TITUS
Ramayana
Part No. 479
Previous part

Chapter: 88 
Adhyāya 88


Verse: 1 
Halfverse: a    tasmin pratihate 'stre tu   rāvaṇo rākṣasādʰipaḥ
   
tasmin pratihate_astre tu   rāvaṇo rākṣasa_adʰipaḥ /
Halfverse: c    
krodʰaṃ ca dviguṇaṃ cakre   krodʰāc cāstram anantaram
   
krodʰaṃ ca dviguṇaṃ cakre   krodʰāc ca_astram anantaram /1/

Verse: 2 
Halfverse: a    
mayena vihitaṃ raudram   anyad astraṃ mahādyutiḥ
   
mayena vihitaṃ raudram   anyad astraṃ mahā-dyutiḥ /
Halfverse: c    
utsraṣṭuṃ rāvaṇo gʰoraṃ   rāgʰavāya pracakrame
   
utsraṣṭuṃ rāvaṇo gʰoraṃ   rāgʰavāya pracakrame /2/

Verse: 3 
Halfverse: a    
tataḥ śūlāni niścerur   gadāś ca musalāni ca
   
tataḥ śūlāni niścerur   gadāś ca musalāni ca /
Halfverse: c    
kārmukād dīpyamānāni   vajrasārāṇi sarvaśaḥ
   
kārmukād dīpyamānāni   vajra-sārāṇi sarvaśaḥ /3/

Verse: 4 
Halfverse: a    
kūṭamudgarapāśāś ca   dīptāś cāśanayas tatʰā
   
kūṭa-mudgara-pāśāś ca   dīptāś ca_aśanayas tatʰā /
Halfverse: c    
niṣpetur vividʰās tīkṣṇā   vātā iva yugakṣaye
   
niṣpetur vividʰās tīkṣṇā   vātā iva yuga-kṣaye /4/

Verse: 5 
Halfverse: a    
tad astraṃ rāgʰavaḥ śrīmān   uttamāstravidāṃ varaḥ
   
tad astraṃ rāgʰavaḥ śrīmān   uttama_astravidāṃ varaḥ /
Halfverse: c    
jagʰāna paramāstreṇa   gandʰarveṇa mahādyutiḥ
   
jagʰāna parama_astreṇa   gandʰarveṇa mahā-dyutiḥ /5/

Verse: 6 
Halfverse: a    
tasmin pratihate 'stre tu   rāgʰaveṇa mahātmanā
   
tasmin pratihate_astre tu   rāgʰaveṇa mahātmanā /
Halfverse: c    
rāvaṇaḥ krodʰatāmrākṣaḥ   sauram astram udīrayat
   
rāvaṇaḥ krodʰa-tāmra_akṣaḥ   sauram astram udīrayat /6/

Verse: 7 
Halfverse: a    
tataś cakrāṇi niṣpetur   bʰāsvarāṇi mahānti ca
   
tataś cakrāṇi niṣpetur   bʰāsvarāṇi mahānti ca /
Halfverse: c    
kārmukād bʰīmavegasya   daśagrīvasya dʰīmataḥ
   
kārmukād bʰīma-vegasya   daśagrīvasya dʰīmataḥ /7/

Verse: 8 
Halfverse: a    
tair āsīd gaganaṃ dīptaṃ   saṃpatadbʰir itas tataḥ
   
tair āsīd gaganaṃ dīptaṃ   saṃpatadbʰir itas tataḥ /
Halfverse: c    
patadbʰiś ca diśo dīptaiś   candrasūryagrahair iva
   
patadbʰiś ca diśo dīptaiś   candra-sūrya-grahair iva /8/

Verse: 9 
Halfverse: a    
tāni ciccʰeda bāṇaugʰaiś   cakrāṇi tu sa rāgʰavaḥ
   
tāni ciccʰeda bāṇa_ogʰaiś   cakrāṇi tu sa rāgʰavaḥ /
Halfverse: c    
āyudʰāni vicitrāṇi   rāvaṇasya camūmukʰe
   
