TITUS
Ramayana
Part No. 472
Chapter: 81
Adhyāya
81
Verse: 1
Halfverse: a
sa
praviśya
sabʰāṃ
rājā
dīnaḥ
paramaduḥkʰitaḥ
sa
praviśya
sabʰāṃ
rājā
dīnaḥ
parama-duḥkʰitaḥ
/
Halfverse: c
niṣasādāsane
mukʰye
siṃhaḥ
kruddʰa
iva
śvasan
niṣasāda
_āsane
mukʰye
siṃhaḥ
kruddʰa
iva
śvasan
/1/
Verse: 2
Halfverse: a
abravīc
ca
tadā
sarvān
balamukʰyān
mahābalaḥ
abravīc
ca
tadā
sarvān
bala-mukʰyān
mahā-balaḥ
/
Halfverse: c
rāvaṇaḥ
prāñjalīn
vākyaṃ
putravyasanakarśitaḥ
rāvaṇaḥ
prāñjalīn
vākyaṃ
putra-vyasana-karśitaḥ
/2/
Verse: 3
Halfverse: a
sarve
bʰavantaḥ
sarveṇa
hastyaśvena
samāvr̥tāḥ
sarve
bʰavantaḥ
sarveṇa
hasty-aśvena
samāvr̥tāḥ
/
Halfverse: c
niryāntu
ratʰasaṃgʰaiś
ca
pādātaiś
copaśobʰitāḥ
niryāntu
ratʰa-saṃgʰaiś
ca
pādātaiś
ca
_upaśobʰitāḥ
/3/
Verse: 4
Halfverse: a
ekaṃ
rāmaṃ
parikṣipya
samare
hantum
arhatʰa
ekaṃ
rāmaṃ
parikṣipya
samare
hantum
arhatʰa
/
Halfverse: c
prahr̥ṣṭā
śaravarṣeṇa
prāvr̥ṭkāla
ivāmbudāḥ
prahr̥ṣṭā
śara-varṣeṇa
prāvr̥ṭ-kāla
iva
_ambudāḥ
/4/
Verse: 5
Halfverse: a
atʰa
vāhaṃ
śarair
tīṣkṇair
bʰinnagātraṃ
mahāraṇe
atʰa
vā
_ahaṃ
śarair
tīṣkṇair
bʰinna-gātraṃ
mahā-raṇe
/
Halfverse: c
bʰavadbʰiḥ
śvo
nihantāsmi
rāmaṃ
lokasya
paśyataḥ
bʰavadbʰiḥ
śvo
nihantā
_asmi
rāmaṃ
lokasya
paśyataḥ
/5/
Verse: 6
Halfverse: a
ity
evaṃ
rākṣasendrasya
vākyam
ādāya
rākṣasāḥ
ity
evaṃ
rākṣasa
_indrasya
vākyam
ādāya
rākṣasāḥ
/
Halfverse: c
niryayus
te
ratʰaiḥ
śīgʰraṃ
nāgānīkaiś
ca
saṃvr̥tāḥ
niryayus
te
ratʰaiḥ
śīgʰraṃ
nāga
_anīkaiś
ca
saṃvr̥tāḥ
/6/
Verse: 7
Halfverse: a
sa
saṃgrāmo
mahābʰīmaḥ
sūryasyodayanaṃ
prati
sa
saṃgrāmo
mahā-bʰīmaḥ
sūryasya
_udayanaṃ
prati
/
Halfverse: c
rakṣasāṃ
vānarāṇāṃ
ca
tumulaḥ
samapadyata
rakṣasāṃ
vānarāṇāṃ
ca
tumulaḥ
samapadyata
/7/
Verse: 8
Halfverse: a
te
gadābʰir
vicitrābʰiḥ
prāsaiḥ
kʰaḍgaiḥ
paraśvadʰaiḥ
te
gadābʰir
vicitrābʰiḥ
prāsaiḥ
kʰaḍgaiḥ
paraśvadʰaiḥ
/
Halfverse: c
anyonyaṃ
samare
jagʰnus
tadā
vānararākṣasāḥ
anyonyaṃ
samare
jagʰnus
tadā
vānara-rākṣasāḥ
/8/
Verse: 9
Halfverse: a
mātaṃgaratʰakūlasya
vājimatsyā
dʰvajadrumāḥ
mātaṃga-ratʰa-kūlasya
vāji-matsyā
dʰvaja-drumāḥ
/
Halfverse: c
śarīrasaṃgʰāṭavahāḥ
prasasruḥ
śoṇitāpagāḥ
śarīra-saṃgʰāṭa-vahāḥ
prasasruḥ
śoṇita
