TITUS
Ramayana
Part No. 471
Chapter: 80
Adhyāya
80
Verse: 1
Halfverse: a
tataḥ
paulastya
sacivāḥ
śrutvā
cendrajitaṃ
hatam
tataḥ
paulastya
sacivāḥ
śrutvā
ca
_indrajitaṃ
hatam
/
Halfverse: c
ācacakṣur
abʰijñāya
daśagrīvāya
savyatʰāḥ
ācacakṣur
abʰijñāya
daśagrīvāya
savyatʰāḥ
/1/
Verse: 2
Halfverse: a
yuddʰe
hato
mahārāja
lakṣmaṇena
tavātmajaḥ
yuddʰe
hato
mahā-rāja
lakṣmaṇena
tava
_ātmajaḥ
/
Halfverse: c
vibʰīṣaṇasahāyena
miṣatāṃ
no
mahādyute
vibʰīṣaṇa-sahāyena
miṣatāṃ
no
mahā-dyute
/2/
Verse: 3
Halfverse: a
śūraḥ
śūreṇa
saṃgamya
saṃyugeṣv
aparājitaḥ
śūraḥ
śūreṇa
saṃgamya
saṃyugeṣv
aparājitaḥ
/
Halfverse: c
lakṣṇanena
hataḥ
śūraḥ
putras
te
vibudʰendrajit
lakṣṇanena
hataḥ
śūraḥ
putras
te
vibudʰa
_indrajit
/3/
Verse: 4
Halfverse: a
sa
taṃ
pratibʰayaṃ
śrutvā
vadʰaṃ
putrasya
dāruṇam
sa
taṃ
pratibʰayaṃ
śrutvā
vadʰaṃ
putrasya
dāruṇam
/
Halfverse: c
gʰoram
indrajitaḥ
saṃkʰye
kaśmalaṃ
prāviśan
mahat
gʰoram
indrajitaḥ
saṃkʰye
kaśmalaṃ
prāviśan
mahat
/4/
Verse: 5
Halfverse: a
upalabʰya
cirāt
saṃjñāṃ
rājā
rākṣasapuṃgavaḥ
upalabʰya
cirāt
saṃjñāṃ
rājā
rākṣasa-puṃgavaḥ
/
Halfverse: c
putraśokārdito
dīno
vilalāpākulendriyaḥ
putra-śoka
_ardito
dīno
vilalāpa
_ākula
_indriyaḥ
/5/
Verse: 6
Halfverse: a
hā
rākṣasacamūmukʰya
mama
vatsa
mahāratʰa
hā
rākṣasa-camū-mukʰya
mama
vatsa
mahā-ratʰa
/
Halfverse: c
jitvendraṃ
katʰam
adya
tvaṃ
lakṣmaṇasya
vaśaṃ
gataḥ
jitvā
_indraṃ
katʰam
adya
tvaṃ
lakṣmaṇasya
vaśaṃ
gataḥ
/6/
Verse: 7
Halfverse: a
nanu
tvam
iṣubʰiḥ
kruddʰo
bʰindyāḥ
kālāntakāv
api
nanu
tvam
iṣubʰiḥ
kruddʰo
bʰindyāḥ
kāla
_antakāv
api
/
Halfverse: c
mandarasyāpi
śr̥ṅgāṇi
kiṃ
punar
lakṣmaṇaṃ
raṇe
mandarasya
_api
śr̥ṅgāṇi
kiṃ
punar
lakṣmaṇaṃ
raṇe
/7/
Verse: 8
Halfverse: a
adya
vaivasvato
rājā
bʰūyo
bahumato
mama
adya
vaivasvato
rājā
bʰūyo
bahu-mato
mama
/
Halfverse: c
yenādya
tvaṃ
mahābāho
saṃyuktaḥ
kāladʰarmaṇā
yena
_adya
tvaṃ
mahā-bāho
saṃyuktaḥ
kāla-dʰarmaṇā
/8/
Verse: 9
Halfverse: a
eṣa
pantʰāḥ
suyodʰānāṃ
sarvāmaragaṇeṣv
api
eṣa
pantʰāḥ
suyodʰānāṃ
sarva
_amara-gaṇeṣv
api
/
Halfverse: c
yaḥ
kr̥te
hanyate
