TITUS
Ramayana
Part No. 480
Chapter: 89
Adhyāya
89
Verse: 1
Halfverse: a
sa
dattvā
tumulaṃ
yuddʰaṃ
rāvaṇasya
durātmanaḥ
sa
dattvā
tumulaṃ
yuddʰaṃ
rāvaṇasya
durātmanaḥ
/
Halfverse: c
visr̥jan
eva
bāṇaugʰān
suṣeṇaṃ
vākyam
abravīt
visr̥jan
eva
bāṇa
_ogʰān
suṣeṇaṃ
vākyam
abravīt
/1/
Verse: 2
Halfverse: a
eṣa
rāvaṇavegena
lakṣmaṇaḥ
patitaḥ
kṣitau
eṣa
rāvaṇa-vegena
lakṣmaṇaḥ
patitaḥ
kṣitau
/
Halfverse: c
sarpavad
veṣṭate
vīro
mama
śokam
udīrayan
sarpavad
veṣṭate
vīro
mama
śokam
udīrayan
/2/
Verse: 3
Halfverse: a
śoṇitārdram
imaṃ
vīraṃ
prāṇair
iṣṭataraṃ
mama
śoṇita
_ārdram
imaṃ
vīraṃ
prāṇair
iṣṭataraṃ
mama
/
Halfverse: c
paśyato
mama
kā
śaktir
yoddʰuṃ
paryākulātmanaḥ
paśyato
mama
kā
śaktir
yoddʰuṃ
paryākula
_ātmanaḥ
/3/
Verse: 4
Halfverse: a
ayaṃ
sa
samaraślāgʰī
bʰrātā
me
śubʰalakṣaṇaḥ
ayaṃ
sa
samara-ślāgʰī
bʰrātā
me
śubʰa-lakṣaṇaḥ
/
Halfverse: c
yadi
pañcatvam
āpannaḥ
prāṇair
me
kiṃ
sukʰena
vā
yadi
pañcatvam
āpannaḥ
prāṇair
me
kiṃ
sukʰena
vā
/4/
Verse: 5
Halfverse: a
lajjatīva
hi
me
vīryaṃ
bʰraśyatīva
karād
dʰanuḥ
lajjati
_iva
hi
me
vīryaṃ
bʰraśyati
_iva
karād
dʰanuḥ
/
Halfverse: c
sāyakā
vyavasīdanti
dr̥ṣṭir
bāṣpavaśaṃ
gatā
sāyakā
vyavasīdanti
dr̥ṣṭir
bāṣpa-vaśaṃ
gatā
/
Halfverse: e
cintā
me
vardʰate
tīvrā
mumūrṣā
copajāyate
cintā
me
vardʰate
tīvrā
mumūrṣā
ca
_upajāyate
/5/
Verse: 6
Halfverse: a
bʰrātaraṃ
nihataṃ
dr̥ṣṭvā
rāvaṇena
durātmanā
bʰrātaraṃ
nihataṃ
dr̥ṣṭvā
rāvaṇena
durātmanā
/
Halfverse: c
paraṃ
viṣādam
āpanno
vilalāpākulendriyaḥ
paraṃ
viṣādam
āpanno
vilalāpa
_ākula
_indriyaḥ
/6/
Verse: 7
Halfverse: a
na
hi
yuddʰena
me
kāryaṃ
naiva
prāṇair
na
sītayā
na
hi
yuddʰena
me
kāryaṃ
na
_eva
prāṇair
na
sītayā
/
Halfverse: c
bʰrātaraṃ
nihataṃ
dr̥ṣṭvā
lakṣmaṇaṃ
raṇapāṃsuṣu
bʰrātaraṃ
nihataṃ
dr̥ṣṭvā
lakṣmaṇaṃ
raṇa-pāṃsuṣu
/7/
Verse: 8
Halfverse: a
kiṃ
me
rājyena
kiṃ
prāṇair
yuddʰe
kāryaṃ
na
vidyate
kiṃ
me
rājyena
kiṃ
prāṇair
yuddʰe
kāryaṃ
na
vidyate
/
Halfverse: c
yatrāyaṃ
nihataḥ
śete
raṇamūrdʰani
lakṣmaṇaḥ
yatra
_ayaṃ
nihataḥ
śete
raṇa-mūrdʰani
lakṣmaṇaḥ
/8/
Verse: 9
Halfverse: a
rāmam
āśvāsayan
vīraḥ
suṣeṇo
vākyam
abravīt
rāmam