āyudʰāni vicitrāṇi   rāvaṇasya camū-mukʰe /9/

Verse: 10 
Halfverse: a    
tad astraṃ tu hataṃ dr̥ṣṭvā   rāvaṇo rākṣasādʰipaḥ
   
tad astraṃ tu hataṃ dr̥ṣṭvā   rāvaṇo rākṣasa_adʰipaḥ /
Halfverse: c    
vivyādʰa daśabʰir bāṇai   rāmaṃ sarveṣu marmasu
   
vivyādʰa daśabʰir bāṇai   rāmaṃ sarveṣu marmasu /10/

Verse: 11 
Halfverse: a    
sa viddʰo daśabʰir bāṇair   mahākārmukaniḥsr̥taiḥ
   
sa viddʰo daśabʰir bāṇair   mahā-kārmuka-niḥsr̥taiḥ /
Halfverse: c    
rāvaṇena mahātejā   na prākampata rāgʰavaḥ
   
rāvaṇena mahā-tejā   na prākampata rāgʰavaḥ /11/

Verse: 12 
Halfverse: a    
tato vivyādʰa gātreṣu   sarveṣu samitiṃjayaḥ
   
tato vivyādʰa gātreṣu   sarveṣu samitiṃ-jayaḥ /
Halfverse: c    
rāgʰavas tu susaṃkruddʰo   rāvaṇaṃ bahubʰiḥ śaraiḥ
   
rāgʰavas tu susaṃkruddʰo   rāvaṇaṃ bahubʰiḥ śaraiḥ /12/

Verse: 13 
Halfverse: a    
etasminn antare kruddʰo   rāgʰavasyānujo balī
   
etasminn antare kruddʰo   rāgʰavasya_anujo balī /
Halfverse: c    
lakṣmaṇaḥ sāyakān sapta   jagrāha paravīrahā
   
lakṣmaṇaḥ sāyakān sapta   jagrāha paravīrahā /13/

Verse: 14 
Halfverse: a    
taiḥ sāyakair mahāvegai   rāvaṇasya mahādyutiḥ
   
taiḥ sāyakair mahā-vegai   rāvaṇasya mahā-dyutiḥ /
Halfverse: c    
dʰvajaṃ manuṣyaśīrṣaṃ tu   tasya ciccʰeda naikadʰā
   
dʰvajaṃ manuṣya-śīrṣaṃ tu   tasya ciccʰeda na_ekadʰā /14/

Verse: 15 
Halfverse: a    
sāratʰeś cāpi bāṇena   śiro jvalitakuṇḍalam
   
sāratʰeś ca_api bāṇena   śiro jvalita-kuṇḍalam /
Halfverse: c    
jahāra lakṣmaṇaḥ śrīmān   nairr̥tasya mahābalaḥ
   
jahāra lakṣmaṇaḥ śrīmān   nairr̥tasya mahā-balaḥ /15/

Verse: 16 
Halfverse: a    
tasya bāṇaiś ca ciccʰeda   dʰanur gajakaropamam
   
tasya bāṇaiś ca ciccʰeda   dʰanur gaja-kara_upamam /
Halfverse: c    
lakṣmaṇo rākṣasendrasya   pañcabʰir niśitaiḥ śaraiḥ
   
lakṣmaṇo rākṣasa_indrasya   pañcabʰir niśitaiḥ śaraiḥ /16/

Verse: 17 
Halfverse: a    
nīlamegʰanibʰāṃś cāsya   sadaśvān parvatopamān
   
nīla-megʰa-nibʰāṃś ca_asya   sad-aśvān parvata_upamān /
Halfverse: c    
jagʰānāplutya gadayā   rāvaṇasya vibʰīṣaṇaḥ
   
jagʰāna_āplutya gadayā   rāvaṇasya vibʰīṣaṇaḥ /17/

Verse: 18 
Halfverse: a    
hatāśvād vegavān vegād   avaplutya mahāratʰāt
   
hata_aśvād vegavān vegād   avaplutya mahā-ratʰāt /
Halfverse: c    
krodʰam āhārayat tīvraṃ   bʰrātaraṃ prati rāvaṇaḥ
   