bʰartuḥ
sa
pumān
svargam
r̥ccʰati
yaḥ
kr̥te
hanyate
bʰartuḥ
sa
pumān
svargam
r̥ccʰati
/9/
Verse: 10
Halfverse: a
adya
devagaṇāḥ
sarve
lokapālās
tatʰarṣayaḥ
adya
deva-gaṇāḥ
sarve
loka-pālās
tatʰā-r̥ṣayaḥ
/
Halfverse: c
hatam
indrajitaṃ
dr̥ṣṭvā
sukʰaṃ
svapsyanti
nirbʰayāḥ
hatam
indrajitaṃ
dr̥ṣṭvā
sukʰaṃ
svapsyanti
nirbʰayāḥ
/10/
Verse: 11
Halfverse: a
adya
lokās
trayaḥ
kr̥tsnāḥ
pr̥tʰivī
ca
sakānanā
adya
lokās
trayaḥ
kr̥tsnāḥ
pr̥tʰivī
ca
sakānanā
/
Halfverse: c
ekenendrajitā
hīnā
śūṇyeva
pratibʰāti
me
ekena
_indrajitā
hīnā
śūṇyā
_iva
pratibʰāti
me
/11/
Verse: 12
Halfverse: a
adya
nairr̥takanyāyāṃ
śroṣyāmy
antaḥpure
ravam
adya
nairr̥ta-kanyāyāṃ
śroṣyāmy
antaḥ-pure
ravam
/
Halfverse: c
kareṇusaṃgʰasya
yatʰā
ninādaṃ
girigahvare
kareṇu-saṃgʰasya
yatʰā
ninādaṃ
giri-gahvare
/12/
Verse: 13
Halfverse: a
yauvarājyaṃ
ca
laṅkāṃ
ca
rakṣāṃsi
ca
paraṃtapa
yauvarājyaṃ
ca
laṅkāṃ
ca
rakṣāṃsi
ca
paraṃ-tapa
/
Halfverse: c
mātaraṃ
māṃ
ca
bʰāryāṃ
ca
kva
gato
'si
vihāya
naḥ
mātaraṃ
māṃ
ca
bʰāryāṃ
ca
kva
gato
_asi
vihāya
naḥ
/13/
Verse: 14
Halfverse: a
mama
nāma
tvayā
vīra
gatasya
yamasādanam
mama
nāma
tvayā
vīra
gatasya
yama-sādanam
/
Halfverse: c
pretakāryāṇi
kāryāṇi
viparīte
hi
vartase
preta-kāryāṇi
kāryāṇi
viparīte
hi
vartase
/14/
Verse: 15
Halfverse: a
sa
tvaṃ
jīvati
sugrīve
rāgʰave
ca
salakṣmaṇe
sa
tvaṃ
jīvati
sugrīve
rāgʰave
ca
salakṣmaṇe
/
Halfverse: c
mama
śalyam
anuddʰr̥tya
kva
gato
'si
vihāya
naḥ
mama
śalyam
anuddʰr̥tya
kva
gato
_asi
vihāya
naḥ
/15/
Verse: 16
Halfverse: a
evamādivilāpārtaṃ
rāvaṇaṃ
rākṣasādʰipam
evam-ādi-vilāpa
_ārtaṃ
rāvaṇaṃ
rākṣasa
_adʰipam
/
Halfverse: c
āviveśa
mahān
kopaḥ
putravyasanasaṃbʰavaḥ
āviveśa
mahān
kopaḥ
putra-vyasana-saṃbʰavaḥ
/16/
Verse: 17
Halfverse: a
gʰoraṃ
prakr̥tyā
rūpaṃ
tat
tasya
krodʰāgnimūrcʰitam
gʰoraṃ
prakr̥tyā
rūpaṃ
tat
tasya
krodʰa
_agni-mūrcʰitam
/
Halfverse: c
babʰūva
rūpaṃ
rudrasya
kruddʰasyeva
durāsadam
babʰūva
rūpaṃ
rudrasya
kruddʰasya
_iva
durāsadam
/17/
Verse: 18
Halfverse: a
tasya
kruddʰasya
netrābʰyāṃ
prāpatann
asrabindavaḥ
tasya
kruddʰasya