āśvāsayan
vīraḥ
suṣeṇo
vākyam
abravīt
/
Halfverse: c
na
mr̥to
'yaṃ
mahābāhur
lakṣmaṇo
lakṣmivardʰanaḥ
na
mr̥to
_ayaṃ
mahā-bāhur
lakṣmaṇo
lakṣmi-vardʰanaḥ
/9/
Verse: 10
Halfverse: a
na
cāsya
vikr̥taṃ
vaktraṃ
nāpi
śyāmaṃ
na
niṣprabʰam
na
ca
_asya
vikr̥taṃ
vaktraṃ
na
_api
śyāmaṃ
na
niṣprabʰam
/
Halfverse: c
suprabʰaṃ
ca
prasannaṃ
ca
mukʰam
asyābʰilakṣyate
suprabʰaṃ
ca
prasannaṃ
ca
mukʰam
asya
_abʰilakṣyate
/10/
Verse: 11
Halfverse: a
padmaraktatalau
hastau
suprasanne
ca
locane
padma-rakta-talau
hastau
suprasanne
ca
locane
/
Halfverse: c
evaṃ
na
vidyate
rūpaṃ
gatāsūnāṃ
viśāṃ
pate
evaṃ
na
vidyate
rūpaṃ
gata
_asūnāṃ
viśāṃ
pate
/
Halfverse: e
māṃ
viṣādaṃ
kr̥tvā
vīra
saprāṇo
'yam
ariṃdama
māṃ
viṣādaṃ
kr̥tvā
vīra
saprāṇo
_ayam
ariṃ-dama
/11/
Verse: 12
Halfverse: a
ākʰyāsyate
prasuptasya
srastagātrasya
bʰūtale
ākʰyāsyate
prasuptasya
srasta-gātrasya
bʰū-tale
/
Halfverse: c
soccʰvāsaṃ
hr̥dayaṃ
vīra
kampamānaṃ
muhur
muhuḥ
sa
_uccʰvāsaṃ
hr̥dayaṃ
vīra
kampamānaṃ
muhur
muhuḥ
/12/
Verse: 13
Halfverse: a
evam
uktvā
tu
vākyajñaḥ
suṣeṇo
rāgʰavaṃ
vacaḥ
evam
uktvā
tu
vākyajñaḥ
suṣeṇo
rāgʰavaṃ
vacaḥ
/
Halfverse: c
samīpastʰam
uvācedaṃ
hanūmantam
abʰitvaran
samīpastʰam
uvāca
_idaṃ
hanūmantam
abʰitvaran
/13/
Verse: 14
Halfverse: a
saumya
śīgʰram
ito
gatvā
śailam
oṣadʰiparvatam
saumya
śīgʰram
ito
gatvā
śailam
oṣadʰi-parvatam
/
Halfverse: c
pūrvaṃ
hi
katʰito
yo
'sau
vīra
jāmbavatā
śubʰaḥ
pūrvaṃ
hi
katʰito
yo
_asau
vīra
jāmbavatā
śubʰaḥ
/14/
Verse: 15
Halfverse: a
dakṣiṇe
śikʰare
tasya
jātām
oṣadʰim
ānaya
dakṣiṇe
śikʰare
tasya
jātām
oṣadʰim
ānaya
/
Halfverse: c
viśalyakaraṇī
nāma
viśalyakaraṇīṃ
śubʰām
viśalya-karaṇī
nāma
viśalya-karaṇīṃ
śubʰām
/15/
Verse: 16
Halfverse: a
sauvarṇakaraṇīṃ
cāpi
tatʰā
saṃjīvanīm
api
sauvarṇa-karaṇīṃ
ca
_api
tatʰā
saṃjīvanīm
api
/
Halfverse: c
saṃdʰānakaraṇīṃ
cāpi
gatvā
śīgʰram
ihānaya
saṃdʰāna-karaṇīṃ
ca
_api
gatvā
śīgʰram
iha
_ānaya
/
Halfverse: e
saṃjīvanārtʰaṃ
vīrasya
lakṣmaṇasya
mahātmanaḥ
saṃjīvana
_artʰaṃ
vīrasya
lakṣmaṇasya
mahātmanaḥ
/16/
Verse: 17
Halfverse: a
ity
evam
ukto
hanumān
gatvā
cauṣadʰiparvatam
ity