krodʰam āhārayat tīvraṃ   bʰrātaraṃ prati rāvaṇaḥ /18/

Verse: 19 
Halfverse: a    
tataḥ śaktiṃ mahāśaktir   dīptāṃ dīptāśanīm iva
   
tataḥ śaktiṃ mahā-śaktir   dīptāṃ dīpta_aśanīm iva /
Halfverse: c    
vibʰīṣaṇāya cikṣepa   rākṣasendraḥ pratāpavān
   
vibʰīṣaṇāya cikṣepa   rākṣasa_indraḥ pratāpavān /19/

Verse: 20 
Halfverse: a    
aprāptām eva tāṃ bāṇais   tribʰiś ciccʰeda lakṣmaṇaḥ
   
aprāptām eva tāṃ bāṇais   tribʰiś ciccʰeda lakṣmaṇaḥ /
Halfverse: c    
atʰodatiṣṭʰat saṃnādo   vānarāṇāṃ tadā raṇe
   
atʰa_udatiṣṭʰat saṃnādo   vānarāṇāṃ tadā raṇe /20/

Verse: 21 
Halfverse: a    
sa papāta tridʰā cʰinnā   śaktiḥ kāñcanamālinī
   
sa papāta tridʰā cʰinnā   śaktiḥ kāñcana-mālinī /
Halfverse: c    
savispʰuliṅgā jvalitā   maholkeva divaś cyutā
   
savispʰuliṅgā jvalitā   mahā_ulkā_iva divaś cyutā /21/

Verse: 22 
Halfverse: a    
tataḥ saṃbʰāvitatarāṃ   kālenāpi durāsadām
   
tataḥ saṃbʰāvitatarāṃ   kālena_api durāsadām /
Halfverse: c    
jagrāha vipulāṃ śaktiṃ   dīpyamānāṃ svatejasā
   
jagrāha vipulāṃ śaktiṃ   dīpyamānāṃ sva-tejasā /22/

Verse: 23 
Halfverse: a    
veginā balavatā   rāvaṇena durātmanā
   
veginā balavatā   rāvaṇena durātmanā /
Halfverse: c    
jajvāla sumahāgʰorā   śakrāśanisamaprabʰā
   
jajvāla sumahā-gʰorā   śakra_aśani-sama-prabʰā /23/

Verse: 24 
Halfverse: a    
etasminn antare vīro   lakṣmaṇas taṃ vibʰīṣaṇam
   
etasminn antare vīro   lakṣmaṇas taṃ vibʰīṣaṇam /
Halfverse: c    
prāṇasaṃśayam āpannaṃ   tūrṇam evābʰyapadyata
   
prāṇa-saṃśayam āpannaṃ   tūrṇam eva_abʰyapadyata /24/

Verse: 25 
Halfverse: a    
taṃ vimokṣayituṃ vīraś   cāpam āyamya lakṣmaṇaḥ
   
taṃ vimokṣayituṃ vīraś   cāpam āyamya lakṣmaṇaḥ /
Halfverse: c    
rāvaṇaṃ śaktihastaṃ taṃ   śaravarṣair avākirat
   
rāvaṇaṃ śakti-hastaṃ taṃ   śara-varṣair avākirat /25/

Verse: 26 
Halfverse: a    
kīryamāṇaḥ śaraugʰeṇa   visr̥ṣṭtena mahātmanā
   
kīryamāṇaḥ śara_ogʰeṇa   visr̥ṣṭtena mahātmanā /
Halfverse: c    
na prahartuṃ manaś cakre   vimukʰīkr̥tavikramaḥ
   
na prahartuṃ manaś cakre   vimukʰī-kr̥ta-vikramaḥ /26/

Verse: 27 
Halfverse: a    
mokṣitaṃ bʰrātaraṃ dr̥ṣṭvā   lakṣmaṇena sa rāvaṇaḥ
   
mokṣitaṃ bʰrātaraṃ dr̥ṣṭvā   lakṣmaṇena sa rāvaṇaḥ /
Halfverse: c    
lakṣmaṇābʰimukʰas tiṣṭʰann   idaṃ vacanam abravīt
   
