TITUS
Ramayana
Part No. 474
Previous part

Chapter: 83 
Adhyāya 83


Verse: 1 
Halfverse: a    ārtānāṃ rākṣasīnāṃ tu   laṅkāyāṃ vai kule kule
   
ārtānāṃ rākṣasīnāṃ tu   laṅkāyāṃ vai kule kule /
Halfverse: c    
rāvaṇaḥ karuṇaṃ śabdaṃ   śuśrāva pariveditam
   
rāvaṇaḥ karuṇaṃ śabdaṃ   śuśrāva pariveditam /1/

Verse: 2 
Halfverse: a    
sa tu dīrgʰaṃ viniśvasya   muhūrtaṃ dʰyānam āstʰitaḥ
   
sa tu dīrgʰaṃ viniśvasya   muhūrtaṃ dʰyānam āstʰitaḥ /
Halfverse: c    
babʰūva paramakruddʰo   rāvaṇo bʰīmadarśanaḥ
   
babʰūva parama-kruddʰo   rāvaṇo bʰīma-darśanaḥ /2/

Verse: 3 
Halfverse: a    
saṃdaśya daśanair oṣṭʰaṃ   krodʰasaṃraktalocanaḥ
   
saṃdaśya daśanair oṣṭʰaṃ   krodʰa-saṃrakta-locanaḥ / {-o-}
Halfverse: c    
rākṣasair api durdarśaḥ   kālāgnir iva mūrcʰitaḥ
   
rākṣasair api durdarśaḥ   kāla_agnir iva mūrcʰitaḥ /3/

Verse: 4 
Halfverse: a    
uvāca ca samīpastʰān   rākṣasān rākṣaseśvaraḥ
   
uvāca ca samīpastʰān   rākṣasān rākṣasa_īśvaraḥ /
Halfverse: c    
bʰayāvyaktakatʰāṃs tatra   nirdahann iva cakṣuṣā
   
bʰaya_avyakta-katʰāṃs tatra   nirdahann iva cakṣuṣā /4/

Verse: 5 
Halfverse: a    
mahodaraṃ mahāpārśvaṃ   virūpākṣaṃ ca rākṣasaṃ
   
mahā_udaraṃ mahā-pārśvaṃ   virūpa_akṣaṃ ca rākṣasaṃ /
Halfverse: c    
śīgʰraṃ vadata sainyāni   niryāteti mamājñayā
   
śīgʰraṃ vadata sainyāni   niryāta_iti mama_ājñayā /5/

Verse: 6 
Halfverse: a    
tasya tadvacanaṃ śrutvā   rākṣasās te bʰayārditāḥ
   
tasya tad-vacanaṃ śrutvā   rākṣasās te bʰaya_arditāḥ /
Halfverse: c    
codayām āsur avyagrān   rākṣasāṃs tān nr̥pājñayā
   
codayām āsur avyagrān   rākṣasāṃs tān nr̥pa_ājñayā /6/

Verse: 7 
Halfverse: a    
te tu sarve tatʰety uktvā   rākṣasā gʰoradarśanāḥ
   
te tu sarve tatʰā_ity uktvā   rākṣasā gʰora-darśanāḥ /
Halfverse: c    
kr̥tasvastyayanāḥ sarve   rāvaṇābʰimukʰā yayuḥ
   
kr̥ta-svastyayanāḥ sarve   rāvaṇa_abʰimukʰā yayuḥ /7/

Verse: 8 
Halfverse: a    
pratipūjya yatʰānyāyaṃ   rāvaṇaṃ te mahāratʰāḥ
   
pratipūjya yatʰā-nyāyaṃ   rāvaṇaṃ te mahā-ratʰāḥ /
Halfverse: c    
tastʰuḥ prāñjalayaḥ sarve   bʰartur vijayakāṅkṣiṇaḥ
   
tastʰuḥ prāñjalayaḥ sarve   bʰartur vijaya-kāṅkṣiṇaḥ /8/

Verse: 9 
Halfverse: a    
atʰovāca prahasyaitān   rāvaṇaḥ krodʰamūrcʰitaḥ
   
atʰa_uvāca prahasya_etān   rāvaṇaḥ krodʰa-mūrcʰitaḥ /
Halfverse: c    
mahodaramahāpārśvau   virūpākṣaṃ ca rākṣasaṃ
   
