TITUS
Ramayana
Part No. 473
Chapter: 82
Adhyāya
82
Verse: 1
Halfverse: a
tāni
nāgasahasrāṇi
sārohāṇāṃ
ca
vājinām
tāni
nāga-sahasrāṇi
sārohāṇāṃ
ca
vājinām
/
Halfverse: c
ratʰānāṃ
cāgnivarṇānāṃ
sadʰvajānāṃ
sahasraśaḥ
ratʰānāṃ
ca
_agni-varṇānāṃ
sadʰvajānāṃ
sahasraśaḥ
/1/
Verse: 2
Halfverse: a
rākṣasānāṃ
sahasrāṇi
gadāparigʰayodʰinām
rākṣasānāṃ
sahasrāṇi
gadā-parigʰa-yodʰinām
/
Halfverse: c
kāñcanadʰvajacitrāṇāṃ
śūrāṇāṃ
kāmarūpiṇām
kāñcana-dʰvaja-citrāṇāṃ
śūrāṇāṃ
kāma-rūpiṇām
/2/
Verse: 3
Halfverse: a
nihatāni
śarais
tīkṣṇais
taptakāñcanabʰūṣaṇaiḥ
nihatāni
śarais
tīkṣṇais
tapta-kāñcana-bʰūṣaṇaiḥ
/
Halfverse: c
rāvaṇena
prayuktāni
rāmeṇākliṣṭakarmaṇā
rāvaṇena
prayuktāni
rāmeṇa
_akliṣṭa-karmaṇā
/3/
Verse: 4
Halfverse: a
dr̥ṣṭvā
śrutvā
ca
saṃbʰrāntā
hataśeṣā
niśācarāḥ
dr̥ṣṭvā
śrutvā
ca
saṃbʰrāntā
hata-śeṣā
niśā-carāḥ
/
Halfverse: c
rākṣasyaś
ca
samāgamya
dīnāś
cintāpariplutāḥ
rākṣasyaś
ca
samāgamya
dīnāś
cintā-pariplutāḥ
/4/
Verse: 5
Halfverse: a
vidʰavā
hataputrāś
ca
krośantyo
hatabāndʰavāḥ
vidʰavā
hata-putrāś
ca
krośantyo
hata-bāndʰavāḥ
/
Halfverse: c
rākṣasyaḥ
saha
saṃgamya
duḥkʰārtāḥ
paryadevayan
rākṣasyaḥ
saha
saṃgamya
duḥkʰa
_ārtāḥ
paryadevayan
/5/
Verse: 6
Halfverse: a
katʰaṃ
śūrpaṇakʰā
vr̥ddʰā
karālā
nirṇatodarī
katʰaṃ
śūrpa-ṇakʰā
vr̥ddʰā
karālā
nirṇata
_udarī
/
Halfverse: c
āsasāda
vane
rāmaṃ
kandarpam
iva
rūpiṇam
āsasāda
vane
rāmaṃ
kandarpam
iva
rūpiṇam
/6/
Verse: 7
Halfverse: a
sukumāraṃ
mahāsattvaṃ
sarvabʰūtahite
ratam
sukumāraṃ
mahā-sattvaṃ
sarva-bʰūta-hite
ratam
/
Halfverse: c
taṃ
dr̥ṣṭvā
lokavadʰyā
sā
hīnarūpā
prakāmitā
taṃ
dr̥ṣṭvā
loka-vadʰyā
sā
hīna-rūpā
prakāmitā
/7/
Verse: 8
Halfverse: a
katʰaṃ
sarvaguṇair
hīnā
guṇavantaṃ
mahaujasaṃ
katʰaṃ
sarva-guṇair
hīnā
guṇavantaṃ
mahā
_ojasaṃ
/
Halfverse: c
sumukʰaṃ
durmukʰī
rāmaṃ
kāmayām
āsa
rākṣasī
sumukʰaṃ
durmukʰī
rāmaṃ
kāmayām
āsa
rākṣasī
/8/
Verse: 9
Halfverse: a
janasyāsyālpabʰāgyatvāt
palinī
śvetamūrdʰajā
janasya
_asya
_alpa-bʰāgyatvāt
palinī
śveta-mūrdʰajā
/
Halfverse: c
akāryam
apahāsyaṃ
ca
sarvalokavigarhitam
akāryam
apahāsyaṃ
ca
sarva-loka-vigarhitam
/9/
Verse: 10
Halfverse: a
rākṣasānāṃ
vināśāya
dūṣaṇasya
kʰarasya
ca
rākṣasānāṃ
vināśāya
dūṣaṇasya
kʰarasya
ca
/
Halfverse: c
cakārāpratirūpā
sā
rāgʰavasya
pradʰarṣaṇam
cakāra
_apratirūpā
sā
rāgʰavasya
pradʰarṣaṇam
/10/
Verse: 11
Halfverse: a
tan
nimittam
idaṃ
vairaṃ
