TITUS
Ramayana
Part No. 474
Chapter: 83
Adhyāya
83
Verse: 1
Halfverse: a
ārtānāṃ
rākṣasīnāṃ
tu
laṅkāyāṃ
vai
kule
kule
ārtānāṃ
rākṣasīnāṃ
tu
laṅkāyāṃ
vai
kule
kule
/
Halfverse: c
rāvaṇaḥ
karuṇaṃ
śabdaṃ
śuśrāva
pariveditam
rāvaṇaḥ
karuṇaṃ
śabdaṃ
śuśrāva
pariveditam
/1/
Verse: 2
Halfverse: a
sa
tu
dīrgʰaṃ
viniśvasya
muhūrtaṃ
dʰyānam
āstʰitaḥ
sa
tu
dīrgʰaṃ
viniśvasya
muhūrtaṃ
dʰyānam
āstʰitaḥ
/
Halfverse: c
babʰūva
paramakruddʰo
rāvaṇo
bʰīmadarśanaḥ
babʰūva
parama-kruddʰo
rāvaṇo
bʰīma-darśanaḥ
/2/
Verse: 3
Halfverse: a
saṃdaśya
daśanair
oṣṭʰaṃ
krodʰasaṃraktalocanaḥ
saṃdaśya
daśanair
oṣṭʰaṃ
krodʰa-saṃrakta-locanaḥ
/
{
-o
-}
Halfverse: c
rākṣasair
api
durdarśaḥ
kālāgnir
iva
mūrcʰitaḥ
rākṣasair
api
durdarśaḥ
kāla
_agnir
iva
mūrcʰitaḥ
/3/
Verse: 4
Halfverse: a
uvāca
ca
samīpastʰān
rākṣasān
rākṣaseśvaraḥ
uvāca
ca
samīpastʰān
rākṣasān
rākṣasa
_īśvaraḥ
/
Halfverse: c
bʰayāvyaktakatʰāṃs
tatra
nirdahann
iva
cakṣuṣā
bʰaya
_avyakta-katʰāṃs
tatra
nirdahann
iva
cakṣuṣā
/4/
Verse: 5
Halfverse: a
mahodaraṃ
mahāpārśvaṃ
virūpākṣaṃ
ca
rākṣasaṃ
mahā
_udaraṃ
mahā-pārśvaṃ
virūpa
_akṣaṃ
ca
rākṣasaṃ
/
Halfverse: c
śīgʰraṃ
vadata
sainyāni
niryāteti
mamājñayā
śīgʰraṃ
vadata
sainyāni
niryāta
_iti
mama
_ājñayā
/5/
Verse: 6
Halfverse: a
tasya
tadvacanaṃ
śrutvā
rākṣasās
te
bʰayārditāḥ
tasya
tad-vacanaṃ
śrutvā
rākṣasās
te
bʰaya
_arditāḥ
/
Halfverse: c
codayām
āsur
avyagrān
rākṣasāṃs
tān
nr̥pājñayā
codayām
āsur
avyagrān
rākṣasāṃs
tān
nr̥pa
_ājñayā
/6/
Verse: 7
Halfverse: a
te
tu
sarve
tatʰety
uktvā
rākṣasā
gʰoradarśanāḥ
te
tu
sarve
tatʰā
_ity
uktvā
rākṣasā
gʰora-darśanāḥ
/
Halfverse: c
kr̥tasvastyayanāḥ
sarve
rāvaṇābʰimukʰā
yayuḥ
kr̥ta-svastyayanāḥ
sarve
rāvaṇa
_abʰimukʰā
yayuḥ
/7/
Verse: 8
Halfverse: a
pratipūjya
yatʰānyāyaṃ
rāvaṇaṃ
te
mahāratʰāḥ
pratipūjya
yatʰā-nyāyaṃ
rāvaṇaṃ
te
mahā-ratʰāḥ
/
Halfverse: c
tastʰuḥ
prāñjalayaḥ
sarve
bʰartur
vijayakāṅkṣiṇaḥ
tastʰuḥ
prāñjalayaḥ
sarve
bʰartur
vijaya-kāṅkṣiṇaḥ
/8/
Verse: 9
Halfverse: a
atʰovāca
prahasyaitān
rāvaṇaḥ
krodʰamūrcʰitaḥ
atʰa
_uvāca
prahasya
_etān
rāvaṇaḥ
krodʰa-mūrcʰitaḥ
/
Halfverse: c
mahodaramahāpārśvau
