TITUS
Ramayana
Part No. 473
Previous part

Chapter: 82 
Adhyāya 82


Verse: 1 
Halfverse: a    tāni nāgasahasrāṇi   sārohāṇāṃ ca vājinām
   
tāni nāga-sahasrāṇi   sārohāṇāṃ ca vājinām /
Halfverse: c    
ratʰānāṃ cāgnivarṇānāṃ   sadʰvajānāṃ sahasraśaḥ
   
ratʰānāṃ ca_agni-varṇānāṃ   sadʰvajānāṃ sahasraśaḥ /1/

Verse: 2 
Halfverse: a    
rākṣasānāṃ sahasrāṇi   gadāparigʰayodʰinām
   
rākṣasānāṃ sahasrāṇi   gadā-parigʰa-yodʰinām /
Halfverse: c    
kāñcanadʰvajacitrāṇāṃ   śūrāṇāṃ kāmarūpiṇām
   
kāñcana-dʰvaja-citrāṇāṃ   śūrāṇāṃ kāma-rūpiṇām /2/

Verse: 3 
Halfverse: a    
nihatāni śarais tīkṣṇais   taptakāñcanabʰūṣaṇaiḥ
   
nihatāni śarais tīkṣṇais   tapta-kāñcana-bʰūṣaṇaiḥ /
Halfverse: c    
rāvaṇena prayuktāni   rāmeṇākliṣṭakarmaṇā
   
rāvaṇena prayuktāni   rāmeṇa_akliṣṭa-karmaṇā /3/

Verse: 4 
Halfverse: a    
dr̥ṣṭvā śrutvā ca saṃbʰrāntā   hataśeṣā niśācarāḥ
   
dr̥ṣṭvā śrutvā ca saṃbʰrāntā   hata-śeṣā niśā-carāḥ /
Halfverse: c    
rākṣasyaś ca samāgamya   dīnāś cintāpariplutāḥ
   
rākṣasyaś ca samāgamya   dīnāś cintā-pariplutāḥ /4/

Verse: 5 
Halfverse: a    
vidʰavā hataputrāś ca   krośantyo hatabāndʰavāḥ
   
vidʰavā hata-putrāś ca   krośantyo hata-bāndʰavāḥ /
Halfverse: c    
rākṣasyaḥ saha saṃgamya   duḥkʰārtāḥ paryadevayan
   
rākṣasyaḥ saha saṃgamya   duḥkʰa_ārtāḥ paryadevayan /5/

Verse: 6 
Halfverse: a    
katʰaṃ śūrpaṇakʰā vr̥ddʰā   karālā nirṇatodarī
   
katʰaṃ śūrpa-ṇakʰā vr̥ddʰā   karālā nirṇata_udarī /
Halfverse: c    
āsasāda vane rāmaṃ   kandarpam iva rūpiṇam
   
āsasāda vane rāmaṃ   kandarpam iva rūpiṇam /6/

Verse: 7 
Halfverse: a    
sukumāraṃ mahāsattvaṃ   sarvabʰūtahite ratam
   
sukumāraṃ mahā-sattvaṃ   sarva-bʰūta-hite ratam /
Halfverse: c    
taṃ dr̥ṣṭvā lokavadʰyā    hīnarūpā prakāmitā
   
taṃ dr̥ṣṭvā loka-vadʰyā    hīna-rūpā prakāmitā /7/

Verse: 8 
Halfverse: a    
katʰaṃ sarvaguṇair hīnā   guṇavantaṃ mahaujasaṃ
   
katʰaṃ sarva-guṇair hīnā   guṇavantaṃ mahā_ojasaṃ /
Halfverse: c    
sumukʰaṃ durmukʰī rāmaṃ   kāmayām āsa rākṣasī
   
sumukʰaṃ durmukʰī rāmaṃ   kāmayām āsa rākṣasī /8/

Verse: 9 
Halfverse: a    
janasyāsyālpabʰāgyatvāt   palinī śvetamūrdʰajā
   
janasya_asya_alpa-bʰāgyatvāt   palinī śveta-mūrdʰajā /
Halfverse: c    
akāryam apahāsyaṃ ca   sarvalokavigarhitam
   
akāryam apahāsyaṃ ca   sarva-loka-vigarhitam /9/

Verse: 10 
Halfverse: a    
rākṣasānāṃ vināśāya   dūṣaṇasya kʰarasya ca
   
rākṣasānāṃ vināśāya   dūṣaṇasya kʰarasya ca /
Halfverse: c    
cakārāpratirūpā    rāgʰavasya pradʰarṣaṇam
   