mahā_udara-mahā-pārśvau   virūpa_akṣaṃ ca rākṣasaṃ /9/

Verse: 10 
Halfverse: a    
adya bāṇair dʰanurmuktair   yugāntādityasaṃnibʰaiḥ
   
adya bāṇair dʰanur-muktair   yuga_anta_āditya-saṃnibʰaiḥ /
Halfverse: c    
rāgʰavaṃ lakṣmaṇaṃ caiva   neṣyāmi yamasādʰanam
   
rāgʰavaṃ lakṣmaṇaṃ caiva   neṣyāmi yama-sādʰanam /10/

Verse: 11 
Halfverse: a    
kʰarasya kumbʰakarṇasya   prahastendrajitos tatʰā
   
kʰarasya kumbʰa-karṇasya   prahasta_indrajitos tatʰā /
Halfverse: c    
kariṣyāmi pratīkāram   adya śatruvadʰād aham
   
kariṣyāmi pratīkāram   adya śatru-vadʰād aham /11/

Verse: 12 
Halfverse: a    
naivāntarikṣaṃ na diśo   na nadyo nāpi sāgaraḥ
   
na_eva_antarikṣaṃ na diśo   na nadyo na_api sāgaraḥ /
Halfverse: c    
prakāśatvaṃ gamiṣyāmi   madbāṇajaladāvr̥tāḥ
   
prakāśatvaṃ gamiṣyāmi   mad-bāṇa-jalada_āvr̥tāḥ /12/

Verse: 13 
Halfverse: a    
adya vānarayūtʰānāṃ   tāni yūtʰāni bʰāgaśaḥ
   
adya vānara-yūtʰānāṃ   tāni yūtʰāni bʰāgaśaḥ /
Halfverse: c    
dʰanuḥsamudrād udbʰūtair   matʰiṣyāmi śarormibʰiḥ
   
dʰanuḥ-samudrād udbʰūtair   matʰiṣyāmi śara_ūrmibʰiḥ /13/

Verse: 14 
Halfverse: a    
vyākośapadmacakrāṇi   padmakesaravarcasām
   
vyākośa-padma-cakrāṇi   padma-kesara-varcasām /
Halfverse: c    
adya yūtʰataṭākāni   gajavat pramatʰāmy aham
   
adya yūtʰa-taṭākāni   gajavat pramatʰāmy aham /14/

Verse: 15 
Halfverse: a    
saśarair adya vadanaiḥ   saṃkʰye vānarayūtʰapāḥ
   
saśarair adya vadanaiḥ   saṃkʰye vānara-yūtʰapāḥ /
Halfverse: c    
maṇḍayiṣyanti vasudʰāṃ   sanālair iva paṅkalaiḥ
   
maṇḍayiṣyanti vasudʰāṃ   sanālair iva paṅkalaiḥ /15/

Verse: 16 
Halfverse: a    
adya yuddʰapracaṇḍānāṃ   harīṇāṃ drumayodʰinām
   
adya yuddʰa-pracaṇḍānāṃ   harīṇāṃ druma-yodʰinām /
Halfverse: c    
muktenaikeṣuṇā yuddʰe   bʰetsyāmi ca śataṃśatam
   
muktena_eka_iṣuṇā yuddʰe   bʰetsyāmi ca śataṃ-śatam /16/

Verse: 17 
Halfverse: a    
hato bʰartā hato bʰrātā   yāsāṃ ca tanayā hatāḥ
   
hato bʰartā hato bʰrātā   yāsāṃ ca tanayā hatāḥ /
Halfverse: c    
vadʰenādya ripos tāsāṃ   karmomy asrapramārjanam
   
vadʰena_adya ripos tāsāṃ   karmomy asra-pramārjanam /17/

Verse: 18 
Halfverse: a    
adya madbāṇanirbʰinnaiḥ   prakīrṇair gatacetanaiḥ
   
adya mad-bāṇa-nirbʰinnaiḥ   prakīrṇair gata-cetanaiḥ /
Halfverse: c    
karomi vānarair yuddʰe   yatnāvekṣya talāṃ mahīm
   
