TITUS
Ramayana
Part No. 472
Previous part

Chapter: 81 
Adhyāya 81


Verse: 1 
Halfverse: a    sa praviśya sabʰāṃ rājā   dīnaḥ paramaduḥkʰitaḥ
   
sa praviśya sabʰāṃ rājā   dīnaḥ parama-duḥkʰitaḥ /
Halfverse: c    
niṣasādāsane mukʰye   siṃhaḥ kruddʰa iva śvasan
   
niṣasāda_āsane mukʰye   siṃhaḥ kruddʰa iva śvasan /1/

Verse: 2 
Halfverse: a    
abravīc ca tadā sarvān   balamukʰyān mahābalaḥ
   
abravīc ca tadā sarvān   bala-mukʰyān mahā-balaḥ /
Halfverse: c    
rāvaṇaḥ prāñjalīn vākyaṃ   putravyasanakarśitaḥ
   
rāvaṇaḥ prāñjalīn vākyaṃ   putra-vyasana-karśitaḥ /2/

Verse: 3 
Halfverse: a    
sarve bʰavantaḥ sarveṇa   hastyaśvena samāvr̥tāḥ
   
sarve bʰavantaḥ sarveṇa   hasty-aśvena samāvr̥tāḥ /
Halfverse: c    
niryāntu ratʰasaṃgʰaiś ca   pādātaiś copaśobʰitāḥ
   
niryāntu ratʰa-saṃgʰaiś ca   pādātaiś ca_upaśobʰitāḥ /3/

Verse: 4 
Halfverse: a    
ekaṃ rāmaṃ parikṣipya   samare hantum arhatʰa
   
ekaṃ rāmaṃ parikṣipya   samare hantum arhatʰa /
Halfverse: c    
prahr̥ṣṭā śaravarṣeṇa   prāvr̥ṭkāla ivāmbudāḥ
   
prahr̥ṣṭā śara-varṣeṇa   prāvr̥ṭ-kāla iva_ambudāḥ /4/

Verse: 5 
Halfverse: a    
atʰa vāhaṃ śarair tīṣkṇair   bʰinnagātraṃ mahāraṇe
   
atʰa _ahaṃ śarair tīṣkṇair   bʰinna-gātraṃ mahā-raṇe /
Halfverse: c    
bʰavadbʰiḥ śvo nihantāsmi   rāmaṃ lokasya paśyataḥ
   
bʰavadbʰiḥ śvo nihantā_asmi   rāmaṃ lokasya paśyataḥ /5/

Verse: 6 
Halfverse: a    
ity evaṃ rākṣasendrasya   vākyam ādāya rākṣasāḥ
   
ity evaṃ rākṣasa_indrasya   vākyam ādāya rākṣasāḥ /
Halfverse: c    
niryayus te ratʰaiḥ śīgʰraṃ   nāgānīkaiś ca saṃvr̥tāḥ
   
niryayus te ratʰaiḥ śīgʰraṃ   nāga_anīkaiś ca saṃvr̥tāḥ /6/

Verse: 7 
Halfverse: a    
sa saṃgrāmo mahābʰīmaḥ   sūryasyodayanaṃ prati
   
sa saṃgrāmo mahā-bʰīmaḥ   sūryasya_udayanaṃ prati /
Halfverse: c    
rakṣasāṃ vānarāṇāṃ ca   tumulaḥ samapadyata
   
rakṣasāṃ vānarāṇāṃ ca   tumulaḥ samapadyata /7/

Verse: 8 
Halfverse: a    
te gadābʰir vicitrābʰiḥ   prāsaiḥ kʰaḍgaiḥ paraśvadʰaiḥ
   
te gadābʰir vicitrābʰiḥ   prāsaiḥ kʰaḍgaiḥ paraśvadʰaiḥ /
Halfverse: c    
anyonyaṃ samare jagʰnus   tadā vānararākṣasāḥ
   
anyonyaṃ samare jagʰnus   tadā vānara-rākṣasāḥ /8/

Verse: 9 
Halfverse: a    
mātaṃgaratʰakūlasya   vājimatsyā dʰvajadrumāḥ
   
mātaṃga-ratʰa-kūlasya   vāji-matsyā dʰvaja-drumāḥ /
Halfverse: c    
śarīrasaṃgʰāṭavahāḥ   prasasruḥ śoṇitāpagāḥ
   
