TITUS
Ramayana
Part No. 479
Chapter: 88
Adhyāya
88
Verse: 1
Halfverse: a
tasmin
pratihate
'stre
tu
rāvaṇo
rākṣasādʰipaḥ
tasmin
pratihate
_astre
tu
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: c
krodʰaṃ
ca
dviguṇaṃ
cakre
krodʰāc
cāstram
anantaram
krodʰaṃ
ca
dviguṇaṃ
cakre
krodʰāc
ca
_astram
anantaram
/1/
Verse: 2
Halfverse: a
mayena
vihitaṃ
raudram
anyad
astraṃ
mahādyutiḥ
mayena
vihitaṃ
raudram
anyad
astraṃ
mahā-dyutiḥ
/
Halfverse: c
utsraṣṭuṃ
rāvaṇo
gʰoraṃ
rāgʰavāya
pracakrame
utsraṣṭuṃ
rāvaṇo
gʰoraṃ
rāgʰavāya
pracakrame
/2/
Verse: 3
Halfverse: a
tataḥ
śūlāni
niścerur
gadāś
ca
musalāni
ca
tataḥ
śūlāni
niścerur
gadāś
ca
musalāni
ca
/
Halfverse: c
kārmukād
dīpyamānāni
vajrasārāṇi
sarvaśaḥ
kārmukād
dīpyamānāni
vajra-sārāṇi
sarvaśaḥ
/3/
Verse: 4
Halfverse: a
kūṭamudgarapāśāś
ca
dīptāś
cāśanayas
tatʰā
kūṭa-mudgara-pāśāś
ca
dīptāś
ca
_aśanayas
tatʰā
/
Halfverse: c
niṣpetur
vividʰās
tīkṣṇā
vātā
iva
yugakṣaye
niṣpetur
vividʰās
tīkṣṇā
vātā
iva
yuga-kṣaye
/4/
Verse: 5
Halfverse: a
tad
astraṃ
rāgʰavaḥ
śrīmān
uttamāstravidāṃ
varaḥ
tad
astraṃ
rāgʰavaḥ
śrīmān
uttama
_astravidāṃ
varaḥ
/
Halfverse: c
jagʰāna
paramāstreṇa
gandʰarveṇa
mahādyutiḥ
jagʰāna
parama
_astreṇa
gandʰarveṇa
mahā-dyutiḥ
/5/
Verse: 6
Halfverse: a
tasmin
pratihate
'stre
tu
rāgʰaveṇa
mahātmanā
tasmin
pratihate
_astre
tu
rāgʰaveṇa
mahātmanā
/
Halfverse: c
rāvaṇaḥ
krodʰatāmrākṣaḥ
sauram
astram
udīrayat
rāvaṇaḥ
krodʰa-tāmra
_akṣaḥ
sauram
astram
udīrayat
/6/
Verse: 7
Halfverse: a
tataś
cakrāṇi
niṣpetur
bʰāsvarāṇi
mahānti
ca
tataś
cakrāṇi
niṣpetur
bʰāsvarāṇi
mahānti
ca
/
Halfverse: c
kārmukād
bʰīmavegasya
daśagrīvasya
dʰīmataḥ
kārmukād
bʰīma-vegasya
daśagrīvasya
dʰīmataḥ
/7/
Verse: 8
Halfverse: a
tair
āsīd
gaganaṃ
dīptaṃ
saṃpatadbʰir
itas
tataḥ
tair
āsīd
gaganaṃ
dīptaṃ
saṃpatadbʰir
itas
tataḥ
/
Halfverse: c
patadbʰiś
ca
diśo
dīptaiś
candrasūryagrahair
iva
patadbʰiś
ca
diśo
dīptaiś
candra-sūrya-grahair
iva
/8/
Verse: 9
Halfverse: a
tāni
ciccʰeda
bāṇaugʰaiś
cakrāṇi
tu
sa
rāgʰavaḥ
tāni
ciccʰeda
bāṇa
_ogʰaiś
cakrāṇi
tu
sa
rāgʰavaḥ
/
Halfverse: c
āyudʰāni
vicitrāṇi