karomi vānarair yuddʰe   yatna_āvekṣya talāṃ mahīm /18/

Verse: 19 
Halfverse: a    
adya gomāyavo gr̥dʰrā   ye ca māṃsāśino 'pare
   
adya gomāyavo gr̥dʰrā   ye ca māṃsa_aśino_apare /
Halfverse: c    
sarvāṃs tāṃs tarpayiṣyāmi   śatrumāṃsaiḥ śarārditaiḥ
   
sarvāṃs tāṃs tarpayiṣyāmi   śatru-māṃsaiḥ śara_arditaiḥ /19/

Verse: 20 
Halfverse: a    
kalpyatāṃ me ratʰaśīgʰraṃ   kṣipram ānīyatāṃ dʰanuḥ
   
kalpyatāṃ me ratʰa-śīgʰraṃ   kṣipram ānīyatāṃ dʰanuḥ /
Halfverse: c    
anuprayāntu māṃ yuddʰe   ye 'vaśiṣṭā niśācarāḥ
   
anuprayāntu māṃ yuddʰe   ye_avaśiṣṭā niśā-carāḥ /20/

Verse: 21 
Halfverse: a    
tasya tadvacanaṃ śrutvā   mahāpārśvo 'bravīd vacaḥ
   
tasya tad-vacanaṃ śrutvā   mahā-pārśvo_abravīd vacaḥ /
Halfverse: c    
balādʰyakṣān stʰitāṃs tatra   balaṃ saṃtvaryatām iti
   
bala_adʰyakṣān stʰitāṃs tatra   balaṃ saṃtvaryatām iti /21/

Verse: 22 
Halfverse: a    
balādʰyakṣās tu saṃrabdʰā   rākṣasāṃs tān gr̥hād gr̥hāt
   
bala_adʰyakṣās tu saṃrabdʰā   rākṣasāṃs tān gr̥hād gr̥hāt /
Halfverse: c    
codayantaḥ pariyayur   laṅkāṃ lagʰuparākramāḥ
   
codayantaḥ pariyayur   laṅkāṃ lagʰu-parākramāḥ /22/

Verse: 23 
Halfverse: a    
tato muhūrtān niṣpetū   rākṣasā bʰīmavikramāḥ
   
tato muhūrtān niṣpetū   rākṣasā bʰīma-vikramāḥ /
Halfverse: c    
nardanto bʰīmavadanā   nānāpraharaṇair bʰujaiḥ
   
nardanto bʰīma-vadanā   nānā-praharaṇair bʰujaiḥ /23/

Verse: 24 
Halfverse: a    
asibʰiḥ paṭṭasaiḥ śūlair   galābʰir musalair halaiḥ
   
asibʰiḥ paṭṭasaiḥ śūlair   galābʰir musalair halaiḥ /
Halfverse: c    
śaktibʰis tīkṣṇadʰārābʰir   mahadbʰiḥ kūṭamudgaraiḥ
   
śaktibʰis tīkṣṇa-dʰārābʰir   mahadbʰiḥ kūṭa-mudgaraiḥ /24/

Verse: 25 
Halfverse: a    
yaṣṭibʰir vimalaiś cakrair   niśitaiś ca paraśvadʰaiḥ
   
yaṣṭibʰir vimalaiś cakrair   niśitaiś ca paraśvadʰaiḥ /
Halfverse: c    
bʰiṇḍipālaiḥ śatagʰnībʰir   anyaiś cāpi varāyudʰaiḥ
   
bʰiṇḍi-pālaiḥ śatagʰnībʰir   anyaiś ca_api vara_āyudʰaiḥ /25/

Verse: 26 
Halfverse: a    
atʰānayan balādʰyakṣāś   catvāro rāvaṇājñayā
   
atʰa_ānayan bala_adʰyakṣāś   catvāro rāvaṇa_ājñayā /
Halfverse: c    
drutaṃ sūtasamāyuktaṃ   yuktāṣṭaturagaṃ ratʰam
   
