lakṣmaṇaṃ raṇe
   
mandarasya_api śr̥ṅgāṇi   kiṃ punar lakṣmaṇaṃ raṇe /7/

Verse: 8 
Halfverse: a    
adya vaivasvato rājā   bʰūyo bahumato mama
   
adya vaivasvato rājā   bʰūyo bahu-mato mama /
Halfverse: c    
yenādya tvaṃ mahābāho   saṃyuktaḥ kāladʰarmaṇā
   
yena_adya tvaṃ mahā-bāho   saṃyuktaḥ kāla-dʰarmaṇā /8/

Verse: 9 
Halfverse: a    
eṣa pantʰāḥ suyodʰānāṃ   sarvāmaragaṇeṣv api
   
eṣa pantʰāḥ suyodʰānāṃ   sarva_amara-gaṇeṣv api /
Halfverse: c    
yaḥ kr̥te hanyate bʰartuḥ   sa pumān svargam r̥ccʰati
   
yaḥ kr̥te hanyate bʰartuḥ   sa pumān svargam r̥ccʰati /9/

Verse: 10 
Halfverse: a    
adya devagaṇāḥ sarve   lokapālās tatʰarṣayaḥ
   
adya deva-gaṇāḥ sarve   loka-pālās tatʰā-r̥ṣayaḥ /
Halfverse: c    
hatam indrajitaṃ dr̥ṣṭvā   sukʰaṃ svapsyanti nirbʰayāḥ
   
hatam indrajitaṃ dr̥ṣṭvā   sukʰaṃ svapsyanti nirbʰayāḥ /10/

Verse: 11 
Halfverse: a    
adya lokās trayaḥ kr̥tsnāḥ   pr̥tʰivī ca sakānanā
   
adya lokās trayaḥ kr̥tsnāḥ   pr̥tʰivī ca sakānanā /
Halfverse: c    
ekenendrajitā hīnā   śūṇyeva pratibʰāti me
   
ekena_indrajitā hīnā   śūṇyā_iva pratibʰāti me /11/

Verse: 12 
Halfverse: a    
adya nairr̥takanyāyāṃ   śroṣyāmy antaḥpure ravam
   
adya nairr̥ta-kanyāyāṃ   śroṣyāmy antaḥ-pure ravam /
Halfverse: c    
kareṇusaṃgʰasya yatʰā   ninādaṃ girigahvare
   
kareṇu-saṃgʰasya yatʰā   ninādaṃ giri-gahvare /12/

Verse: 13 
Halfverse: a    
yauvarājyaṃ ca laṅkāṃ ca   rakṣāṃsi ca paraṃtapa
   
yauvarājyaṃ ca laṅkāṃ ca   rakṣāṃsi ca paraṃ-tapa /
Halfverse: c    
mātaraṃ māṃ ca bʰāryāṃ ca   kva gato 'si vihāya naḥ
   
mātaraṃ māṃ ca bʰāryāṃ ca   kva gato_asi vihāya naḥ /13/

Verse: 14 
Halfverse: a    
mama nāma tvayā vīra   gatasya yamasādanam
   
mama nāma tvayā vīra   gatasya yama-sādanam /
Halfverse: c    
pretakāryāṇi kāryāṇi   viparīte hi vartase
   
preta-kāryāṇi kāryāṇi   viparīte hi vartase /14/

Verse: 15 
Halfverse: a    
sa tvaṃ jīvati sugrīve   rāgʰave ca salakṣmaṇe
   
sa tvaṃ jīvati sugrīve   rāgʰave ca salakṣmaṇe /
Halfverse: c    
mama śalyam anuddʰr̥tya   kva gato 'si vihāya naḥ
   
mama śalyam anuddʰr̥tya   kva gato_asi vihāya naḥ /15/

Verse: 16 
Halfverse: a    
evamādivilāpārtaṃ   rāvaṇaṃ rākṣasādʰipam
   
evam-ādi-vilāpa_ārtaṃ   rāvaṇaṃ rākṣasa_adʰipam /
Halfverse: c    
āviveśa mahān kopaḥ   putravyasanasaṃbʰavaḥ
   