rāvaṇasya
camūmukʰe
āyudʰāni
vicitrāṇi
rāvaṇasya
camū-mukʰe
/9/
Verse: 10
Halfverse: a
tad
astraṃ
tu
hataṃ
dr̥ṣṭvā
rāvaṇo
rākṣasādʰipaḥ
tad
astraṃ
tu
hataṃ
dr̥ṣṭvā
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: c
vivyādʰa
daśabʰir
bāṇai
rāmaṃ
sarveṣu
marmasu
vivyādʰa
daśabʰir
bāṇai
rāmaṃ
sarveṣu
marmasu
/10/
Verse: 11
Halfverse: a
sa
viddʰo
daśabʰir
bāṇair
mahākārmukaniḥsr̥taiḥ
sa
viddʰo
daśabʰir
bāṇair
mahā-kārmuka-niḥsr̥taiḥ
/
Halfverse: c
rāvaṇena
mahātejā
na
prākampata
rāgʰavaḥ
rāvaṇena
mahā-tejā
na
prākampata
rāgʰavaḥ
/11/
Verse: 12
Halfverse: a
tato
vivyādʰa
gātreṣu
sarveṣu
samitiṃjayaḥ
tato
vivyādʰa
gātreṣu
sarveṣu
samitiṃ-jayaḥ
/
Halfverse: c
rāgʰavas
tu
susaṃkruddʰo
rāvaṇaṃ
bahubʰiḥ
śaraiḥ
rāgʰavas
tu
susaṃkruddʰo
rāvaṇaṃ
bahubʰiḥ
śaraiḥ
/12/
Verse: 13
Halfverse: a
etasminn
antare
kruddʰo
rāgʰavasyānujo
balī
etasminn
antare
kruddʰo
rāgʰavasya
_anujo
balī
/
Halfverse: c
lakṣmaṇaḥ
sāyakān
sapta
jagrāha
paravīrahā
lakṣmaṇaḥ
sāyakān
sapta
jagrāha
paravīrahā
/13/
Verse: 14
Halfverse: a
taiḥ
sāyakair
mahāvegai
rāvaṇasya
mahādyutiḥ
taiḥ
sāyakair
mahā-vegai
rāvaṇasya
mahā-dyutiḥ
/
Halfverse: c
dʰvajaṃ
manuṣyaśīrṣaṃ
tu
tasya
ciccʰeda
naikadʰā
dʰvajaṃ
manuṣya-śīrṣaṃ
tu
tasya
ciccʰeda
na
_ekadʰā
/14/
Verse: 15
Halfverse: a
sāratʰeś
cāpi
bāṇena
śiro
jvalitakuṇḍalam
sāratʰeś
ca
_api
bāṇena
śiro
jvalita-kuṇḍalam
/
Halfverse: c
jahāra
lakṣmaṇaḥ
śrīmān
nairr̥tasya
mahābalaḥ
jahāra
lakṣmaṇaḥ
śrīmān
nairr̥tasya
mahā-balaḥ
/15/
Verse: 16
Halfverse: a
tasya
bāṇaiś
ca
ciccʰeda
dʰanur
gajakaropamam
tasya
bāṇaiś
ca
ciccʰeda
dʰanur
gaja-kara
_upamam
/
Halfverse: c
lakṣmaṇo
rākṣasendrasya
pañcabʰir
niśitaiḥ
śaraiḥ
lakṣmaṇo
rākṣasa
_indrasya
pañcabʰir
niśitaiḥ
śaraiḥ
/16/
Verse: 17
Halfverse: a
nīlamegʰanibʰāṃś
cāsya
sadaśvān
parvatopamān
nīla-megʰa-nibʰāṃś
ca
_asya
sad-aśvān
parvata
_upamān
/
Halfverse: c
jagʰānāplutya
gadayā
rāvaṇasya
vibʰīṣaṇaḥ
jagʰāna
_āplutya
gadayā
rāvaṇasya
vibʰīṣaṇaḥ
/17/
Verse: 18
Halfverse: a
hatāśvād
vegavān
vegād
avaplutya
mahāratʰāt
hata
_aśvād
vegavān
vegād
avaplutya
mahā-ratʰāt
/
Halfverse: c
krodʰam