śarīra-saṃgʰāṭa-vahāḥ   prasasruḥ śoṇita_āpagāḥ /9/

Verse: 10 
Halfverse: a    
dʰvajavarmaratʰān aśvān   nānāpraharaṇāni ca
   
dʰvaja-varma-ratʰān aśvān   nānā-praharaṇāni ca /
Halfverse: c    
āplutyāplutya samare   vānarendrā babʰañjire
   
āplutya_āplutya samare   vānara_indrā babʰañjire /10/

Verse: 11 
Halfverse: a    
keśān karṇalalāṭāṃś ca   nāsikāś ca plavaṃgamāḥ
   
keśān karṇa-lalāṭāṃś ca   nāsikāś ca plavaṃ-gamāḥ /
Halfverse: c    
rakṣasāṃ daśanais tīkṣṇair   nakʰaiś cāpi vyakartayan
   
rakṣasāṃ daśanais tīkṣṇair   nakʰaiś ca_api vyakartayan /11/

Verse: 12 
Halfverse: a    
ekaikaṃ rākṣasaṃ saṃkʰye   śataṃ vānarapuṃgavāḥ
   
eka_ekaṃ rākṣasaṃ saṃkʰye   śataṃ vānara-puṃgavāḥ /
Halfverse: c    
abʰyadʰāvanta pʰalinaṃ   vr̥kṣaṃ śakunayo yatʰā
   
abʰyadʰāvanta pʰalinaṃ   vr̥kṣaṃ śakunayo yatʰā /12/

Verse: 13 
Halfverse: a    
tatʰā gadābʰir gurvībʰiḥ   prāsaiḥ kʰaḍgaiḥ paraśvadʰaiḥ
   
tatʰā gadābʰir gurvībʰiḥ   prāsaiḥ kʰaḍgaiḥ paraśvadʰaiḥ /
Halfverse: c    
nirjagʰnur vānarān gʰorān   rākṣasāḥ parvatopamāḥ
   
nirjagʰnur vānarān gʰorān   rākṣasāḥ parvata_upamāḥ /13/

Verse: 14 
Halfverse: a    
rākṣasair vadʰyamānānāṃ   vānarāṇāṃ mahācamūḥ
   
rākṣasair vadʰyamānānāṃ   vānarāṇāṃ mahā-camūḥ /
Halfverse: c    
śaraṇyaṃ śaraṇaṃ yātā   rāmaṃ daśaratʰātmajam
   
śaraṇyaṃ śaraṇaṃ yātā   rāmaṃ daśaratʰa_ātmajam /14/

Verse: 15 
Halfverse: a    
tato rāmo mahātejā   dʰanur ādāya vīryavān
   
tato rāmo mahā-tejā   dʰanur ādāya vīryavān /
Halfverse: c    
praviśya rākṣasaṃ sainyaṃ   śaravarṣaṃ vavarṣa ha
   
praviśya rākṣasaṃ sainyaṃ   śara-varṣaṃ vavarṣa ha /15/

Verse: 16 
Halfverse: a    
praviṣṭaṃ tu tadā rāmaṃ   megʰāḥ sūryam ivāmbare
   
praviṣṭaṃ tu tadā rāmaṃ   megʰāḥ sūryam iva_ambare /
Halfverse: c    
nābʰijagmur mahāgʰoraṃ   nirdahantaṃ śarāgninā
   
na_abʰijagmur mahā-gʰoraṃ   nirdahantaṃ śara_agninā /16/

Verse: 17 
Halfverse: a    
kr̥tāny eva sugʰorāṇi   rāmeṇa rajanīcarāḥ
   
kr̥tāny eva sugʰorāṇi   rāmeṇa rajanī-carāḥ /
Halfverse: c    
raṇe rāmasya dadr̥śuḥ   karmāṇy asukarāṇi ca
   
raṇe rāmasya dadr̥śuḥ   karmāṇy asukarāṇi ca /17/

Verse: 18 
Halfverse: a    
cālayantaṃ mahānīkaṃ   vidʰamantaṃ mahāratʰān
   
cālayantaṃ mahā_anīkaṃ   vidʰamantaṃ mahā-ratʰān /
Halfverse: c    
dadr̥śus te na vai rāmaṃ   vātaṃ vanagataṃ yatʰā
   
