TITUS
Ramayana
Part No. 477
Chapter: 86
Adhyāya
86
Verse: 1
Halfverse: a
mahodare
tu
nihate
mahāpārśvo
mahābalaḥ
mahā
_udare
tu
nihate
mahā-pārśvo
mahā-balaḥ
/
Halfverse: c
aṅgadasya
camūṃ
bʰīmāṃ
kṣobʰayām
āsa
sāyakaiḥ
aṅgadasya
camūṃ
bʰīmāṃ
kṣobʰayām
āsa
sāyakaiḥ
/1/
Verse: 2
Halfverse: a
sa
vānarāṇāṃ
mukʰyānām
uttamāṅgāni
sarvaśaḥ
sa
vānarāṇāṃ
mukʰyānām
uttama
_aṅgāni
sarvaśaḥ
/
Halfverse: c
pātayām
āsa
kāyebʰyaḥ
pʰalaṃ
vr̥ntād
ivānilaḥ
pātayām
āsa
kāyebʰyaḥ
pʰalaṃ
vr̥ntād
iva
_anilaḥ
/2/
Verse: 3
Halfverse: a
keṣāṃ
cid
iṣubʰir
bāhūn
skandʰāṃś
cicʰeda
rākṣasaḥ
keṣāṃcid
iṣubʰir
bāhūn
skandʰāṃś
cicʰeda
rākṣasaḥ
/
Halfverse: c
vānarāṇāṃ
susaṃkruddʰaḥ
pārśvaṃ
keṣāṃ
vyadārayat
vānarāṇāṃ
susaṃkruddʰaḥ
pārśvaṃ
keṣāṃ
vyadārayat
/3/
Verse: 4
Halfverse: a
te
'rditā
bāṇavarṣeṇa
mahāpārśvena
vānarāḥ
te
_arditā
bāṇa-varṣeṇa
mahā-pārśvena
vānarāḥ
/
Halfverse: c
viṣādavimukʰāḥ
sarve
babʰūvur
gatacetasaḥ
viṣāda-vimukʰāḥ
sarve
babʰūvur
gata-cetasaḥ
/4/
Verse: 5
Halfverse: a
nirīkṣya
balam
udvignam
aṅgado
rākṣasārditam
nirīkṣya
balam
udvignam
aṅgado
rākṣasa
_arditam
/
Halfverse: c
vegaṃ
cakre
mahābāhuḥ
samudra
iva
parvaṇi
vegaṃ
cakre
mahā-bāhuḥ
samudra
iva
parvaṇi
/5/
Verse: 6
Halfverse: a
āyasaṃ
parigʰaṃ
gr̥hya
sūryaraśmisamaprabʰam
āyasaṃ
parigʰaṃ
gr̥hya
sūrya-raśmi-sama-prabʰam
/
Halfverse: c
samare
vānaraśreṣṭʰo
mahāpārśve
nyapātayat
samare
vānara-śreṣṭʰo
mahā-pārśve
nyapātayat
/6/
Verse: 7
Halfverse: a
sa
tu
tena
prahāreṇa
mahāpārśvo
vicetanaḥ
sa
tu
tena
prahāreṇa
mahā-pārśvo
vicetanaḥ
/
Halfverse: c
sasūtaḥ
syandanāt
tasmād
visaṃjñaḥ
prāpatad
bʰuvi
sasūtaḥ
syandanāt
tasmād
visaṃjñaḥ
prāpatad
bʰuvi
/7/
{!}
Verse: 8
Halfverse: a
sarkṣarājas
tu
tejasvī
nīlāñjanacayopamaḥ
sa-r̥kṣa-rājas
tu
tejasvī
nīla
_añjana-caya
_upamaḥ
/
{!}
Halfverse: c
niṣpatya
sumahāvīryaḥ
svād
yūtʰān
megʰasaṃnibʰāt
niṣpatya
sumahā-vīryaḥ
svād
yūtʰān
megʰa-saṃnibʰāt
/8/
Verse: 9
Halfverse: a
pragr̥hya
giriśr̥ṅgābʰāṃ
kruddʰaḥ
sa
vipulāṃ
śilām
pragr̥hya
giri-śr̥ṅga
_ābʰāṃ
kruddʰaḥ
sa
vipulāṃ
śilām
/
Halfverse: c
aśvāñ
jagʰāna
tarasā
syandanaṃ
ca
babʰañja
tam
aśvān
jagʰāna
tarasā
syandanaṃ
ca
babʰañja
tam
/9/
Verse: 10
Halfverse: a
muhūrtāl
labdʰasaṃjñas
tu
mahāpārśvo
mahābalaḥ
muhūrtāl
labdʰa-saṃjñas
tu
mahā-pārśvo
mahā-balaḥ
/
Halfverse: c
aṅgadaṃ
bahubʰir
bāṇair
bʰūyas
taṃ
pratyavidʰyata
aṅgadaṃ
bahubʰir
bāṇair
bʰūyas
taṃ
pratyavidʰyata
/10/
Verse: 11
Halfverse: a
jāmbavantaṃ
tribʰir
bāṇair
ājagʰāna
stanāntare
jāmbavantaṃ
tribʰir
bāṇair
ājagʰāna
stana
_antare
/
Halfverse: c
r̥kṣarājaṃ
gavākṣaṃ
ca
jagʰāna
bahubʰiḥ
śaraiḥ
r̥kṣa-rājaṃ
gava
_akṣaṃ
ca
jagʰāna
bahubʰiḥ
śaraiḥ
/11/
Verse: 12
Halfverse: a
gavākṣaṃ
jāmbavantaṃ
ca
sa
dr̥ṣṭvā
śarapīḍitau
gava
_akṣaṃ
jāmbavantaṃ
ca
sa
dr̥ṣṭvā
śara-pīḍitau