āhārayat
tīvraṃ
bʰrātaraṃ
prati
rāvaṇaḥ
krodʰam
āhārayat
tīvraṃ
bʰrātaraṃ
prati
rāvaṇaḥ
/18/
Verse: 19
Halfverse: a
tataḥ
śaktiṃ
mahāśaktir
dīptāṃ
dīptāśanīm
iva
tataḥ
śaktiṃ
mahā-śaktir
dīptāṃ
dīpta
_aśanīm
iva
/
Halfverse: c
vibʰīṣaṇāya
cikṣepa
rākṣasendraḥ
pratāpavān
vibʰīṣaṇāya
cikṣepa
rākṣasa
_indraḥ
pratāpavān
/19/
Verse: 20
Halfverse: a
aprāptām
eva
tāṃ
bāṇais
tribʰiś
ciccʰeda
lakṣmaṇaḥ
aprāptām
eva
tāṃ
bāṇais
tribʰiś
ciccʰeda
lakṣmaṇaḥ
/
Halfverse: c
atʰodatiṣṭʰat
saṃnādo
vānarāṇāṃ
tadā
raṇe
atʰa
_udatiṣṭʰat
saṃnādo
vānarāṇāṃ
tadā
raṇe
/20/
Verse: 21
Halfverse: a
sa
papāta
tridʰā
cʰinnā
śaktiḥ
kāñcanamālinī
sa
papāta
tridʰā
cʰinnā
śaktiḥ
kāñcana-mālinī
/
Halfverse: c
savispʰuliṅgā
jvalitā
maholkeva
divaś
cyutā
savispʰuliṅgā
jvalitā
mahā
_ulkā
_iva
divaś
cyutā
/21/
Verse: 22
Halfverse: a
tataḥ
saṃbʰāvitatarāṃ
kālenāpi
durāsadām
tataḥ
saṃbʰāvitatarāṃ
kālena
_api
durāsadām
/
Halfverse: c
jagrāha
vipulāṃ
śaktiṃ
dīpyamānāṃ
svatejasā
jagrāha
vipulāṃ
śaktiṃ
dīpyamānāṃ
sva-tejasā
/22/
Verse: 23
Halfverse: a
sā
veginā
balavatā
rāvaṇena
durātmanā
sā
veginā
balavatā
rāvaṇena
durātmanā
/
Halfverse: c
jajvāla
sumahāgʰorā
śakrāśanisamaprabʰā
jajvāla
sumahā-gʰorā
śakra
_aśani-sama-prabʰā
/23/
Verse: 24
Halfverse: a
etasminn
antare
vīro
lakṣmaṇas
taṃ
vibʰīṣaṇam
etasminn
antare
vīro
lakṣmaṇas
taṃ
vibʰīṣaṇam
/
Halfverse: c
prāṇasaṃśayam
āpannaṃ
tūrṇam
evābʰyapadyata
prāṇa-saṃśayam
āpannaṃ
tūrṇam
eva
_abʰyapadyata
/24/
Verse: 25
Halfverse: a
taṃ
vimokṣayituṃ
vīraś
cāpam
āyamya
lakṣmaṇaḥ
taṃ
vimokṣayituṃ
vīraś
cāpam
āyamya
lakṣmaṇaḥ
/
Halfverse: c
rāvaṇaṃ
śaktihastaṃ
taṃ
śaravarṣair
avākirat
rāvaṇaṃ
śakti-hastaṃ
taṃ
śara-varṣair
avākirat
/25/
Verse: 26
Halfverse: a
kīryamāṇaḥ
śaraugʰeṇa
visr̥ṣṭtena
mahātmanā
kīryamāṇaḥ
śara
_ogʰeṇa
visr̥ṣṭtena
mahātmanā
/
Halfverse: c
na
prahartuṃ
manaś
cakre
vimukʰīkr̥tavikramaḥ
na
prahartuṃ
manaś
cakre
vimukʰī-kr̥ta-vikramaḥ
/26/
Verse: 27
Halfverse: a
mokṣitaṃ
bʰrātaraṃ
dr̥ṣṭvā
lakṣmaṇena
sa
rāvaṇaḥ
mokṣitaṃ
bʰrātaraṃ
dr̥ṣṭvā
lakṣmaṇena
sa
rāvaṇaḥ
/
Halfverse: c
lakṣmaṇābʰimukʰas
tiṣṭʰann
idaṃ
vacanam