āviveśa mahān kopaḥ   putra-vyasana-saṃbʰavaḥ /16/

Verse: 17 
Halfverse: a    
gʰoraṃ prakr̥tyā rūpaṃ tat   tasya krodʰāgnimūrcʰitam
   
gʰoraṃ prakr̥tyā rūpaṃ tat   tasya krodʰa_agni-mūrcʰitam /
Halfverse: c    
babʰūva rūpaṃ rudrasya   kruddʰasyeva durāsadam
   
babʰūva rūpaṃ rudrasya   kruddʰasya_iva durāsadam /17/

Verse: 18 
Halfverse: a    
tasya kruddʰasya netrābʰyāṃ   prāpatann asrabindavaḥ
   
tasya kruddʰasya netrābʰyāṃ   prāpatann asra-bindavaḥ /
Halfverse: c    
dīptābʰyām iva dīpābʰyāṃ   sārciṣaḥ snehabindavaḥ
   
dīptābʰyām iva dīpābʰyāṃ   sārciṣaḥ sneha-bindavaḥ /18/

Verse: 19 
Halfverse: a    
dantān vidaśatas tasya   śrūyate daśanasvanaḥ
   
dantān vidaśatas tasya   śrūyate daśana-svanaḥ /
Halfverse: c    
yantrasyāveṣṭyamānasya   mahato dānavair iva
   
yantrasya_āveṣṭyamānasya   mahato dānavair iva /19/

Verse: 20 
Halfverse: a    
kālāgnir iva saṃkruddʰo   yāṃ yāṃ diśam avaikṣata
   
kāla_agnir iva saṃkruddʰo   yāṃ yāṃ diśam avaikṣata /
Halfverse: c    
tasyāṃ tasyāṃ bʰayatrastā   rākṣasāḥ saṃnililyire
   
tasyāṃ tasyāṃ bʰaya-trastā   rākṣasāḥ saṃnililyire /20/

Verse: 21 
Halfverse: a    
tam antakam iva kruddʰaṃ   carācaracikʰādiṣum
   
tam antakam iva kruddʰaṃ   cara_acara-cikʰādiṣum /
Halfverse: c    
vīkṣamāṇaṃ diśaḥ sarvā   rākṣasā nopacakramuḥ
   
vīkṣamāṇaṃ diśaḥ sarvā   rākṣasā na_upacakramuḥ /21/

Verse: 22 
Halfverse: a    
tataḥ paramasaṃkruddʰo   rāvaṇo rākṣasādʰipaḥ
   
tataḥ parama-saṃkruddʰo   rāvaṇo rākṣasa_adʰipaḥ /
Halfverse: c    
abravīd rakṣasāṃ madʰye   saṃstambʰayiṣur āhave
   
abravīd rakṣasāṃ madʰye   saṃstambʰayiṣur āhave /22/

Verse: 23 
Halfverse: a    
mayā varṣasahasrāṇi   caritvā duścaraṃ tapaḥ
   
mayā varṣa-sahasrāṇi   caritvā duścaraṃ tapaḥ /
Halfverse: c    
teṣu teṣv avakāśeṣu   svayambʰūḥ paritoṣitaḥ
   
teṣu teṣv avakāśeṣu   svayambʰūḥ paritoṣitaḥ /23/

Verse: 24 
Halfverse: a    
tasyaiva tapaso vyuṣṭyā   prasādāc ca svayambʰuvaḥ
   
tasya_eva tapaso vyuṣṭyā   prasādāc ca svayambʰuvaḥ /
Halfverse: c    
nāsurebʰyo na devebʰyo   bʰayaṃ mama kadā cana
   
na_asurebʰyo na devebʰyo   bʰayaṃ mama kadācana /24/

Verse: 25 
Halfverse: a    
kavacaṃ brahmadattaṃ me   yad ādityasamaprabʰam
   
kavacaṃ brahma-dattaṃ me   yad āditya-sama-prabʰam /
Halfverse: c    
devāsuravimardeṣu   na bʰinnaṃ vajraśaktibʰiḥ
   
