TITUS
Ramayana
Part No. 475
Chapter: 84
Adhyāya
84
Verse: 1
Halfverse: a
tatʰā
taiḥ
kr̥ttagātrais
tu
daśagrīveṇa
mārgaṇaiḥ
tatʰā
taiḥ
kr̥tta-gātrais
tu
daśagrīveṇa
mārgaṇaiḥ
/
Halfverse: c
babʰūva
vasudʰā
tatra
prakīrṇā
haribʰir
vr̥tā
babʰūva
vasudʰā
tatra
prakīrṇā
haribʰir
vr̥tā
/1/
Verse: 2
Halfverse: a
rāvaṇasyāprasahyaṃ
taṃ
śarasaṃpātam
ekataḥ
rāvaṇasya
_aprasahyaṃ
taṃ
śara-saṃpātam
ekataḥ
/
Halfverse: c
na
śekuḥ
sahituṃ
dīptaṃ
pataṃgā
iva
pāvakam
na
śekuḥ
sahituṃ
dīptaṃ
pataṃgā
iva
pāvakam
/2/
Verse: 3
Halfverse: a
te
'rditā
niśitair
bāṇaiḥ
krośanto
vipradudruvuḥ
te
_arditā
niśitair
bāṇaiḥ
krośanto
vipradudruvuḥ
/
Halfverse: c
pāvakārciḥsamāviṣṭā
dahyamānā
yatʰā
gajāḥ
pāvaka
_arciḥ-samāviṣṭā
dahyamānā
yatʰā
gajāḥ
/3/
Verse: 4
Halfverse: a
plavaṃgānām
anīkāni
mahābʰrāṇīva
mārutaḥ
plavaṃgānām
anīkāni
mahā
_abʰrāṇi
_iva
mārutaḥ
/
Halfverse: c
sa
yayau
samare
tasmin
vidʰaman
rāvaṇaḥ
śaraiḥ
sa
yayau
samare
tasmin
vidʰaman
rāvaṇaḥ
śaraiḥ
/4/
Verse: 5
Halfverse: a
kadanaṃ
tarasā
kr̥tvā
rākṣasendro
vanaukasām
kadanaṃ
tarasā
kr̥tvā
rākṣasa
_indro
vana
_okasām
/
Halfverse: c
āsasāda
tato
yuddʰe
rāgʰavaṃ
tvaritas
tadā
āsasāda
tato
yuddʰe
rāgʰavaṃ
tvaritas
tadā
/5/
Verse: 6
Halfverse: a
sugrīvas
tān
kapīn
dr̥ṣṭvā
bʰagnān
vidravato
raṇe
sugrīvas
tān
kapīn
dr̥ṣṭvā
bʰagnān
vidravato
raṇe
/
Halfverse: c
gulme
suṣeṇaṃ
nikṣipya
cakre
yuddʰe
drutaṃ
manaḥ
gulme
suṣeṇaṃ
nikṣipya
cakre
yuddʰe
drutaṃ
manaḥ
/6/
Verse: 7
Halfverse: a
ātmanaḥ
sadr̥śaṃ
vīraṃ
sa
taṃ
nikṣipya
vānaram
ātmanaḥ
sadr̥śaṃ
vīraṃ
sa
taṃ
nikṣipya
vānaram
/
Halfverse: c
sugrīvo
'bʰimukʰaḥ
śatruṃ
pratastʰe
pādapāyudʰaḥ
sugrīvo
_abʰimukʰaḥ
śatruṃ
pratastʰe
pādapa
_āyudʰaḥ
/7/
Verse: 8
Halfverse: a
pārśvataḥ
pr̥ṣṭʰataś
cāsya
sarve
yūtʰādʰipāḥ
svayam
pārśvataḥ
pr̥ṣṭʰataś
ca
_asya
sarve
yūtʰa
_adʰipāḥ
svayam
/
Halfverse: c
anujahrur
mahāśailān
vividʰāṃś
ca
mahādrumān
anujahrur
mahā-śailān
vividʰāṃś
ca
mahā-drumān
/8/
Verse: 9
Halfverse: a
sa
nadan
yudʰi
sugrīvaḥ
svareṇa
mahatā
mahān
sa
nadan
yudʰi
sugrīvaḥ
svareṇa
mahatā
mahān
/
Halfverse: c
pātayan
vividʰāṃś
cānyāñ
jagʰānottamarākṣasān
pātayan
vividʰāṃś
ca
_anyān
jagʰāna