abravīt
lakṣmaṇa
_abʰimukʰas
tiṣṭʰann
idaṃ
vacanam
abravīt
/27/
Verse: 28
Halfverse: a
mokṣitas
te
balaślāgʰin
yasmād
evaṃ
vibʰīṣaṇaḥ
mokṣitas
te
bala-ślāgʰin
yasmād
evaṃ
vibʰīṣaṇaḥ
/
Halfverse: c
vimucya
rākṣasaṃ
śaktis
tvayīyaṃ
vinipātyate
vimucya
rākṣasaṃ
śaktis
tvayi
_iyaṃ
vinipātyate
/28/
Verse: 29
Halfverse: a
eṣā
te
hr̥dayaṃ
bʰittvā
śaktir
lohitalakṣaṇā
eṣā
te
hr̥dayaṃ
bʰittvā
śaktir
lohita-lakṣaṇā
/
Halfverse: c
madbāhuparigʰotsr̥ṣṭā
prāṇān
ādāya
yāsyati
mad-bāhu-parigʰa
_utsr̥ṣṭā
prāṇān
ādāya
yāsyati
/29/
Verse: 30
Halfverse: a
ity
evam
uktvā
tāṃ
śaktim
aṣṭagʰaṇṭāṃ
mahāsvanām
ity
evam
uktvā
tāṃ
śaktim
aṣṭa-gʰaṇṭāṃ
mahā-svanām
/
Halfverse: c
mayena
māyāvihitām
amogʰāṃ
śatrugʰātinīm
mayena
māyā-vihitām
amogʰāṃ
śatru-gʰātinīm
/30/
Verse: 31
Halfverse: a
lakṣmaṇāya
samuddiśya
jvalantīm
iva
tejasā
lakṣmaṇāya
samuddiśya
jvalantīm
iva
tejasā
/
Halfverse: c
rāvaṇaḥ
paramakruddʰaś
cikṣepa
ca
nanāda
ca
rāvaṇaḥ
parama-kruddʰaś
cikṣepa
ca
nanāda
ca
/31/
Verse: 32
Halfverse: a
sā
kṣiptā
bʰīmavegena
śakrāśanisamasvanā
sā
kṣiptā
bʰīma-vegena
śakra
_aśani-sama-svanā
/
Halfverse: c
śaktir
abʰyapatad
vegāl
lakṣmaṇaṃ
raṇamūrdʰani
śaktir
abʰyapatad
vegāl
lakṣmaṇaṃ
raṇa-mūrdʰani
/32/
Verse: 33
Halfverse: a
tām
anuvyāharac
cʰaktim
āpatantīṃ
sa
rāgʰavaḥ
tām
anuvyāharat
śaktim
āpatantīṃ
sa
rāgʰavaḥ
/
Halfverse: c
svastyas
tu
lakṣmaṇāyeti
mogʰā
bʰava
hatodyamā
svastyas
tu
lakṣmaṇāya
_iti
mogʰā
bʰava
hata
_udyamā
/33/
Verse: 34
Halfverse: a
nyapatat
sā
mahāvegā
lakṣmaṇasya
mahorasi
nyapatat
sā
mahā-vegā
lakṣmaṇasya
mahā
_urasi
/
Halfverse: c
jihvevoragarājasya
dīpyamānā
mahādyutiḥ
jihvā
_iva
_uraga-rājasya
dīpyamānā
mahā-dyutiḥ
/34/
Verse: 35
Halfverse: a
tato
rāvaṇavegena
sudūram
avagāḍʰayā
tato
rāvaṇa-vegena
sudūram
avagāḍʰayā
/
Halfverse: c
śaktyā
nirbʰinnahr̥dayaḥ
papāta
bʰuvi
lakṣmaṇaḥ
śaktyā
nirbʰinna-hr̥dayaḥ
papāta
bʰuvi
lakṣmaṇaḥ
/35/
Verse: 36
Halfverse: a
tadavastʰaṃ
samīpastʰo
lakṣmaṇaṃ
prekṣya
rāgʰavaḥ
tad-avastʰaṃ
samīpastʰo
lakṣmaṇaṃ
prekṣya
rāgʰavaḥ
/
Halfverse: c
bʰrātr̥snehān
mahātejā
viṣaṇṇahr̥dayo
'bʰavat
bʰrātr̥-snehān