drutaṃ sūta-samāyuktaṃ   yukta_aṣṭa-turagaṃ ratʰam /26/

Verse: 27 
Halfverse: a    
āruroha ratʰaṃ divyaṃ   dīpyamānaṃ svatejasā
   
āruroha ratʰaṃ divyaṃ   dīpyamānaṃ sva-tejasā /
Halfverse: c    
rāvaṇaḥ sattvagāmbʰīryād   dārayann iva medinīm
   
rāvaṇaḥ sattva-gāmbʰīryād   dārayann iva medinīm /27/

Verse: 28 
Halfverse: a    
rāvaṇenābʰyanujñātau   mahāpārśvamahodarau
   
rāvaṇena_abʰyanujñātau   mahā-pārśva-mahā_udarau /
Halfverse: c    
virūpākṣaś ca durdʰarṣo   ratʰān āruruhus tadā
   
virūpa_akṣaś ca durdʰarṣo   ratʰān āruruhus tadā /28/

Verse: 29 
Halfverse: a    
te tu hr̥ṣṭā vinardanto   bʰindata iva medinīm
   
te tu hr̥ṣṭā vinardanto   bʰindata iva medinīm /
Halfverse: c    
nādaṃ gʰoraṃ vimuñcanto   niryayur jayakāṅkṣiṇaḥ
   
nādaṃ gʰoraṃ vimuñcanto   niryayur jaya-kāṅkṣiṇaḥ /29/

Verse: 30 
Halfverse: a    
tato yuddʰāya tejasvī   rakṣogaṇabalair vr̥taḥ
   
tato yuddʰāya tejasvī   rakṣo-gaṇa-balair vr̥taḥ /
Halfverse: c    
niryayāv udyatadʰanuḥ   kālāntakayamomapaḥ
   
niryayāv udyata-dʰanuḥ   kāla_antaka-yama_umapaḥ /30/

Verse: 31 
Halfverse: a    
tataḥ prajavanāśvena   ratʰena sa mahāratʰaḥ
   
tataḥ prajavana_aśvena   ratʰena sa mahā-ratʰaḥ /
Halfverse: c    
dvāreṇa niryayau tena   yatra tau rāmalakṣmaṇau
   
dvāreṇa niryayau tena   yatra tau rāma-lakṣmaṇau /31/

Verse: 32 
Halfverse: a    
tato naṣṭaprabʰaḥ sūryo   diśaś ca timirāvr̥tāḥ
   
tato naṣṭa-prabʰaḥ sūryo   diśaś ca timira_āvr̥tāḥ /
Halfverse: c    
dvijāś ca nedur gʰorāś ca   saṃcacāla ca medinī
   
dvijāś ca nedur gʰorāś ca   saṃcacāla ca medinī /32/

Verse: 33 
Halfverse: a    
vavarṣa rudʰiraṃ devaś   caskʰaluś ca turaṃgamāḥ
   
vavarṣa rudʰiraṃ devaś   caskʰaluś ca turaṃ-gamāḥ /
Halfverse: c    
dʰvajāgre nyapatad gr̥dʰro   vineduś cāśivaṃ śivāḥ
   
dʰvaja_agre nyapatad gr̥dʰro   vineduś ca_aśivaṃ śivāḥ /33/

Verse: 34 
Halfverse: a    
nayanaṃ cāspʰurad vāmaṃ   savyo bāhur akampata
   
nayanaṃ ca_aspʰurad vāmaṃ   savyo bāhur akampata /
Halfverse: c    
vivarṇavadanaś cāsīt   kiṃ cid abʰraśyata svaraḥ
   
vivarṇa-vadanaś ca_āsīt   kiṃcid abʰraśyata svaraḥ /34/

Verse: 35 
Halfverse: a    
tato niṣpatato yuddʰe   daśagrīvasya rakṣasaḥ
   
tato niṣpatato yuddʰe   daśagrīvasya rakṣasaḥ /
Halfverse: c    
raṇe nidʰanaśaṃsīni   rūpāṇy etāni jajñire
   