rāvaṇena
kr̥taṃ
mahat
tan
nimittam
idaṃ
vairaṃ
rāvaṇena
kr̥taṃ
mahat
/
Halfverse: c
vadʰāya
nītā
sā
sītā
daśagrīveṇa
rakṣasā
vadʰāya
nītā
sā
sītā
daśagrīveṇa
rakṣasā
/11/
Verse: 12
Halfverse: a
na
ca
sītāṃ
daśagrīvaḥ
prāpnoti
janakātmajām
na
ca
sītāṃ
daśagrīvaḥ
prāpnoti
janaka
_ātmajām
/
Halfverse: c
baddʰaṃ
balavatā
vairam
akṣayaṃ
rāgʰaveṇa
ha
baddʰaṃ
balavatā
vairam
akṣayaṃ
rāgʰaveṇa
ha
/12/
Verse: 13
Halfverse: a
vaidehīṃ
prārtʰayānaṃ
taṃ
virādʰaṃ
prekṣya
rākṣasaṃ
vaidehīṃ
prārtʰayānaṃ
taṃ
virādʰaṃ
prekṣya
rākṣasaṃ
/
Halfverse: c
hatam
ekena
rāmeṇa
paryāptaṃ
tannidarśanam
hatam
ekena
rāmeṇa
paryāptaṃ
tan-nidarśanam
/13/
Verse: 14
Halfverse: a
caturdaśasahasrāṇi
rakṣasāṃ
bʰīmakarmaṇām
caturdaśa-sahasrāṇi
rakṣasāṃ
bʰīma-karmaṇām
/
Halfverse: c
nihatāni
janastʰāne
śarair
agniśikʰopamaiḥ
nihatāni
jana-stʰāne
śarair
agni-śikʰā
_upamaiḥ
/14/
Verse: 15
Halfverse: a
kʰaraś
ca
nihataḥ
saṃkʰye
dūṣaṇas
triśirās
tatʰā
kʰaraś
ca
nihataḥ
saṃkʰye
dūṣaṇas
triśirās
tatʰā
/
Halfverse: c
śarair
ādityasaṃkāśaiḥ
paryāptaṃ
tannidarśanam
śarair
āditya-saṃkāśaiḥ
paryāptaṃ
tan-nidarśanam
/15/
Verse: 16
Halfverse: a
hato
yojanabāhuś
ca
kabandʰo
rudʰirāśanaḥ
hato
yojana-bāhuś
ca
kabandʰo
rudʰira
_aśanaḥ
/
Halfverse: c
krodʰārto
vinadan
so
'tʰa
paryāptaṃ
tannidarśanam
krodʰa
_ārto
vinadan
so
_atʰa
paryāptaṃ
tan-nidarśanam
/16/
Verse: 17
Halfverse: a
jagʰāna
balinaṃ
rāmaḥ
sahasranayanātmajam
jagʰāna
balinaṃ
rāmaḥ
sahasra-nayana
_ātmajam
/
Halfverse: c
bālinaṃ
megʰasaṃkāśaṃ
paryāptaṃ
tannidarśanam
bālinaṃ
megʰa-saṃkāśaṃ
paryāptaṃ
tan-nidarśanam
/17/
Verse: 18
Halfverse: a
r̥śyamūke
vasañ
śaile
dīno
bʰagnamanoratʰaḥ
r̥śyamūke
vasan
śaile
dīno
bʰagna-mano-ratʰaḥ
/
Halfverse: c
sugrīvaḥ
stʰāpito
rājye
paryāptaṃ
tannidarśanam
sugrīvaḥ
stʰāpito
rājye
paryāptaṃ
tan-nidarśanam
/18/
Verse: 19
Halfverse: a
dʰarmārtʰasahitaṃ
vākyaṃ
sarveṣāṃ
rakṣasāṃ
hitam
dʰarma
_artʰa-sahitaṃ
vākyaṃ
sarveṣāṃ
rakṣasāṃ
hitam
/
Halfverse: c
yuktaṃ
vibʰīṣaṇenoktaṃ
mohāt
tasya
na
rocate
yuktaṃ
vibʰīṣaṇena
_uktaṃ
mohāt
tasya
na
rocate
/19/
Verse: 20
Halfverse: a
vibʰīṣaṇavacaḥ
kuryād
yadi
sma
dʰanadānujaḥ
vibʰīṣaṇa-vacaḥ
kuryād
yadi
sma
dʰanada
_anujaḥ
/
Halfverse: c
śmaśānabʰūtā
duḥkʰārtā
neyaṃ
laṅkā
purī
bʰavet
śmaśāna-bʰūtā
duḥkʰa
_ārtā
na
_iyaṃ
laṅkā
purī
bʰavet
/20/
Verse: 21
Halfverse: a
kumbʰakarṇaṃ
hataṃ
śrutvā
rāgʰaveṇa