netrābʰyāṃ
prāpatann
asra-bindavaḥ
/
Halfverse: c
dīptābʰyām
iva
dīpābʰyāṃ
sārciṣaḥ
snehabindavaḥ
dīptābʰyām
iva
dīpābʰyāṃ
sārciṣaḥ
sneha-bindavaḥ
/18/
Verse: 19
Halfverse: a
dantān
vidaśatas
tasya
śrūyate
daśanasvanaḥ
dantān
vidaśatas
tasya
śrūyate
daśana-svanaḥ
/
Halfverse: c
yantrasyāveṣṭyamānasya
mahato
dānavair
iva
yantrasya
_āveṣṭyamānasya
mahato
dānavair
iva
/19/
Verse: 20
Halfverse: a
kālāgnir
iva
saṃkruddʰo
yāṃ
yāṃ
diśam
avaikṣata
kāla
_agnir
iva
saṃkruddʰo
yāṃ
yāṃ
diśam
avaikṣata
/
Halfverse: c
tasyāṃ
tasyāṃ
bʰayatrastā
rākṣasāḥ
saṃnililyire
tasyāṃ
tasyāṃ
bʰaya-trastā
rākṣasāḥ
saṃnililyire
/20/
Verse: 21
Halfverse: a
tam
antakam
iva
kruddʰaṃ
carācaracikʰādiṣum
tam
antakam
iva
kruddʰaṃ
cara
_acara-cikʰādiṣum
/
Halfverse: c
vīkṣamāṇaṃ
diśaḥ
sarvā
rākṣasā
nopacakramuḥ
vīkṣamāṇaṃ
diśaḥ
sarvā
rākṣasā
na
_upacakramuḥ
/21/
Verse: 22
Halfverse: a
tataḥ
paramasaṃkruddʰo
rāvaṇo
rākṣasādʰipaḥ
tataḥ
parama-saṃkruddʰo
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: c
abravīd
rakṣasāṃ
madʰye
saṃstambʰayiṣur
āhave
abravīd
rakṣasāṃ
madʰye
saṃstambʰayiṣur
āhave
/22/
Verse: 23
Halfverse: a
mayā
varṣasahasrāṇi
caritvā
duścaraṃ
tapaḥ
mayā
varṣa-sahasrāṇi
caritvā
duścaraṃ
tapaḥ
/
Halfverse: c
teṣu
teṣv
avakāśeṣu
svayambʰūḥ
paritoṣitaḥ
teṣu
teṣv
avakāśeṣu
svayambʰūḥ
paritoṣitaḥ
/23/
Verse: 24
Halfverse: a
tasyaiva
tapaso
vyuṣṭyā
prasādāc
ca
svayambʰuvaḥ
tasya
_eva
tapaso
vyuṣṭyā
prasādāc
ca
svayambʰuvaḥ
/
Halfverse: c
nāsurebʰyo
na
devebʰyo
bʰayaṃ
mama
kadā
cana
na
_asurebʰyo
na
devebʰyo
bʰayaṃ
mama
kadācana
/24/
Verse: 25
Halfverse: a
kavacaṃ
brahmadattaṃ
me
yad
ādityasamaprabʰam
kavacaṃ
brahma-dattaṃ
me
yad
āditya-sama-prabʰam
/
Halfverse: c
devāsuravimardeṣu
na
bʰinnaṃ
vajraśaktibʰiḥ
deva
_asura-vimardeṣu
na
bʰinnaṃ
vajra-śaktibʰiḥ
/25/
Verse: 26
Halfverse: a
tena
mām
adya
saṃyuktaṃ
ratʰastʰam
iha
saṃyuge
tena
mām
adya
saṃyuktaṃ
ratʰastʰam
iha
saṃyuge
/
Halfverse: c
pratīyāt
ko
'dya
mām
ājau
sākṣād
api
puraṃdaraḥ
pratīyāt
ko
_adya
mām
ājau
sākṣād
api
puraṃ-daraḥ
/26/
Verse: 27
Halfverse: a