lakṣmaṇa_abʰimukʰas tiṣṭʰann   idaṃ vacanam abravīt /27/

Verse: 28 
Halfverse: a    
mokṣitas te balaślāgʰin   yasmād evaṃ vibʰīṣaṇaḥ
   
mokṣitas te bala-ślāgʰin   yasmād evaṃ vibʰīṣaṇaḥ /
Halfverse: c    
vimucya rākṣasaṃ śaktis   tvayīyaṃ vinipātyate
   
vimucya rākṣasaṃ śaktis   tvayi_iyaṃ vinipātyate /28/

Verse: 29 
Halfverse: a    
eṣā te hr̥dayaṃ bʰittvā   śaktir lohitalakṣaṇā
   
eṣā te hr̥dayaṃ bʰittvā   śaktir lohita-lakṣaṇā /
Halfverse: c    
madbāhuparigʰotsr̥ṣṭā   prāṇān ādāya yāsyati
   
mad-bāhu-parigʰa_utsr̥ṣṭā   prāṇān ādāya yāsyati /29/

Verse: 30 
Halfverse: a    
ity evam uktvā tāṃ śaktim   aṣṭagʰaṇṭāṃ mahāsvanām
   
ity evam uktvā tāṃ śaktim   aṣṭa-gʰaṇṭāṃ mahā-svanām /
Halfverse: c    
mayena māyāvihitām   amogʰāṃ śatrugʰātinīm
   
mayena māyā-vihitām   amogʰāṃ śatru-gʰātinīm /30/

Verse: 31 
Halfverse: a    
lakṣmaṇāya samuddiśya   jvalantīm iva tejasā
   
lakṣmaṇāya samuddiśya   jvalantīm iva tejasā /
Halfverse: c    
rāvaṇaḥ paramakruddʰaś   cikṣepa ca nanāda ca
   
rāvaṇaḥ parama-kruddʰaś   cikṣepa ca nanāda ca /31/

Verse: 32 
Halfverse: a    
kṣiptā bʰīmavegena   śakrāśanisamasvanā
   
kṣiptā bʰīma-vegena   śakra_aśani-sama-svanā /
Halfverse: c    
śaktir abʰyapatad vegāl   lakṣmaṇaṃ raṇamūrdʰani
   
śaktir abʰyapatad vegāl   lakṣmaṇaṃ raṇa-mūrdʰani /32/

Verse: 33 
Halfverse: a    
tām anuvyāharac cʰaktim   āpatantīṃ sa rāgʰavaḥ
   
tām anuvyāharat śaktim   āpatantīṃ sa rāgʰavaḥ /
Halfverse: c    
svastyas tu lakṣmaṇāyeti   mogʰā bʰava hatodyamā
   
svastyas tu lakṣmaṇāya_iti   mogʰā bʰava hata_udyamā /33/

Verse: 34 
Halfverse: a    
nyapatat mahāvegā   lakṣmaṇasya mahorasi
   
nyapatat mahā-vegā   lakṣmaṇasya mahā_urasi /
Halfverse: c    
jihvevoragarājasya   dīpyamānā mahādyutiḥ
   
jihvā_iva_uraga-rājasya   dīpyamānā mahā-dyutiḥ /34/

Verse: 35 
Halfverse: a    
tato rāvaṇavegena   sudūram avagāḍʰayā
   
tato rāvaṇa-vegena   sudūram avagāḍʰayā /
Halfverse: c    
śaktyā nirbʰinnahr̥dayaḥ   papāta bʰuvi lakṣmaṇaḥ
   
