TITUS
Ramayana
Part No. 476
Previous part

Chapter: 85 
Adhyāya 85


Verse: 1 
Halfverse: a    hanyamāne bale tūrṇam   anyonyaṃ te mahāmr̥dʰe
   
hanyamāne bale tūrṇam   anyonyaṃ te mahā-mr̥dʰe /
Halfverse: c    
sarasīva mahāgʰarme   sūpakṣīṇe babʰūvatuḥ
   
sarasi_iva mahā-gʰarme   sūpakṣīṇe babʰūvatuḥ /1/

Verse: 2 
Halfverse: a    
svabalasya vigʰātena   virūpākṣavadʰena ca
   
sva-balasya vigʰātena   virūpa_akṣa-vadʰena ca /
Halfverse: c    
babʰūva dviguṇaṃ kruddʰo   rāvaṇo rākṣasādʰipaḥ
   
babʰūva dviguṇaṃ kruddʰo   rāvaṇo rākṣasa_adʰipaḥ /2/

Verse: 3 
Halfverse: a    
prakṣīṇaṃ tu balaṃ dr̥ṣṭvā   vadʰyamānaṃ valīmukʰaiḥ
   
prakṣīṇaṃ tu balaṃ dr̥ṣṭvā   vadʰyamānaṃ valī-mukʰaiḥ /
Halfverse: c    
babʰūvāsya vyatʰā yuddʰe   prekṣya daivaviparyayam
   
babʰūva_asya vyatʰā yuddʰe   prekṣya daiva-viparyayam /3/

Verse: 4 
Halfverse: a    
uvāca ca samīpastʰaṃ   mahodaram ariṃdamam
   
uvāca ca samīpastʰaṃ   mahā_udaram ariṃ-damam /
Halfverse: c    
asmin kāle mahābāho   jayāśā tvayi me stʰitā
   
asmin kāle mahā-bāho   jaya_āśā tvayi me stʰitā /4/

Verse: 5 
Halfverse: a    
jahi śatrucamūṃ vīra   darśayādya parākramam
   
jahi śatru-camūṃ vīra   darśaya_adya parākramam /
Halfverse: c    
bʰartr̥piṇḍasya kālo 'yaṃ   nirveṣṭuṃ sādʰu yudʰyatām
   
bʰartr̥-piṇḍasya kālo_ayaṃ   nirveṣṭuṃ sādʰu yudʰyatām /5/

Verse: 6 
Halfverse: a    
evam uktas tatʰety uktvā   rākṣasendraṃ mahodaraḥ
   
evam uktas tatʰā_ity uktvā   rākṣasa_indraṃ mahā_udaraḥ /
Halfverse: c    
praviveśārisenāṃ sa   pataṃga iva pāvakam
   
praviveśa_ari-senāṃ sa   pataṃga iva pāvakam /6/

Verse: 7 
Halfverse: a    
tataḥ sa kadanaṃ cakre   vānarāṇāṃ mahābalaḥ
   
tataḥ sa kadanaṃ cakre   vānarāṇāṃ mahā-balaḥ /
Halfverse: c    
bʰartr̥vākyena tejasvī   svena vīryeṇa coditaḥ
   
bʰartr̥-vākyena tejasvī   svena vīryeṇa coditaḥ /7/

Verse: 8 
Halfverse: a    
prabʰagnāṃ samare dr̥ṣṭvā   vānarāṇāṃ mahācamūm
   
prabʰagnāṃ samare dr̥ṣṭvā   vānarāṇāṃ mahā-camūm /
Halfverse: c    
abʰidudrāva sugrīvo   mahodaram anantaram
   
abʰidudrāva sugrīvo   mahā_udaram anantaram /8/

Verse: 9 
Halfverse: a    
pragr̥hya vipulāṃ gʰorāṃ   mahīdʰara samāṃ śilām
   
pragr̥hya vipulāṃ gʰorāṃ   mahī-dʰara samāṃ śilām /
Halfverse: c    
cikṣepa ca mahātejās   tad vadʰāya harīśvaraḥ
   
cikṣepa ca mahā-tejās   tad vadʰāya hari_īśvaraḥ /9/

Verse: 10 
Halfverse: a    
tām āpatantīṃ sahasā   śilāṃ dr̥ṣṭvā mahodaraḥ
   
tām āpatantīṃ sahasā   śilāṃ dr̥ṣṭvā mahā_udaraḥ /
Halfverse: c    
asaṃbʰrāntas tato bāṇair   nirbibʰeda durāsadām
   