_uttama-rākṣasān
/9/
Verse: 10
Halfverse: a
mamarda
ca
mahākāyo
rākṣasān
vānareśvaraḥ
mamarda
ca
mahā-kāyo
rākṣasān
vānara
_īśvaraḥ
/
Halfverse: c
yugāntasamaye
vāyuḥ
pravr̥ddʰān
agamān
iva
yuga
_anta-samaye
vāyuḥ
pravr̥ddʰān
agamān
iva
/10/
Verse: 11
Halfverse: a
rākṣasānām
anīkeṣu
śailavarṣaṃ
vavarṣa
ha
rākṣasānām
anīkeṣu
śaila-varṣaṃ
vavarṣa
ha
/
Halfverse: c
aśvavarṣaṃ
yatʰā
megʰaḥ
pakṣisaṃgʰeṣu
kānane
aśva-varṣaṃ
yatʰā
megʰaḥ
pakṣi-saṃgʰeṣu
kānane
/11/
Verse: 12
Halfverse: a
kapirājavimuktais
taiḥ
śailavarṣais
tu
rākṣasāḥ
kapi-rāja-vimuktais
taiḥ
śaila-varṣais
tu
rākṣasāḥ
/
Halfverse: c
vikīrṇaśirasaḥ
petur
nikr̥ttā
iva
parvatāḥ
vikīrṇa-śirasaḥ
petur
nikr̥ttā
iva
parvatāḥ
/12/
Verse: 13
Halfverse: a
atʰa
saṃkṣīyamāṇeṣu
rākṣaseṣu
samantataḥ
atʰa
saṃkṣīyamāṇeṣu
rākṣaseṣu
samantataḥ
/
Halfverse: c
sugrīveṇa
prabʰagneṣu
patatsu
vinadatsu
ca
sugrīveṇa
prabʰagneṣu
patatsu
vinadatsu
ca
/13/
Verse: 14
Halfverse: a
virūpākṣaḥ
svakaṃ
nāma
dʰanvī
viśrāvya
rākṣasaḥ
virūpa
_akṣaḥ
svakaṃ
nāma
dʰanvī
viśrāvya
rākṣasaḥ
/
Halfverse: c
ratʰād
āplutya
durdʰarṣo
gajaskandʰam
upāruhat
ratʰād
āplutya
durdʰarṣo
gaja-skandʰam
upāruhat
/14/
Verse: 15
Halfverse: a
sa
taṃ
dviradam
āruhya
virūpākṣo
mahāratʰaḥ
sa
taṃ
dviradam
āruhya
virūpa
_akṣo
mahā-ratʰaḥ
/
Halfverse: c
vinadan
bʰīmanirhrālaṃ
vānarān
abʰyadʰāvata
vinadan
bʰīma-nirhrālaṃ
vānarān
abʰyadʰāvata
/15/
Verse: 16
Halfverse: a
sugrīve
sa
śarān
gʰorān
visasarja
camūmukʰe
sugrīve
sa
śarān
gʰorān
visasarja
camū-mukʰe
/
Halfverse: c
stʰāpayām
āsā
codvignān
rākṣasān
saṃpraharṣayan
stʰāpayām
āsā
ca
_udvignān
rākṣasān
saṃpraharṣayan
/16/
Verse: 17
Halfverse: a
so
'tividdʰaḥ
śitair
bāṇaiḥ
kapīndras
tena
rakṣasā
so
_atividdʰaḥ
śitair
bāṇaiḥ
kapi
_indras
tena
rakṣasā
/
Halfverse: c
cukrodʰa
ca
mahākrodʰo
vadʰe
cāsya
mano
dadʰe
cukrodʰa
ca
mahā-krodʰo
vadʰe
ca
_asya
mano
dadʰe
/17/
Verse: 18
Halfverse: a
tataḥ
pādapam
uddʰr̥tya
śūraḥ
saṃpradʰane
hariḥ
tataḥ
pādapam
uddʰr̥tya
śūraḥ
saṃpradʰane
hariḥ
/
Halfverse: c
abʰipatya
jagʰānāsya
pramukʰe
taṃ
mahāgajam
abʰipatya
jagʰāna
_asya
pramukʰe
taṃ
mahā-gajam
/18/
Verse: 19
Halfverse: a
sa
tu