śaktyā nirbʰinna-hr̥dayaḥ   papāta bʰuvi lakṣmaṇaḥ /35/

Verse: 36 
Halfverse: a    
tadavastʰaṃ samīpastʰo   lakṣmaṇaṃ prekṣya rāgʰavaḥ
   
tad-avastʰaṃ samīpastʰo   lakṣmaṇaṃ prekṣya rāgʰavaḥ /
Halfverse: c    
bʰrātr̥snehān mahātejā   viṣaṇṇahr̥dayo 'bʰavat
   
bʰrātr̥-snehān mahā-tejā   viṣaṇṇa-hr̥dayo_abʰavat /36/

Verse: 37 
Halfverse: a    
sa muhūrtam anudʰyāya   bāṣpavyākulalocanaḥ
   
sa muhūrtam anudʰyāya   bāṣpa-vyākula-locanaḥ /
Halfverse: c    
babʰūva saṃrabdʰataro   yugānta iva pāvakaḥ
   
babʰūva saṃrabdʰataro   yuga_anta iva pāvakaḥ /37/

Verse: 38 
Halfverse: a    
na viṣādasya kālo 'yam   iti saṃcintya rāgʰavaḥ
   
na viṣādasya kālo_ayam   iti saṃcintya rāgʰavaḥ /
Halfverse: c    
cakre sutumulaṃ yuddʰaṃ   rāvaṇasya vadʰe dʰr̥taḥ
   
cakre sutumulaṃ yuddʰaṃ   rāvaṇasya vadʰe dʰr̥taḥ /38/

Verse: 39 
Halfverse: a    
sa dadarśa tato rāmaḥ   śaktyā bʰinnaṃ mahāhave
   
sa dadarśa tato rāmaḥ   śaktyā bʰinnaṃ mahā_āhave /
Halfverse: c    
lakṣmaṇaṃ rudʰirādigdʰaṃ   sapannagam ivācalam
   
lakṣmaṇaṃ rudʰira_ādigdʰaṃ   sapannagam iva_acalam /39/

Verse: 40 
Halfverse: a    
tām api prahitāṃ śaktiṃ   rāvaṇena balīyasā
   
tām api prahitāṃ śaktiṃ   rāvaṇena balīyasā /
Halfverse: c    
yatnatas te hariśreṣṭʰā   na śekur avamarditum
   
yatnatas te hari-śreṣṭʰā   na śekur avamarditum /
Halfverse: e    
arditāś caiva bāṇaugʰaiḥ   kṣiprahastena rakṣasā
   
arditāś caiva bāṇa_ogʰaiḥ   kṣipra-hastena rakṣasā /40/

Verse: 41 
Halfverse: a    
saumitriṃ vinirbʰidya   praviṣṭā dʰaraṇītalam
   
saumitriṃ vinirbʰidya   praviṣṭā dʰaraṇī-talam /
Halfverse: c    
tāṃ karābʰyāṃ parāmr̥śya   rāmaḥ śaktiṃ bʰayāvahām
   
tāṃ karābʰyāṃ parāmr̥śya   rāmaḥ śaktiṃ bʰaya_āvahām /
Halfverse: e    
babʰañja samare kruddʰo   balavad vicakarṣa ca
   
babʰañja samare kruddʰo   balavad vicakarṣa ca /41/

Verse: 42 
Halfverse: a    
tasya niṣkarṣataḥ śaktiṃ   rāvaṇena balīyasā
   
tasya niṣkarṣataḥ śaktiṃ   rāvaṇena balīyasā /
Halfverse: c    
śarāḥ sarveṣu gātreṣu   pātitā marmabʰedinaḥ
   
śarāḥ sarveṣu gātreṣu   pātitā marma-bʰedinaḥ /42/

Verse: 43 
Halfverse: a    
acintayitvā tān bāṇān   samāśliṣyā ca lakṣmaṇam
   
acintayitvā tān bāṇān   samāśliṣyā ca lakṣmaṇam /
Halfverse: c    
abravīc ca hanūmantaṃ   sugrīvaṃ caiva rāgʰavaḥ
   
abravīc ca hanūmantaṃ   sugrīvaṃ caiva rāgʰavaḥ /
Halfverse: e    
lakṣmaṇaṃ parivāryeha   tiṣṭʰadʰvaṃ vānarottamāḥ
   
lakṣmaṇaṃ parivārya_iha   tiṣṭʰadʰvaṃ vānara_uttamāḥ /43/

Verse: 44 
Halfverse: a    
parākramasya kālo 'yaṃ   saṃprāpto me cirepsitaḥ
   
parākramasya kālo_ayaṃ   saṃprāpto me cira_īpsitaḥ /
Halfverse: c    
pāpātmāyaṃ daśagrīvo   vadʰyatāṃ pāpaniścayaḥ
   
