TITUS
Ramayana
Part No. 478
Chapter: 87
Adhyāya
87
Verse: 1
Halfverse: a
mahodaramahāpārśvau
hatau
dr̥ṣṭvā
tu
rākṣasau
mahā
_udara-mahā-pārśvau
hatau
dr̥ṣṭvā
tu
rākṣasau
/
Halfverse: c
tasmiṃś
ca
nihate
vīre
virūpākṣe
mahābale
tasmiṃś
ca
nihate
vīre
virūpa
_akṣe
mahā-bale
/1/
Verse: 2
Halfverse: a
āviveśa
mahān
krodʰo
rāvaṇaṃ
tu
mahāmr̥dʰe
āviveśa
mahān
krodʰo
rāvaṇaṃ
tu
mahā-mr̥dʰe
/
Halfverse: c
sūtaṃ
saṃcodayām
āsa
vākyaṃ
cedam
uvāca
ha
sūtaṃ
saṃcodayām
āsa
vākyaṃ
ca
_idam
uvāca
ha
/2/
Verse: 3
Halfverse: a
nihatānām
amātyānāṃ
ruddʰasya
nagarasya
ca
nihatānām
amātyānāṃ
ruddʰasya
nagarasya
ca
/
Halfverse: c
duḥkʰam
eṣo
'paneṣyāmi
hatvā
tau
rāmalakṣmaṇau
duḥkʰam
eṣo
_apaneṣyāmi
hatvā
tau
rāma-lakṣmaṇau
/3/
Verse: 4
Halfverse: a
rāmavr̥kṣaṃ
raṇe
hanmi
sītāpuṣpapʰalapradam
rāma-vr̥kṣaṃ
raṇe
hanmi
sītā-puṣpa-pʰala-pradam
/
Halfverse: c
praśākʰā
yasya
sugrīvo
jāmbavān
kumudo
nalaḥ
praśākʰā
yasya
sugrīvo
jāmbavān
kumudo
nalaḥ
/4/
Verse: 5
Halfverse: a
sa
diśo
daśa
gʰoṣeṇa
ratʰasyātiratʰo
mahān
sa
diśo
daśa
gʰoṣeṇa
ratʰasya
_atiratʰo
mahān
/
Halfverse: c
nādayan
prayayau
tūrṇaṃ
rāgʰavaṃ
cābʰyavartata
nādayan
prayayau
tūrṇaṃ
rāgʰavaṃ
ca
_abʰyavartata
/5/
Verse: 6
Halfverse: a
pūritā
tena
śabdena
sanadīgirikānanā
pūritā
tena
śabdena
sanadī-giri-kānanā
/
Halfverse: c
saṃcacāla
mahī
sarvā
savarāhamr̥gadvipā
saṃcacāla
mahī
sarvā
savarāha-mr̥ga-dvipā
/6/
Verse: 7
Halfverse: a
tāmasaṃ
sumahāgʰoraṃ
cakārāstraṃ
sudāruṇam
tāmasaṃ
sumahā-gʰoraṃ
cakāra
_astraṃ
sudāruṇam
/
Halfverse: c
nirdadāha
kapīn
sarvāṃs
te
prapetuḥ
samantataḥ
nirdadāha
kapīn
sarvāṃs
te
prapetuḥ
samantataḥ
/7/
Verse: 8
Halfverse: a
tāny
anīkāny
anekāni
rāvaṇasya
śarottamaiḥ
tāny
anīkāny
anekāni
rāvaṇasya
śara
_uttamaiḥ
/
Halfverse: c
dr̥ṣṭvā
bʰagnāni
śataśo
rāgʰavaḥ
paryavastʰitaḥ
dr̥ṣṭvā
bʰagnāni
śataśo
rāgʰavaḥ
paryavastʰitaḥ
/8/
Verse: 9
Halfverse: a
sa
dadarśa
tato
rāmaṃ
tiṣṭʰantam
aparājitam
sa
dadarśa
tato
rāmaṃ
tiṣṭʰantam
aparājitam
/
Halfverse: c
lakṣmaṇena
saha
bʰrātrā
viṣṇunā
vāsavaṃ
yatʰā
lakṣmaṇena
saha
bʰrātrā
viṣṇunā
vāsavaṃ
yatʰā
/9/
Verse: 10
Halfverse: a
ālikʰantam
ivākāśam
avaṣṭabʰya
mahad
dʰanuḥ
ālikʰantam
iva
_ākāśam
avaṣṭabʰya
mahad
dʰanuḥ
/
Halfverse: c