_āpagāḥ
/9/
Verse: 10
Halfverse: a
dʰvajavarmaratʰān
aśvān
nānāpraharaṇāni
ca
dʰvaja-varma-ratʰān
aśvān
nānā-praharaṇāni
ca
/
Halfverse: c
āplutyāplutya
samare
vānarendrā
babʰañjire
āplutya
_āplutya
samare
vānara
_indrā
babʰañjire
/10/
Verse: 11
Halfverse: a
keśān
karṇalalāṭāṃś
ca
nāsikāś
ca
plavaṃgamāḥ
keśān
karṇa-lalāṭāṃś
ca
nāsikāś
ca
plavaṃ-gamāḥ
/
Halfverse: c
rakṣasāṃ
daśanais
tīkṣṇair
nakʰaiś
cāpi
vyakartayan
rakṣasāṃ
daśanais
tīkṣṇair
nakʰaiś
ca
_api
vyakartayan
/11/
Verse: 12
Halfverse: a
ekaikaṃ
rākṣasaṃ
saṃkʰye
śataṃ
vānarapuṃgavāḥ
eka
_ekaṃ
rākṣasaṃ
saṃkʰye
śataṃ
vānara-puṃgavāḥ
/
Halfverse: c
abʰyadʰāvanta
pʰalinaṃ
vr̥kṣaṃ
śakunayo
yatʰā
abʰyadʰāvanta
pʰalinaṃ
vr̥kṣaṃ
śakunayo
yatʰā
/12/
Verse: 13
Halfverse: a
tatʰā
gadābʰir
gurvībʰiḥ
prāsaiḥ
kʰaḍgaiḥ
paraśvadʰaiḥ
tatʰā
gadābʰir
gurvībʰiḥ
prāsaiḥ
kʰaḍgaiḥ
paraśvadʰaiḥ
/
Halfverse: c
nirjagʰnur
vānarān
gʰorān
rākṣasāḥ
parvatopamāḥ
nirjagʰnur
vānarān
gʰorān
rākṣasāḥ
parvata
_upamāḥ
/13/
Verse: 14
Halfverse: a
rākṣasair
vadʰyamānānāṃ
vānarāṇāṃ
mahācamūḥ
rākṣasair
vadʰyamānānāṃ
vānarāṇāṃ
mahā-camūḥ
/
Halfverse: c
śaraṇyaṃ
śaraṇaṃ
yātā
rāmaṃ
daśaratʰātmajam
śaraṇyaṃ
śaraṇaṃ
yātā
rāmaṃ
daśaratʰa
_ātmajam
/14/
Verse: 15
Halfverse: a
tato
rāmo
mahātejā
dʰanur
ādāya
vīryavān
tato
rāmo
mahā-tejā
dʰanur
ādāya
vīryavān
/
Halfverse: c
praviśya
rākṣasaṃ
sainyaṃ
śaravarṣaṃ
vavarṣa
ha
praviśya
rākṣasaṃ
sainyaṃ
śara-varṣaṃ
vavarṣa
ha
/15/
Verse: 16
Halfverse: a
praviṣṭaṃ
tu
tadā
rāmaṃ
megʰāḥ
sūryam
ivāmbare
praviṣṭaṃ
tu
tadā
rāmaṃ
megʰāḥ
sūryam
iva
_ambare
/
Halfverse: c
nābʰijagmur
mahāgʰoraṃ
nirdahantaṃ
śarāgninā
na
_abʰijagmur
mahā-gʰoraṃ
nirdahantaṃ
śara
_agninā
/16/
Verse: 17
Halfverse: a
kr̥tāny
eva
sugʰorāṇi
rāmeṇa
rajanīcarāḥ
kr̥tāny
eva
sugʰorāṇi
rāmeṇa
rajanī-carāḥ
/
Halfverse: c
raṇe
rāmasya
dadr̥śuḥ
karmāṇy
asukarāṇi
ca
raṇe
rāmasya
dadr̥śuḥ
karmāṇy
asukarāṇi
ca
/17/
Verse: 18
Halfverse: a
cālayantaṃ
mahānīkaṃ
vidʰamantaṃ
mahāratʰān
cālayantaṃ
mahā
_anīkaṃ
vidʰamantaṃ
mahā-ratʰān
/
Halfverse: c
dadr̥śus
te
na
vai
rāmaṃ
vātaṃ
vanagataṃ
yatʰā
dadr̥śus
te
na
vai
rāmaṃ
vātaṃ
vana-gataṃ
yatʰā
/18/
Verse: 19
Halfverse: a
cʰinnaṃ
bʰinnaṃ