/
Halfverse: c
jagrāha
parigʰaṃ
gʰoram
aṅgadaḥ
krodʰamūrcʰitaḥ
jagrāha
parigʰaṃ
gʰoram
aṅgadaḥ
krodʰa-mūrcʰitaḥ
/12/
Verse: 13
Halfverse: a
tasyāṅgadaḥ
prakupito
rākṣasasya
tam
āyasaṃ
tasya
_aṅgadaḥ
prakupito
rākṣasasya
tam
āyasaṃ
/
Halfverse: c
dūrastʰitasya
parigʰaṃ
raviraśmisamaprabʰam
dūra-stʰitasya
parigʰaṃ
ravi-raśmi-sama-prabʰam
/13/
Verse: 14
Halfverse: a
dvābʰyāṃ
bʰujābʰyāṃ
saṃgr̥hya
bʰrāmayitvā
ca
vegavān
dvābʰyāṃ
bʰujābʰyāṃ
saṃgr̥hya
bʰrāmayitvā
ca
vegavān
/
Halfverse: c
mahāpārśvāya
cikṣepa
vadʰārtʰaṃ
vālinaḥ
sutaḥ
mahā-pārśvāya
cikṣepa
vadʰa
_artʰaṃ
vālinaḥ
sutaḥ
/14/
Verse: 15
Halfverse: a
sa
tu
kṣipto
balavatā
parigʰas
tasya
rakṣasaḥ
sa
tu
kṣipto
balavatā
parigʰas
tasya
rakṣasaḥ
/
Halfverse: c
dʰanuś
ca
saśaraṃ
hastāc
cʰirastraṃ
cāpy
apātayat
dʰanuś
ca
saśaraṃ
hastāt
śirastraṃ
ca
_apy
apātayat
/15/
{?}
Verse: 16
Halfverse: a
taṃ
samāsādya
vegena
vāliputraḥ
pratāpavān
taṃ
samāsādya
vegena
vāli-putraḥ
pratāpavān
/
Halfverse: c
talenābʰyahanat
kruddʰaḥ
karṇamūle
sakuṇḍale
talenā
_abʰyahanat
kruddʰaḥ
karṇa-mūle
sakuṇḍale
/16/
Verse: 17
Halfverse: a
sa
tu
kruddʰo
mahāvego
mahāpārśvo
mahādyutiḥ
sa
tu
kruddʰo
mahā-vego
mahā-pārśvo
mahā-dyutiḥ
/
Halfverse: c
kareṇaikena
jagrāha
sumahāntaṃ
paraśvadʰam
kareṇa
_ekena
jagrāha
sumahāntaṃ
paraśvadʰam
/17/
Verse: 18
Halfverse: a
taṃ
tailadʰautaṃ
vimalaṃ
śailasāramayaṃ
dr̥ḍʰam
taṃ
taila-dʰautaṃ
vimalaṃ
śaila-sāramayaṃ
dr̥ḍʰam
/
Halfverse: c
rākṣasaḥ
paramakruddʰo
vāliputre
nyapātayat
rākṣasaḥ
parama-kruddʰo
vāli-putre
nyapātayat
/18/
Verse: 19
Halfverse: a
tena
vāmāṃsapʰalake
bʰr̥śaṃ
pratyavapātitam
tena
vāma
_aṃsa-pʰalake
bʰr̥śaṃ
pratyavapātitam
/
Halfverse: c
aṅgado
mokṣayām
āsa
saroṣaḥ
sa
paraśvadʰam
aṅgado
mokṣayām
āsa
saroṣaḥ
sa
paraśvadʰam
/19/
Verse: 20
Halfverse: a
sa
vīro
vajrasaṃkāśam
aṅgado
muṣṭim
ātmanaḥ
sa
vīro
vajra-saṃkāśam
aṅgado
muṣṭim
ātmanaḥ
/
Halfverse: c
saṃvartayan
susaṃkruddʰaḥ
pitus
tulyaparākramaḥ
saṃvartayan
susaṃkruddʰaḥ
pitus
tulya-parākramaḥ
/20/
Verse: 21
Halfverse: a
rākṣasasya
stanābʰyāśe
marmajño
hr̥dayaṃ
prati
rākṣasasya
stana
_abʰyāśe
marmajño
hr̥dayaṃ
prati
/
Halfverse: c
indrāśanisamasparśaṃ
sa
muṣṭiṃ
vinyapātayat
indra
_aśani-sama-sparśaṃ
sa
muṣṭiṃ
vinyapātayat
/21/
Verse: 22
Halfverse: a
tena
tasya
nipātena
rākṣasasya
mahāmr̥dʰe
tena
tasya
nipātena
rākṣasasya
mahā-mr̥dʰe
/
Halfverse: c
papʰāla
hr̥dayaṃ
cāśu
sa
papāta
hato
bʰuvi
papʰāla
hr̥dayaṃ
ca
_āśu
sa
papāta
hato
bʰuvi
/22/
Verse: 23
Halfverse: a
tasmin
nipatite
bʰūmau
tat
sainyaṃ
saṃpracukṣubʰe
tasmin
nipatite
bʰūmau
tat
sainyaṃ
saṃpracukṣubʰe
/
Halfverse: c
abʰavac
ca
mahān
krodʰaḥ
samare
rāvaṇasya
tu
abʰavac
ca
mahān
krodʰaḥ
samare
rāvaṇasya
tu
/23/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.