yat
tadābʰiprasannena
saśaraṃ
kārmukaṃ
mahat
yat
tadā
_abʰiprasannena
saśaraṃ
kārmukaṃ
mahat
/
Halfverse: c
devāsuravimardeṣu
mama
dattaṃ
svayambʰuvā
deva
_asura-vimardeṣu
mama
dattaṃ
svayambʰuvā
/27/
Verse: 28
Halfverse: a
adya
tūryaśatair
bʰīmaṃ
dʰanur
uttʰāpyatāṃ
mahat
adya
tūrya-śatair
bʰīmaṃ
dʰanur
uttʰāpyatāṃ
mahat
/
Halfverse: c
rāmalakṣmaṇayor
eva
vadʰāya
paramāhave
rāma-lakṣmaṇayor
eva
vadʰāya
parama
_āhave
/28/
Verse: 29
Halfverse: a
sa
putravadʰasaṃtaptaḥ
śūraḥ
krodʰavaśaṃ
gataḥ
sa
putra-vadʰa-saṃtaptaḥ
śūraḥ
krodʰa-vaśaṃ
gataḥ
/
Halfverse: c
samīkṣya
rāvaṇo
buddʰyā
sītāṃ
hantuṃ
vyavasyata
samīkṣya
rāvaṇo
buddʰyā
sītāṃ
hantuṃ
vyavasyata
/29/
Verse: 30
Halfverse: a
pratyavekṣya
tu
tāmrākṣaḥ
sugʰoro
gʰoradarśanān
pratyavekṣya
tu
tāmra
_akṣaḥ
sugʰoro
gʰora-darśanān
/
Halfverse: c
dīno
dīnasvarān
sarvāṃs
tān
uvāca
niśācarān
dīno
dīna-svarān
sarvāṃs
tān
uvāca
niśā-carān
/30/
Verse: 31
Halfverse: a
māyayā
mama
vatsena
vañcanārtʰaṃ
vanaukasām
māyayā
mama
vatsena
vañcana
_artʰaṃ
vana
_okasām
/
Halfverse: c
kiṃ
cid
eva
hataṃ
tatra
sīteyam
iti
darśitam
kiṃcid
eva
hataṃ
tatra
sītā
_iyam
iti
darśitam
/31/
Verse: 32
Halfverse: a
tad
idaṃ
satyam
evāhaṃ
kariṣye
priyam
ātmanaḥ
tad
idaṃ
satyam
eva
_ahaṃ
kariṣye
priyam
ātmanaḥ
/
Halfverse: c
vaidehīṃ
nāśayiṣyāmi
kṣatrabandʰum
anuvratām
vaidehīṃ
nāśayiṣyāmi
kṣatra-bandʰum
anuvratām
/
Halfverse: e
ity
evam
uktvā
sacivān
kʰaḍgam
āśu
parāmr̥śat
ity
evam
uktvā
sacivān
kʰaḍgam
āśu
parāmr̥śat
/32/
Verse: 33
Halfverse: a
uddʰr̥tya
guṇasaṃpannaṃ
vimalāmbaravarcasaṃ
uddʰr̥tya
guṇa-saṃpannaṃ
vimala
_ambara-varcasaṃ
/
Halfverse: c
niṣpapāta
sa
vegena
sabʰāyāḥ
sacivair
vr̥taḥ
niṣpapāta
sa
vegena
sabʰāyāḥ
sacivair
vr̥taḥ
/33/
Verse: 34
Halfverse: a
rāvaṇaḥ
putraśokena
bʰr̥śam
ākulacetanaḥ
rāvaṇaḥ
putra-śokena
bʰr̥śam
ākula-cetanaḥ
/
Halfverse: c
saṃkruddʰaḥ
kʰaḍgam
ādāya
sahasā
yatra
maitʰilī
saṃkruddʰaḥ
kʰaḍgam
ādāya
sahasā
yatra
maitʰilī
/34/
Verse: 35
Halfverse: a
vrajantaṃ
rākṣasaṃ
prekṣya
siṃhanādaṃ
pracukruśuḥ
vrajantaṃ
rākṣasaṃ
prekṣya
siṃha-nādaṃ
