TITUS
Ramayana
Part No. 478
Previous part

Chapter: 87 
Adhyāya 87


Verse: 1 
Halfverse: a    mahodaramahāpārśvau   hatau dr̥ṣṭvā tu rākṣasau
   
mahā_udara-mahā-pārśvau   hatau dr̥ṣṭvā tu rākṣasau /
Halfverse: c    
tasmiṃś ca nihate vīre   virūpākṣe mahābale
   
tasmiṃś ca nihate vīre   virūpa_akṣe mahā-bale /1/

Verse: 2 
Halfverse: a    
āviveśa mahān krodʰo   rāvaṇaṃ tu mahāmr̥dʰe
   
āviveśa mahān krodʰo   rāvaṇaṃ tu mahā-mr̥dʰe /
Halfverse: c    
sūtaṃ saṃcodayām āsa   vākyaṃ cedam uvāca ha
   
sūtaṃ saṃcodayām āsa   vākyaṃ ca_idam uvāca ha /2/

Verse: 3 
Halfverse: a    
nihatānām amātyānāṃ   ruddʰasya nagarasya ca
   
nihatānām amātyānāṃ   ruddʰasya nagarasya ca /
Halfverse: c    
duḥkʰam eṣo 'paneṣyāmi   hatvā tau rāmalakṣmaṇau
   
duḥkʰam eṣo_apaneṣyāmi   hatvā tau rāma-lakṣmaṇau /3/

Verse: 4 
Halfverse: a    
rāmavr̥kṣaṃ raṇe hanmi   sītāpuṣpapʰalapradam
   
rāma-vr̥kṣaṃ raṇe hanmi   sītā-puṣpa-pʰala-pradam /
Halfverse: c    
praśākʰā yasya sugrīvo   jāmbavān kumudo nalaḥ
   
praśākʰā yasya sugrīvo   jāmbavān kumudo nalaḥ /4/

Verse: 5 
Halfverse: a    
sa diśo daśa gʰoṣeṇa   ratʰasyātiratʰo mahān
   
sa diśo daśa gʰoṣeṇa   ratʰasya_atiratʰo mahān /
Halfverse: c    
nādayan prayayau tūrṇaṃ   rāgʰavaṃ cābʰyavartata
   
nādayan prayayau tūrṇaṃ   rāgʰavaṃ ca_abʰyavartata /5/

Verse: 6 
Halfverse: a    
pūritā tena śabdena   sanadīgirikānanā
   
pūritā tena śabdena   sanadī-giri-kānanā /
Halfverse: c    
saṃcacāla mahī sarvā   savarāhamr̥gadvipā
   
saṃcacāla mahī sarvā   savarāha-mr̥ga-dvipā /6/

Verse: 7 
Halfverse: a    
tāmasaṃ sumahāgʰoraṃ   cakārāstraṃ sudāruṇam
   
tāmasaṃ sumahā-gʰoraṃ   cakāra_astraṃ sudāruṇam /
Halfverse: c    
nirdadāha kapīn sarvāṃs   te prapetuḥ samantataḥ
   
nirdadāha kapīn sarvāṃs   te prapetuḥ samantataḥ /7/

Verse: 8 
Halfverse: a    
tāny anīkāny anekāni   rāvaṇasya śarottamaiḥ
   
tāny anīkāny anekāni   rāvaṇasya śara_uttamaiḥ /
Halfverse: c    
dr̥ṣṭvā bʰagnāni śataśo   rāgʰavaḥ paryavastʰitaḥ
   
dr̥ṣṭvā bʰagnāni śataśo   rāgʰavaḥ paryavastʰitaḥ /8/

Verse: 9 
Halfverse: a    
sa dadarśa tato rāmaṃ   tiṣṭʰantam aparājitam
   
sa dadarśa tato rāmaṃ   tiṣṭʰantam aparājitam /
Halfverse: c    
lakṣmaṇena saha bʰrātrā   viṣṇunā vāsavaṃ yatʰā
   
lakṣmaṇena saha bʰrātrā   viṣṇunā vāsavaṃ yatʰā /9/

Verse: 10 
Halfverse: a    
ālikʰantam ivākāśam   avaṣṭabʰya mahad dʰanuḥ
   
ālikʰantam iva_ākāśam   avaṣṭabʰya mahad dʰanuḥ /
Halfverse: c    
padmapatraviśālākṣaṃ   dīrgʰabāhum ariṃdamam
   