raṇe nidʰana-śaṃsīni   rūpāṇy etāni jajñire /35/

Verse: 36 
Halfverse: a    
antarikṣāt papātolkā   nirgʰātasamanisvanā
   
antarikṣāt papāta_ulkā   nirgʰāta-sama-nisvanā /
Halfverse: c    
vinedur aśivaṃ gr̥dʰrā   vāyasair anunāditāḥ
   
vinedur aśivaṃ gr̥dʰrā   vāyasair anunāditāḥ /36/

Verse: 37 
Halfverse: a    
etān acintayan gʰorān   utpātān samupastʰitān
   
etān acintayan gʰorān   utpātān samupastʰitān /
Halfverse: c    
niryayau rāvaṇo mohād   vadʰārtʰī kālacoditaḥ
   
niryayau rāvaṇo mohād   vadʰa_artʰī kāla-coditaḥ /37/

Verse: 38 
Halfverse: a    
teṣāṃ tu ratʰagʰoṣeṇa   rākṣasānāṃ mahātmanām
   
teṣāṃ tu ratʰa-gʰoṣeṇa   rākṣasānāṃ mahātmanām /
Halfverse: c    
vānarāṇām api camūr   yuddʰāyaivābʰyavartata
   
vānarāṇām api camūr   yuddʰāya_eva_abʰyavartata /38/

Verse: 39 
Halfverse: a    
teṣāṃ sutumulaṃ yuddʰaṃ   babʰūva kapirakṣasām
   
teṣāṃ sutumulaṃ yuddʰaṃ   babʰūva kapi-rakṣasām /
Halfverse: c    
anyonyam āhvayānānāṃ   kruddʰānāṃ jayam iccʰatām
   
anyonyam āhvayānānāṃ   kruddʰānāṃ jayam iccʰatām /39/

Verse: 40 
Halfverse: a    
tataḥ kruddʰo daśagrīvaḥ   śaraiḥ kāñcanabʰūṣaṇaiḥ
   
tataḥ kruddʰo daśagrīvaḥ   śaraiḥ kāñcana-bʰūṣaṇaiḥ /
Halfverse: c    
vānarāṇām anīkeṣu   cakāra kadanaṃ mahat
   
vānarāṇām anīkeṣu   cakāra kadanaṃ mahat /40/

Verse: 41 
Halfverse: a    
nikr̥ttaśirasaḥ ke cid   rāvaṇena valīmukʰāḥ
   
nikr̥tta-śirasaḥ kecid   rāvaṇena valī-mukʰāḥ /
Halfverse: c    
niruccʰvāsā hatāḥ ke cit   ke cit pārśveṣu dāritāḥ
   
niruccʰvāsā hatāḥ kecit   kecit pārśveṣu dāritāḥ /
Halfverse: e    
ke cid vibʰinnaśirasaḥ   ke cic cakṣurvivarjitāḥ
   
kecid vibʰinna-śirasaḥ   kecic cakṣur-vivarjitāḥ /41/

Verse: 42 


Halfverse: a    
daśānanaḥ krodʰavivr̥ttanetro    daśānanaḥ krodʰavivr̥ttanetro
   
daśa_ananaḥ krodʰa-vivr̥tta-netro    daśa_ananaḥ krodʰa-vivr̥tta-netro / {Gem}
Halfverse: b    
yato yato 'bʰyeti ratʰena saṃkʰye    yato yato 'bʰyeti ratʰena saṃkʰye
   
yato yato_abʰyeti ratʰena saṃkʰye    yato yato_abʰyeti ratʰena saṃkʰye / {Gem}
Halfverse: c    
tatas tatas tasya śarapravegaṃ    tatas tatas tasya śarapravegaṃ
   
tatas tatas tasya śara-pravegaṃ    tatas tatas tasya śara-pravegaṃ / {Gem}
Halfverse: d    
soḍʰuṃ na śekur hariyūtʰapās te    soḍʰuṃ na śekur hariyūtʰapās te
   
soḍʰuṃ na śekur hari-yūtʰapās te    soḍʰuṃ na śekur hari-yūtʰapās te /42/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.