mahā-tejā
viṣaṇṇa-hr̥dayo
_abʰavat
/36/
Verse: 37
Halfverse: a
sa
muhūrtam
anudʰyāya
bāṣpavyākulalocanaḥ
sa
muhūrtam
anudʰyāya
bāṣpa-vyākula-locanaḥ
/
Halfverse: c
babʰūva
saṃrabdʰataro
yugānta
iva
pāvakaḥ
babʰūva
saṃrabdʰataro
yuga
_anta
iva
pāvakaḥ
/37/
Verse: 38
Halfverse: a
na
viṣādasya
kālo
'yam
iti
saṃcintya
rāgʰavaḥ
na
viṣādasya
kālo
_ayam
iti
saṃcintya
rāgʰavaḥ
/
Halfverse: c
cakre
sutumulaṃ
yuddʰaṃ
rāvaṇasya
vadʰe
dʰr̥taḥ
cakre
sutumulaṃ
yuddʰaṃ
rāvaṇasya
vadʰe
dʰr̥taḥ
/38/
Verse: 39
Halfverse: a
sa
dadarśa
tato
rāmaḥ
śaktyā
bʰinnaṃ
mahāhave
sa
dadarśa
tato
rāmaḥ
śaktyā
bʰinnaṃ
mahā
_āhave
/
Halfverse: c
lakṣmaṇaṃ
rudʰirādigdʰaṃ
sapannagam
ivācalam
lakṣmaṇaṃ
rudʰira
_ādigdʰaṃ
sapannagam
iva
_acalam
/39/
Verse: 40
Halfverse: a
tām
api
prahitāṃ
śaktiṃ
rāvaṇena
balīyasā
tām
api
prahitāṃ
śaktiṃ
rāvaṇena
balīyasā
/
Halfverse: c
yatnatas
te
hariśreṣṭʰā
na
śekur
avamarditum
yatnatas
te
hari-śreṣṭʰā
na
śekur
avamarditum
/
Halfverse: e
arditāś
caiva
bāṇaugʰaiḥ
kṣiprahastena
rakṣasā
arditāś
caiva
bāṇa
_ogʰaiḥ
kṣipra-hastena
rakṣasā
/40/
Verse: 41
Halfverse: a
saumitriṃ
sā
vinirbʰidya
praviṣṭā
dʰaraṇītalam
saumitriṃ
sā
vinirbʰidya
praviṣṭā
dʰaraṇī-talam
/
Halfverse: c
tāṃ
karābʰyāṃ
parāmr̥śya
rāmaḥ
śaktiṃ
bʰayāvahām
tāṃ
karābʰyāṃ
parāmr̥śya
rāmaḥ
śaktiṃ
bʰaya
_āvahām
/
Halfverse: e
babʰañja
samare
kruddʰo
balavad
vicakarṣa
ca
babʰañja
samare
kruddʰo
balavad
vicakarṣa
ca
/41/
Verse: 42
Halfverse: a
tasya
niṣkarṣataḥ
śaktiṃ
rāvaṇena
balīyasā
tasya
niṣkarṣataḥ
śaktiṃ
rāvaṇena
balīyasā
/
Halfverse: c
śarāḥ
sarveṣu
gātreṣu
pātitā
marmabʰedinaḥ
śarāḥ
sarveṣu
gātreṣu
pātitā
marma-bʰedinaḥ
/42/
Verse: 43
Halfverse: a
acintayitvā
tān
bāṇān
samāśliṣyā
ca
lakṣmaṇam
acintayitvā
tān
bāṇān
samāśliṣyā
ca
lakṣmaṇam
/
Halfverse: c
abravīc
ca
hanūmantaṃ
sugrīvaṃ
caiva
rāgʰavaḥ
abravīc
ca
hanūmantaṃ
sugrīvaṃ
caiva
rāgʰavaḥ
/
Halfverse: e
lakṣmaṇaṃ
parivāryeha
tiṣṭʰadʰvaṃ
vānarottamāḥ
lakṣmaṇaṃ
parivārya
_iha
tiṣṭʰadʰvaṃ
vānara
_uttamāḥ
/43/
Verse: 44
Halfverse: a
parākramasya
kālo
'yaṃ
saṃprāpto
me
cirepsitaḥ
parākramasya
kālo
_ayaṃ