padma-patra-viśāla_akṣaṃ   dīrgʰa-bāhum ariṃ-damam /10/

Verse: 11 
Halfverse: a    
vānarāṃś ca raṇe bʰagnān   āpatantaṃ ca rāvaṇam
   
vānarāṃś ca raṇe bʰagnān   āpatantaṃ ca rāvaṇam /
Halfverse: c    
samīkṣya rāgʰavo hr̥ṣṭo   madʰye jagrāha kārmukam
   
samīkṣya rāgʰavo hr̥ṣṭo   madʰye jagrāha kārmukam /11/

Verse: 12 
Halfverse: a    
vispʰārayitum ārebʰe   tataḥ sa dʰanur uttamam
   
vispʰārayitum ārebʰe   tataḥ sa dʰanur uttamam /
Halfverse: c    
mahāvegaṃ mahānādaṃ   nirbʰindann iva medinīm
   
mahā-vegaṃ mahā-nādaṃ   nirbʰindann iva medinīm /12/

Verse: 13 
Halfverse: a    
tayoḥ śarapatʰaṃ prāpya   rāvaṇo rājaputrayoḥ
   
tayoḥ śara-patʰaṃ prāpya   rāvaṇo rāja-putrayoḥ /
Halfverse: c    
sa babʰūva yatʰā rāhuḥ   samīpe śaśisūryayoḥ
   
sa babʰūva yatʰā rāhuḥ   samīpe śaśi-sūryayoḥ /13/

Verse: 14 
Halfverse: a    
rāvaṇasya ca bāṇaugʰai   rāmavispʰaritena ca
   
rāvaṇasya ca bāṇa_ogʰai   rāma-vispʰaritena ca /
Halfverse: c    
śabdena rākṣasās tena   petuś ca śataśas tadā
   
śabdena rākṣasās tena   petuś ca śataśas tadā /14/

Verse: 15 
Halfverse: a    
tam iccʰan pratʰamaṃ yoddʰuṃ   lakṣmaṇo niśitaiḥ śaraiḥ
   
tam iccʰan pratʰamaṃ yoddʰuṃ   lakṣmaṇo niśitaiḥ śaraiḥ /
Halfverse: c    
mumoca dʰanur āyamya   śarān agniśikʰopamān
   
mumoca dʰanur āyamya   śarān agni-śikʰā_upamān /15/

Verse: 16 
Halfverse: a    
tān muktamātrān ākāśe   lakṣmaṇena dʰanuṣmatā
   
tān mukta-mātrān ākāśe   lakṣmaṇena dʰanuṣmatā /
Halfverse: c    
bāṇān bāṇair mahātejā   rāvaṇaḥ pratyavārayat
   
bāṇān bāṇair mahā-tejā   rāvaṇaḥ pratyavārayat /16/

Verse: 17 
Halfverse: a    
ekam ekena bāṇena   tribʰis trīn daśabʰir daśa
   
ekam ekena bāṇena   tribʰis trīn daśabʰir daśa /
Halfverse: c    
lakṣmaṇasya praciccʰeda   darśayan pāṇilāgʰavam
   
lakṣmaṇasya praciccʰeda   darśayan pāṇi-lāgʰavam /17/

Verse: 18 
Halfverse: a    
abʰyatikramya saumitriṃ   rāvaṇaḥ samitiṃjayaḥ
   
abʰyatikramya saumitriṃ   rāvaṇaḥ samitiṃ-jayaḥ /
Halfverse: c    
āsasāda tato rāmaṃ   stʰitaṃ śailam ivācalam
   