pracukruśuḥ
/
Halfverse: c
ūcuś
cānyonyam
āśliṣya
saṃkruddʰaṃ
prekṣya
rākṣasāḥ
ūcuś
ca
_anyonyam
āśliṣya
saṃkruddʰaṃ
prekṣya
rākṣasāḥ
/35/
Verse: 36
Halfverse: a
adyainaṃ
tāv
ubʰau
dr̥ṣṭvā
bʰrātarau
pravyatʰiṣyataḥ
adya
_enaṃ
tāv
ubʰau
dr̥ṣṭvā
bʰrātarau
pravyatʰiṣyataḥ
/
Halfverse: c
lokapālā
hi
catvāraḥ
kruddʰenānena
nirjitāḥ
loka-pālā
hi
catvāraḥ
kruddʰena
_anena
nirjitāḥ
/
Halfverse: e
bahavaḥ
śatravaś
cānye
saṃyugeṣv
abʰipātitāḥ
bahavaḥ
śatravaś
ca
_anye
saṃyugeṣv
abʰipātitāḥ
/36/
Verse: 37
Halfverse: a
teṣāṃ
saṃjalpamānānām
aśokavanikāṃ
gatām
teṣāṃ
saṃjalpamānānām
aśoka-vanikāṃ
gatām
/
Halfverse: c
abʰidudrāva
vaidehīṃ
rāvaṇaḥ
krodʰamūrcʰitaḥ
abʰidudrāva
vaidehīṃ
rāvaṇaḥ
krodʰa-mūrcʰitaḥ
/37/
Verse: 38
Halfverse: a
vāryamāṇaḥ
susaṃkruddʰaḥ
suhr̥dbʰir
hitabuddʰibʰiḥ
vāryamāṇaḥ
susaṃkruddʰaḥ
suhr̥dbʰir
hita-buddʰibʰiḥ
/
Halfverse: c
abʰyadʰāvata
saṃkruddʰaḥ
kʰe
graho
rohiṇīm
iva
abʰyadʰāvata
saṃkruddʰaḥ
kʰe
graho
rohiṇīm
iva
/38/
Verse: 39
Halfverse: a
maitʰilī
rakṣyamāṇā
tu
rākṣasībʰir
aninditā
maitʰilī
rakṣyamāṇā
tu
rākṣasībʰir
aninditā
/
Halfverse: c
dadarśa
rākṣasaṃ
kruddʰaṃ
nistriṃśavaradʰāriṇam
dadarśa
rākṣasaṃ
kruddʰaṃ
nistriṃśa-vara-dʰāriṇam
/39/
Verse: 40
Halfverse: a
taṃ
niśāmya
sanistriṃśaṃ
vyatʰitā
janakātmajā
taṃ
niśāmya
sanistriṃśaṃ
vyatʰitā
janaka
_ātmajā
/
Halfverse: c
nivāryamāṇaṃ
bahuśaḥ
suhr̥dbʰir
anivartinam
nivāryamāṇaṃ
bahuśaḥ
suhr̥dbʰir
anivartinam
/40/
Verse: 41
Halfverse: a
yatʰāyaṃ
mām
abʰikruddʰaḥ
samabʰidravati
svayam
yatʰā
_ayaṃ
mām
abʰikruddʰaḥ
samabʰidravati
svayam
/
Halfverse: c
vadʰiṣyati
sanātʰāṃ
mām
anātʰām
iva
durmatiḥ
vadʰiṣyati
sanātʰāṃ
mām
anātʰām
iva
durmatiḥ
/41/
Verse: 42
Halfverse: a
bahuśaś
codayām
āsa
bʰartāraṃ
mām
anuvratām
bahuśaś
codayām
āsa
bʰartāraṃ
mām
anuvratām
/
Halfverse: c
bʰāryā
bʰava
ramasyeti
pratyākʰyāto
'bʰavan
mayā
bʰāryā
bʰava
ramasya
_iti
pratyākʰyāto
_abʰavan
mayā
/42/
Verse: 43
Halfverse: a
so
'yaṃ
mām
anupastʰānād
vyaktaṃ
nairāśyam
āgataḥ
so
_ayaṃ
mām
anupastʰānād
vyaktaṃ
nairāśyam
āgataḥ
/
Halfverse: c