asaṃbʰrāntas tato bāṇair   nirbibʰeda durāsadām /10/

Verse: 11 
Halfverse: a    
rakṣasā tena bāṇaugʰair   nikr̥ttā sahasradʰā
   
rakṣasā tena bāṇa_ogʰair   nikr̥ttā sahasradʰā /
Halfverse: c    
nipapāta śilābʰūmau   gr̥dʰracakram ivākulam
   
nipapāta śilā-bʰūmau   gr̥dʰra-cakram iva_ākulam /11/

Verse: 12 
Halfverse: a    
tāṃ tu bʰinnāṃ śilāṃ dr̥ṣṭvā   sugrīvaḥ krodʰamūrcʰitaḥ
   
tāṃ tu bʰinnāṃ śilāṃ dr̥ṣṭvā   sugrīvaḥ krodʰa-mūrcʰitaḥ /
Halfverse: c    
sālam utpāṭya cikṣepa   rakṣase raṇamūrdʰani
   
sālam utpāṭya cikṣepa   rakṣase raṇa-mūrdʰani /
Halfverse: e    
śaraiś ca vidadārainaṃ   śūraḥ parapuraṃjayaḥ
   
śaraiś ca vidadāra_enaṃ   śūraḥ para-puraṃ-jayaḥ /12/

Verse: 13 
Halfverse: a    
sa dadarśa tataḥ kruddʰaḥ   parigʰaṃ patitaṃ bʰuvi
   
sa dadarśa tataḥ kruddʰaḥ   parigʰaṃ patitaṃ bʰuvi /
Halfverse: c    
āvidʰya tu sa taṃ dīptaṃ   parigʰaṃ tasya darśayan
   
āvidʰya tu sa taṃ dīptaṃ   parigʰaṃ tasya darśayan /
Halfverse: e    
parigʰāgreṇa vegena   jagʰānāsya hayottamān
   
parigʰa_agreṇa vegena   jagʰāna_asya haya_uttamān /13/

Verse: 14 
Halfverse: a    
tasmād dʰatahayād vīraḥ   so 'vaplutya mahāratʰāt
   
tasmādd^hata-hayād vīraḥ   so_avaplutya mahā-ratʰāt /
Halfverse: c    
gadāṃ jagrāha saṃkruddʰo   rākṣaso 'tʰa mahodaraḥ
   
gadāṃ jagrāha saṃkruddʰo   rākṣaso_atʰa mahā_udaraḥ /14/

Verse: 15 
Halfverse: a    
gadāparigʰahastau tau   yudʰi vīrau samīyatuḥ
   
gadā-parigʰa-hastau tau   yudʰi vīrau samīyatuḥ /
Halfverse: c    
nardantau govr̥ṣaprakʰyau   gʰanāv iva savidyutau
   
nardantau go-vr̥ṣa-prakʰyau   gʰanāv iva savidyutau /15/

Verse: 16 
Halfverse: a    
ājagʰāna gadāṃ tasya   parigʰeṇa harīśvaraḥ
   
ājagʰāna gadāṃ tasya   parigʰeṇa hari_īśvaraḥ /
Halfverse: c    
papāta sa gadodbʰinnaḥ   parigʰas tasya bʰūtale
   
papāta sa gadā_udbʰinnaḥ   parigʰas tasya bʰū-tale /16/

Verse: 17 
Halfverse: a    
tato jagrāha tejasvī   sugrīvo vasudʰātalāt
   
tato jagrāha tejasvī   sugrīvo vasudʰā-talāt /
Halfverse: c    
āyasaṃ musalaṃ gʰoraṃ   sarvato hemabʰūṣitam
   
āyasaṃ musalaṃ gʰoraṃ   sarvato hema-bʰūṣitam /17/

Verse: 18 
Halfverse: a    
taṃ samudyamya cikṣepa   so 'py anyāṃ vyākṣipad gadām
   
taṃ samudyamya cikṣepa   so_apy anyāṃ vyākṣipad gadām /
Halfverse: c    
bʰinnāv anyonyam āsādya   petatur dʰaraṇītale
   
bʰinnāv anyonyam āsādya   petatur dʰaraṇī-tale /18/

Verse: 19 
Halfverse: a    
tato bʰagnapraharaṇau   muṣṭibʰyāṃ tau samīyatuḥ
   
tato bʰagna-praharaṇau   muṣṭibʰyāṃ tau samīyatuḥ /
Halfverse: c    
tejo balasamāviṣṭau   dīptāv iva hutāśanau
   