deva_asura-vimardeṣu   na bʰinnaṃ vajra-śaktibʰiḥ /25/

Verse: 26 
Halfverse: a    
tena mām adya saṃyuktaṃ   ratʰastʰam iha saṃyuge
   
tena mām adya saṃyuktaṃ   ratʰastʰam iha saṃyuge /
Halfverse: c    
pratīyāt ko 'dya mām ājau   sākṣād api puraṃdaraḥ
   
pratīyāt ko_adya mām ājau   sākṣād api puraṃ-daraḥ /26/

Verse: 27 
Halfverse: a    
yat tadābʰiprasannena   saśaraṃ kārmukaṃ mahat
   
yat tadā_abʰiprasannena   saśaraṃ kārmukaṃ mahat /
Halfverse: c    
devāsuravimardeṣu   mama dattaṃ svayambʰuvā
   
deva_asura-vimardeṣu   mama dattaṃ svayambʰuvā /27/

Verse: 28 
Halfverse: a    
adya tūryaśatair bʰīmaṃ   dʰanur uttʰāpyatāṃ mahat
   
adya tūrya-śatair bʰīmaṃ   dʰanur uttʰāpyatāṃ mahat /
Halfverse: c    
rāmalakṣmaṇayor eva   vadʰāya paramāhave
   
rāma-lakṣmaṇayor eva   vadʰāya parama_āhave /28/

Verse: 29 
Halfverse: a    
sa putravadʰasaṃtaptaḥ   śūraḥ krodʰavaśaṃ gataḥ
   
sa putra-vadʰa-saṃtaptaḥ   śūraḥ krodʰa-vaśaṃ gataḥ /
Halfverse: c    
samīkṣya rāvaṇo buddʰyā   sītāṃ hantuṃ vyavasyata
   
samīkṣya rāvaṇo buddʰyā   sītāṃ hantuṃ vyavasyata /29/

Verse: 30 
Halfverse: a    
pratyavekṣya tu tāmrākṣaḥ   sugʰoro gʰoradarśanān
   
pratyavekṣya tu tāmra_akṣaḥ   sugʰoro gʰora-darśanān /
Halfverse: c    
dīno dīnasvarān sarvāṃs   tān uvāca niśācarān
   
dīno dīna-svarān sarvāṃs   tān uvāca niśā-carān /30/

Verse: 31 
Halfverse: a    
māyayā mama vatsena   vañcanārtʰaṃ vanaukasām
   
māyayā mama vatsena   vañcana_artʰaṃ vana_okasām /
Halfverse: c    
kiṃ cid eva hataṃ tatra   sīteyam iti darśitam
   
kiṃcid eva hataṃ tatra   sītā_iyam iti darśitam /31/

Verse: 32 
Halfverse: a    
tad idaṃ satyam evāhaṃ   kariṣye priyam ātmanaḥ
   
tad idaṃ satyam eva_ahaṃ   kariṣye priyam ātmanaḥ /
Halfverse: c    
vaidehīṃ nāśayiṣyāmi   kṣatrabandʰum anuvratām
   
vaidehīṃ nāśayiṣyāmi   kṣatra-bandʰum anuvratām /
Halfverse: e    
ity evam uktvā sacivān   kʰaḍgam āśu parāmr̥śat
   
ity evam uktvā sacivān   kʰaḍgam āśu parāmr̥śat /32/

Verse: 33 
Halfverse: a    
uddʰr̥tya guṇasaṃpannaṃ   vimalāmbaravarcasaṃ
   
uddʰr̥tya guṇa-saṃpannaṃ   vimala_ambara-varcasaṃ /
Halfverse: c    
niṣpapāta sa vegena   sabʰāyāḥ sacivair vr̥taḥ
   
niṣpapāta sa vegena   sabʰāyāḥ sacivair vr̥taḥ /33/

Verse: 34 
Halfverse: a    
rāvaṇaḥ putraśokena   bʰr̥śam ākulacetanaḥ
   
rāvaṇaḥ putra-śokena   bʰr̥śam ākula-cetanaḥ /
Halfverse: c    
saṃkruddʰaḥ kʰaḍgam ādāya   sahasā yatra maitʰilī
   
saṃkruddʰaḥ kʰaḍgam ādāya   sahasā yatra maitʰilī /34/

Verse: 35 
Halfverse: a    
vrajantaṃ rākṣasaṃ prekṣya   siṃhanādaṃ pracukruśuḥ
   
vrajantaṃ rākṣasaṃ prekṣya   siṃha-nādaṃ pracukruśuḥ /
Halfverse: c    
ūcuś cānyonyam āśliṣya   saṃkruddʰaṃ prekṣya rākṣasāḥ
   