evam
ukto
hanumān
gatvā
ca
_oṣadʰi-parvatam
/
Halfverse: c
cintām
abʰyagamac
cʰrīmān
ajānaṃs
tā
mahauṣadʰīḥ
cintām
abʰyagamat
śrīmān
ajānaṃs
tā
mahā
_oṣadʰīḥ
/17/
Verse: 18
Halfverse: a
tasya
buddʰiḥ
samutpannā
māruter
amitaujasaḥ
tasya
buddʰiḥ
samutpannā
māruter
amita
_ojasaḥ
/
Halfverse: c
idam
eva
gamiṣyāmi
gr̥hītvā
śikʰaraṃ
gireḥ
idam
eva
gamiṣyāmi
gr̥hītvā
śikʰaraṃ
gireḥ
/18/
Verse: 19
Halfverse: a
agr̥hya
yadi
gaccʰāmi
viśalyakaraṇīm
aham
agr̥hya
yadi
gaccʰāmi
viśalya-karaṇīm
aham
/
Halfverse: c
kālātyayena
doṣaḥ
syād
vaiklavyaṃ
ca
mahad
bʰavet
kāla
_atyayena
doṣaḥ
syād
vaiklavyaṃ
ca
mahad
bʰavet
/19/
Verse: 20
Halfverse: a
iti
saṃcintya
hanumān
gatvā
kṣipraṃ
mahābalaḥ
iti
saṃcintya
hanumān
gatvā
kṣipraṃ
mahā-balaḥ
/
Halfverse: c
utpapāta
gr̥hītvā
tu
hanūmāñ
śikʰaraṃ
gireḥ
utpapāta
gr̥hītvā
tu
hanūmān
śikʰaraṃ
gireḥ
/20/
Verse: 21
Halfverse: a
oṣadʰīr
nāvagacʰāmi
tā
ahaṃ
haripuṃgava
oṣadʰīr
na
_avagacʰāmi
tā
ahaṃ
hari-puṃgava
/
Halfverse: c
tad
idaṃ
śikʰaraṃ
kr̥tsnaṃ
gires
tasyāhr̥taṃ
mayā
tad
idaṃ
śikʰaraṃ
kr̥tsnaṃ
gires
tasya
_āhr̥taṃ
mayā
/21/
Verse: 22
Halfverse: a
evaṃ
katʰayamānaṃ
taṃ
praśasya
pavanātmajam
evaṃ
katʰayamānaṃ
taṃ
praśasya
pavana
_ātmajam
/
Halfverse: c
suṣeṇo
vānaraśreṣṭʰo
jagrāhotpāṭya
cauṣadʰīḥ
suṣeṇo
vānara-śreṣṭʰo
jagrāha
_utpāṭya
ca
_oṣadʰīḥ
/22/
Verse: 23
Halfverse: a
tataḥ
saṃkṣodayitvā
tām
oṣadʰiṃ
vānarottamaḥ
tataḥ
saṃkṣodayitvā
tām
oṣadʰiṃ
vānara
_uttamaḥ
/
Halfverse: c
lakṣmaṇasya
dadau
nastaḥ
suṣeṇaḥ
sumahādyutiḥ
lakṣmaṇasya
dadau
nastaḥ
suṣeṇaḥ
sumahā-dyutiḥ
/23/
Verse: 24
Halfverse: a
saśalyaḥ
sa
samāgʰrāya
lakṣmaṇaḥ
paravīrahā
saśalyaḥ
sa
samāgʰrāya
lakṣmaṇaḥ
para-vīrahā
/
Halfverse: c
viśalyo
virujaḥ
śīgʰram
udatiṣṭʰan
mahītalāt
viśalyo
virujaḥ
śīgʰram
udatiṣṭʰan
mahī-talāt
/24/
Verse: 25
Halfverse: a
samuttʰitaṃ
te
harayo
bʰūtalāt
prekṣya
lakṣmaṇam
samuttʰitaṃ
te
harayo
bʰū-talāt
prekṣya
lakṣmaṇam
/
Halfverse: c
sādʰu
sādʰv
iti
suprītāḥ
suṣeṇaṃ
pratyapūjayan
sādʰu
sādʰv
iti
suprītāḥ
suṣeṇaṃ
pratyapūjayan
/25/
Verse: 26
Halfverse: a
ehy
ehīty
abravīd
rāmo
lakṣmaṇaṃ
paravīrahā