āsasāda tato rāmaṃ   stʰitaṃ śailam iva_acalam /18/

Verse: 19 
Halfverse: a    
sa saṃkʰye rāmam āsādya   krodʰasaṃraktalocanaḥ
   
sa saṃkʰye rāmam āsādya   krodʰa-saṃrakta-locanaḥ /
Halfverse: c    
vyasr̥jac cʰaravarṇāni   rāvaṇo rāgʰavopari
   
vyasr̥jat śara-varṇāni   rāvaṇo rāgʰava_upari /19/

Verse: 20 
Halfverse: a    
śaradʰārās tato rāmo   rāvaṇasya dʰanuścyutāḥ
   
śara-dʰārās tato rāmo   rāvaṇasya dʰanuś-cyutāḥ /
Halfverse: c    
dr̥ṣṭvaivāpatitāḥ śīgʰraṃ   bʰallāñ jagrāha satvaram
   
dr̥ṣṭvā_eva_āpatitāḥ śīgʰraṃ   bʰallān jagrāha satvaram /20/

Verse: 21 
Halfverse: a    
tāñ śaraugʰāṃs tato bʰallais   tīkṣṇaiś ciccʰeda rāgʰavaḥ
   
tān śara_ogʰāṃs tato bʰallais   tīkṣṇaiś ciccʰeda rāgʰavaḥ /
Halfverse: c    
dīpyamānān mahāvegān   kruddʰān āśīviṣān iva
   
dīpyamānān mahā-vegān   kruddʰān āśī-viṣān iva /21/

Verse: 22 
Halfverse: a    
rāgʰavo rāvaṇaṃ tūrṇaṃ   rāvaṇo rāgʰavaṃ tatʰā
   
rāgʰavo rāvaṇaṃ tūrṇaṃ   rāvaṇo rāgʰavaṃ tatʰā /
Halfverse: c    
anyonyaṃ vividʰais tīkṣṇaiḥ   śarair abʰivavarṣatuḥ
   
anyonyaṃ vividʰais tīkṣṇaiḥ   śarair abʰivavarṣatuḥ /22/

Verse: 23 
Halfverse: a    
ceratuś ca ciraṃ citraṃ   maṇḍalaṃ savyadakṣiṇam
   
ceratuś ca ciraṃ citraṃ   maṇḍalaṃ savya-dakṣiṇam /
Halfverse: c    
bāṇavegān samudīkṣya   samareṣv aparājitau
   
bāṇa-vegān samudīkṣya   samareṣv aparājitau /23/

Verse: 24 
Halfverse: a    
tayor bʰūtāni vitresur   yugapat saṃprayudʰyatoḥ {!}
   
tayor bʰūtāni vitresur   yugapat saṃprayudʰyatoḥ / {!}
Halfverse: c    
raudrayoḥ sāyakamucor   yamāntakanikāśayoḥ
   
raudrayoḥ sāyakamucor   yama_antaka-nikāśayoḥ /24/

Verse: 25 
Halfverse: a    
saṃtataṃ vividʰair bāṇair   babʰūva gaganaṃ tadā
   
saṃtataṃ vividʰair bāṇair   babʰūva gaganaṃ tadā /
Halfverse: c    
gʰanair ivātapāpāye   vidyunmālāsamākulaiḥ
   
gʰanair iva_ātapa_apāye   vidyun-mālā-samākulaiḥ /25/

Verse: 26 
Halfverse: a    
gavākṣitam ivākāśaṃ   babʰūva śūravr̥ṣṭibʰiḥ
   
gava_akṣitam iva_ākāśaṃ   babʰūva śūra-vr̥ṣṭibʰiḥ /
Halfverse: c    
mahāvegaiḥ sutīkṣṇāgrair   gr̥dʰrapatraiḥ suvājitaiḥ
   
mahā-vegaiḥ sutīkṣṇa_agrair   gr̥dʰra-patraiḥ suvājitaiḥ /26/

Verse: 27 
Halfverse: a    
śarāndʰakāraṃ tau bʰīmaṃ   cakratuḥ paramaṃ tadā
   
śara_andʰa-kāraṃ tau bʰīmaṃ   cakratuḥ paramaṃ tadā /
Halfverse: c    
gate 'staṃ tapane cāpi   mahāmegʰāv ivottʰitau
   
gate_astaṃ tapane ca_api   mahā-megʰāv iva_uttʰitau /27/

Verse: 28 
Halfverse: a    
babʰūva tumulaṃ yuddʰam   anyonyavadʰakāṅkṣiṇoḥ
   
babʰūva tumulaṃ yuddʰam   anyonya-vadʰa-kāṅkṣiṇoḥ /
Halfverse: c    
anāsādyam acintyaṃ ca   vr̥travāsavayor iva
   