ūcuś ca_anyonyam āśliṣya   saṃkruddʰaṃ prekṣya rākṣasāḥ /35/

Verse: 36 
Halfverse: a    
adyainaṃ tāv ubʰau dr̥ṣṭvā   bʰrātarau pravyatʰiṣyataḥ
   
adya_enaṃ tāv ubʰau dr̥ṣṭvā   bʰrātarau pravyatʰiṣyataḥ /
Halfverse: c    
lokapālā hi catvāraḥ   kruddʰenānena nirjitāḥ
   
loka-pālā hi catvāraḥ   kruddʰena_anena nirjitāḥ /
Halfverse: e    
bahavaḥ śatravaś cānye   saṃyugeṣv abʰipātitāḥ
   
bahavaḥ śatravaś ca_anye   saṃyugeṣv abʰipātitāḥ /36/

Verse: 37 
Halfverse: a    
teṣāṃ saṃjalpamānānām   aśokavanikāṃ gatām
   
teṣāṃ saṃjalpamānānām   aśoka-vanikāṃ gatām /
Halfverse: c    
abʰidudrāva vaidehīṃ   rāvaṇaḥ krodʰamūrcʰitaḥ
   
abʰidudrāva vaidehīṃ   rāvaṇaḥ krodʰa-mūrcʰitaḥ /37/

Verse: 38 
Halfverse: a    
vāryamāṇaḥ susaṃkruddʰaḥ   suhr̥dbʰir hitabuddʰibʰiḥ
   
vāryamāṇaḥ susaṃkruddʰaḥ   suhr̥dbʰir hita-buddʰibʰiḥ /
Halfverse: c    
abʰyadʰāvata saṃkruddʰaḥ   kʰe graho rohiṇīm iva
   
abʰyadʰāvata saṃkruddʰaḥ   kʰe graho rohiṇīm iva /38/

Verse: 39 
Halfverse: a    
maitʰilī rakṣyamāṇā tu   rākṣasībʰir aninditā
   
maitʰilī rakṣyamāṇā tu   rākṣasībʰir aninditā /
Halfverse: c    
dadarśa rākṣasaṃ kruddʰaṃ   nistriṃśavaradʰāriṇam
   
dadarśa rākṣasaṃ kruddʰaṃ   nistriṃśa-vara-dʰāriṇam /39/

Verse: 40 
Halfverse: a    
taṃ niśāmya sanistriṃśaṃ   vyatʰitā janakātmajā
   
taṃ niśāmya sanistriṃśaṃ   vyatʰitā janaka_ātmajā /
Halfverse: c    
nivāryamāṇaṃ bahuśaḥ   suhr̥dbʰir anivartinam
   
nivāryamāṇaṃ bahuśaḥ   suhr̥dbʰir anivartinam /40/

Verse: 41 
Halfverse: a    
yatʰāyaṃ mām abʰikruddʰaḥ   samabʰidravati svayam
   
yatʰā_ayaṃ mām abʰikruddʰaḥ   samabʰidravati svayam /
Halfverse: c    
vadʰiṣyati sanātʰāṃ mām   anātʰām iva durmatiḥ
   
vadʰiṣyati sanātʰāṃ mām   anātʰām iva durmatiḥ /41/

Verse: 42 
Halfverse: a    
bahuśaś codayām āsa   bʰartāraṃ mām anuvratām
   
bahuśaś codayām āsa   bʰartāraṃ mām anuvratām /
Halfverse: c    
bʰāryā bʰava ramasyeti   pratyākʰyāto 'bʰavan mayā
   