saṃprāpto
me
cira
_īpsitaḥ
/
Halfverse: c
pāpātmāyaṃ
daśagrīvo
vadʰyatāṃ
pāpaniścayaḥ
pāpa
_ātmā
_ayaṃ
daśagrīvo
vadʰyatāṃ
pāpa-niścayaḥ
/
Halfverse: e
kāṅkṣitaḥ
stokakasyeva
gʰarmānte
megʰadarśanam
kāṅkṣitaḥ
stokakasya
_iva
gʰarma
_ante
megʰa-darśanam
/44/
Verse: 45
Halfverse: a
asmin
muhūrte
nacirāt
satyaṃ
pratiśr̥ṇomi
vaḥ
asmin
muhūrte
nacirāt
satyaṃ
pratiśr̥ṇomi
vaḥ
/
Halfverse: c
arāvaṇam
arāmaṃ
vā
jagad
drakṣyatʰa
vānarāḥ
arāvaṇam
arāmaṃ
vā
jagad
drakṣyatʰa
vānarāḥ
/45/
Verse: 46
Halfverse: a
rājyanāśaṃ
vane
vāsaṃ
daṇḍake
paridʰāvanam
rājya-nāśaṃ
vane
vāsaṃ
daṇḍake
paridʰāvanam
/
Halfverse: c
vaidehyāś
ca
parāmarśaṃ
rakṣobʰiś
ca
samāgamam
vaidehyāś
ca
parāmarśaṃ
rakṣobʰiś
ca
samāgamam
/46/
Verse: 47
Halfverse: a
prāptaṃ
duḥkʰaṃ
mahad
gʰoraṃ
kleśaṃ
ca
nirayopamam
prāptaṃ
duḥkʰaṃ
mahad
gʰoraṃ
kleśaṃ
ca
niraya
_upamam
/
Halfverse: c
adya
sarvam
ahaṃ
tyakṣye
hatvā
taṃ
rāvaṇaṃ
raṇe
adya
sarvam
ahaṃ
tyakṣye
hatvā
taṃ
rāvaṇaṃ
raṇe
/47/
Verse: 48
Halfverse: a
yadartʰaṃ
vānaraṃ
sainyaṃ
samānītam
idaṃ
mayā
yad-artʰaṃ
vānaraṃ
sainyaṃ
samānītam
idaṃ
mayā
/
Halfverse: c
sugrīvaś
ca
kr̥to
rājye
nihatvā
vālinaṃ
raṇe
sugrīvaś
ca
kr̥to
rājye
nihatvā
vālinaṃ
raṇe
/48/
Verse: 49
Halfverse: a
yadartʰaṃ
sāgaraḥ
krāntaḥ
setur
baddʰaś
ca
sāgare
yad-artʰaṃ
sāgaraḥ
krāntaḥ
setur
baddʰaś
ca
sāgare
/
Halfverse: c
so
'yam
adya
raṇe
pāpaś
cakṣurviṣayam
āgataḥ
so
_ayam
adya
raṇe
pāpaś
cakṣur-viṣayam
āgataḥ
/49/
Verse: 50
Halfverse: a
cakṣurviṣayam
āgamya
nāyaṃ
jīvitum
arhati
cakṣur-viṣayam
āgamya
na
_ayaṃ
jīvitum
arhati
/
Halfverse: c
dr̥ṣṭiṃ
dr̥ṣṭiviṣasyeva
sarpasya
mama
rāvaṇaḥ
dr̥ṣṭiṃ
dr̥ṣṭi-viṣasya
_iva
sarpasya
mama
rāvaṇaḥ
/50/
Verse: 51
Halfverse: a
svastʰāḥ
paśyata
durdʰarṣā
yuddʰaṃ
vānarapuṃgavāḥ
svastʰāḥ
paśyata
durdʰarṣā
yuddʰaṃ
vānara-puṃgavāḥ
/
Halfverse: c
āsīnāḥ
parvatāgreṣu
mamedaṃ
rāvaṇasya
ca
āsīnāḥ
parvata
_agreṣu
mama
_idaṃ
rāvaṇasya
ca
/51/
Verse: 52
Halfverse: a
adya
rāmasya
rāmatvaṃ
paśyantu
mama
saṃyuge
adya
rāmasya
rāmatvaṃ
paśyantu
mama
saṃyuge
/
Halfverse: c
trayo
lokāḥ
sagandʰarvāḥ
sadevāḥ
sarṣicāraṇāḥ
trayo
lokāḥ
