TITUS
Ramayana
Part No. 475
Previous part

Chapter: 84 
Adhyāya 84


Verse: 1 
Halfverse: a    tatʰā taiḥ kr̥ttagātrais tu   daśagrīveṇa mārgaṇaiḥ
   
tatʰā taiḥ kr̥tta-gātrais tu   daśagrīveṇa mārgaṇaiḥ /
Halfverse: c    
babʰūva vasudʰā tatra   prakīrṇā haribʰir vr̥tā
   
babʰūva vasudʰā tatra   prakīrṇā haribʰir vr̥tā /1/

Verse: 2 
Halfverse: a    
rāvaṇasyāprasahyaṃ taṃ   śarasaṃpātam ekataḥ
   
rāvaṇasya_aprasahyaṃ taṃ   śara-saṃpātam ekataḥ /
Halfverse: c    
na śekuḥ sahituṃ dīptaṃ   pataṃgā iva pāvakam
   
na śekuḥ sahituṃ dīptaṃ   pataṃgā iva pāvakam /2/

Verse: 3 
Halfverse: a    
te 'rditā niśitair bāṇaiḥ   krośanto vipradudruvuḥ
   
te_arditā niśitair bāṇaiḥ   krośanto vipradudruvuḥ /
Halfverse: c    
pāvakārciḥsamāviṣṭā   dahyamānā yatʰā gajāḥ
   
pāvaka_arciḥ-samāviṣṭā   dahyamānā yatʰā gajāḥ /3/

Verse: 4 
Halfverse: a    
plavaṃgānām anīkāni   mahābʰrāṇīva mārutaḥ
   
plavaṃgānām anīkāni   mahā_abʰrāṇi_iva mārutaḥ /
Halfverse: c    
sa yayau samare tasmin   vidʰaman rāvaṇaḥ śaraiḥ
   
sa yayau samare tasmin   vidʰaman rāvaṇaḥ śaraiḥ /4/

Verse: 5 
Halfverse: a    
kadanaṃ tarasā kr̥tvā   rākṣasendro vanaukasām
   
kadanaṃ tarasā kr̥tvā   rākṣasa_indro vana_okasām /
Halfverse: c    
āsasāda tato yuddʰe   rāgʰavaṃ tvaritas tadā
   
āsasāda tato yuddʰe   rāgʰavaṃ tvaritas tadā /5/

Verse: 6 
Halfverse: a    
sugrīvas tān kapīn dr̥ṣṭvā   bʰagnān vidravato raṇe
   
sugrīvas tān kapīn dr̥ṣṭvā   bʰagnān vidravato raṇe /
Halfverse: c    
gulme suṣeṇaṃ nikṣipya   cakre yuddʰe drutaṃ manaḥ
   
gulme suṣeṇaṃ nikṣipya   cakre yuddʰe drutaṃ manaḥ /6/

Verse: 7 
Halfverse: a    
ātmanaḥ sadr̥śaṃ vīraṃ   sa taṃ nikṣipya vānaram
   
ātmanaḥ sadr̥śaṃ vīraṃ   sa taṃ nikṣipya vānaram /
Halfverse: c    
sugrīvo 'bʰimukʰaḥ śatruṃ   pratastʰe pādapāyudʰaḥ
   
sugrīvo_abʰimukʰaḥ śatruṃ   pratastʰe pādapa_āyudʰaḥ /7/

Verse: 8 
Halfverse: a    
pārśvataḥ pr̥ṣṭʰataś cāsya   sarve yūtʰādʰipāḥ svayam
   
pārśvataḥ pr̥ṣṭʰataś ca_asya   sarve yūtʰa_adʰipāḥ svayam /
Halfverse: c    
anujahrur mahāśailān   vividʰāṃś ca mahādrumān
   
anujahrur mahā-śailān   vividʰāṃś ca mahā-drumān /8/

Verse: 9 
Halfverse: a    
sa nadan yudʰi sugrīvaḥ   svareṇa mahatā mahān
   
sa nadan yudʰi sugrīvaḥ   svareṇa mahatā mahān /
Halfverse: c    
pātayan vividʰāṃś cānyāñ   jagʰānottamarākṣasān
   