bʰāryā bʰava ramasya_iti   pratyākʰyāto_abʰavan mayā /42/

Verse: 43 
Halfverse: a    
so 'yaṃ mām anupastʰānād   vyaktaṃ nairāśyam āgataḥ
   
so_ayaṃ mām anupastʰānād   vyaktaṃ nairāśyam āgataḥ /
Halfverse: c    
krodʰamohasamāviṣṭo   nihantuṃ māṃ samudyataḥ
   
krodʰa-moha-samāviṣṭo   nihantuṃ māṃ samudyataḥ /43/

Verse: 44 
Halfverse: a    
atʰa tau naravyāgʰrau   bʰrātarau rāmalakṣmaṇau
   
atʰa tau nara-vyāgʰrau   bʰrātarau rāma-lakṣmaṇau /
Halfverse: c    
mannimittam anāryeṇa   samare 'dya nipātitau
   
man-nimittam anāryeṇa   samare_adya nipātitau /44/
Halfverse: e    
aho dʰin mannimitto 'yaṃ   vināśo rājaputrayoḥ
   
aho dʰin man-nimitto_ayaṃ   vināśo rāja-putrayoḥ /44/

Verse: 45 
Halfverse: a    
hanūmato hi tadvākyaṃ   na kr̥taṃ kṣudrayā mayā
   
hanūmato hi tad-vākyaṃ   na kr̥taṃ kṣudrayā mayā /
Halfverse: c    
yady ahaṃ tasya pr̥ṣṭʰena   tadāyāsam aninditā
   
yady ahaṃ tasya pr̥ṣṭʰena   tadā_āyāsam aninditā /
Halfverse: e    
nādyaivam anuśoceyaṃ   bʰartur aṅkagatā satī
   
na_adya_evam anuśoceyaṃ   bʰartur aṅka-gatā satī /45/

Verse: 46 
Halfverse: a    
manye tu hr̥dayaṃ tasyāḥ   kausalyāyāḥ pʰaliṣyati
   
manye tu hr̥dayaṃ tasyāḥ   kausalyāyāḥ pʰaliṣyati /
Halfverse: c    
ekaputrā yadā putraṃ   vinaṣṭaṃ śroṣyate yudʰi
   
eka-putrā yadā putraṃ   vinaṣṭaṃ śroṣyate yudʰi /46/

Verse: 47 
Halfverse: a    
hi janma ca bālyaṃ ca   yauvanaṃ ca mahātmanaḥ
   
hi janma ca bālyaṃ ca   yauvanaṃ ca mahātmanaḥ /
Halfverse: c    
dʰarmakāryāṇi rūpaṃ ca   rudatī saṃsramiṣyati
   
dʰarma-kāryāṇi rūpaṃ ca   rudatī saṃsramiṣyati /47/

Verse: 48 
Halfverse: a    
nirāśā nihate putre   dattvā śrāddʰam acetanā
   
nirāśā nihate putre   dattvā śrāddʰam acetanā /
Halfverse: c    
agnim ārokṣyate nūnam   apo vāpi pravekṣyati
   
agnim ārokṣyate nūnam   apo _api pravekṣyati /48/

Verse: 49 
Halfverse: a    
dʰig astu kubjām asatīṃ   mantʰarāṃ pāpaniścayām
   
dʰig astu kubjām asatīṃ   mantʰarāṃ pāpa-niścayām /
Halfverse: c    
yannimittam idaṃ duḥkʰaṃ   kausalyā pratipatsyate
   
yan-nimittam idaṃ duḥkʰaṃ   kausalyā pratipatsyate /49/

Verse: 50 
Halfverse: a    
ity evaṃ maitʰilīṃ dr̥ṣṭvā   vilapantīṃ tapasvinīm
   
ity evaṃ maitʰilīṃ dr̥ṣṭvā   vilapantīṃ tapasvinīm /
Halfverse: c    
rohiṇīm iva candreṇa   vinā grahavaśaṃ gatām
   