padmapatraviśālākṣaṃ
dīrgʰabāhum
ariṃdamam
padma-patra-viśāla
_akṣaṃ
dīrgʰa-bāhum
ariṃ-damam
/10/
Verse: 11
Halfverse: a
vānarāṃś
ca
raṇe
bʰagnān
āpatantaṃ
ca
rāvaṇam
vānarāṃś
ca
raṇe
bʰagnān
āpatantaṃ
ca
rāvaṇam
/
Halfverse: c
samīkṣya
rāgʰavo
hr̥ṣṭo
madʰye
jagrāha
kārmukam
samīkṣya
rāgʰavo
hr̥ṣṭo
madʰye
jagrāha
kārmukam
/11/
Verse: 12
Halfverse: a
vispʰārayitum
ārebʰe
tataḥ
sa
dʰanur
uttamam
vispʰārayitum
ārebʰe
tataḥ
sa
dʰanur
uttamam
/
Halfverse: c
mahāvegaṃ
mahānādaṃ
nirbʰindann
iva
medinīm
mahā-vegaṃ
mahā-nādaṃ
nirbʰindann
iva
medinīm
/12/
Verse: 13
Halfverse: a
tayoḥ
śarapatʰaṃ
prāpya
rāvaṇo
rājaputrayoḥ
tayoḥ
śara-patʰaṃ
prāpya
rāvaṇo
rāja-putrayoḥ
/
Halfverse: c
sa
babʰūva
yatʰā
rāhuḥ
samīpe
śaśisūryayoḥ
sa
babʰūva
yatʰā
rāhuḥ
samīpe
śaśi-sūryayoḥ
/13/
Verse: 14
Halfverse: a
rāvaṇasya
ca
bāṇaugʰai
rāmavispʰaritena
ca
rāvaṇasya
ca
bāṇa
_ogʰai
rāma-vispʰaritena
ca
/
Halfverse: c
śabdena
rākṣasās
tena
petuś
ca
śataśas
tadā
śabdena
rākṣasās
tena
petuś
ca
śataśas
tadā
/14/
Verse: 15
Halfverse: a
tam
iccʰan
pratʰamaṃ
yoddʰuṃ
lakṣmaṇo
niśitaiḥ
śaraiḥ
tam
iccʰan
pratʰamaṃ
yoddʰuṃ
lakṣmaṇo
niśitaiḥ
śaraiḥ
/
Halfverse: c
mumoca
dʰanur
āyamya
śarān
agniśikʰopamān
mumoca
dʰanur
āyamya
śarān
agni-śikʰā
_upamān
/15/
Verse: 16
Halfverse: a
tān
muktamātrān
ākāśe
lakṣmaṇena
dʰanuṣmatā
tān
mukta-mātrān
ākāśe
lakṣmaṇena
dʰanuṣmatā
/
Halfverse: c
bāṇān
bāṇair
mahātejā
rāvaṇaḥ
pratyavārayat
bāṇān
bāṇair
mahā-tejā
rāvaṇaḥ
pratyavārayat
/16/
Verse: 17
Halfverse: a
ekam
ekena
bāṇena
tribʰis
trīn
daśabʰir
daśa
ekam
ekena
bāṇena
tribʰis
trīn
daśabʰir
daśa
/
Halfverse: c
lakṣmaṇasya
praciccʰeda
darśayan
pāṇilāgʰavam
lakṣmaṇasya
praciccʰeda
darśayan
pāṇi-lāgʰavam
/17/
Verse: 18
Halfverse: a
abʰyatikramya
saumitriṃ
rāvaṇaḥ
samitiṃjayaḥ
abʰyatikramya
saumitriṃ
rāvaṇaḥ
samitiṃ-jayaḥ
/
Halfverse: c
āsasāda
tato
rāmaṃ
stʰitaṃ
śailam
ivācalam
āsasāda
tato
rāmaṃ
stʰitaṃ
śailam
iva
_acalam
/18/
Verse: 19
Halfverse: a
sa
saṃkʰye
rāmam
āsādya
krodʰasaṃraktalocanaḥ
sa
saṃkʰye
rāmam
āsādya
krodʰa-saṃrakta-locanaḥ
/
Halfverse: c
vyasr̥jac
cʰaravarṇāni
rāvaṇo
rāgʰavopari
vyasr̥jat
śara-varṇāni
rāvaṇo
rāgʰava
_upari
/19/
Verse: 20
Halfverse: a
śaradʰārās
tato
rāmo
rāvaṇasya