pātayan vividʰāṃś ca_anyān   jagʰāna_uttama-rākṣasān /9/

Verse: 10 
Halfverse: a    
mamarda ca mahākāyo   rākṣasān vānareśvaraḥ
   
mamarda ca mahā-kāyo   rākṣasān vānara_īśvaraḥ /
Halfverse: c    
yugāntasamaye vāyuḥ   pravr̥ddʰān agamān iva
   
yuga_anta-samaye vāyuḥ   pravr̥ddʰān agamān iva /10/

Verse: 11 
Halfverse: a    
rākṣasānām anīkeṣu   śailavarṣaṃ vavarṣa ha
   
rākṣasānām anīkeṣu   śaila-varṣaṃ vavarṣa ha /
Halfverse: c    
aśvavarṣaṃ yatʰā megʰaḥ   pakṣisaṃgʰeṣu kānane
   
aśva-varṣaṃ yatʰā megʰaḥ   pakṣi-saṃgʰeṣu kānane /11/

Verse: 12 
Halfverse: a    
kapirājavimuktais taiḥ   śailavarṣais tu rākṣasāḥ
   
kapi-rāja-vimuktais taiḥ   śaila-varṣais tu rākṣasāḥ /
Halfverse: c    
vikīrṇaśirasaḥ petur   nikr̥ttā iva parvatāḥ
   
vikīrṇa-śirasaḥ petur   nikr̥ttā iva parvatāḥ /12/

Verse: 13 
Halfverse: a    
atʰa saṃkṣīyamāṇeṣu   rākṣaseṣu samantataḥ
   
atʰa saṃkṣīyamāṇeṣu   rākṣaseṣu samantataḥ /
Halfverse: c    
sugrīveṇa prabʰagneṣu   patatsu vinadatsu ca
   
sugrīveṇa prabʰagneṣu   patatsu vinadatsu ca /13/

Verse: 14 
Halfverse: a    
virūpākṣaḥ svakaṃ nāma   dʰanvī viśrāvya rākṣasaḥ
   
virūpa_akṣaḥ svakaṃ nāma   dʰanvī viśrāvya rākṣasaḥ /
Halfverse: c    
ratʰād āplutya durdʰarṣo   gajaskandʰam upāruhat
   
ratʰād āplutya durdʰarṣo   gaja-skandʰam upāruhat /14/

Verse: 15 
Halfverse: a    
sa taṃ dviradam āruhya   virūpākṣo mahāratʰaḥ
   
sa taṃ dviradam āruhya   virūpa_akṣo mahā-ratʰaḥ /
Halfverse: c    
vinadan bʰīmanirhrālaṃ   vānarān abʰyadʰāvata
   
vinadan bʰīma-nirhrālaṃ   vānarān abʰyadʰāvata /15/

Verse: 16 
Halfverse: a    
sugrīve sa śarān gʰorān   visasarja camūmukʰe
   
sugrīve sa śarān gʰorān   visasarja camū-mukʰe /
Halfverse: c    
stʰāpayām āsā codvignān   rākṣasān saṃpraharṣayan
   
stʰāpayām āsā ca_udvignān   rākṣasān saṃpraharṣayan /16/

Verse: 17 
Halfverse: a    
so 'tividdʰaḥ śitair bāṇaiḥ   kapīndras tena rakṣasā
   
so_atividdʰaḥ śitair bāṇaiḥ   kapi_indras tena rakṣasā /
Halfverse: c    
cukrodʰa ca mahākrodʰo   vadʰe cāsya mano dadʰe
   
cukrodʰa ca mahā-krodʰo   vadʰe ca_asya mano dadʰe /17/

Verse: 18 
Halfverse: a    
tataḥ pādapam uddʰr̥tya   śūraḥ saṃpradʰane hariḥ
   
tataḥ pādapam uddʰr̥tya   śūraḥ saṃpradʰane hariḥ /
Halfverse: c    
abʰipatya jagʰānāsya   pramukʰe taṃ mahāgajam
   