rohiṇīm iva candreṇa   vinā graha-vaśaṃ gatām /50/

Verse: 51 
Halfverse: a    
supārśvo nāma medʰāvī   rāvaṇaṃ rākṣaseśvaram
   
supārśvo nāma medʰāvī   rāvaṇaṃ rākṣasa_īśvaram /
Halfverse: c    
nivāryamāṇaṃ sacivair   idaṃ vacanam abravīt
   
nivāryamāṇaṃ sacivair   idaṃ vacanam abravīt /51/

Verse: 52 
Halfverse: a    
katʰaṃ nāma daśagrīva   sākṣād vaiśravaṇānuja
   
katʰaṃ nāma daśagrīva   sākṣād vaiśravaṇa_anuja /
Halfverse: c    
hantum iccʰasi vaidehīṃ   krodʰād dʰarmam apāsya hi
   
hantum iccʰasi vaidehīṃ   krodʰād dʰarmam apāsya hi /52/

Verse: 53 
Halfverse: a    
veda vidyāvrata snātaḥ   svadʰarmanirataḥ sadā
   
veda vidyā-vrata snātaḥ   svadʰarma-nirataḥ sadā /
Halfverse: c    
striyāḥ kasmād vadʰaṃ vīra   manyase rākṣaseśvara
   
striyāḥ kasmād vadʰaṃ vīra   manyase rākṣasa_īśvara /53/

Verse: 54 
Halfverse: a    
maitʰilīṃ rūpasaṃpannāṃ   pratyavekṣasva pārtʰiva
   
maitʰilīṃ rūpa-saṃpannāṃ   pratyavekṣasva pārtʰiva /
Halfverse: c    
tvam eva tu sahāsmābʰī   rāgʰave krodʰam utsr̥ja
   
tvam eva tu saha_asmābʰī   rāgʰave krodʰam utsr̥ja /54/

Verse: 55 
Halfverse: a    
abʰyuttʰānaṃ tvam adyaiva   kr̥ṣṇapakṣacaturdaśīm
   
abʰyuttʰānaṃ tvam adya_eva   kr̥ṣṇa-pakṣa-caturdaśīm /
Halfverse: c    
kr̥tvā niryāhy amāvāsyāṃ   vijayāya balair vr̥taḥ
   
kr̥tvā niryāhy amāvāsyāṃ   vijayāya balair vr̥taḥ /55/

Verse: 56 
Halfverse: a    
śūro dʰīmān ratʰī kʰaḍgī   ratʰapravaram āstʰitaḥ
   
śūro dʰīmān ratʰī kʰaḍgī   ratʰa-pravaram āstʰitaḥ /
Halfverse: c    
hatvā dāśaratʰiṃ rāmaṃ   bʰavān prāpsyati maitʰilīm
   
hatvā dāśaratʰiṃ rāmaṃ   bʰavān prāpsyati maitʰilīm /56/

Verse: 57 


Halfverse: a    
sa tad durātmā suhr̥dā niveditaṃ    sa tad durātmā suhr̥dā niveditaṃ
   
sa tad durātmā suhr̥dā niveditaṃ    sa tad durātmā suhr̥dā niveditaṃ / {Gem}
Halfverse: b    
vacaḥ sudʰarmyaṃ pratigr̥hya rāvaṇaḥ    vacaḥ sudʰarmyaṃ pratigr̥hya rāvaṇaḥ
   
vacaḥ sudʰarmyaṃ pratigr̥hya rāvaṇaḥ    vacaḥ sudʰarmyaṃ pratigr̥hya rāvaṇaḥ / {Gem}
Halfverse: c    
gr̥haṃ jagāmātʰa tataś ca vīryavān    gr̥haṃ jagāmātʰa tataś ca vīryavān
   
gr̥haṃ jagāma_atʰa tataś ca vīryavān    gr̥haṃ jagāma_atʰa tataś ca vīryavān / {Gem}
Halfverse: d    
punaḥ sabʰāṃ ca prayayau suhr̥dvr̥taḥ    punaḥ sabʰāṃ ca prayayau suhr̥dvr̥taḥ
   
punaḥ sabʰāṃ ca prayayau suhr̥d-vr̥taḥ    punaḥ sabʰāṃ ca prayayau suhr̥d-vr̥taḥ /57/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.