dʰanuścyutāḥ
śara-dʰārās
tato
rāmo
rāvaṇasya
dʰanuś-cyutāḥ
/
Halfverse: c
dr̥ṣṭvaivāpatitāḥ
śīgʰraṃ
bʰallāñ
jagrāha
satvaram
dr̥ṣṭvā
_eva
_āpatitāḥ
śīgʰraṃ
bʰallān
jagrāha
satvaram
/20/
Verse: 21
Halfverse: a
tāñ
śaraugʰāṃs
tato
bʰallais
tīkṣṇaiś
ciccʰeda
rāgʰavaḥ
tān
śara
_ogʰāṃs
tato
bʰallais
tīkṣṇaiś
ciccʰeda
rāgʰavaḥ
/
Halfverse: c
dīpyamānān
mahāvegān
kruddʰān
āśīviṣān
iva
dīpyamānān
mahā-vegān
kruddʰān
āśī-viṣān
iva
/21/
Verse: 22
Halfverse: a
rāgʰavo
rāvaṇaṃ
tūrṇaṃ
rāvaṇo
rāgʰavaṃ
tatʰā
rāgʰavo
rāvaṇaṃ
tūrṇaṃ
rāvaṇo
rāgʰavaṃ
tatʰā
/
Halfverse: c
anyonyaṃ
vividʰais
tīkṣṇaiḥ
śarair
abʰivavarṣatuḥ
anyonyaṃ
vividʰais
tīkṣṇaiḥ
śarair
abʰivavarṣatuḥ
/22/
Verse: 23
Halfverse: a
ceratuś
ca
ciraṃ
citraṃ
maṇḍalaṃ
savyadakṣiṇam
ceratuś
ca
ciraṃ
citraṃ
maṇḍalaṃ
savya-dakṣiṇam
/
Halfverse: c
bāṇavegān
samudīkṣya
samareṣv
aparājitau
bāṇa-vegān
samudīkṣya
samareṣv
aparājitau
/23/
Verse: 24
Halfverse: a
tayor
bʰūtāni
vitresur
yugapat
saṃprayudʰyatoḥ
{!}
tayor
bʰūtāni
vitresur
yugapat
saṃprayudʰyatoḥ
/
{!}
Halfverse: c
raudrayoḥ
sāyakamucor
yamāntakanikāśayoḥ
raudrayoḥ
sāyakamucor
yama
_antaka-nikāśayoḥ
/24/
Verse: 25
Halfverse: a
saṃtataṃ
vividʰair
bāṇair
babʰūva
gaganaṃ
tadā
saṃtataṃ
vividʰair
bāṇair
babʰūva
gaganaṃ
tadā
/
Halfverse: c
gʰanair
ivātapāpāye
vidyunmālāsamākulaiḥ
gʰanair
iva
_ātapa
_apāye
vidyun-mālā-samākulaiḥ
/25/
Verse: 26
Halfverse: a
gavākṣitam
ivākāśaṃ
babʰūva
śūravr̥ṣṭibʰiḥ
gava
_akṣitam
iva
_ākāśaṃ
babʰūva
śūra-vr̥ṣṭibʰiḥ
/
Halfverse: c
mahāvegaiḥ
sutīkṣṇāgrair
gr̥dʰrapatraiḥ
suvājitaiḥ
mahā-vegaiḥ
sutīkṣṇa
_agrair
gr̥dʰra-patraiḥ
suvājitaiḥ
/26/
Verse: 27
Halfverse: a
śarāndʰakāraṃ
tau
bʰīmaṃ
cakratuḥ
paramaṃ
tadā
śara
_andʰa-kāraṃ
tau
bʰīmaṃ
cakratuḥ
paramaṃ
tadā
/
Halfverse: c
gate
'staṃ
tapane
cāpi
mahāmegʰāv
ivottʰitau
gate
_astaṃ
tapane
ca
_api
mahā-megʰāv
iva
_uttʰitau
/27/
Verse: 28
Halfverse: a
babʰūva
tumulaṃ
yuddʰam
anyonyavadʰakāṅkṣiṇoḥ
babʰūva
tumulaṃ
yuddʰam
anyonya-vadʰa-kāṅkṣiṇoḥ
/
Halfverse: c
anāsādyam
acintyaṃ
ca
vr̥travāsavayor
iva
anāsādyam
acintyaṃ
ca
vr̥tra-vāsavayor
iva
/28/
Verse: 29
Halfverse: a
ubʰau
hi
parameṣvāsāv
ubʰau
śastraviśāradau
ubʰau
hi
parama
_iṣvāsāv
ubʰau
śastra-viśāradau
/
{Pāda}