pāpa_ātmā_ayaṃ daśagrīvo   vadʰyatāṃ pāpa-niścayaḥ /
Halfverse: e    
kāṅkṣitaḥ stokakasyeva   gʰarmānte megʰadarśanam
   
kāṅkṣitaḥ stokakasya_iva   gʰarma_ante megʰa-darśanam /44/

Verse: 45 
Halfverse: a    
asmin muhūrte nacirāt   satyaṃ pratiśr̥ṇomi vaḥ
   
asmin muhūrte nacirāt   satyaṃ pratiśr̥ṇomi vaḥ /
Halfverse: c    
arāvaṇam arāmaṃ    jagad drakṣyatʰa vānarāḥ
   
arāvaṇam arāmaṃ    jagad drakṣyatʰa vānarāḥ /45/

Verse: 46 
Halfverse: a    
rājyanāśaṃ vane vāsaṃ   daṇḍake paridʰāvanam
   
rājya-nāśaṃ vane vāsaṃ   daṇḍake paridʰāvanam /
Halfverse: c    
vaidehyāś ca parāmarśaṃ   rakṣobʰiś ca samāgamam
   
vaidehyāś ca parāmarśaṃ   rakṣobʰiś ca samāgamam /46/

Verse: 47 
Halfverse: a    
prāptaṃ duḥkʰaṃ mahad gʰoraṃ   kleśaṃ ca nirayopamam
   
prāptaṃ duḥkʰaṃ mahad gʰoraṃ   kleśaṃ ca niraya_upamam /
Halfverse: c    
adya sarvam ahaṃ tyakṣye   hatvā taṃ rāvaṇaṃ raṇe
   
adya sarvam ahaṃ tyakṣye   hatvā taṃ rāvaṇaṃ raṇe /47/

Verse: 48 
Halfverse: a    
yadartʰaṃ vānaraṃ sainyaṃ   samānītam idaṃ mayā
   
yad-artʰaṃ vānaraṃ sainyaṃ   samānītam idaṃ mayā /
Halfverse: c    
sugrīvaś ca kr̥to rājye   nihatvā vālinaṃ raṇe
   
sugrīvaś ca kr̥to rājye   nihatvā vālinaṃ raṇe /48/

Verse: 49 
Halfverse: a    
yadartʰaṃ sāgaraḥ krāntaḥ   setur baddʰaś ca sāgare
   
yad-artʰaṃ sāgaraḥ krāntaḥ   setur baddʰaś ca sāgare /
Halfverse: c    
so 'yam adya raṇe pāpaś   cakṣurviṣayam āgataḥ
   
so_ayam adya raṇe pāpaś   cakṣur-viṣayam āgataḥ /49/

Verse: 50 
Halfverse: a    
cakṣurviṣayam āgamya   nāyaṃ jīvitum arhati
   
cakṣur-viṣayam āgamya   na_ayaṃ jīvitum arhati /
Halfverse: c    
dr̥ṣṭiṃ dr̥ṣṭiviṣasyeva   sarpasya mama rāvaṇaḥ
   
dr̥ṣṭiṃ dr̥ṣṭi-viṣasya_iva   sarpasya mama rāvaṇaḥ /50/

Verse: 51 
Halfverse: a    
svastʰāḥ paśyata durdʰarṣā   yuddʰaṃ vānarapuṃgavāḥ
   
svastʰāḥ paśyata durdʰarṣā   yuddʰaṃ vānara-puṃgavāḥ /
Halfverse: c    
āsīnāḥ parvatāgreṣu   mamedaṃ rāvaṇasya ca
   