abʰipatya jagʰāna_asya   pramukʰe taṃ mahā-gajam /18/

Verse: 19 
Halfverse: a    
sa tu prahārābʰihataḥ   sugrīveṇa mahāgajaḥ
   
sa tu prahāra_abʰihataḥ   sugrīveṇa mahā-gajaḥ /
Halfverse: c    
apāsarpad dʰanurmātraṃ   niṣasāda nanāda ca
   
apāsarpad dʰanur-mātraṃ   niṣasāda nanāda ca /19/

Verse: 20 
Halfverse: a    
gajāt tu matʰitāt tūrṇam   apakramya sa vīryavān
   
gajāt tu matʰitāt tūrṇam   apakramya sa vīryavān /
Halfverse: c    
rākṣaso 'bʰimukʰaḥ śatruṃ   pratyudgamya tataḥ kapim
   
rākṣaso_abʰimukʰaḥ śatruṃ   pratyudgamya tataḥ kapim /20/

Verse: 21 
Halfverse: a    
ārṣabʰaṃ carmakʰaḍgaṃ ca   pragr̥hya lagʰuvikramaḥ
   
ārṣabʰaṃ carma-kʰaḍgaṃ ca   pragr̥hya lagʰu-vikramaḥ /
Halfverse: c    
bʰartsayann iva sugrīvam   āsasāda vyavastʰitam
   
bʰartsayann iva sugrīvam   āsasāda vyavastʰitam /21/

Verse: 22 
Halfverse: a    
sa hi tasyābʰisaṃkruddʰaḥ   pragr̥hya mahatīṃ śilām
   
sa hi tasya_abʰisaṃkruddʰaḥ   pragr̥hya mahatīṃ śilām /
Halfverse: c    
virūpākṣāya cikṣepa   sugrīvo jaladopamām
   
virūpa_akṣāya cikṣepa   sugrīvo jalada_upamām /22/

Verse: 23 
Halfverse: a    
sa tāṃ śilām āpatantīṃ   dr̥ṣṭvā rākṣasapuṃgavaḥ
   
sa tāṃ śilām āpatantīṃ   dr̥ṣṭvā rākṣasa-puṃgavaḥ /
Halfverse: c    
apakramya suvikrāntaḥ   kʰaḍgena prāharat tadā
   
apakramya suvikrāntaḥ   kʰaḍgena prāharat tadā /23/

Verse: 24 
Halfverse: a    
tena kʰaḍgena saṃkruddʰaḥ   sugrīvasya camūmukʰe
   
tena kʰaḍgena saṃkruddʰaḥ   sugrīvasya camū-mukʰe /
Halfverse: c    
kavacaṃ pātayām āsa   sa kʰaḍgābʰihato 'patat
   
kavacaṃ pātayām āsa   sa kʰaḍga_abʰihato_apatat /24/

Verse: 25 
Halfverse: a    
sa samuttʰāya patitaḥ   kapis tasya vyasarjayat
   
sa samuttʰāya patitaḥ   kapis tasya vyasarjayat /
Halfverse: c    
talaprahāram aśaneḥ   samānaṃ bʰīmanisvanam
   
tala-prahāram aśaneḥ   samānaṃ bʰīma-nisvanam /25/

Verse: 26 
Halfverse: a    
talaprahāraṃ tad rakṣaḥ   sugrīveṇa samudyatam
   
tala-prahāraṃ tad rakṣaḥ   sugrīveṇa samudyatam /
Halfverse: c    
naipuṇyān mocayitvainaṃ   muṣṭinorasy atāḍayat
   
naipuṇyān mocayitvā_enaṃ   muṣṭinā_urasy atāḍayat /26/

Verse: 27 
Halfverse: a    
tatas tu saṃkruddʰataraḥ   sugrīvo vānareśvaraḥ
   
tatas tu saṃkruddʰataraḥ   sugrīvo vānara_īśvaraḥ /
Halfverse: c    
mokṣitaṃ cātmano dr̥ṣṭvā   prahāraṃ tena rakṣasā
   