prahārābʰihataḥ
sugrīveṇa
mahāgajaḥ
sa
tu
prahāra
_abʰihataḥ
sugrīveṇa
mahā-gajaḥ
/
Halfverse: c
apāsarpad
dʰanurmātraṃ
niṣasāda
nanāda
ca
apāsarpad
dʰanur-mātraṃ
niṣasāda
nanāda
ca
/19/
Verse: 20
Halfverse: a
gajāt
tu
matʰitāt
tūrṇam
apakramya
sa
vīryavān
gajāt
tu
matʰitāt
tūrṇam
apakramya
sa
vīryavān
/
Halfverse: c
rākṣaso
'bʰimukʰaḥ
śatruṃ
pratyudgamya
tataḥ
kapim
rākṣaso
_abʰimukʰaḥ
śatruṃ
pratyudgamya
tataḥ
kapim
/20/
Verse: 21
Halfverse: a
ārṣabʰaṃ
carmakʰaḍgaṃ
ca
pragr̥hya
lagʰuvikramaḥ
ārṣabʰaṃ
carma-kʰaḍgaṃ
ca
pragr̥hya
lagʰu-vikramaḥ
/
Halfverse: c
bʰartsayann
iva
sugrīvam
āsasāda
vyavastʰitam
bʰartsayann
iva
sugrīvam
āsasāda
vyavastʰitam
/21/
Verse: 22
Halfverse: a
sa
hi
tasyābʰisaṃkruddʰaḥ
pragr̥hya
mahatīṃ
śilām
sa
hi
tasya
_abʰisaṃkruddʰaḥ
pragr̥hya
mahatīṃ
śilām
/
Halfverse: c
virūpākṣāya
cikṣepa
sugrīvo
jaladopamām
virūpa
_akṣāya
cikṣepa
sugrīvo
jalada
_upamām
/22/
Verse: 23
Halfverse: a
sa
tāṃ
śilām
āpatantīṃ
dr̥ṣṭvā
rākṣasapuṃgavaḥ
sa
tāṃ
śilām
āpatantīṃ
dr̥ṣṭvā
rākṣasa-puṃgavaḥ
/
Halfverse: c
apakramya
suvikrāntaḥ
kʰaḍgena
prāharat
tadā
apakramya
suvikrāntaḥ
kʰaḍgena
prāharat
tadā
/23/
Verse: 24
Halfverse: a
tena
kʰaḍgena
saṃkruddʰaḥ
sugrīvasya
camūmukʰe
tena
kʰaḍgena
saṃkruddʰaḥ
sugrīvasya
camū-mukʰe
/
Halfverse: c
kavacaṃ
pātayām
āsa
sa
kʰaḍgābʰihato
'patat
kavacaṃ
pātayām
āsa
sa
kʰaḍga
_abʰihato
_apatat
/24/
Verse: 25
Halfverse: a
sa
samuttʰāya
patitaḥ
kapis
tasya
vyasarjayat
sa
samuttʰāya
patitaḥ
kapis
tasya
vyasarjayat
/
Halfverse: c
talaprahāram
aśaneḥ
samānaṃ
bʰīmanisvanam
tala-prahāram
aśaneḥ
samānaṃ
bʰīma-nisvanam
/25/
Verse: 26
Halfverse: a
talaprahāraṃ
tad
rakṣaḥ
sugrīveṇa
samudyatam
tala-prahāraṃ
tad
rakṣaḥ
sugrīveṇa
samudyatam
/
Halfverse: c
naipuṇyān
mocayitvainaṃ
muṣṭinorasy
atāḍayat
naipuṇyān
mocayitvā
_enaṃ
muṣṭinā
_urasy
atāḍayat
/26/
Verse: 27
Halfverse: a
tatas
tu
saṃkruddʰataraḥ
sugrīvo
vānareśvaraḥ
tatas
tu
saṃkruddʰataraḥ
sugrīvo
vānara
_īśvaraḥ
/
Halfverse: c
mokṣitaṃ
cātmano
dr̥ṣṭvā
prahāraṃ
tena
rakṣasā
mokṣitaṃ
ca
_ātmano
dr̥ṣṭvā
prahāraṃ
tena
rakṣasā
/27/
Verse: 28
Halfverse: a
sa
dadarśāntaraṃ
tasya
virūpākṣasya
vānaraḥ
sa
dadarśa