āsīnāḥ parvata_agreṣu   mama_idaṃ rāvaṇasya ca /51/

Verse: 52 
Halfverse: a    
adya rāmasya rāmatvaṃ   paśyantu mama saṃyuge
   
adya rāmasya rāmatvaṃ   paśyantu mama saṃyuge /
Halfverse: c    
trayo lokāḥ sagandʰarvāḥ   sadevāḥ sarṣicāraṇāḥ
   
trayo lokāḥ sagandʰarvāḥ   sadevāḥ sa-r̥ṣi-cāraṇāḥ /52/

Verse: 53 
Halfverse: a    
adya karma kariṣyāmi   yal lokāḥ sacarācarāḥ
   
adya karma kariṣyāmi   yal lokāḥ sacara_acarāḥ /
Halfverse: c    
sadevāḥ katʰayiṣyanti   yāvad bʰūmir dʰariṣyati
   
sadevāḥ katʰayiṣyanti   yāvad bʰūmir dʰariṣyati /53/

Verse: 54 
Halfverse: a    
evam uktvā śitair bāṇais   taptakāñcanabʰūṣaṇaiḥ
   
evam uktvā śitair bāṇais   tapta-kāñcana-bʰūṣaṇaiḥ /
Halfverse: c    
ājagʰāna daśagrīvaṃ   raṇe rāmaḥ samāhitaḥ
   
ājagʰāna daśagrīvaṃ   raṇe rāmaḥ samāhitaḥ /54/

Verse: 55 
Halfverse: a    
atʰa pradīptair nārācair   musalaiś cāpi rāvaṇaḥ
   
atʰa pradīptair nārācair   musalaiś ca_api rāvaṇaḥ /
Halfverse: c    
abʰyavarṣat tadā rāmaṃ   dʰārābʰir iva toyadaḥ
   
abʰyavarṣat tadā rāmaṃ   dʰārābʰir iva toyadaḥ /55/

Verse: 56 
Halfverse: a    
rāmarāvaṇamuktānām   anyonyam abʰinigʰnatām
   
rāma-rāvaṇa-muktānām   anyonyam abʰinigʰnatām /
Halfverse: c    
śarāṇāṃ ca śarāṇāṃ ca   babʰūva tumulaḥ svanaḥ
   
śarāṇāṃ ca śarāṇāṃ ca   babʰūva tumulaḥ svanaḥ /56/

Verse: 57 
Halfverse: a    
te bʰinnāś ca vikīrṇāś ca   rāmarāvaṇayoḥ śarāḥ
   
te bʰinnāś ca vikīrṇāś ca   rāma-rāvaṇayoḥ śarāḥ /
Halfverse: c    
antarikṣāt pradīptāgrā   nipetur dʰaraṇītale
   
antarikṣāt pradīpta_agrā   nipetur dʰaraṇī-tale /57/

Verse: 58 
Halfverse: a    
tayor jyātalanirgʰoṣo   rāmarāvaṇayor mahān
   
tayor jyā-tala-nirgʰoṣo   rāma-rāvaṇayor mahān /
Halfverse: c    
trāsanaḥ sarvabūtānāṃ   sa babʰūvādbʰutopamaḥ
   
trāsanaḥ sarva-būtānāṃ   sa babʰūva_adbʰuta_upamaḥ /58/

Verse: 59 


Halfverse: a    
sa kīryamāṇaḥ śarajālavr̥ṣṭibʰir    sa kīryamāṇaḥ śarajālavr̥ṣṭibʰir
   
sa kīryamāṇaḥ śara-jāla-vr̥ṣṭibʰir    sa kīryamāṇaḥ śara-jāla-vr̥ṣṭibʰir / {Gem}
Halfverse: b    
mahātmanā dīptadʰanuṣmatārditaḥ    mahātmanā dīptadʰanuṣmatārditaḥ
   
mahātmanā dīpta-dʰanuṣmatā_arditaḥ    mahātmanā dīpta-dʰanuṣmatā_arditaḥ / {Gem}
Halfverse: c    
bʰayāt pradudrāva sametya rāvaṇo    bʰayāt pradudrāva sametya rāvaṇo
   
bʰayāt pradudrāva sametya rāvaṇo    bʰayāt pradudrāva sametya rāvaṇo / {Gem}
Halfverse: d    
yatʰānilenābʰihato balāhakaḥ    yatʰānilenābʰihato balāhakaḥ
   
yatʰā_anilena_abʰihato balāhakaḥ    yatʰā_anilena_abʰihato balāhakaḥ /59/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.