śarair
dagdʰaṃ
prabʰagnaṃ
śastrapīḍitam
cʰinnaṃ
bʰinnaṃ
śarair
dagdʰaṃ
prabʰagnaṃ
śastra-pīḍitam
/
Halfverse: c
balaṃ
rāmeṇa
dadr̥śur
na
ramaṃ
śīgʰrakāriṇam
balaṃ
rāmeṇa
dadr̥śur
na
ramaṃ
śīgʰra-kāriṇam
/19/
Verse: 20
Halfverse: a
praharantaṃ
śarīreṣu
na
te
paśyanti
rābʰavam
praharantaṃ
śarīreṣu
na
te
paśyanti
rābʰavam
/
Halfverse: c
indriyārtʰeṣu
tiṣṭʰantaṃ
bʰūtātmānam
iva
prajāḥ
indriya
_artʰeṣu
tiṣṭʰantaṃ
bʰūta
_ātmānam
iva
prajāḥ
/20/
Verse: 21
Halfverse: a
eṣa
hanti
gajānīkam
eṣa
hanti
mahāratʰān
eṣa
hanti
gaja
_anīkam
eṣa
hanti
mahā-ratʰān
/
Halfverse: c
eṣa
hanti
śarais
tīkṣṇaiḥ
padātīn
vājibʰiḥ
saha
eṣa
hanti
śarais
tīkṣṇaiḥ
padātīn
vājibʰiḥ
saha
/21/
Verse: 22
Halfverse: a
iti
te
rākṣasāḥ
sarve
rāmasya
sadr̥śān
raṇe
iti
te
rākṣasāḥ
sarve
rāmasya
sadr̥śān
raṇe
/
Halfverse: c
anyonyakupitā
jagʰnuḥ
sādr̥śyād
rāgʰavasya
te
anyonya-kupitā
jagʰnuḥ
sādr̥śyād
rāgʰavasya
te
/22/
Verse: 23
Halfverse: a
na
te
dadr̥śire
rāmaṃ
dahantam
arivāhinīm
na
te
dadr̥śire
rāmaṃ
dahantam
ari-vāhinīm
/
Halfverse: c
mohitāḥ
paramāstreṇa
gāndʰarveṇa
mahātmanā
mohitāḥ
parama
_astreṇa
gāndʰarveṇa
mahātmanā
/23/
Verse: 24
Halfverse: a
te
tu
rāma
sahasrāṇi
raṇe
paśyanti
rākṣasāḥ
te
tu
rāma
sahasrāṇi
raṇe
paśyanti
rākṣasāḥ
/
Halfverse: c
punaḥ
paśyanti
kākutstʰam
ekam
eva
mahāhave
punaḥ
paśyanti
kākutstʰam
ekam
eva
mahā
_āhave
/24/
Verse: 25
Halfverse: a
bʰramantīṃ
kāñcanīṃ
koṭiṃ
kārmukasya
mahātmanaḥ
bʰramantīṃ
kāñcanīṃ
koṭiṃ
kārmukasya
mahātmanaḥ
/
Halfverse: c
alātacakrapratimāṃ
dadr̥śus
te
na
rāgʰavam
alāta-cakra-pratimāṃ
dadr̥śus
te
na
rāgʰavam
/25/
Verse: 26
Halfverse: a
śarīranābʰisattvārciḥ
śarāraṃ
nemikārmukam
śarīra-nābʰi-sattva
_arciḥ
śara
_araṃ
nemi-kārmukam
/
Halfverse: c
jyāgʰoṣatalanirgʰoṣaṃ
tejobuddʰiguṇaprabʰam
jyā-gʰoṣa-tala-nirgʰoṣaṃ
tejo-buddʰi-guṇa-prabʰam
/26/
Verse: 27
Halfverse: a
divyāstraguṇaparyantaṃ
nigʰnantaṃ
yudʰi
rākṣasān
divya
_astra-guṇa-paryantaṃ
nigʰnantaṃ
yudʰi
rākṣasān
/
Halfverse: c
dadr̥śū
rāmacakraṃ
tat
kālacakram
iva
prajāḥ
dadr̥śū
rāma-cakraṃ
tat
kāla-cakram
iva
prajāḥ
/27/
Verse: 28
Halfverse: a
anīkaṃ
daśasāhasraṃ
ratʰānāṃ
vātaraṃhasām
anīkaṃ
daśa-sāhasraṃ