_antaraṃ
tasya
virūpa
_akṣasya
vānaraḥ
/
Halfverse: c
tato
nyapātayat
krodʰāc
cʰaṅkʰadeśe
mahātalam
tato
nyapātayat
krodʰāt
śaṅkʰa-deśe
mahā-talam
/28/
Verse: 29
Halfverse: a
mahendrāśanikalpena
talenābʰihataḥ
kṣitau
mahā
_indra
_aśani-kalpena
talena
_abʰihataḥ
kṣitau
/
Halfverse: c
papāta
rudʰiraklinnaḥ
śoṇitaṃ
sa
samudvaman
papāta
rudʰira-klinnaḥ
śoṇitaṃ
sa
samudvaman
/29/
Verse: 30
Halfverse: a
vivr̥ttanayanaṃ
krodʰāt
sapʰena
rudʰirāplutam
vivr̥tta-nayanaṃ
krodʰāt
sapʰena
rudʰira
_āplutam
/
Halfverse: c
dadr̥śus
te
virūpākṣaṃ
virūpākṣataraṃ
kr̥tam
dadr̥śus
te
virūpa
_akṣaṃ
virūpa
_akṣataraṃ
kr̥tam
/30/
Verse: 31
Halfverse: a
spʰurantaṃ
parivarjantaṃ
pārśvena
rudʰirokṣitam
spʰurantaṃ
parivarjantaṃ
pārśvena
rudʰira
_ukṣitam
/
Halfverse: c
karuṇaṃ
ca
vinardāntaṃ
dadr̥śuḥ
kapayo
ripum
karuṇaṃ
ca
vinardāntaṃ
dadr̥śuḥ
kapayo
ripum
/31/
Verse: 32
Halfverse: a
tatʰā
tu
tau
saṃyati
saṃprayuktau
tatʰā
tu
tau
saṃyati
saṃprayuktau
tatʰā
tu
tau
saṃyati
saṃprayuktau
tatʰā
tu
tau
saṃyati
saṃprayuktau
/
{Gem}
Halfverse: b
tarasvinau
vānararākṣasānām
tarasvinau
vānararākṣasānām
tarasvinau
vānara-rākṣasānām
tarasvinau
vānara-rākṣasānām
/
{Gem}
Halfverse: c
balārṇavau
sasvanatuḥ
sabʰīmaṃ
balārṇavau
sasvanatuḥ
sabʰīmaṃ
bala
_arṇavau
sasvanatuḥ
sabʰīmaṃ
bala
_arṇavau
sasvanatuḥ
sabʰīmaṃ
/
{Gem}
Halfverse: d
mahārṇavau
dvāv
iva
bʰinnavelau
mahārṇavau
dvāv
iva
bʰinnavelau
mahā
_arṇavau
dvāv
iva
bʰinna-velau
mahā
_arṇavau
dvāv
iva
bʰinna-velau
/32/
{Gem}
Verse: 33
Halfverse: a
vināśitaṃ
prekṣya
virūpanetraṃ
vināśitaṃ
prekṣya
virūpanetraṃ
vināśitaṃ
prekṣya
virūpa-netraṃ
vināśitaṃ
prekṣya
virūpa-netraṃ
/
{Gem}
Halfverse: b
mahābalaṃ
taṃ
haripārtʰivena
mahābalaṃ
taṃ
haripārtʰivena
mahā-balaṃ
taṃ
hari-pārtʰivena
mahā-balaṃ
taṃ
hari-pārtʰivena
/
{Gem}
Halfverse: c
balaṃ
samastaṃ
kapirākṣasānām
balaṃ
samastaṃ
kapirākṣasānām
balaṃ
samastaṃ
kapi-rākṣasānām
balaṃ
samastaṃ
kapi-rākṣasānām
/
{Gem}
Halfverse: d
unmattagaṅgāpratimaṃ
babʰūva
unmattagaṅgāpratimaṃ
babʰūva
unmatta-gaṅgā-pratimaṃ
babʰūva
unmatta-gaṅgā-pratimaṃ
babʰūva
/33/
{E}
{Gem}
{!}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.