Halfverse: c
ubʰau
cāstravidāṃ
mukʰyāv
ubʰau
yuddʰe
viceratuḥ
ubʰau
ca
_astravidāṃ
mukʰyāv
ubʰau
yuddʰe
viceratuḥ
/29/
{Pāda}
Verse: 30
Halfverse: a
ubʰau
hi
yena
vrajatas
tena
tena
śarormayaḥ
ubʰau
hi
yena
vrajatas
tena
tena
śara
_ūrmayaḥ
/
Halfverse: c
ūrmayo
vāyunā
viddʰā
jagmuḥ
sāgarayor
iva
ūrmayo
vāyunā
viddʰā
jagmuḥ
sāgarayor
iva
/30/
Verse: 31
Halfverse: a
tataḥ
saṃsaktahastas
tu
rāvaṇo
lokarāvaṇaḥ
tataḥ
saṃsakta-hastas
tu
rāvaṇo
loka-rāvaṇaḥ
/
Halfverse: c
nārācamālāṃ
rāmasya
lalāṭe
pratyamuñcata
nārāca-mālāṃ
rāmasya
lalāṭe
pratyamuñcata
/31/
Verse: 32
Halfverse: a
raudracāpaprayuktāṃ
tāṃ
nīlotpaladalaprabʰām
raudra-cāpa-prayuktāṃ
tāṃ
nīla
_utpala-dala-prabʰām
/
Halfverse: c
śirasā
dʰārayan
rāmo
na
vyatʰāṃ
pratyapadyata
śirasā
dʰārayan
rāmo
na
vyatʰāṃ
pratyapadyata
/32/
Verse: 33
Halfverse: a
atʰa
mantrān
api
japan
raudram
astram
udīrayan
atʰa
mantrān
api
japan
raudram
astram
udīrayan
/
Halfverse: c
śarān
bʰūyaḥ
samādāya
rāmaḥ
krodʰasamanvitaḥ
śarān
bʰūyaḥ
samādāya
rāmaḥ
krodʰa-samanvitaḥ
/33/
Verse: 34
Halfverse: a
mumoca
ca
mahātejāś
cāpam
āyamya
vīryavān
mumoca
ca
mahā-tejāś
cāpam
āyamya
vīryavān
/
Halfverse: c
tāñ
śarān
rākṣasendrāya
cikṣepāccʰinnasāyakaḥ
tān
śarān
rākṣasa
_indrāya
cikṣepa
_accʰinna-sāyakaḥ
/34/
Verse: 35
Halfverse: a
te
mahāmegʰasaṃkāśe
kavace
patitāḥ
śarāḥ
te
mahā-megʰa-saṃkāśe
kavace
patitāḥ
śarāḥ
/
Halfverse: c
avadʰye
rākṣasendrasya
na
vyatʰāṃ
janayaṃs
tadā
avadʰye
rākṣasa
_indrasya
na
vyatʰāṃ
janayaṃs
tadā
/35/
Verse: 36
Halfverse: a
punar
evātʰa
taṃ
rāmo
ratʰastʰaṃ
rākṣasādʰipam
punar
eva
_atʰa
taṃ
rāmo
ratʰastʰaṃ
rākṣasa
_adʰipam
/
Halfverse: c
lalāṭe
paramāstreṇa
sarvāstrakuśalo
'bʰinat
lalāṭe
parama
_astreṇa
sarva
_astra-kuśalo
_abʰinat
/36/
Verse: 37
Halfverse: a
te
bʰittvā
bāṇarūpāṇi
pañcaśīrṣā
ivoragāḥ
te
bʰittvā
bāṇa-rūpāṇi
pañca-śīrṣā
iva
_uragāḥ
/
Halfverse: c
śvasanto
viviśur
bʰūmiṃ
rāvaṇapratikūlatāḥ
śvasanto
viviśur
bʰūmiṃ
rāvaṇa-pratikūlatāḥ
/37/
Verse: 38
Halfverse: a
nihatya
rāgʰavasyāstraṃ
rāvaṇaḥ
krodʰamūrcʰitaḥ
nihatya
rāgʰavasya
_astraṃ
rāvaṇaḥ
krodʰa-mūrcʰitaḥ
/
Halfverse: c
āsuraṃ
sumahāgʰoram
anyad
astraṃ
samādade
āsuraṃ
sumahā-gʰoram
anyad
astraṃ
samādade
/38/
Verse: 39