mokṣitaṃ ca_ātmano dr̥ṣṭvā   prahāraṃ tena rakṣasā /27/

Verse: 28 
Halfverse: a    
sa dadarśāntaraṃ tasya   virūpākṣasya vānaraḥ
   
sa dadarśa_antaraṃ tasya   virūpa_akṣasya vānaraḥ /
Halfverse: c    
tato nyapātayat krodʰāc   cʰaṅkʰadeśe mahātalam
   
tato nyapātayat krodʰāt   śaṅkʰa-deśe mahā-talam /28/

Verse: 29 
Halfverse: a    
mahendrāśanikalpena   talenābʰihataḥ kṣitau
   
mahā_indra_aśani-kalpena   talena_abʰihataḥ kṣitau /
Halfverse: c    
papāta rudʰiraklinnaḥ   śoṇitaṃ sa samudvaman
   
papāta rudʰira-klinnaḥ   śoṇitaṃ sa samudvaman /29/

Verse: 30 
Halfverse: a    
vivr̥ttanayanaṃ krodʰāt   sapʰena rudʰirāplutam
   
vivr̥tta-nayanaṃ krodʰāt   sapʰena rudʰira_āplutam /
Halfverse: c    
dadr̥śus te virūpākṣaṃ   virūpākṣataraṃ kr̥tam
   
dadr̥śus te virūpa_akṣaṃ   virūpa_akṣataraṃ kr̥tam /30/

Verse: 31 
Halfverse: a    
spʰurantaṃ parivarjantaṃ   pārśvena rudʰirokṣitam
   
spʰurantaṃ parivarjantaṃ   pārśvena rudʰira_ukṣitam /
Halfverse: c    
karuṇaṃ ca vinardāntaṃ   dadr̥śuḥ kapayo ripum
   
karuṇaṃ ca vinardāntaṃ   dadr̥śuḥ kapayo ripum /31/

Verse: 32 


Halfverse: a    
tatʰā tu tau saṃyati saṃprayuktau    tatʰā tu tau saṃyati saṃprayuktau
   
tatʰā tu tau saṃyati saṃprayuktau    tatʰā tu tau saṃyati saṃprayuktau / {Gem}
Halfverse: b    
tarasvinau vānararākṣasānām    tarasvinau vānararākṣasānām
   
tarasvinau vānara-rākṣasānām    tarasvinau vānara-rākṣasānām / {Gem}
Halfverse: c    
balārṇavau sasvanatuḥ sabʰīmaṃ    balārṇavau sasvanatuḥ sabʰīmaṃ
   
bala_arṇavau sasvanatuḥ sabʰīmaṃ    bala_arṇavau sasvanatuḥ sabʰīmaṃ / {Gem}
Halfverse: d    
mahārṇavau dvāv iva bʰinnavelau    mahārṇavau dvāv iva bʰinnavelau
   
mahā_arṇavau dvāv iva bʰinna-velau    mahā_arṇavau dvāv iva bʰinna-velau /32/ {Gem}

Verse: 33 
Halfverse: a    
vināśitaṃ prekṣya virūpanetraṃ    vināśitaṃ prekṣya virūpanetraṃ
   
vināśitaṃ prekṣya virūpa-netraṃ    vināśitaṃ prekṣya virūpa-netraṃ / {Gem}
Halfverse: b    
mahābalaṃ taṃ haripārtʰivena    mahābalaṃ taṃ haripārtʰivena
   
mahā-balaṃ taṃ hari-pārtʰivena    mahā-balaṃ taṃ hari-pārtʰivena / {Gem}
Halfverse: c    
balaṃ samastaṃ kapirākṣasānām    balaṃ samastaṃ kapirākṣasānām
   
balaṃ samastaṃ kapi-rākṣasānām    balaṃ samastaṃ kapi-rākṣasānām / {Gem}
Halfverse: d    
unmattagaṅgāpratimaṃ babʰūva    unmattagaṅgāpratimaṃ babʰūva
   
unmatta-gaṅgā-pratimaṃ babʰūva    unmatta-gaṅgā-pratimaṃ babʰūva /33/ {E} {Gem} {!}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.