cakāra_apratirūpā    rāgʰavasya pradʰarṣaṇam /10/

Verse: 11 
Halfverse: a    
tan nimittam idaṃ vairaṃ   rāvaṇena kr̥taṃ mahat
   
tan nimittam idaṃ vairaṃ   rāvaṇena kr̥taṃ mahat /
Halfverse: c    
vadʰāya nītā sītā   daśagrīveṇa rakṣasā
   
vadʰāya nītā sītā   daśagrīveṇa rakṣasā /11/

Verse: 12 
Halfverse: a    
na ca sītāṃ daśagrīvaḥ   prāpnoti janakātmajām
   
na ca sītāṃ daśagrīvaḥ   prāpnoti janaka_ātmajām /
Halfverse: c    
baddʰaṃ balavatā vairam   akṣayaṃ rāgʰaveṇa ha
   
baddʰaṃ balavatā vairam   akṣayaṃ rāgʰaveṇa ha /12/

Verse: 13 
Halfverse: a    
vaidehīṃ prārtʰayānaṃ taṃ   virādʰaṃ prekṣya rākṣasaṃ
   
vaidehīṃ prārtʰayānaṃ taṃ   virādʰaṃ prekṣya rākṣasaṃ /
Halfverse: c    
hatam ekena rāmeṇa   paryāptaṃ tannidarśanam
   
hatam ekena rāmeṇa   paryāptaṃ tan-nidarśanam /13/

Verse: 14 
Halfverse: a    
caturdaśasahasrāṇi   rakṣasāṃ bʰīmakarmaṇām
   
caturdaśa-sahasrāṇi   rakṣasāṃ bʰīma-karmaṇām /
Halfverse: c    
nihatāni janastʰāne   śarair agniśikʰopamaiḥ
   
nihatāni jana-stʰāne   śarair agni-śikʰā_upamaiḥ /14/

Verse: 15 
Halfverse: a    
kʰaraś ca nihataḥ saṃkʰye   dūṣaṇas triśirās tatʰā
   
kʰaraś ca nihataḥ saṃkʰye   dūṣaṇas triśirās tatʰā /
Halfverse: c    
śarair ādityasaṃkāśaiḥ   paryāptaṃ tannidarśanam
   
śarair āditya-saṃkāśaiḥ   paryāptaṃ tan-nidarśanam /15/

Verse: 16 
Halfverse: a    
hato yojanabāhuś ca   kabandʰo rudʰirāśanaḥ
   
hato yojana-bāhuś ca   kabandʰo rudʰira_aśanaḥ /
Halfverse: c    
krodʰārto vinadan so 'tʰa   paryāptaṃ tannidarśanam
   
krodʰa_ārto vinadan so_atʰa   paryāptaṃ tan-nidarśanam /16/

Verse: 17 
Halfverse: a    
jagʰāna balinaṃ rāmaḥ   sahasranayanātmajam
   
jagʰāna balinaṃ rāmaḥ   sahasra-nayana_ātmajam /
Halfverse: c    
bālinaṃ megʰasaṃkāśaṃ   paryāptaṃ tannidarśanam
   
bālinaṃ megʰa-saṃkāśaṃ   paryāptaṃ tan-nidarśanam /17/

Verse: 18 
Halfverse: a    
r̥śyamūke vasañ śaile   dīno bʰagnamanoratʰaḥ
   
r̥śyamūke vasan śaile   dīno bʰagna-mano-ratʰaḥ /
Halfverse: c    
sugrīvaḥ stʰāpito rājye   paryāptaṃ tannidarśanam
   
sugrīvaḥ stʰāpito rājye   paryāptaṃ tan-nidarśanam /18/

Verse: 19 
Halfverse: a    
dʰarmārtʰasahitaṃ vākyaṃ   sarveṣāṃ rakṣasāṃ hitam
   
dʰarma_artʰa-sahitaṃ vākyaṃ   sarveṣāṃ rakṣasāṃ hitam /
Halfverse: c    
yuktaṃ vibʰīṣaṇenoktaṃ   mohāt tasya na rocate
   
yuktaṃ vibʰīṣaṇena_uktaṃ   mohāt tasya na rocate /19/

Verse: 20 
Halfverse: a    
vibʰīṣaṇavacaḥ kuryād   yadi sma dʰanadānujaḥ
   
vibʰīṣaṇa-vacaḥ kuryād   yadi sma dʰanada_anujaḥ /
Halfverse: c    
śmaśānabʰūtā duḥkʰārtā   neyaṃ laṅkā purī bʰavet
   