virūpākṣaṃ
ca
rākṣasaṃ
mahā
_udara-mahā-pārśvau
virūpa
_akṣaṃ
ca
rākṣasaṃ
/9/
Verse: 10
Halfverse: a
adya
bāṇair
dʰanurmuktair
yugāntādityasaṃnibʰaiḥ
adya
bāṇair
dʰanur-muktair
yuga
_anta
_āditya-saṃnibʰaiḥ
/
Halfverse: c
rāgʰavaṃ
lakṣmaṇaṃ
caiva
neṣyāmi
yamasādʰanam
rāgʰavaṃ
lakṣmaṇaṃ
caiva
neṣyāmi
yama-sādʰanam
/10/
Verse: 11
Halfverse: a
kʰarasya
kumbʰakarṇasya
prahastendrajitos
tatʰā
kʰarasya
kumbʰa-karṇasya
prahasta
_indrajitos
tatʰā
/
Halfverse: c
kariṣyāmi
pratīkāram
adya
śatruvadʰād
aham
kariṣyāmi
pratīkāram
adya
śatru-vadʰād
aham
/11/
Verse: 12
Halfverse: a
naivāntarikṣaṃ
na
diśo
na
nadyo
nāpi
sāgaraḥ
na
_eva
_antarikṣaṃ
na
diśo
na
nadyo
na
_api
sāgaraḥ
/
Halfverse: c
prakāśatvaṃ
gamiṣyāmi
madbāṇajaladāvr̥tāḥ
prakāśatvaṃ
gamiṣyāmi
mad-bāṇa-jalada
_āvr̥tāḥ
/12/
Verse: 13
Halfverse: a
adya
vānarayūtʰānāṃ
tāni
yūtʰāni
bʰāgaśaḥ
adya
vānara-yūtʰānāṃ
tāni
yūtʰāni
bʰāgaśaḥ
/
Halfverse: c
dʰanuḥsamudrād
udbʰūtair
matʰiṣyāmi
śarormibʰiḥ
dʰanuḥ-samudrād
udbʰūtair
matʰiṣyāmi
śara
_ūrmibʰiḥ
/13/
Verse: 14
Halfverse: a
vyākośapadmacakrāṇi
padmakesaravarcasām
vyākośa-padma-cakrāṇi
padma-kesara-varcasām
/
Halfverse: c
adya
yūtʰataṭākāni
gajavat
pramatʰāmy
aham
adya
yūtʰa-taṭākāni
gajavat
pramatʰāmy
aham
/14/
Verse: 15
Halfverse: a
saśarair
adya
vadanaiḥ
saṃkʰye
vānarayūtʰapāḥ
saśarair
adya
vadanaiḥ
saṃkʰye
vānara-yūtʰapāḥ
/
Halfverse: c
maṇḍayiṣyanti
vasudʰāṃ
sanālair
iva
paṅkalaiḥ
maṇḍayiṣyanti
vasudʰāṃ
sanālair
iva
paṅkalaiḥ
/15/
Verse: 16
Halfverse: a
adya
yuddʰapracaṇḍānāṃ
harīṇāṃ
drumayodʰinām
adya
yuddʰa-pracaṇḍānāṃ
harīṇāṃ
druma-yodʰinām
/
Halfverse: c
muktenaikeṣuṇā
yuddʰe
bʰetsyāmi
ca
śataṃśatam
muktena
_eka
_iṣuṇā
yuddʰe
bʰetsyāmi
ca
śataṃ-śatam
/16/
Verse: 17
Halfverse: a
hato
bʰartā
hato
bʰrātā
yāsāṃ
ca
tanayā
hatāḥ
hato
bʰartā
hato
bʰrātā
yāsāṃ
ca
tanayā
hatāḥ
/
Halfverse: c
vadʰenādya
ripos
tāsāṃ
karmomy
asrapramārjanam
vadʰena
_adya
ripos
tāsāṃ
karmomy
asra-pramārjanam
/17/
Verse: 18
Halfverse: a
adya
madbāṇanirbʰinnaiḥ
prakīrṇair
gatacetanaiḥ
adya
mad-bāṇa-nirbʰinnaiḥ
prakīrṇair
gata-cetanaiḥ
/
Halfverse: c
karomi
