TITUS
Ramayana
Part No. 476
Chapter: 85
Adhyāya
85
Verse: 1
Halfverse: a
hanyamāne
bale
tūrṇam
anyonyaṃ
te
mahāmr̥dʰe
hanyamāne
bale
tūrṇam
anyonyaṃ
te
mahā-mr̥dʰe
/
Halfverse: c
sarasīva
mahāgʰarme
sūpakṣīṇe
babʰūvatuḥ
sarasi
_iva
mahā-gʰarme
sūpakṣīṇe
babʰūvatuḥ
/1/
Verse: 2
Halfverse: a
svabalasya
vigʰātena
virūpākṣavadʰena
ca
sva-balasya
vigʰātena
virūpa
_akṣa-vadʰena
ca
/
Halfverse: c
babʰūva
dviguṇaṃ
kruddʰo
rāvaṇo
rākṣasādʰipaḥ
babʰūva
dviguṇaṃ
kruddʰo
rāvaṇo
rākṣasa
_adʰipaḥ
/2/
Verse: 3
Halfverse: a
prakṣīṇaṃ
tu
balaṃ
dr̥ṣṭvā
vadʰyamānaṃ
valīmukʰaiḥ
prakṣīṇaṃ
tu
balaṃ
dr̥ṣṭvā
vadʰyamānaṃ
valī-mukʰaiḥ
/
Halfverse: c
babʰūvāsya
vyatʰā
yuddʰe
prekṣya
daivaviparyayam
babʰūva
_asya
vyatʰā
yuddʰe
prekṣya
daiva-viparyayam
/3/
Verse: 4
Halfverse: a
uvāca
ca
samīpastʰaṃ
mahodaram
ariṃdamam
uvāca
ca
samīpastʰaṃ
mahā
_udaram
ariṃ-damam
/
Halfverse: c
asmin
kāle
mahābāho
jayāśā
tvayi
me
stʰitā
asmin
kāle
mahā-bāho
jaya
_āśā
tvayi
me
stʰitā
/4/
Verse: 5
Halfverse: a
jahi
śatrucamūṃ
vīra
darśayādya
parākramam
jahi
śatru-camūṃ
vīra
darśaya
_adya
parākramam
/
Halfverse: c
bʰartr̥piṇḍasya
kālo
'yaṃ
nirveṣṭuṃ
sādʰu
yudʰyatām
bʰartr̥-piṇḍasya
kālo
_ayaṃ
nirveṣṭuṃ
sādʰu
yudʰyatām
/5/
Verse: 6
Halfverse: a
evam
uktas
tatʰety
uktvā
rākṣasendraṃ
mahodaraḥ
evam
uktas
tatʰā
_ity
uktvā
rākṣasa
_indraṃ
mahā
_udaraḥ
/
Halfverse: c
praviveśārisenāṃ
sa
pataṃga
iva
pāvakam
praviveśa
_ari-senāṃ
sa
pataṃga
iva
pāvakam
/6/
Verse: 7
Halfverse: a
tataḥ
sa
kadanaṃ
cakre
vānarāṇāṃ
mahābalaḥ
tataḥ
sa
kadanaṃ
cakre
vānarāṇāṃ
mahā-balaḥ
/
Halfverse: c
bʰartr̥vākyena
tejasvī
svena
vīryeṇa
coditaḥ
bʰartr̥-vākyena
tejasvī
svena
vīryeṇa
coditaḥ
/7/
Verse: 8
Halfverse: a
prabʰagnāṃ
samare
dr̥ṣṭvā
vānarāṇāṃ
mahācamūm
prabʰagnāṃ
samare
dr̥ṣṭvā
vānarāṇāṃ
mahā-camūm
/
Halfverse: c
abʰidudrāva
sugrīvo
mahodaram
anantaram
abʰidudrāva
sugrīvo
mahā
_udaram
anantaram
/8/
Verse: 9
Halfverse: a
pragr̥hya
vipulāṃ
gʰorāṃ
mahīdʰara
samāṃ
śilām
pragr̥hya
vipulāṃ
gʰorāṃ
mahī-dʰara
samāṃ
śilām
/
Halfverse: c
cikṣepa
ca
mahātejās
tad
vadʰāya
harīśvaraḥ
cikṣepa
ca
mahā-tejās
tad
vadʰāya
hari
_īśvaraḥ
/9/
Verse: 10
Halfverse: a
tām
āpatantīṃ
sahasā
śilāṃ
dr̥ṣṭvā
mahodaraḥ
tām
āpatantīṃ
sahasā
śilāṃ
dr̥ṣṭvā
mahā
_udaraḥ
/
Halfverse: c
asaṃbʰrāntas
tato
bāṇair
nirbibʰeda
durāsadām
asaṃbʰrāntas
tato
bāṇair
nirbibʰeda
durāsadām
/10/
Verse: 11