anāsādyam acintyaṃ ca   vr̥tra-vāsavayor iva /28/

Verse: 29 
Halfverse: a    
ubʰau hi parameṣvāsāv   ubʰau śastraviśāradau
   
ubʰau hi parama_iṣvāsāv   ubʰau śastra-viśāradau / {Pāda}
Halfverse: c    
ubʰau cāstravidāṃ mukʰyāv   ubʰau yuddʰe viceratuḥ
   
ubʰau ca_astravidāṃ mukʰyāv   ubʰau yuddʰe viceratuḥ /29/ {Pāda}

Verse: 30 
Halfverse: a    
ubʰau hi yena vrajatas   tena tena śarormayaḥ
   
ubʰau hi yena vrajatas   tena tena śara_ūrmayaḥ /
Halfverse: c    
ūrmayo vāyunā viddʰā   jagmuḥ sāgarayor iva
   
ūrmayo vāyunā viddʰā   jagmuḥ sāgarayor iva /30/

Verse: 31 
Halfverse: a    
tataḥ saṃsaktahastas tu   rāvaṇo lokarāvaṇaḥ
   
tataḥ saṃsakta-hastas tu   rāvaṇo loka-rāvaṇaḥ /
Halfverse: c    
nārācamālāṃ rāmasya   lalāṭe pratyamuñcata
   
nārāca-mālāṃ rāmasya   lalāṭe pratyamuñcata /31/

Verse: 32 
Halfverse: a    
raudracāpaprayuktāṃ tāṃ   nīlotpaladalaprabʰām
   
raudra-cāpa-prayuktāṃ tāṃ   nīla_utpala-dala-prabʰām /
Halfverse: c    
śirasā dʰārayan rāmo   na vyatʰāṃ pratyapadyata
   
śirasā dʰārayan rāmo   na vyatʰāṃ pratyapadyata /32/

Verse: 33 
Halfverse: a    
atʰa mantrān api japan   raudram astram udīrayan
   
atʰa mantrān api japan   raudram astram udīrayan /
Halfverse: c    
śarān bʰūyaḥ samādāya   rāmaḥ krodʰasamanvitaḥ
   
śarān bʰūyaḥ samādāya   rāmaḥ krodʰa-samanvitaḥ /33/

Verse: 34 
Halfverse: a    
mumoca ca mahātejāś   cāpam āyamya vīryavān
   
mumoca ca mahā-tejāś   cāpam āyamya vīryavān /
Halfverse: c    
tāñ śarān rākṣasendrāya   cikṣepāccʰinnasāyakaḥ
   
tān śarān rākṣasa_indrāya   cikṣepa_accʰinna-sāyakaḥ /34/

Verse: 35 
Halfverse: a    
te mahāmegʰasaṃkāśe   kavace patitāḥ śarāḥ
   
te mahā-megʰa-saṃkāśe   kavace patitāḥ śarāḥ /
Halfverse: c    
avadʰye rākṣasendrasya   na vyatʰāṃ janayaṃs tadā
   
avadʰye rākṣasa_indrasya   na vyatʰāṃ janayaṃs tadā /35/

Verse: 36 
Halfverse: a    
punar evātʰa taṃ rāmo   ratʰastʰaṃ rākṣasādʰipam
   
punar eva_atʰa taṃ rāmo   ratʰastʰaṃ rākṣasa_adʰipam /
Halfverse: c    
lalāṭe paramāstreṇa   sarvāstrakuśalo 'bʰinat
   
lalāṭe parama_astreṇa   sarva_astra-kuśalo_abʰinat /36/

Verse: 37 
Halfverse: a    
te bʰittvā bāṇarūpāṇi   pañcaśīrṣā ivoragāḥ
   
te bʰittvā bāṇa-rūpāṇi   pañca-śīrṣā iva_uragāḥ /
Halfverse: c    
śvasanto viviśur bʰūmiṃ   rāvaṇapratikūlatāḥ
   
śvasanto viviśur bʰūmiṃ   rāvaṇa-pratikūlatāḥ /37/

Verse: 38 
Halfverse: a    
nihatya rāgʰavasyāstraṃ   rāvaṇaḥ krodʰamūrcʰitaḥ
   
nihatya rāgʰavasya_astraṃ   rāvaṇaḥ krodʰa-mūrcʰitaḥ /
Halfverse: c    
āsuraṃ sumahāgʰoram   anyad astraṃ samādade
   
