TITUS
Ramayana
Part No. 477
Previous part

Chapter: 86 
Adhyāya 86


Verse: 1 
Halfverse: a    mahodare tu nihate   mahāpārśvo mahābalaḥ
   
mahā_udare tu nihate   mahā-pārśvo mahā-balaḥ /
Halfverse: c    
aṅgadasya camūṃ bʰīmāṃ   kṣobʰayām āsa sāyakaiḥ
   
aṅgadasya camūṃ bʰīmāṃ   kṣobʰayām āsa sāyakaiḥ /1/

Verse: 2 
Halfverse: a    
sa vānarāṇāṃ mukʰyānām   uttamāṅgāni sarvaśaḥ
   
sa vānarāṇāṃ mukʰyānām   uttama_aṅgāni sarvaśaḥ /
Halfverse: c    
pātayām āsa kāyebʰyaḥ   pʰalaṃ vr̥ntād ivānilaḥ
   
pātayām āsa kāyebʰyaḥ   pʰalaṃ vr̥ntād iva_anilaḥ /2/

Verse: 3 
Halfverse: a    
keṣāṃ cid iṣubʰir bāhūn   skandʰāṃś cicʰeda rākṣasaḥ
   
keṣāṃcid iṣubʰir bāhūn   skandʰāṃś cicʰeda rākṣasaḥ /
Halfverse: c    
vānarāṇāṃ susaṃkruddʰaḥ   pārśvaṃ keṣāṃ vyadārayat
   
vānarāṇāṃ susaṃkruddʰaḥ   pārśvaṃ keṣāṃ vyadārayat /3/

Verse: 4 
Halfverse: a    
te 'rditā bāṇavarṣeṇa   mahāpārśvena vānarāḥ
   
te_arditā bāṇa-varṣeṇa   mahā-pārśvena vānarāḥ /
Halfverse: c    
viṣādavimukʰāḥ sarve   babʰūvur gatacetasaḥ
   
viṣāda-vimukʰāḥ sarve   babʰūvur gata-cetasaḥ /4/

Verse: 5 
Halfverse: a    
nirīkṣya balam udvignam   aṅgado rākṣasārditam
   
nirīkṣya balam udvignam   aṅgado rākṣasa_arditam /
Halfverse: c    
vegaṃ cakre mahābāhuḥ   samudra iva parvaṇi
   
vegaṃ cakre mahā-bāhuḥ   samudra iva parvaṇi /5/

Verse: 6 
Halfverse: a    
āyasaṃ parigʰaṃ gr̥hya   sūryaraśmisamaprabʰam
   
āyasaṃ parigʰaṃ gr̥hya   sūrya-raśmi-sama-prabʰam /
Halfverse: c    
samare vānaraśreṣṭʰo   mahāpārśve nyapātayat
   
samare vānara-śreṣṭʰo   mahā-pārśve nyapātayat /6/

Verse: 7 
Halfverse: a    
sa tu tena prahāreṇa   mahāpārśvo vicetanaḥ
   
sa tu tena prahāreṇa   mahā-pārśvo vicetanaḥ /
Halfverse: c    
sasūtaḥ syandanāt tasmād   visaṃjñaḥ prāpatad bʰuvi
   
sasūtaḥ syandanāt tasmād   visaṃjñaḥ prāpatad bʰuvi /7/ {!}

Verse: 8 
Halfverse: a    
sarkṣarājas tu tejasvī   nīlāñjanacayopamaḥ
   
sa-r̥kṣa-rājas tu tejasvī   nīla_añjana-caya_upamaḥ / {!}
Halfverse: c    
niṣpatya sumahāvīryaḥ   svād yūtʰān megʰasaṃnibʰāt
   
niṣpatya sumahā-vīryaḥ   svād yūtʰān megʰa-saṃnibʰāt /8/

Verse: 9 
Halfverse: a    
pragr̥hya giriśr̥ṅgābʰāṃ   kruddʰaḥ sa vipulāṃ śilām
   
pragr̥hya giri-śr̥ṅga_ābʰāṃ   kruddʰaḥ sa vipulāṃ śilām /
Halfverse: c    
aśvāñ jagʰāna tarasā   syandanaṃ ca babʰañja tam
   
aśvān jagʰāna tarasā   syandanaṃ ca babʰañja tam /9/

Verse: 10 
Halfverse: a    
muhūrtāl labdʰasaṃjñas tu   mahāpārśvo mahābalaḥ
   
muhūrtāl labdʰa-saṃjñas tu   mahā-pārśvo mahā-balaḥ /
Halfverse: c    
aṅgadaṃ bahubʰir bāṇair   bʰūyas taṃ pratyavidʰyata
   
aṅgadaṃ bahubʰir bāṇair   bʰūyas taṃ pratyavidʰyata /10/

Verse: 11 
Halfverse: a    
jāmbavantaṃ tribʰir bāṇair   ājagʰāna stanāntare
   
jāmbavantaṃ tribʰir bāṇair   ājagʰāna stana_antare /
Halfverse: c    
r̥kṣarājaṃ gavākṣaṃ ca   jagʰāna bahubʰiḥ śaraiḥ
   