vānarair
yuddʰe
yatnāvekṣya
talāṃ
mahīm
karomi
vānarair
yuddʰe
yatna
_āvekṣya
talāṃ
mahīm
/18/
Verse: 19
Halfverse: a
adya
gomāyavo
gr̥dʰrā
ye
ca
māṃsāśino
'pare
adya
gomāyavo
gr̥dʰrā
ye
ca
māṃsa
_aśino
_apare
/
Halfverse: c
sarvāṃs
tāṃs
tarpayiṣyāmi
śatrumāṃsaiḥ
śarārditaiḥ
sarvāṃs
tāṃs
tarpayiṣyāmi
śatru-māṃsaiḥ
śara
_arditaiḥ
/19/
Verse: 20
Halfverse: a
kalpyatāṃ
me
ratʰaśīgʰraṃ
kṣipram
ānīyatāṃ
dʰanuḥ
kalpyatāṃ
me
ratʰa-śīgʰraṃ
kṣipram
ānīyatāṃ
dʰanuḥ
/
Halfverse: c
anuprayāntu
māṃ
yuddʰe
ye
'vaśiṣṭā
niśācarāḥ
anuprayāntu
māṃ
yuddʰe
ye
_avaśiṣṭā
niśā-carāḥ
/20/
Verse: 21
Halfverse: a
tasya
tadvacanaṃ
śrutvā
mahāpārśvo
'bravīd
vacaḥ
tasya
tad-vacanaṃ
śrutvā
mahā-pārśvo
_abravīd
vacaḥ
/
Halfverse: c
balādʰyakṣān
stʰitāṃs
tatra
balaṃ
saṃtvaryatām
iti
bala
_adʰyakṣān
stʰitāṃs
tatra
balaṃ
saṃtvaryatām
iti
/21/
Verse: 22
Halfverse: a
balādʰyakṣās
tu
saṃrabdʰā
rākṣasāṃs
tān
gr̥hād
gr̥hāt
bala
_adʰyakṣās
tu
saṃrabdʰā
rākṣasāṃs
tān
gr̥hād
gr̥hāt
/
Halfverse: c
codayantaḥ
pariyayur
laṅkāṃ
lagʰuparākramāḥ
codayantaḥ
pariyayur
laṅkāṃ
lagʰu-parākramāḥ
/22/
Verse: 23
Halfverse: a
tato
muhūrtān
niṣpetū
rākṣasā
bʰīmavikramāḥ
tato
muhūrtān
niṣpetū
rākṣasā
bʰīma-vikramāḥ
/
Halfverse: c
nardanto
bʰīmavadanā
nānāpraharaṇair
bʰujaiḥ
nardanto
bʰīma-vadanā
nānā-praharaṇair
bʰujaiḥ
/23/
Verse: 24
Halfverse: a
asibʰiḥ
paṭṭasaiḥ
śūlair
galābʰir
musalair
halaiḥ
asibʰiḥ
paṭṭasaiḥ
śūlair
galābʰir
musalair
halaiḥ
/
Halfverse: c
śaktibʰis
tīkṣṇadʰārābʰir
mahadbʰiḥ
kūṭamudgaraiḥ
śaktibʰis
tīkṣṇa-dʰārābʰir
mahadbʰiḥ
kūṭa-mudgaraiḥ
/24/
Verse: 25
Halfverse: a
yaṣṭibʰir
vimalaiś
cakrair
niśitaiś
ca
paraśvadʰaiḥ
yaṣṭibʰir
vimalaiś
cakrair
niśitaiś
ca
paraśvadʰaiḥ
/
Halfverse: c
bʰiṇḍipālaiḥ
śatagʰnībʰir
anyaiś
cāpi
varāyudʰaiḥ
bʰiṇḍi-pālaiḥ
śatagʰnībʰir
anyaiś
ca
_api
vara
_āyudʰaiḥ
/25/
Verse: 26
Halfverse: a
atʰānayan
balādʰyakṣāś
catvāro
rāvaṇājñayā
atʰa
_ānayan
bala
_adʰyakṣāś
catvāro
rāvaṇa
_ājñayā
/
Halfverse: c
drutaṃ
sūtasamāyuktaṃ
yuktāṣṭaturagaṃ
ratʰam
drutaṃ
sūta-samāyuktaṃ
yukta
_aṣṭa-turagaṃ
ratʰam
/26/
Verse: 27
Halfverse: a
āruroha
ratʰaṃ