Halfverse: a
rakṣasā
tena
bāṇaugʰair
nikr̥ttā
sā
sahasradʰā
rakṣasā
tena
bāṇa
_ogʰair
nikr̥ttā
sā
sahasradʰā
/
Halfverse: c
nipapāta
śilābʰūmau
gr̥dʰracakram
ivākulam
nipapāta
śilā-bʰūmau
gr̥dʰra-cakram
iva
_ākulam
/11/
Verse: 12
Halfverse: a
tāṃ
tu
bʰinnāṃ
śilāṃ
dr̥ṣṭvā
sugrīvaḥ
krodʰamūrcʰitaḥ
tāṃ
tu
bʰinnāṃ
śilāṃ
dr̥ṣṭvā
sugrīvaḥ
krodʰa-mūrcʰitaḥ
/
Halfverse: c
sālam
utpāṭya
cikṣepa
rakṣase
raṇamūrdʰani
sālam
utpāṭya
cikṣepa
rakṣase
raṇa-mūrdʰani
/
Halfverse: e
śaraiś
ca
vidadārainaṃ
śūraḥ
parapuraṃjayaḥ
śaraiś
ca
vidadāra
_enaṃ
śūraḥ
para-puraṃ-jayaḥ
/12/
Verse: 13
Halfverse: a
sa
dadarśa
tataḥ
kruddʰaḥ
parigʰaṃ
patitaṃ
bʰuvi
sa
dadarśa
tataḥ
kruddʰaḥ
parigʰaṃ
patitaṃ
bʰuvi
/
Halfverse: c
āvidʰya
tu
sa
taṃ
dīptaṃ
parigʰaṃ
tasya
darśayan
āvidʰya
tu
sa
taṃ
dīptaṃ
parigʰaṃ
tasya
darśayan
/
Halfverse: e
parigʰāgreṇa
vegena
jagʰānāsya
hayottamān
parigʰa
_agreṇa
vegena
jagʰāna
_asya
haya
_uttamān
/13/
Verse: 14
Halfverse: a
tasmād
dʰatahayād
vīraḥ
so
'vaplutya
mahāratʰāt
tasmādd^hata-hayād
vīraḥ
so
_avaplutya
mahā-ratʰāt
/
Halfverse: c
gadāṃ
jagrāha
saṃkruddʰo
rākṣaso
'tʰa
mahodaraḥ
gadāṃ
jagrāha
saṃkruddʰo
rākṣaso
_atʰa
mahā
_udaraḥ
/14/
Verse: 15
Halfverse: a
gadāparigʰahastau
tau
yudʰi
vīrau
samīyatuḥ
gadā-parigʰa-hastau
tau
yudʰi
vīrau
samīyatuḥ
/
Halfverse: c
nardantau
govr̥ṣaprakʰyau
gʰanāv
iva
savidyutau
nardantau
go-vr̥ṣa-prakʰyau
gʰanāv
iva
savidyutau
/15/
Verse: 16
Halfverse: a
ājagʰāna
gadāṃ
tasya
parigʰeṇa
harīśvaraḥ
ājagʰāna
gadāṃ
tasya
parigʰeṇa
hari
_īśvaraḥ
/
Halfverse: c
papāta
sa
gadodbʰinnaḥ
parigʰas
tasya
bʰūtale
papāta
sa
gadā
_udbʰinnaḥ
parigʰas
tasya
bʰū-tale
/16/
Verse: 17
Halfverse: a
tato
jagrāha
tejasvī
sugrīvo
vasudʰātalāt
tato
jagrāha
tejasvī
sugrīvo
vasudʰā-talāt
/
Halfverse: c
āyasaṃ
musalaṃ
gʰoraṃ
sarvato
hemabʰūṣitam
āyasaṃ
musalaṃ
gʰoraṃ
sarvato
hema-bʰūṣitam
/17/
Verse: 18
Halfverse: a
taṃ
samudyamya
cikṣepa
so
'py
anyāṃ
vyākṣipad
gadām
taṃ
samudyamya
cikṣepa
so
_apy
anyāṃ
vyākṣipad
gadām
/
Halfverse: c
bʰinnāv
anyonyam
āsādya
petatur
dʰaraṇītale
bʰinnāv
anyonyam
āsādya
petatur
dʰaraṇī-tale
/18/
Verse: 19
Halfverse: a
tato
bʰagnapraharaṇau
muṣṭibʰyāṃ
tau
samīyatuḥ
tato
bʰagna-praharaṇau
muṣṭibʰyāṃ
tau
samīyatuḥ
/
Halfverse: c
tejo
balasamāviṣṭau
dīptāv
iva
hutāśanau
tejo
bala-samāviṣṭau
dīptāv
iva
huta
_aśanau
/19/
Verse: 20
Halfverse: a