Halfverse: a
siṃhavyāgʰramukʰāṃś
cānyān
kaṅkakāka
mukʰān
api
siṃha-vyāgʰra-mukʰāṃś
ca
_anyān
kaṅka-kāka
mukʰān
api
/
Halfverse: c
gr̥dʰraśyenamukʰāṃś
cāpi
sr̥gālavadanāṃs
tatʰā
gr̥dʰra-śyena-mukʰāṃś
ca
_api
sr̥gāla-vadanāṃs
tatʰā
/39/
Verse: 40
Halfverse: a
īhāmr̥gamuhāṃś
cānyān
vyāditāsyān
bʰayāvahān
īhā-mr̥gamuhāṃś
ca
_anyān
vyādita
_āsyān
bʰaya
_āvahān
/
Halfverse: c
pañcāsyām̐l
lelihānāṃś
ca
sasarja
niśitāñ
śarān
pañca
_āsyām̐l
lelihānāṃś
ca
sasarja
niśitān
śarān
/40/
Verse: 41
Halfverse: a
śarān
kʰaramukʰāṃś
cānyān
varāhamukʰasaṃstʰitān
śarān
kʰara-mukʰāṃś
ca
_anyān
varāha-mukʰa-saṃstʰitān
/
Halfverse: c
śvānakukkuṭavaktrāṃś
ca
makarāśīviṣānanān
śvāna-kukkuṭa-vaktrāṃś
ca
makara
_āśī-viṣa
_ānanān
/41/
Verse: 42
Halfverse: a
etāṃś
cānyāṃś
ca
māyābʰiḥ
sasarja
niśitāñ
śarān
etāṃś
ca
_anyāṃś
ca
māyābʰiḥ
sasarja
niśitān
śarān
/
Halfverse: c
rāmaṃ
prati
mahātejāḥ
kruddʰaḥ
sarpa
iva
śvasan
rāmaṃ
prati
mahā-tejāḥ
kruddʰaḥ
sarpa
iva
śvasan
/42/
Verse: 43
Halfverse: a
āsureṇa
samāviṣṭaḥ
so
'streṇa
ragʰunandanaḥ
āsureṇa
samāviṣṭaḥ
so
_astreṇa
ragʰu-nandanaḥ
/
Halfverse: c
sasarjāstraṃ
mahotsāhaḥ
pāvakaṃ
pāvakopamaḥ
sasarja
_astraṃ
mahā
_utsāhaḥ
pāvakaṃ
pāvaka
_upamaḥ
/43/
Verse: 44
Halfverse: a
agnidīptamukʰān
bāṇāṃs
tatʰā
sūryamukʰān
api
agni-dīpta-mukʰān
bāṇāṃs
tatʰā
sūrya-mukʰān
api
/
Halfverse: c
candrārdʰacandravaktrāṃś
ca
dʰūmaketumukʰān
api
candra
_ardʰa-candra-vaktrāṃś
ca
dʰūma-ketu-mukʰān
api
/44/
Verse: 45
Halfverse: a
grahanakṣatravarṇāṃś
ca
maholkā
mukʰasaṃstʰitān
graha-nakṣatra-varṇāṃś
ca
mahā
_ulkā
mukʰa-saṃstʰitān
/
Halfverse: c
vidyujjihvopamāṃś
cānyān
sasarja
niśitāñ
śarān
vidyuj-jihvā
_upamāṃś
ca
_anyān
sasarja
niśitān
śarān
/45/
Verse: 46
Halfverse: a
te
rāvaṇaśarā
gʰorā
rāgʰavāstrasamāhatāḥ
te
rāvaṇa-śarā
gʰorā
rāgʰava
_astra-samāhatāḥ
/
Halfverse: c
vilayaṃ
jagmur
ākāśe
jagmuś
caiva
sahasraśaḥ
vilayaṃ
jagmur
ākāśe
jagmuś
caiva
sahasraśaḥ
/46/
Verse: 47
Halfverse: a
tad
astraṃ
nihataṃ
dr̥ṣṭvā
rāmeṇākliṣṭakarmaṇā
tad
astraṃ
nihataṃ
dr̥ṣṭvā
rāmeṇa
_akliṣṭa-karmaṇā
/
Halfverse: c
hr̥ṣṭā
nedus
tataḥ
sarve
kapayaḥ
kāmarūpiṇaḥ
hr̥ṣṭā
nedus
tataḥ
sarve
kapayaḥ
kāma-rūpiṇaḥ
/47/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.