divyaṃ
dīpyamānaṃ
svatejasā
āruroha
ratʰaṃ
divyaṃ
dīpyamānaṃ
sva-tejasā
/
Halfverse: c
rāvaṇaḥ
sattvagāmbʰīryād
dārayann
iva
medinīm
rāvaṇaḥ
sattva-gāmbʰīryād
dārayann
iva
medinīm
/27/
Verse: 28
Halfverse: a
rāvaṇenābʰyanujñātau
mahāpārśvamahodarau
rāvaṇena
_abʰyanujñātau
mahā-pārśva-mahā
_udarau
/
Halfverse: c
virūpākṣaś
ca
durdʰarṣo
ratʰān
āruruhus
tadā
virūpa
_akṣaś
ca
durdʰarṣo
ratʰān
āruruhus
tadā
/28/
Verse: 29
Halfverse: a
te
tu
hr̥ṣṭā
vinardanto
bʰindata
iva
medinīm
te
tu
hr̥ṣṭā
vinardanto
bʰindata
iva
medinīm
/
Halfverse: c
nādaṃ
gʰoraṃ
vimuñcanto
niryayur
jayakāṅkṣiṇaḥ
nādaṃ
gʰoraṃ
vimuñcanto
niryayur
jaya-kāṅkṣiṇaḥ
/29/
Verse: 30
Halfverse: a
tato
yuddʰāya
tejasvī
rakṣogaṇabalair
vr̥taḥ
tato
yuddʰāya
tejasvī
rakṣo-gaṇa-balair
vr̥taḥ
/
Halfverse: c
niryayāv
udyatadʰanuḥ
kālāntakayamomapaḥ
niryayāv
udyata-dʰanuḥ
kāla
_antaka-yama
_umapaḥ
/30/
Verse: 31
Halfverse: a
tataḥ
prajavanāśvena
ratʰena
sa
mahāratʰaḥ
tataḥ
prajavana
_aśvena
ratʰena
sa
mahā-ratʰaḥ
/
Halfverse: c
dvāreṇa
niryayau
tena
yatra
tau
rāmalakṣmaṇau
dvāreṇa
niryayau
tena
yatra
tau
rāma-lakṣmaṇau
/31/
Verse: 32
Halfverse: a
tato
naṣṭaprabʰaḥ
sūryo
diśaś
ca
timirāvr̥tāḥ
tato
naṣṭa-prabʰaḥ
sūryo
diśaś
ca
timira
_āvr̥tāḥ
/
Halfverse: c
dvijāś
ca
nedur
gʰorāś
ca
saṃcacāla
ca
medinī
dvijāś
ca
nedur
gʰorāś
ca
saṃcacāla
ca
medinī
/32/
Verse: 33
Halfverse: a
vavarṣa
rudʰiraṃ
devaś
caskʰaluś
ca
turaṃgamāḥ
vavarṣa
rudʰiraṃ
devaś
caskʰaluś
ca
turaṃ-gamāḥ
/
Halfverse: c
dʰvajāgre
nyapatad
gr̥dʰro
vineduś
cāśivaṃ
śivāḥ
dʰvaja
_agre
nyapatad
gr̥dʰro
vineduś
ca
_aśivaṃ
śivāḥ
/33/
Verse: 34
Halfverse: a
nayanaṃ
cāspʰurad
vāmaṃ
savyo
bāhur
akampata
nayanaṃ
ca
_aspʰurad
vāmaṃ
savyo
bāhur
akampata
/
Halfverse: c
vivarṇavadanaś
cāsīt
kiṃ
cid
abʰraśyata
svaraḥ
vivarṇa-vadanaś
ca
_āsīt
kiṃcid
abʰraśyata
svaraḥ
/34/
Verse: 35
Halfverse: a
tato
niṣpatato
yuddʰe
daśagrīvasya
rakṣasaḥ
tato
niṣpatato
yuddʰe
daśagrīvasya
rakṣasaḥ
/
Halfverse: c
raṇe
nidʰanaśaṃsīni
rūpāṇy
etāni
jajñire
raṇe
nidʰana-śaṃsīni
rūpāṇy
etāni
jajñire
/35/
Verse: 36
Halfverse: a
antarikṣāt
papātolkā