jagʰnatus
tau
tadānyonyaṃ
nedatuś
ca
punaḥ
punaḥ
jagʰnatus
tau
tadā
_anyonyaṃ
nedatuś
ca
punaḥ
punaḥ
/
Halfverse: c
talaiś
cānyonyam
āhatya
petatur
dʰaraṇītale
talaiś
ca
_anyonyam
āhatya
petatur
dʰaraṇī-tale
/20/
Verse: 21
Halfverse: a
utpetatus
tatas
tūrṇaṃ
jagʰnatuś
ca
parasparam
utpetatus
tatas
tūrṇaṃ
jagʰnatuś
ca
parasparam
/
Halfverse: c
bʰujaiś
cikṣepatur
vīrāv
anyonyam
aparājitau
bʰujaiś
cikṣepatur
vīrāv
anyonyam
aparājitau
/21/
{Pāda}
Verse: 22
Halfverse: a
ājahāra
tadā
kʰagḍam
adūraparivartinam
ājahāra
tadā
kʰagḍam
adūra-parivartinam
/
Halfverse: c
rākṣasaś
carmaṇā
sārdʰaṃ
mahāvego
mahodaraḥ
rākṣasaś
carmaṇā
sārdʰaṃ
mahā-vego
mahā
_udaraḥ
/22/
Verse: 23
Halfverse: a
tatʰaiva
ca
mahākʰaḍgaṃ
carmaṇā
patitaṃ
saha
tatʰaiva
ca
mahā-kʰaḍgaṃ
carmaṇā
patitaṃ
saha
/
Halfverse: c
jagrāha
vānaraśreṣṭʰaḥ
sugrīvo
vegavattaraḥ
jagrāha
vānara-śreṣṭʰaḥ
sugrīvo
vegavattaraḥ
/23/
Verse: 24
Halfverse: a
tau
tu
roṣaparītāṅgau
nardantāv
abʰyadʰāvatām
tau
tu
roṣa-parīta
_aṅgau
nardantāv
abʰyadʰāvatām
/
Halfverse: c
udyatāsī
raṇe
hr̥ṣṭau
yudʰi
śastraviśāradau
udyata
_asī
raṇe
hr̥ṣṭau
yudʰi
śastra-viśāradau
/24/
Verse: 25
Halfverse: a
dakṣiṇaṃ
maṇḍalaṃ
cobʰau
tau
tūrṇaṃ
saṃparīyatuḥ
dakṣiṇaṃ
maṇḍalaṃ
ca
_ubʰau
tau
tūrṇaṃ
saṃparīyatuḥ
/
Halfverse: c
anyonyam
abʰisaṃkruddʰau
jaye
praṇihitāv
ubʰau
anyonyam
abʰisaṃkruddʰau
jaye
praṇihitāv
ubʰau
/25/
Verse: 26
Halfverse: a
sa
tu
śūro
mahāvego
vīryaślāgʰī
mahodaraḥ
sa
tu
śūro
mahā-vego
vīrya-ślāgʰī
mahā
_udaraḥ
/
Halfverse: c
mahācarmaṇi
taṃ
kʰaḍgaṃ
pātayām
āsa
durmatiḥ
mahā-carmaṇi
taṃ
kʰaḍgaṃ
pātayām
āsa
durmatiḥ
/26/
Verse: 27
Halfverse: a
lagnam
utkarṣataḥ
kʰaḍgaṃ
kʰaḍgena
kapikuñjaraḥ
lagnam
utkarṣataḥ
kʰaḍgaṃ
kʰaḍgena
kapi-kuñjaraḥ
/
Halfverse: c
jahāra
saśiras
trāṇaṃ
kuṇḍalopahitaṃ
śiraḥ
jahāra
saśiras
trāṇaṃ
kuṇḍala
_upahitaṃ
śiraḥ
/27/
Verse: 28
Halfverse: a
nikr̥ttaśirasas
tasya
patitasya
mahītale
nikr̥tta-śirasas
tasya
patitasya
mahī-tale
/
Halfverse: c
tad
balaṃ
rākṣasendrasya
dr̥ṣṭvā
tatra
na
tiṣṭʰati
tad
balaṃ
rākṣasa
_indrasya
dr̥ṣṭvā
tatra
na
tiṣṭʰati
/28/
Verse: 29
Halfverse: a
hatvā
taṃ
vānaraiḥ
sārdʰaṃ
nanāda
mudito
hariḥ
hatvā
taṃ
vānaraiḥ
sārdʰaṃ
nanāda
mudito
hariḥ
/
Halfverse: c
cukrodʰa
ca
daśagrīvo
babʰau
hr̥ṣṭaś
ca
rāgʰavaḥ
cukrodʰa
ca
daśagrīvo
babʰau
hr̥ṣṭaś
ca
rāgʰavaḥ
/29/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.