ehy
ehi
_ity
abravīd
rāmo
lakṣmaṇaṃ
para-vīrahā
/
Halfverse: c
sasvaje
snehagāḍʰaṃ
ca
bāṣpaparyākulekṣaṇaḥ
sasvaje
sneha-gāḍʰaṃ
ca
bāṣpa-paryākula
_īkṣaṇaḥ
/26/
Verse: 27
Halfverse: a
abravīc
ca
pariṣvajya
saumitriṃ
rāgʰavas
tadā
abravīc
ca
pariṣvajya
saumitriṃ
rāgʰavas
tadā
/
Halfverse: c
diṣṭyā
tvāṃ
vīra
paśyāmi
maraṇāt
punar
āgatam
diṣṭyā
tvāṃ
vīra
paśyāmi
maraṇāt
punar
āgatam
/27/
Verse: 28
Halfverse: a
na
hi
me
jīvitenārtʰaḥ
sītayā
ca
jayena
vā
na
hi
me
jīvitena
_artʰaḥ
sītayā
ca
jayena
vā
/
Halfverse: c
ko
hi
me
jīvitenārtʰas
tvayi
pañcatvam
āgate
ko
hi
me
jīvitena
_artʰas
tvayi
pañcatvam
āgate
/28/
Verse: 29
Halfverse: a
ity
evaṃ
vadatas
tasya
rāgʰavasya
mahātmanaḥ
ity
evaṃ
vadatas
tasya
rāgʰavasya
mahātmanaḥ
/
Halfverse: c
kʰinnaḥ
śitʰilayā
vācā
lakṣmaṇo
vākyam
abravīt
kʰinnaḥ
śitʰilayā
vācā
lakṣmaṇo
vākyam
abravīt
/29/
Verse: 30
Halfverse: a
tāṃ
pratijñāṃ
pratijñāya
purā
satyaparākrama
tāṃ
pratijñāṃ
pratijñāya
purā
satya-parākrama
/
Halfverse: c
lagʰuḥ
kaś
cid
ivāsattvo
naivaṃ
vaktum
ihārhasi
lagʰuḥ
kaścid
iva
_asattvo
na
_evaṃ
vaktum
iha
_arhasi
/30/
Verse: 31
Halfverse: a
na
pratijñāṃ
hi
kurvanti
vitatʰāṃ
sādʰavo
'nagʰa
na
pratijñāṃ
hi
kurvanti
vitatʰāṃ
sādʰavo
_anagʰa
/
Halfverse: c
lakṣmaṇaṃ
hi
mahat
tv
asya
pratijñāparipālanam
lakṣmaṇaṃ
hi
mahat
tv
asya
pratijñā-paripālanam
/31/
Verse: 32
Halfverse: a
nairāśyam
upagantuṃ
te
tad
alaṃ
matkr̥te
'nagʰa
nairāśyam
upagantuṃ
te
tad
alaṃ
mat-kr̥te
_anagʰa
/
Halfverse: c
vadʰena
rāvaṇasyādya
pratijñām
anupālaya
vadʰena
rāvaṇasya
_adya
pratijñām
anupālaya
/32/
Verse: 33
Halfverse: a
na
jīvan
yāsyate
śatrus
tava
bāṇapatʰaṃ
gataḥ
na
jīvan
yāsyate
śatrus
tava
bāṇa-patʰaṃ
gataḥ
/
Halfverse: c
nardatas
tīkṣṇadaṃṣṭrasya
siṃhasyeva
mahāgajaḥ
nardatas
tīkṣṇa-daṃṣṭrasya
siṃhasya
_iva
mahā-gajaḥ
/33/
Verse: 34
Halfverse: a
ahaṃ
tu
vadʰam
iccʰāmi
śīgʰram
asya
durātmanaḥ
ahaṃ
tu
vadʰam
iccʰāmi
śīgʰram
asya
durātmanaḥ
/
Halfverse: c
yāvad
astaṃ
na
yāty
eṣa
kr̥takarmā
divākaraḥ
yāvad
astaṃ
na
yāty
eṣa
kr̥ta-karmā
divā-karaḥ
/34/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.