r̥kṣa-rājaṃ gava_akṣaṃ ca   jagʰāna bahubʰiḥ śaraiḥ /11/

Verse: 12 
Halfverse: a    
gavākṣaṃ jāmbavantaṃ ca   sa dr̥ṣṭvā śarapīḍitau
   
gava_akṣaṃ jāmbavantaṃ ca   sa dr̥ṣṭvā śara-pīḍitau /
Halfverse: c    
jagrāha parigʰaṃ gʰoram   aṅgadaḥ krodʰamūrcʰitaḥ
   
jagrāha parigʰaṃ gʰoram   aṅgadaḥ krodʰa-mūrcʰitaḥ /12/

Verse: 13 
Halfverse: a    
tasyāṅgadaḥ prakupito   rākṣasasya tam āyasaṃ
   
tasya_aṅgadaḥ prakupito   rākṣasasya tam āyasaṃ /
Halfverse: c    
dūrastʰitasya parigʰaṃ   raviraśmisamaprabʰam
   
dūra-stʰitasya parigʰaṃ   ravi-raśmi-sama-prabʰam /13/

Verse: 14 
Halfverse: a    
dvābʰyāṃ bʰujābʰyāṃ saṃgr̥hya   bʰrāmayitvā ca vegavān
   
dvābʰyāṃ bʰujābʰyāṃ saṃgr̥hya   bʰrāmayitvā ca vegavān /
Halfverse: c    
mahāpārśvāya cikṣepa   vadʰārtʰaṃ vālinaḥ sutaḥ
   
mahā-pārśvāya cikṣepa   vadʰa_artʰaṃ vālinaḥ sutaḥ /14/

Verse: 15 
Halfverse: a    
sa tu kṣipto balavatā   parigʰas tasya rakṣasaḥ
   
sa tu kṣipto balavatā   parigʰas tasya rakṣasaḥ /
Halfverse: c    
dʰanuś ca saśaraṃ hastāc   cʰirastraṃ cāpy apātayat
   
dʰanuś ca saśaraṃ hastāt   śirastraṃ ca_apy apātayat /15/ {?}

Verse: 16 
Halfverse: a    
taṃ samāsādya vegena   vāliputraḥ pratāpavān
   
taṃ samāsādya vegena   vāli-putraḥ pratāpavān /
Halfverse: c    
talenābʰyahanat kruddʰaḥ   karṇamūle sakuṇḍale
   
talenā_abʰyahanat kruddʰaḥ   karṇa-mūle sakuṇḍale /16/

Verse: 17 
Halfverse: a    
sa tu kruddʰo mahāvego   mahāpārśvo mahādyutiḥ
   
sa tu kruddʰo mahā-vego   mahā-pārśvo mahā-dyutiḥ /
Halfverse: c    
kareṇaikena jagrāha   sumahāntaṃ paraśvadʰam
   
kareṇa_ekena jagrāha   sumahāntaṃ paraśvadʰam /17/

Verse: 18 
Halfverse: a    
taṃ tailadʰautaṃ vimalaṃ   śailasāramayaṃ dr̥ḍʰam
   
taṃ taila-dʰautaṃ vimalaṃ   śaila-sāramayaṃ dr̥ḍʰam /
Halfverse: c    
rākṣasaḥ paramakruddʰo   vāliputre nyapātayat
   
rākṣasaḥ parama-kruddʰo   vāli-putre nyapātayat /18/

Verse: 19 
Halfverse: a    
tena vāmāṃsapʰalake   bʰr̥śaṃ pratyavapātitam
   
tena vāma_aṃsa-pʰalake   bʰr̥śaṃ pratyavapātitam /
Halfverse: c    
aṅgado mokṣayām āsa   saroṣaḥ sa paraśvadʰam
   
aṅgado mokṣayām āsa   saroṣaḥ sa paraśvadʰam /19/

Verse: 20 
Halfverse: a    
sa vīro vajrasaṃkāśam   aṅgado muṣṭim ātmanaḥ
   
sa vīro vajra-saṃkāśam   aṅgado muṣṭim ātmanaḥ /
Halfverse: c    
saṃvartayan susaṃkruddʰaḥ   pitus tulyaparākramaḥ
   
saṃvartayan susaṃkruddʰaḥ   pitus tulya-parākramaḥ /20/

Verse: 21 
Halfverse: a    
rākṣasasya stanābʰyāśe   marmajño hr̥dayaṃ prati
   
rākṣasasya stana_abʰyāśe   marmajño hr̥dayaṃ prati /
Halfverse: c    
indrāśanisamasparśaṃ   sa muṣṭiṃ vinyapātayat
   
indra_aśani-sama-sparśaṃ   sa muṣṭiṃ vinyapātayat /21/

Verse: 22 
Halfverse: a    
tena tasya nipātena   rākṣasasya mahāmr̥dʰe
   
tena tasya nipātena   rākṣasasya mahā-mr̥dʰe /
Halfverse: c    
papʰāla hr̥dayaṃ cāśu   sa papāta hato bʰuvi
   
papʰāla hr̥dayaṃ ca_āśu   sa papāta hato bʰuvi /22/

Verse: 23 
Halfverse: a    
tasmin nipatite bʰūmau   tat sainyaṃ saṃpracukṣubʰe
   
tasmin nipatite bʰūmau   tat sainyaṃ saṃpracukṣubʰe /
Halfverse: c    
abʰavac ca mahān krodʰaḥ   samare rāvaṇasya tu
   
abʰavac ca mahān krodʰaḥ   samare rāvaṇasya tu /23/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.