krodʰamohasamāviṣṭo
nihantuṃ
māṃ
samudyataḥ
krodʰa-moha-samāviṣṭo
nihantuṃ
māṃ
samudyataḥ
/43/
Verse: 44
Halfverse: a
atʰa
vā
tau
naravyāgʰrau
bʰrātarau
rāmalakṣmaṇau
atʰa
vā
tau
nara-vyāgʰrau
bʰrātarau
rāma-lakṣmaṇau
/
Halfverse: c
mannimittam
anāryeṇa
samare
'dya
nipātitau
man-nimittam
anāryeṇa
samare
_adya
nipātitau
/44/
Halfverse: e
aho
dʰin
mannimitto
'yaṃ
vināśo
rājaputrayoḥ
aho
dʰin
man-nimitto
_ayaṃ
vināśo
rāja-putrayoḥ
/44/
Verse: 45
Halfverse: a
hanūmato
hi
tadvākyaṃ
na
kr̥taṃ
kṣudrayā
mayā
hanūmato
hi
tad-vākyaṃ
na
kr̥taṃ
kṣudrayā
mayā
/
Halfverse: c
yady
ahaṃ
tasya
pr̥ṣṭʰena
tadāyāsam
aninditā
yady
ahaṃ
tasya
pr̥ṣṭʰena
tadā
_āyāsam
aninditā
/
Halfverse: e
nādyaivam
anuśoceyaṃ
bʰartur
aṅkagatā
satī
na
_adya
_evam
anuśoceyaṃ
bʰartur
aṅka-gatā
satī
/45/
Verse: 46
Halfverse: a
manye
tu
hr̥dayaṃ
tasyāḥ
kausalyāyāḥ
pʰaliṣyati
manye
tu
hr̥dayaṃ
tasyāḥ
kausalyāyāḥ
pʰaliṣyati
/
Halfverse: c
ekaputrā
yadā
putraṃ
vinaṣṭaṃ
śroṣyate
yudʰi
eka-putrā
yadā
putraṃ
vinaṣṭaṃ
śroṣyate
yudʰi
/46/
Verse: 47
Halfverse: a
sā
hi
janma
ca
bālyaṃ
ca
yauvanaṃ
ca
mahātmanaḥ
sā
hi
janma
ca
bālyaṃ
ca
yauvanaṃ
ca
mahātmanaḥ
/
Halfverse: c
dʰarmakāryāṇi
rūpaṃ
ca
rudatī
saṃsramiṣyati
dʰarma-kāryāṇi
rūpaṃ
ca
rudatī
saṃsramiṣyati
/47/
Verse: 48
Halfverse: a
nirāśā
nihate
putre
dattvā
śrāddʰam
acetanā
nirāśā
nihate
putre
dattvā
śrāddʰam
acetanā
/
Halfverse: c
agnim
ārokṣyate
nūnam
apo
vāpi
pravekṣyati
agnim
ārokṣyate
nūnam
apo
vā
_api
pravekṣyati
/48/
Verse: 49
Halfverse: a
dʰig
astu
kubjām
asatīṃ
mantʰarāṃ
pāpaniścayām
dʰig
astu
kubjām
asatīṃ
mantʰarāṃ
pāpa-niścayām
/
Halfverse: c
yannimittam
idaṃ
duḥkʰaṃ
kausalyā
pratipatsyate
yan-nimittam
idaṃ
duḥkʰaṃ
kausalyā
pratipatsyate
/49/
Verse: 50
Halfverse: a
ity
evaṃ
maitʰilīṃ
dr̥ṣṭvā
vilapantīṃ
tapasvinīm
ity
evaṃ
maitʰilīṃ
dr̥ṣṭvā
vilapantīṃ
tapasvinīm
/
Halfverse: c
rohiṇīm
iva
candreṇa
vinā
grahavaśaṃ
gatām
rohiṇīm
iva
candreṇa
vinā
graha-vaśaṃ
gatām
/50/
Verse: 51
Halfverse: a
supārśvo
nāma
medʰāvī
rāvaṇaṃ
rākṣaseśvaram
supārśvo
nāma
medʰāvī
rāvaṇaṃ
rākṣasa
_īśvaram