tejo bala-samāviṣṭau   dīptāv iva huta_aśanau /19/

Verse: 20 
Halfverse: a    
jagʰnatus tau tadānyonyaṃ   nedatuś ca punaḥ punaḥ
   
jagʰnatus tau tadā_anyonyaṃ   nedatuś ca punaḥ punaḥ /
Halfverse: c    
talaiś cānyonyam āhatya   petatur dʰaraṇītale
   
talaiś ca_anyonyam āhatya   petatur dʰaraṇī-tale /20/

Verse: 21 
Halfverse: a    
utpetatus tatas tūrṇaṃ   jagʰnatuś ca parasparam
   
utpetatus tatas tūrṇaṃ   jagʰnatuś ca parasparam /
Halfverse: c    
bʰujaiś cikṣepatur vīrāv   anyonyam aparājitau
   
bʰujaiś cikṣepatur vīrāv   anyonyam aparājitau /21/ {Pāda}

Verse: 22 
Halfverse: a    
ājahāra tadā kʰagḍam   adūraparivartinam
   
ājahāra tadā kʰagḍam   adūra-parivartinam /
Halfverse: c    
rākṣasaś carmaṇā sārdʰaṃ   mahāvego mahodaraḥ
   
rākṣasaś carmaṇā sārdʰaṃ   mahā-vego mahā_udaraḥ /22/

Verse: 23 
Halfverse: a    
tatʰaiva ca mahākʰaḍgaṃ   carmaṇā patitaṃ saha
   
tatʰaiva ca mahā-kʰaḍgaṃ   carmaṇā patitaṃ saha /
Halfverse: c    
jagrāha vānaraśreṣṭʰaḥ   sugrīvo vegavattaraḥ
   
jagrāha vānara-śreṣṭʰaḥ   sugrīvo vegavattaraḥ /23/

Verse: 24 
Halfverse: a    
tau tu roṣaparītāṅgau   nardantāv abʰyadʰāvatām
   
tau tu roṣa-parīta_aṅgau   nardantāv abʰyadʰāvatām /
Halfverse: c    
udyatāsī raṇe hr̥ṣṭau   yudʰi śastraviśāradau
   
udyata_asī raṇe hr̥ṣṭau   yudʰi śastra-viśāradau /24/

Verse: 25 
Halfverse: a    
dakṣiṇaṃ maṇḍalaṃ cobʰau   tau tūrṇaṃ saṃparīyatuḥ
   
dakṣiṇaṃ maṇḍalaṃ ca_ubʰau   tau tūrṇaṃ saṃparīyatuḥ /
Halfverse: c    
anyonyam abʰisaṃkruddʰau   jaye praṇihitāv ubʰau
   
anyonyam abʰisaṃkruddʰau   jaye praṇihitāv ubʰau /25/

Verse: 26 
Halfverse: a    
sa tu śūro mahāvego   vīryaślāgʰī mahodaraḥ
   
sa tu śūro mahā-vego   vīrya-ślāgʰī mahā_udaraḥ /
Halfverse: c    
mahācarmaṇi taṃ kʰaḍgaṃ   pātayām āsa durmatiḥ
   
mahā-carmaṇi taṃ kʰaḍgaṃ   pātayām āsa durmatiḥ /26/

Verse: 27 
Halfverse: a    
lagnam utkarṣataḥ kʰaḍgaṃ   kʰaḍgena kapikuñjaraḥ
   
lagnam utkarṣataḥ kʰaḍgaṃ   kʰaḍgena kapi-kuñjaraḥ /
Halfverse: c    
jahāra saśiras trāṇaṃ   kuṇḍalopahitaṃ śiraḥ
   
jahāra saśiras trāṇaṃ   kuṇḍala_upahitaṃ śiraḥ /27/

Verse: 28 
Halfverse: a    
nikr̥ttaśirasas tasya   patitasya mahītale
   
nikr̥tta-śirasas tasya   patitasya mahī-tale /
Halfverse: c    
tad balaṃ rākṣasendrasya   dr̥ṣṭvā tatra na tiṣṭʰati
   
tad balaṃ rākṣasa_indrasya   dr̥ṣṭvā tatra na tiṣṭʰati /28/

Verse: 29 
Halfverse: a    
hatvā taṃ vānaraiḥ sārdʰaṃ   nanāda mudito hariḥ
   
hatvā taṃ vānaraiḥ sārdʰaṃ   nanāda mudito hariḥ /
Halfverse: c    
cukrodʰa ca daśagrīvo   babʰau hr̥ṣṭaś ca rāgʰavaḥ
   
cukrodʰa ca daśagrīvo   babʰau hr̥ṣṭaś ca rāgʰavaḥ /29/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.