śmaśāna-bʰūtā duḥkʰa_ārtā   na_iyaṃ laṅkā purī bʰavet /20/

Verse: 21 
Halfverse: a    
kumbʰakarṇaṃ hataṃ śrutvā   rāgʰaveṇa mahābalam
   
kumbʰa-karṇaṃ hataṃ śrutvā   rāgʰaveṇa mahā-balam /
Halfverse: c    
priyaṃ cendrajitaṃ putraṃ   rāvaṇo nāvabudʰyate
   
priyaṃ ca_indrajitaṃ putraṃ   rāvaṇo na_avabudʰyate /21/

Verse: 22 
Halfverse: a    
mama putro mama bʰrātā   mama bʰartā raṇe hataḥ
   
mama putro mama bʰrātā   mama bʰartā raṇe hataḥ /
Halfverse: c    
ity evaṃ śrūyate śabdo   rākṣasānāṃ kule kule
   
ity evaṃ śrūyate śabdo   rākṣasānāṃ kule kule /22/

Verse: 23 
Halfverse: a    
ratʰāś cāśvāś ca nāgāś ca   hatāḥ śatasahasraśaḥ
   
ratʰāś ca_aśvāś ca nāgāś ca   hatāḥ śata-sahasraśaḥ /
Halfverse: c    
raṇe rāmeṇa śūreṇa   rākṣasāś ca padātayaḥ
   
raṇe rāmeṇa śūreṇa   rākṣasāś ca padātayaḥ /23/

Verse: 24 
Halfverse: a    
rudro yadi viṣṇur   mahendro śatakratuḥ
   
rudro yadi viṣṇur   mahā_indro śata-kratuḥ /
Halfverse: c    
hanti no rāmarūpeṇa   yadi svayam antakaḥ
   
hanti no rāma-rūpeṇa   yadi svayam antakaḥ /24/

Verse: 25 
Halfverse: a    
hatapravīrā rāmeṇa   nirāśā jīvite vayam
   
hata-pravīrā rāmeṇa   nirāśā jīvite vayam /
Halfverse: c    
apaśyantyo bʰayasyāntam   anātʰā vilapāmahe
   
apaśyantyo bʰayasya_antam   anātʰā vilapāmahe /25/

Verse: 26 
Halfverse: a    
rāmahastād daśagrīvaḥ   śūro dattavaro yudʰi
   
rāma-hastād daśagrīvaḥ   śūro datta-varo yudʰi /
Halfverse: c    
idaṃ bʰayaṃ mahāgʰoram   utpannaṃ nāvabudʰyate
   
idaṃ bʰayaṃ mahā-gʰoram   utpannaṃ na_avabudʰyate /26/

Verse: 27 
Halfverse: a    
na devā na ca gandʰarvā   na piśācā na rākasāḥ
   
na devā na ca gandʰarvā   na piśācā na rākasāḥ /
Halfverse: c    
upasr̥ṣṭaṃ paritrātuṃ   śaktā rāmeṇa saṃyuge
   
upasr̥ṣṭaṃ paritrātuṃ   śaktā rāmeṇa saṃyuge /27/

Verse: 28 
Halfverse: a    
utpātāś cāpi dr̥śyante   rāvaṇasya raṇe raṇe
   
utpātāś ca_api dr̥śyante   rāvaṇasya raṇe raṇe /
Halfverse: c    
katʰayiṣyanti rāmeṇa   rāvaṇasya nibarhaṇam
   
katʰayiṣyanti rāmeṇa   rāvaṇasya nibarhaṇam /28/

Verse: 29 
Halfverse: a    
pitāmahena prītena   devadānavarākṣasaiḥ
   
pitāmahena prītena   deva-dānava-rākṣasaiḥ /
Halfverse: c    
rāvaṇasyābʰayaṃ dattaṃ   mānuṣebʰyo na yācitam
   
rāvaṇasya_abʰayaṃ dattaṃ   mānuṣebʰyo na yācitam /29/

Verse: 30 
Halfverse: a    
tad idaṃ mānuṣān manye   prāptaṃ niḥsaṃśayaṃ bʰayam
   
tad idaṃ mānuṣān manye   prāptaṃ niḥsaṃśayaṃ bʰayam /
Halfverse: c    
jīvitāntakaraṃ gʰoraṃ   rakṣasāṃ rāvaṇasya ca
   