nirgʰātasamanisvanā
antarikṣāt
papāta
_ulkā
nirgʰāta-sama-nisvanā
/
Halfverse: c
vinedur
aśivaṃ
gr̥dʰrā
vāyasair
anunāditāḥ
vinedur
aśivaṃ
gr̥dʰrā
vāyasair
anunāditāḥ
/36/
Verse: 37
Halfverse: a
etān
acintayan
gʰorān
utpātān
samupastʰitān
etān
acintayan
gʰorān
utpātān
samupastʰitān
/
Halfverse: c
niryayau
rāvaṇo
mohād
vadʰārtʰī
kālacoditaḥ
niryayau
rāvaṇo
mohād
vadʰa
_artʰī
kāla-coditaḥ
/37/
Verse: 38
Halfverse: a
teṣāṃ
tu
ratʰagʰoṣeṇa
rākṣasānāṃ
mahātmanām
teṣāṃ
tu
ratʰa-gʰoṣeṇa
rākṣasānāṃ
mahātmanām
/
Halfverse: c
vānarāṇām
api
camūr
yuddʰāyaivābʰyavartata
vānarāṇām
api
camūr
yuddʰāya
_eva
_abʰyavartata
/38/
Verse: 39
Halfverse: a
teṣāṃ
sutumulaṃ
yuddʰaṃ
babʰūva
kapirakṣasām
teṣāṃ
sutumulaṃ
yuddʰaṃ
babʰūva
kapi-rakṣasām
/
Halfverse: c
anyonyam
āhvayānānāṃ
kruddʰānāṃ
jayam
iccʰatām
anyonyam
āhvayānānāṃ
kruddʰānāṃ
jayam
iccʰatām
/39/
Verse: 40
Halfverse: a
tataḥ
kruddʰo
daśagrīvaḥ
śaraiḥ
kāñcanabʰūṣaṇaiḥ
tataḥ
kruddʰo
daśagrīvaḥ
śaraiḥ
kāñcana-bʰūṣaṇaiḥ
/
Halfverse: c
vānarāṇām
anīkeṣu
cakāra
kadanaṃ
mahat
vānarāṇām
anīkeṣu
cakāra
kadanaṃ
mahat
/40/
Verse: 41
Halfverse: a
nikr̥ttaśirasaḥ
ke
cid
rāvaṇena
valīmukʰāḥ
nikr̥tta-śirasaḥ
kecid
rāvaṇena
valī-mukʰāḥ
/
Halfverse: c
niruccʰvāsā
hatāḥ
ke
cit
ke
cit
pārśveṣu
dāritāḥ
niruccʰvāsā
hatāḥ
kecit
kecit
pārśveṣu
dāritāḥ
/
Halfverse: e
ke
cid
vibʰinnaśirasaḥ
ke
cic
cakṣurvivarjitāḥ
kecid
vibʰinna-śirasaḥ
kecic
cakṣur-vivarjitāḥ
/41/
Verse: 42
Halfverse: a
daśānanaḥ
krodʰavivr̥ttanetro
daśānanaḥ
krodʰavivr̥ttanetro
daśa
_ananaḥ
krodʰa-vivr̥tta-netro
daśa
_ananaḥ
krodʰa-vivr̥tta-netro
/
{Gem}
Halfverse: b
yato
yato
'bʰyeti
ratʰena
saṃkʰye
yato
yato
'bʰyeti
ratʰena
saṃkʰye
yato
yato
_abʰyeti
ratʰena
saṃkʰye
yato
yato
_abʰyeti
ratʰena
saṃkʰye
/
{Gem}
Halfverse: c
tatas
tatas
tasya
śarapravegaṃ
tatas
tatas
tasya
śarapravegaṃ
tatas
tatas
tasya
śara-pravegaṃ
tatas
tatas
tasya
śara-pravegaṃ
/
{Gem}
Halfverse: d
soḍʰuṃ
na
śekur
hariyūtʰapās
te
soḍʰuṃ
na
śekur
hariyūtʰapās
te
soḍʰuṃ
na
śekur
hari-yūtʰapās
te
soḍʰuṃ
na
śekur
hari-yūtʰapās
te
/42/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.