dadr̥śus te na vai rāmaṃ   vātaṃ vana-gataṃ yatʰā /18/

Verse: 19 
Halfverse: a    
cʰinnaṃ bʰinnaṃ śarair dagdʰaṃ   prabʰagnaṃ śastrapīḍitam
   
cʰinnaṃ bʰinnaṃ śarair dagdʰaṃ   prabʰagnaṃ śastra-pīḍitam /
Halfverse: c    
balaṃ rāmeṇa dadr̥śur   na ramaṃ śīgʰrakāriṇam
   
balaṃ rāmeṇa dadr̥śur   na ramaṃ śīgʰra-kāriṇam /19/

Verse: 20 
Halfverse: a    
praharantaṃ śarīreṣu   na te paśyanti rābʰavam
   
praharantaṃ śarīreṣu   na te paśyanti rābʰavam /
Halfverse: c    
indriyārtʰeṣu tiṣṭʰantaṃ   bʰūtātmānam iva prajāḥ
   
indriya_artʰeṣu tiṣṭʰantaṃ   bʰūta_ātmānam iva prajāḥ /20/

Verse: 21 
Halfverse: a    
eṣa hanti gajānīkam   eṣa hanti mahāratʰān
   
eṣa hanti gaja_anīkam   eṣa hanti mahā-ratʰān /
Halfverse: c    
eṣa hanti śarais tīkṣṇaiḥ   padātīn vājibʰiḥ saha
   
eṣa hanti śarais tīkṣṇaiḥ   padātīn vājibʰiḥ saha /21/

Verse: 22 
Halfverse: a    
iti te rākṣasāḥ sarve   rāmasya sadr̥śān raṇe
   
iti te rākṣasāḥ sarve   rāmasya sadr̥śān raṇe /
Halfverse: c    
anyonyakupitā jagʰnuḥ   sādr̥śyād rāgʰavasya te
   
anyonya-kupitā jagʰnuḥ   sādr̥śyād rāgʰavasya te /22/

Verse: 23 
Halfverse: a    
na te dadr̥śire rāmaṃ   dahantam arivāhinīm
   
na te dadr̥śire rāmaṃ   dahantam ari-vāhinīm /
Halfverse: c    
mohitāḥ paramāstreṇa   gāndʰarveṇa mahātmanā
   
mohitāḥ parama_astreṇa   gāndʰarveṇa mahātmanā /23/

Verse: 24 
Halfverse: a    
te tu rāma sahasrāṇi   raṇe paśyanti rākṣasāḥ
   
te tu rāma sahasrāṇi   raṇe paśyanti rākṣasāḥ /
Halfverse: c    
punaḥ paśyanti kākutstʰam   ekam eva mahāhave
   
punaḥ paśyanti kākutstʰam   ekam eva mahā_āhave /24/

Verse: 25 
Halfverse: a    
bʰramantīṃ kāñcanīṃ koṭiṃ   kārmukasya mahātmanaḥ
   
bʰramantīṃ kāñcanīṃ koṭiṃ   kārmukasya mahātmanaḥ /
Halfverse: c    
alātacakrapratimāṃ   dadr̥śus te na rāgʰavam
   
alāta-cakra-pratimāṃ   dadr̥śus te na rāgʰavam /25/

Verse: 26 
Halfverse: a    
śarīranābʰisattvārciḥ   śarāraṃ nemikārmukam
   
śarīra-nābʰi-sattva_arciḥ   śara_araṃ nemi-kārmukam /
Halfverse: c    
jyāgʰoṣatalanirgʰoṣaṃ   tejobuddʰiguṇaprabʰam
   
jyā-gʰoṣa-tala-nirgʰoṣaṃ   tejo-buddʰi-guṇa-prabʰam /26/

Verse: 27 
Halfverse: a    
divyāstraguṇaparyantaṃ   nigʰnantaṃ yudʰi rākṣasān
   
divya_astra-guṇa-paryantaṃ   nigʰnantaṃ yudʰi rākṣasān /
Halfverse: c    
dadr̥śū rāmacakraṃ tat   kālacakram iva prajāḥ
   