mahābalam
kumbʰa-karṇaṃ
hataṃ
śrutvā
rāgʰaveṇa
mahā-balam
/
Halfverse: c
priyaṃ
cendrajitaṃ
putraṃ
rāvaṇo
nāvabudʰyate
priyaṃ
ca
_indrajitaṃ
putraṃ
rāvaṇo
na
_avabudʰyate
/21/
Verse: 22
Halfverse: a
mama
putro
mama
bʰrātā
mama
bʰartā
raṇe
hataḥ
mama
putro
mama
bʰrātā
mama
bʰartā
raṇe
hataḥ
/
Halfverse: c
ity
evaṃ
śrūyate
śabdo
rākṣasānāṃ
kule
kule
ity
evaṃ
śrūyate
śabdo
rākṣasānāṃ
kule
kule
/22/
Verse: 23
Halfverse: a
ratʰāś
cāśvāś
ca
nāgāś
ca
hatāḥ
śatasahasraśaḥ
ratʰāś
ca
_aśvāś
ca
nāgāś
ca
hatāḥ
śata-sahasraśaḥ
/
Halfverse: c
raṇe
rāmeṇa
śūreṇa
rākṣasāś
ca
padātayaḥ
raṇe
rāmeṇa
śūreṇa
rākṣasāś
ca
padātayaḥ
/23/
Verse: 24
Halfverse: a
rudro
vā
yadi
vā
viṣṇur
mahendro
vā
śatakratuḥ
rudro
vā
yadi
vā
viṣṇur
mahā
_indro
vā
śata-kratuḥ
/
Halfverse: c
hanti
no
rāmarūpeṇa
yadi
vā
svayam
antakaḥ
hanti
no
rāma-rūpeṇa
yadi
vā
svayam
antakaḥ
/24/
Verse: 25
Halfverse: a
hatapravīrā
rāmeṇa
nirāśā
jīvite
vayam
hata-pravīrā
rāmeṇa
nirāśā
jīvite
vayam
/
Halfverse: c
apaśyantyo
bʰayasyāntam
anātʰā
vilapāmahe
apaśyantyo
bʰayasya
_antam
anātʰā
vilapāmahe
/25/
Verse: 26
Halfverse: a
rāmahastād
daśagrīvaḥ
śūro
dattavaro
yudʰi
rāma-hastād
daśagrīvaḥ
śūro
datta-varo
yudʰi
/
Halfverse: c
idaṃ
bʰayaṃ
mahāgʰoram
utpannaṃ
nāvabudʰyate
idaṃ
bʰayaṃ
mahā-gʰoram
utpannaṃ
na
_avabudʰyate
/26/
Verse: 27
Halfverse: a
na
devā
na
ca
gandʰarvā
na
piśācā
na
rākasāḥ
na
devā
na
ca
gandʰarvā
na
piśācā
na
rākasāḥ
/
Halfverse: c
upasr̥ṣṭaṃ
paritrātuṃ
śaktā
rāmeṇa
saṃyuge
upasr̥ṣṭaṃ
paritrātuṃ
śaktā
rāmeṇa
saṃyuge
/27/
Verse: 28
Halfverse: a
utpātāś
cāpi
dr̥śyante
rāvaṇasya
raṇe
raṇe
utpātāś
ca
_api
dr̥śyante
rāvaṇasya
raṇe
raṇe
/
Halfverse: c
katʰayiṣyanti
rāmeṇa
rāvaṇasya
nibarhaṇam
katʰayiṣyanti
rāmeṇa
rāvaṇasya
nibarhaṇam
/28/
Verse: 29
Halfverse: a
pitāmahena
prītena
devadānavarākṣasaiḥ
pitāmahena
prītena
deva-dānava-rākṣasaiḥ
/
Halfverse: c
rāvaṇasyābʰayaṃ
dattaṃ
mānuṣebʰyo
na
yācitam
rāvaṇasya
_abʰayaṃ
dattaṃ
mānuṣebʰyo
na
yācitam
/29/
Verse: 30
Halfverse: a
tad
idaṃ
mānuṣān
manye
prāptaṃ
niḥsaṃśayaṃ
bʰayam
tad
idaṃ
mānuṣān
manye
prāptaṃ
niḥsaṃśayaṃ
bʰayam
/
Halfverse: c
jīvitāntakaraṃ
gʰoraṃ
rakṣasāṃ
rāvaṇasya
ca
jīvita
_anta-karaṃ
gʰoraṃ
rakṣasāṃ
rāvaṇasya
ca
/30/
Verse: 31
Halfverse: a
pīḍyamānās
tu
balinā
varadānena
rakṣasā
pīḍyamānās
tu
balinā
vara-dānena
rakṣasā
/
Halfverse: c
dīptais
tapobʰir
vibudʰāḥ