/
Halfverse: c
nivāryamāṇaṃ
sacivair
idaṃ
vacanam
abravīt
nivāryamāṇaṃ
sacivair
idaṃ
vacanam
abravīt
/51/
Verse: 52
Halfverse: a
katʰaṃ
nāma
daśagrīva
sākṣād
vaiśravaṇānuja
katʰaṃ
nāma
daśagrīva
sākṣād
vaiśravaṇa
_anuja
/
Halfverse: c
hantum
iccʰasi
vaidehīṃ
krodʰād
dʰarmam
apāsya
hi
hantum
iccʰasi
vaidehīṃ
krodʰād
dʰarmam
apāsya
hi
/52/
Verse: 53
Halfverse: a
veda
vidyāvrata
snātaḥ
svadʰarmanirataḥ
sadā
veda
vidyā-vrata
snātaḥ
svadʰarma-nirataḥ
sadā
/
Halfverse: c
striyāḥ
kasmād
vadʰaṃ
vīra
manyase
rākṣaseśvara
striyāḥ
kasmād
vadʰaṃ
vīra
manyase
rākṣasa
_īśvara
/53/
Verse: 54
Halfverse: a
maitʰilīṃ
rūpasaṃpannāṃ
pratyavekṣasva
pārtʰiva
maitʰilīṃ
rūpa-saṃpannāṃ
pratyavekṣasva
pārtʰiva
/
Halfverse: c
tvam
eva
tu
sahāsmābʰī
rāgʰave
krodʰam
utsr̥ja
tvam
eva
tu
saha
_asmābʰī
rāgʰave
krodʰam
utsr̥ja
/54/
Verse: 55
Halfverse: a
abʰyuttʰānaṃ
tvam
adyaiva
kr̥ṣṇapakṣacaturdaśīm
abʰyuttʰānaṃ
tvam
adya
_eva
kr̥ṣṇa-pakṣa-caturdaśīm
/
Halfverse: c
kr̥tvā
niryāhy
amāvāsyāṃ
vijayāya
balair
vr̥taḥ
kr̥tvā
niryāhy
amāvāsyāṃ
vijayāya
balair
vr̥taḥ
/55/
Verse: 56
Halfverse: a
śūro
dʰīmān
ratʰī
kʰaḍgī
ratʰapravaram
āstʰitaḥ
śūro
dʰīmān
ratʰī
kʰaḍgī
ratʰa-pravaram
āstʰitaḥ
/
Halfverse: c
hatvā
dāśaratʰiṃ
rāmaṃ
bʰavān
prāpsyati
maitʰilīm
hatvā
dāśaratʰiṃ
rāmaṃ
bʰavān
prāpsyati
maitʰilīm
/56/
Verse: 57
Halfverse: a
sa
tad
durātmā
suhr̥dā
niveditaṃ
sa
tad
durātmā
suhr̥dā
niveditaṃ
sa
tad
durātmā
suhr̥dā
niveditaṃ
sa
tad
durātmā
suhr̥dā
niveditaṃ
/
{Gem}
Halfverse: b
vacaḥ
sudʰarmyaṃ
pratigr̥hya
rāvaṇaḥ
vacaḥ
sudʰarmyaṃ
pratigr̥hya
rāvaṇaḥ
vacaḥ
sudʰarmyaṃ
pratigr̥hya
rāvaṇaḥ
vacaḥ
sudʰarmyaṃ
pratigr̥hya
rāvaṇaḥ
/
{Gem}
Halfverse: c
gr̥haṃ
jagāmātʰa
tataś
ca
vīryavān
gr̥haṃ
jagāmātʰa
tataś
ca
vīryavān
gr̥haṃ
jagāma
_atʰa
tataś
ca
vīryavān
gr̥haṃ
jagāma
_atʰa
tataś
ca
vīryavān
/
{Gem}
Halfverse: d
punaḥ
sabʰāṃ
ca
prayayau
suhr̥dvr̥taḥ
punaḥ
sabʰāṃ
ca
prayayau
suhr̥dvr̥taḥ
punaḥ
sabʰāṃ
ca
prayayau
suhr̥d-vr̥taḥ
punaḥ
sabʰāṃ
ca
prayayau
suhr̥d-vr̥taḥ
/57/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.