dadr̥śū rāma-cakraṃ tat   kāla-cakram iva prajāḥ /27/

Verse: 28 
Halfverse: a    
anīkaṃ daśasāhasraṃ   ratʰānāṃ vātaraṃhasām
   
anīkaṃ daśa-sāhasraṃ   ratʰānāṃ vāta-raṃhasām /
Halfverse: c    
aṣṭādaśasahasrāṇi   kuñjarāṇāṃ tarasvinām
   
aṣṭādaśa-sahasrāṇi   kuñjarāṇāṃ tarasvinām /28/

Verse: 29 
Halfverse: a    
caturdaśasahasrāṇi   sārohāṇāṃ ca vājinām
   
caturdaśa-sahasrāṇi   sārohāṇāṃ ca vājinām /
Halfverse: c    
pūrṇe śatasahasre dve   rākṣasānāṃ padātinām
   
pūrṇe śata-sahasre dve   rākṣasānāṃ padātinām /29/

Verse: 30 
Halfverse: a    
divasasyāṣṭame bʰāge   śarair agniśikʰopamaiḥ
   
divasasya_aṣṭame bʰāge   śarair agni-śikʰā_upamaiḥ /
Halfverse: c    
hatāny ekena rāmeṇa   rakṣasāṃ kāmarūpiṇām
   
hatāny ekena rāmeṇa   rakṣasāṃ kāma-rūpiṇām /30/

Verse: 31 
Halfverse: a    
te hatāśvā hataratʰāḥ   śrāntā vimatʰitadʰvajāḥ
   
te hata_aśvā hata-ratʰāḥ   śrāntā vimatʰita-dʰvajāḥ /
Halfverse: c    
abʰipetuḥ purīṃ laṅkāṃ   hataśeṣā niśācarāḥ
   
abʰipetuḥ purīṃ laṅkāṃ   hata-śeṣā niśā-carāḥ /31/

Verse: 32 
Halfverse: a    
hatair gajapadāty aśvais   tad babʰūva raṇājiram
   
hatair gaja-padāty aśvais   tad babʰūva raṇa_ajiram /
Halfverse: c    
ākrīḍabʰūmī rudrasya   kruddʰasyeva pinākinaḥ
   
ākrīḍa-bʰūmī rudrasya   kruddʰasya_iva pinākinaḥ /32/

Verse: 33 
Halfverse: a    
tato devāḥ sagandʰarvāḥ   siddʰāś ca paramarṣayaḥ
   
tato devāḥ sagandʰarvāḥ   siddʰāś ca parama-r̥ṣayaḥ /
Halfverse: c    
sādʰu sādʰv iti rāmasya   tat karma samapūjayan
   
sādʰu sādʰv iti rāmasya   tat karma samapūjayan /33/

Verse: 34 
Halfverse: a    
abravīc ca tadā rāmaḥ   sugrīvaṃ pratyanantaram
   
abravīc ca tadā rāmaḥ   sugrīvaṃ pratyanantaram /
Halfverse: c    
etad astrabalaṃ divyaṃ   mama tryambakasya
   
etad astra-balaṃ divyaṃ   mama tryambakasya /34/

Verse: 35 


Halfverse: a    
nihatya tāṃ rākṣasavāhinīṃ tu    nihatya tāṃ rākṣasavāhinīṃ tu
   
nihatya tāṃ rākṣasa-vāhinīṃ tu    nihatya tāṃ rākṣasa-vāhinīṃ tu / {Gem}
Halfverse: b    
rāmas tadā śakrasamo mahātmā    rāmas tadā śakrasamo mahātmā
   
rāmas tadā śakra-samo mahātmā    rāmas tadā śakra-samo mahātmā / {Gem}
Halfverse: c    
astreṣu śastreṣu jitaklamaś ca    astreṣu śastreṣu jitaklamaś ca
   
astreṣu śastreṣu jita-klamaś ca    astreṣu śastreṣu jita-klamaś ca / {Gem}
Halfverse: d    
saṃstūyate devagaṇaiḥ prahr̥ṣṭaiḥ    saṃstūyate devagaṇaiḥ prahr̥ṣṭaiḥ
   
saṃstūyate deva-gaṇaiḥ prahr̥ṣṭaiḥ    saṃstūyate deva-gaṇaiḥ prahr̥ṣṭaiḥ /35/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.