sagandʰarvāḥ
sadevāḥ
sa-r̥ṣi-cāraṇāḥ
/52/
Verse: 53
Halfverse: a
adya
karma
kariṣyāmi
yal
lokāḥ
sacarācarāḥ
adya
karma
kariṣyāmi
yal
lokāḥ
sacara
_acarāḥ
/
Halfverse: c
sadevāḥ
katʰayiṣyanti
yāvad
bʰūmir
dʰariṣyati
sadevāḥ
katʰayiṣyanti
yāvad
bʰūmir
dʰariṣyati
/53/
Verse: 54
Halfverse: a
evam
uktvā
śitair
bāṇais
taptakāñcanabʰūṣaṇaiḥ
evam
uktvā
śitair
bāṇais
tapta-kāñcana-bʰūṣaṇaiḥ
/
Halfverse: c
ājagʰāna
daśagrīvaṃ
raṇe
rāmaḥ
samāhitaḥ
ājagʰāna
daśagrīvaṃ
raṇe
rāmaḥ
samāhitaḥ
/54/
Verse: 55
Halfverse: a
atʰa
pradīptair
nārācair
musalaiś
cāpi
rāvaṇaḥ
atʰa
pradīptair
nārācair
musalaiś
ca
_api
rāvaṇaḥ
/
Halfverse: c
abʰyavarṣat
tadā
rāmaṃ
dʰārābʰir
iva
toyadaḥ
abʰyavarṣat
tadā
rāmaṃ
dʰārābʰir
iva
toyadaḥ
/55/
Verse: 56
Halfverse: a
rāmarāvaṇamuktānām
anyonyam
abʰinigʰnatām
rāma-rāvaṇa-muktānām
anyonyam
abʰinigʰnatām
/
Halfverse: c
śarāṇāṃ
ca
śarāṇāṃ
ca
babʰūva
tumulaḥ
svanaḥ
śarāṇāṃ
ca
śarāṇāṃ
ca
babʰūva
tumulaḥ
svanaḥ
/56/
Verse: 57
Halfverse: a
te
bʰinnāś
ca
vikīrṇāś
ca
rāmarāvaṇayoḥ
śarāḥ
te
bʰinnāś
ca
vikīrṇāś
ca
rāma-rāvaṇayoḥ
śarāḥ
/
Halfverse: c
antarikṣāt
pradīptāgrā
nipetur
dʰaraṇītale
antarikṣāt
pradīpta
_agrā
nipetur
dʰaraṇī-tale
/57/
Verse: 58
Halfverse: a
tayor
jyātalanirgʰoṣo
rāmarāvaṇayor
mahān
tayor
jyā-tala-nirgʰoṣo
rāma-rāvaṇayor
mahān
/
Halfverse: c
trāsanaḥ
sarvabūtānāṃ
sa
babʰūvādbʰutopamaḥ
trāsanaḥ
sarva-būtānāṃ
sa
babʰūva
_adbʰuta
_upamaḥ
/58/
Verse: 59
Halfverse: a
sa
kīryamāṇaḥ
śarajālavr̥ṣṭibʰir
sa
kīryamāṇaḥ
śarajālavr̥ṣṭibʰir
sa
kīryamāṇaḥ
śara-jāla-vr̥ṣṭibʰir
sa
kīryamāṇaḥ
śara-jāla-vr̥ṣṭibʰir
/
{Gem}
Halfverse: b
mahātmanā
dīptadʰanuṣmatārditaḥ
mahātmanā
dīptadʰanuṣmatārditaḥ
mahātmanā
dīpta-dʰanuṣmatā
_arditaḥ
mahātmanā
dīpta-dʰanuṣmatā
_arditaḥ
/
{Gem}
Halfverse: c
bʰayāt
pradudrāva
sametya
rāvaṇo
bʰayāt
pradudrāva
sametya
rāvaṇo
bʰayāt
pradudrāva
sametya
rāvaṇo
bʰayāt
pradudrāva
sametya
rāvaṇo
/
{Gem}
Halfverse: d
yatʰānilenābʰihato
balāhakaḥ
yatʰānilenābʰihato
balāhakaḥ
yatʰā
_anilena
_abʰihato
balāhakaḥ
yatʰā
_anilena
_abʰihato
balāhakaḥ
/59/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.