pitāmaham
apūjayan
dīptais
tapobʰir
vibudʰāḥ
pitāmaham
apūjayan
/31/
Verse: 32
Halfverse: a
devatānāṃ
hitārtʰāya
mahātmā
vai
pitāmahaḥ
devatānāṃ
hita
_artʰāya
mahātmā
vai
pitāmahaḥ
/
Halfverse: c
uvāca
devatāḥ
sarvā
idaṃ
tuṣṭo
mahad
vacaḥ
uvāca
devatāḥ
sarvā
idaṃ
tuṣṭo
mahad
vacaḥ
/32/
Verse: 33
Halfverse: a
adya
prabʰr̥ti
lokāṃs
trīn
sarve
dānavarākṣasāḥ
adya
prabʰr̥ti
lokāṃs
trīn
sarve
dānava-rākṣasāḥ
/
Halfverse: c
bʰayena
prāvr̥tā
nityaṃ
vicariṣyanti
śāśvatam
bʰayena
prāvr̥tā
nityaṃ
vicariṣyanti
śāśvatam
/33/
Verse: 34
Halfverse: a
daivatais
tu
samāgamya
sarvaiś
cendrapurogamaiḥ
daivatais
tu
samāgamya
sarvaiś
ca
_indra-purogamaiḥ
/
Halfverse: c
vr̥ṣadʰvajas
tripurahā
mahādevaḥ
prasāditaḥ
vr̥ṣa-dʰvajas
tripurahā
mahā-devaḥ
prasāditaḥ
/34/
Verse: 35
Halfverse: a
prasannas
tu
mahādevo
devān
etad
vaco
'bravīt
prasannas
tu
mahā-devo
devān
etad
vaco
_abravīt
/
Halfverse: c
utpatsyati
hitārtʰaṃ
vo
nārī
rakṣaḥkṣayāvahā
utpatsyati
hita
_artʰaṃ
vo
nārī
rakṣaḥ-kṣaya
_āvahā
/35/
Verse: 36
Halfverse: a
eṣā
devaiḥ
prayuktā
tu
kṣud
yatʰā
dānavān
purā
eṣā
devaiḥ
prayuktā
tu
kṣud
yatʰā
dānavān
purā
/
Halfverse: c
bʰakṣayiṣyati
naḥ
sītā
rākṣasagʰnī
sarāvaṇān
bʰakṣayiṣyati
naḥ
sītā
rākṣasagʰnī
sarāvaṇān
/36/
Verse: 37
Halfverse: a
rāvaṇasyāpanītena
durvinītasya
durmateḥ
rāvaṇasya
_apanītena
durvinītasya
durmateḥ
/
Halfverse: c
ayaṃ
niṣṭānako
gʰoraḥ
śokena
samabʰiplutaḥ
ayaṃ
niṣṭānako
gʰoraḥ
śokena
samabʰiplutaḥ
/37/
Verse: 38
Halfverse: a
taṃ
na
paśyāmahe
loke
yo
naḥ
śaraṇado
bʰavet
taṃ
na
paśyāmahe
loke
yo
naḥ
śaraṇado
bʰavet
/
Halfverse: c
rāgʰaveṇopasr̥ṣṭānāṃ
kāleneva
yugakṣaye
rāgʰaveṇa
_upasr̥ṣṭānāṃ
kālena
_iva
yuga-kṣaye
/38/
{!}
Verse: 39
Halfverse: a
itīva
sarvā
rajanīcarastriyaḥ
itīva
sarvā
rajanīcarastriyaḥ
iti
_iva
sarvā
rajanī-cara-striyaḥ
iti
_iva
sarvā
rajanī-cara-striyaḥ
/
{Gem}
Halfverse: b
parasparaṃ
saṃparirabʰya
bāhubʰiḥ
parasparaṃ
saṃparirabʰya
bāhubʰiḥ
parasparaṃ
saṃparirabʰya
bāhubʰiḥ
parasparaṃ
saṃparirabʰya
bāhubʰiḥ
/
{Gem}
Halfverse: c
viṣedur
ārtātibʰayābʰipīḍitā
viṣedur
ārtātibʰayābʰipīḍitā
viṣedur
ārta
_atibʰaya
_abʰipīḍitā
viṣedur
ārta
_atibʰaya
_abʰipīḍitā
/
{Gem}
Halfverse: d
vinedur
uccaiś
ca
tadā
sudāruṇam
vinedur
uccaiś
ca
tadā
sudāruṇam
vinedur
uccaiś
ca
tadā
sudāruṇam
vinedur
uccaiś
ca
tadā
sudāruṇam
/39/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.