jīvita_anta-karaṃ gʰoraṃ   rakṣasāṃ rāvaṇasya ca /30/

Verse: 31 
Halfverse: a    
pīḍyamānās tu balinā   varadānena rakṣasā
   
pīḍyamānās tu balinā   vara-dānena rakṣasā /
Halfverse: c    
dīptais tapobʰir vibudʰāḥ   pitāmaham apūjayan
   
dīptais tapobʰir vibudʰāḥ   pitāmaham apūjayan /31/

Verse: 32 
Halfverse: a    
devatānāṃ hitārtʰāya   mahātmā vai pitāmahaḥ
   
devatānāṃ hita_artʰāya   mahātmā vai pitāmahaḥ /
Halfverse: c    
uvāca devatāḥ sarvā   idaṃ tuṣṭo mahad vacaḥ
   
uvāca devatāḥ sarvā   idaṃ tuṣṭo mahad vacaḥ /32/

Verse: 33 
Halfverse: a    
adya prabʰr̥ti lokāṃs trīn   sarve dānavarākṣasāḥ
   
adya prabʰr̥ti lokāṃs trīn   sarve dānava-rākṣasāḥ /
Halfverse: c    
bʰayena prāvr̥tā nityaṃ   vicariṣyanti śāśvatam
   
bʰayena prāvr̥tā nityaṃ   vicariṣyanti śāśvatam /33/

Verse: 34 
Halfverse: a    
daivatais tu samāgamya   sarvaiś cendrapurogamaiḥ
   
daivatais tu samāgamya   sarvaiś ca_indra-purogamaiḥ /
Halfverse: c    
vr̥ṣadʰvajas tripurahā   mahādevaḥ prasāditaḥ
   
vr̥ṣa-dʰvajas tripurahā   mahā-devaḥ prasāditaḥ /34/

Verse: 35 
Halfverse: a    
prasannas tu mahādevo   devān etad vaco 'bravīt
   
prasannas tu mahā-devo   devān etad vaco_abravīt /
Halfverse: c    
utpatsyati hitārtʰaṃ vo   nārī rakṣaḥkṣayāvahā
   
utpatsyati hita_artʰaṃ vo   nārī rakṣaḥ-kṣaya_āvahā /35/

Verse: 36 
Halfverse: a    
eṣā devaiḥ prayuktā tu   kṣud yatʰā dānavān purā
   
eṣā devaiḥ prayuktā tu   kṣud yatʰā dānavān purā /
Halfverse: c    
bʰakṣayiṣyati naḥ sītā   rākṣasagʰnī sarāvaṇān
   
bʰakṣayiṣyati naḥ sītā   rākṣasagʰnī sarāvaṇān /36/

Verse: 37 
Halfverse: a    
rāvaṇasyāpanītena   durvinītasya durmateḥ
   
rāvaṇasya_apanītena   durvinītasya durmateḥ /
Halfverse: c    
ayaṃ niṣṭānako gʰoraḥ   śokena samabʰiplutaḥ
   
ayaṃ niṣṭānako gʰoraḥ   śokena samabʰiplutaḥ /37/

Verse: 38 
Halfverse: a    
taṃ na paśyāmahe loke   yo naḥ śaraṇado bʰavet
   
taṃ na paśyāmahe loke   yo naḥ śaraṇado bʰavet /
Halfverse: c    
rāgʰaveṇopasr̥ṣṭānāṃ   kāleneva yugakṣaye
   
rāgʰaveṇa_upasr̥ṣṭānāṃ   kālena_iva yuga-kṣaye /38/ {!}

Verse: 39 


Halfverse: a    
itīva sarvā rajanīcarastriyaḥ    itīva sarvā rajanīcarastriyaḥ
   
iti_iva sarvā rajanī-cara-striyaḥ    iti_iva sarvā rajanī-cara-striyaḥ / {Gem}
Halfverse: b    
parasparaṃ saṃparirabʰya bāhubʰiḥ    parasparaṃ saṃparirabʰya bāhubʰiḥ
   
parasparaṃ saṃparirabʰya bāhubʰiḥ    parasparaṃ saṃparirabʰya bāhubʰiḥ / {Gem}
Halfverse: c    
viṣedur ārtātibʰayābʰipīḍitā    viṣedur ārtātibʰayābʰipīḍitā
   
viṣedur ārta_atibʰaya_abʰipīḍitā    viṣedur ārta_atibʰaya_abʰipīḍitā / {Gem}
Halfverse: d    
vinedur uccaiś ca tadā sudāruṇam    vinedur uccaiś ca tadā sudāruṇam
   
vinedur uccaiś ca tadā sudāruṇam    vinedur uccaiś ca tadā sudāruṇam /39/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.