āsuraṃ sumahā-gʰoram   anyad astraṃ samādade /38/

Verse: 39 
Halfverse: a    
siṃhavyāgʰramukʰāṃś cānyān   kaṅkakāka mukʰān api
   
siṃha-vyāgʰra-mukʰāṃś ca_anyān   kaṅka-kāka mukʰān api /
Halfverse: c    
gr̥dʰraśyenamukʰāṃś cāpi   sr̥gālavadanāṃs tatʰā
   
gr̥dʰra-śyena-mukʰāṃś ca_api   sr̥gāla-vadanāṃs tatʰā /39/

Verse: 40 
Halfverse: a    
īhāmr̥gamuhāṃś cānyān   vyāditāsyān bʰayāvahān
   
īhā-mr̥gamuhāṃś ca_anyān   vyādita_āsyān bʰaya_āvahān /
Halfverse: c    
pañcāsyām̐l lelihānāṃś ca   sasarja niśitāñ śarān
   
pañca_āsyām̐l lelihānāṃś ca   sasarja niśitān śarān /40/

Verse: 41 
Halfverse: a    
śarān kʰaramukʰāṃś cānyān   varāhamukʰasaṃstʰitān
   
śarān kʰara-mukʰāṃś ca_anyān   varāha-mukʰa-saṃstʰitān /
Halfverse: c    
śvānakukkuṭavaktrāṃś ca   makarāśīviṣānanān
   
śvāna-kukkuṭa-vaktrāṃś ca   makara_āśī-viṣa_ānanān /41/

Verse: 42 
Halfverse: a    
etāṃś cānyāṃś ca māyābʰiḥ   sasarja niśitāñ śarān
   
etāṃś ca_anyāṃś ca māyābʰiḥ   sasarja niśitān śarān /
Halfverse: c    
rāmaṃ prati mahātejāḥ   kruddʰaḥ sarpa iva śvasan
   
rāmaṃ prati mahā-tejāḥ   kruddʰaḥ sarpa iva śvasan /42/

Verse: 43 
Halfverse: a    
āsureṇa samāviṣṭaḥ   so 'streṇa ragʰunandanaḥ
   
āsureṇa samāviṣṭaḥ   so_astreṇa ragʰu-nandanaḥ /
Halfverse: c    
sasarjāstraṃ mahotsāhaḥ   pāvakaṃ pāvakopamaḥ
   
sasarja_astraṃ mahā_utsāhaḥ   pāvakaṃ pāvaka_upamaḥ /43/

Verse: 44 
Halfverse: a    
agnidīptamukʰān bāṇāṃs   tatʰā sūryamukʰān api
   
agni-dīpta-mukʰān bāṇāṃs   tatʰā sūrya-mukʰān api /
Halfverse: c    
candrārdʰacandravaktrāṃś ca   dʰūmaketumukʰān api
   
candra_ardʰa-candra-vaktrāṃś ca   dʰūma-ketu-mukʰān api /44/

Verse: 45 
Halfverse: a    
grahanakṣatravarṇāṃś ca   maholkā mukʰasaṃstʰitān
   
graha-nakṣatra-varṇāṃś ca   mahā_ulkā mukʰa-saṃstʰitān /
Halfverse: c    
vidyujjihvopamāṃś cānyān   sasarja niśitāñ śarān
   
vidyuj-jihvā_upamāṃś ca_anyān   sasarja niśitān śarān /45/

Verse: 46 
Halfverse: a    
te rāvaṇaśarā gʰorā   rāgʰavāstrasamāhatāḥ
   
te rāvaṇa-śarā gʰorā   rāgʰava_astra-samāhatāḥ /
Halfverse: c    
vilayaṃ jagmur ākāśe   jagmuś caiva sahasraśaḥ
   
vilayaṃ jagmur ākāśe   jagmuś caiva sahasraśaḥ /46/

Verse: 47 
Halfverse: a    
tad astraṃ nihataṃ dr̥ṣṭvā   rāmeṇākliṣṭakarmaṇā
   
tad astraṃ nihataṃ dr̥ṣṭvā   rāmeṇa_akliṣṭa-karmaṇā /
Halfverse: c    
hr̥ṣṭā nedus tataḥ sarve   kapayaḥ kāmarūpiṇaḥ
   
hr̥ṣṭā nedus tataḥ sarve   kapayaḥ kāma-rūpiṇaḥ /47/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.