ratʰānāṃ
vāta-raṃhasām
/
Halfverse: c
aṣṭādaśasahasrāṇi
kuñjarāṇāṃ
tarasvinām
aṣṭādaśa-sahasrāṇi
kuñjarāṇāṃ
tarasvinām
/28/
Verse: 29
Halfverse: a
caturdaśasahasrāṇi
sārohāṇāṃ
ca
vājinām
caturdaśa-sahasrāṇi
sārohāṇāṃ
ca
vājinām
/
Halfverse: c
pūrṇe
śatasahasre
dve
rākṣasānāṃ
padātinām
pūrṇe
śata-sahasre
dve
rākṣasānāṃ
padātinām
/29/
Verse: 30
Halfverse: a
divasasyāṣṭame
bʰāge
śarair
agniśikʰopamaiḥ
divasasya
_aṣṭame
bʰāge
śarair
agni-śikʰā
_upamaiḥ
/
Halfverse: c
hatāny
ekena
rāmeṇa
rakṣasāṃ
kāmarūpiṇām
hatāny
ekena
rāmeṇa
rakṣasāṃ
kāma-rūpiṇām
/30/
Verse: 31
Halfverse: a
te
hatāśvā
hataratʰāḥ
śrāntā
vimatʰitadʰvajāḥ
te
hata
_aśvā
hata-ratʰāḥ
śrāntā
vimatʰita-dʰvajāḥ
/
Halfverse: c
abʰipetuḥ
purīṃ
laṅkāṃ
hataśeṣā
niśācarāḥ
abʰipetuḥ
purīṃ
laṅkāṃ
hata-śeṣā
niśā-carāḥ
/31/
Verse: 32
Halfverse: a
hatair
gajapadāty
aśvais
tad
babʰūva
raṇājiram
hatair
gaja-padāty
aśvais
tad
babʰūva
raṇa
_ajiram
/
Halfverse: c
ākrīḍabʰūmī
rudrasya
kruddʰasyeva
pinākinaḥ
ākrīḍa-bʰūmī
rudrasya
kruddʰasya
_iva
pinākinaḥ
/32/
Verse: 33
Halfverse: a
tato
devāḥ
sagandʰarvāḥ
siddʰāś
ca
paramarṣayaḥ
tato
devāḥ
sagandʰarvāḥ
siddʰāś
ca
parama-r̥ṣayaḥ
/
Halfverse: c
sādʰu
sādʰv
iti
rāmasya
tat
karma
samapūjayan
sādʰu
sādʰv
iti
rāmasya
tat
karma
samapūjayan
/33/
Verse: 34
Halfverse: a
abravīc
ca
tadā
rāmaḥ
sugrīvaṃ
pratyanantaram
abravīc
ca
tadā
rāmaḥ
sugrīvaṃ
pratyanantaram
/
Halfverse: c
etad
astrabalaṃ
divyaṃ
mama
vā
tryambakasya
vā
etad
astra-balaṃ
divyaṃ
mama
vā
tryambakasya
vā
/34/
Verse: 35
Halfverse: a
nihatya
tāṃ
rākṣasavāhinīṃ
tu
nihatya
tāṃ
rākṣasavāhinīṃ
tu
nihatya
tāṃ
rākṣasa-vāhinīṃ
tu
nihatya
tāṃ
rākṣasa-vāhinīṃ
tu
/
{Gem}
Halfverse: b
rāmas
tadā
śakrasamo
mahātmā
rāmas
tadā
śakrasamo
mahātmā
rāmas
tadā
śakra-samo
mahātmā
rāmas
tadā
śakra-samo
mahātmā
/
{Gem}
Halfverse: c
astreṣu
śastreṣu
jitaklamaś
ca
astreṣu
śastreṣu
jitaklamaś
ca
astreṣu
śastreṣu
jita-klamaś
ca
astreṣu
śastreṣu
jita-klamaś
ca
/
{Gem}
Halfverse: d
saṃstūyate
devagaṇaiḥ
prahr̥ṣṭaiḥ
saṃstūyate
devagaṇaiḥ
prahr̥ṣṭaiḥ
saṃstūyate
deva-gaṇaiḥ
prahr̥ṣṭaiḥ
saṃstūyate
deva-gaṇaiḥ
prahr̥ṣṭaiḥ
/35/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.