TITUS
Ramayana
Part No. 480
Previous part

Chapter: 89 
Adhyāya 89


Verse: 1 
Halfverse: a    sa dattvā tumulaṃ yuddʰaṃ   rāvaṇasya durātmanaḥ
   
sa dattvā tumulaṃ yuddʰaṃ   rāvaṇasya durātmanaḥ /
Halfverse: c    
visr̥jan eva bāṇaugʰān   suṣeṇaṃ vākyam abravīt
   
visr̥jan eva bāṇa_ogʰān   suṣeṇaṃ vākyam abravīt /1/

Verse: 2 
Halfverse: a    
eṣa rāvaṇavegena   lakṣmaṇaḥ patitaḥ kṣitau
   
eṣa rāvaṇa-vegena   lakṣmaṇaḥ patitaḥ kṣitau /
Halfverse: c    
sarpavad veṣṭate vīro   mama śokam udīrayan
   
sarpavad veṣṭate vīro   mama śokam udīrayan /2/

Verse: 3 
Halfverse: a    
śoṇitārdram imaṃ vīraṃ   prāṇair iṣṭataraṃ mama
   
śoṇita_ārdram imaṃ vīraṃ   prāṇair iṣṭataraṃ mama /
Halfverse: c    
paśyato mama śaktir   yoddʰuṃ paryākulātmanaḥ
   
paśyato mama śaktir   yoddʰuṃ paryākula_ātmanaḥ /3/

Verse: 4 
Halfverse: a    
ayaṃ sa samaraślāgʰī   bʰrātā me śubʰalakṣaṇaḥ
   
ayaṃ sa samara-ślāgʰī   bʰrātā me śubʰa-lakṣaṇaḥ /
Halfverse: c    
yadi pañcatvam āpannaḥ   prāṇair me kiṃ sukʰena
   
yadi pañcatvam āpannaḥ   prāṇair me kiṃ sukʰena /4/

Verse: 5 
Halfverse: a    
lajjatīva hi me vīryaṃ   bʰraśyatīva karād dʰanuḥ
   
lajjati_iva hi me vīryaṃ   bʰraśyati_iva karād dʰanuḥ /
Halfverse: c    
sāyakā vyavasīdanti   dr̥ṣṭir bāṣpavaśaṃ gatā
   
sāyakā vyavasīdanti   dr̥ṣṭir bāṣpa-vaśaṃ gatā /
Halfverse: e    
cintā me vardʰate tīvrā   mumūrṣā copajāyate
   
cintā me vardʰate tīvrā   mumūrṣā ca_upajāyate /5/

Verse: 6 
Halfverse: a    
bʰrātaraṃ nihataṃ dr̥ṣṭvā   rāvaṇena durātmanā
   
bʰrātaraṃ nihataṃ dr̥ṣṭvā   rāvaṇena durātmanā /
Halfverse: c    
paraṃ viṣādam āpanno   vilalāpākulendriyaḥ
   
paraṃ viṣādam āpanno   vilalāpa_ākula_indriyaḥ /6/

Verse: 7 
Halfverse: a    
na hi yuddʰena me kāryaṃ   naiva prāṇair na sītayā
   
na hi yuddʰena me kāryaṃ   na_eva prāṇair na sītayā /
Halfverse: c    
bʰrātaraṃ nihataṃ dr̥ṣṭvā   lakṣmaṇaṃ raṇapāṃsuṣu
   
bʰrātaraṃ nihataṃ dr̥ṣṭvā   lakṣmaṇaṃ raṇa-pāṃsuṣu /7/

Verse: 8 
Halfverse: a    
kiṃ me rājyena kiṃ prāṇair   yuddʰe kāryaṃ na vidyate
   
kiṃ me rājyena kiṃ prāṇair   yuddʰe kāryaṃ na vidyate /
Halfverse: c    
yatrāyaṃ nihataḥ śete   raṇamūrdʰani lakṣmaṇaḥ
   
yatra_ayaṃ nihataḥ śete   raṇa-mūrdʰani lakṣmaṇaḥ /8/

Verse: 9 
Halfverse: a    
rāmam āśvāsayan vīraḥ   suṣeṇo vākyam abravīt
   
rāmam āśvāsayan vīraḥ   suṣeṇo vākyam abravīt /
Halfverse: c    
na mr̥to 'yaṃ mahābāhur   lakṣmaṇo lakṣmivardʰanaḥ
   
na mr̥to_ayaṃ mahā-bāhur   lakṣmaṇo lakṣmi-vardʰanaḥ /9/

Verse: 10 
Halfverse: a    
na cāsya vikr̥taṃ vaktraṃ   nāpi śyāmaṃ na niṣprabʰam
   
na ca_asya vikr̥taṃ vaktraṃ   na_api śyāmaṃ na niṣprabʰam /
Halfverse: c    
suprabʰaṃ ca prasannaṃ ca   mukʰam asyābʰilakṣyate
   
suprabʰaṃ ca prasannaṃ ca   mukʰam asya_abʰilakṣyate /10/

Verse: 11 
Halfverse: a    
padmaraktatalau hastau   suprasanne ca locane
   
padma-rakta-talau hastau   suprasanne ca locane /
Halfverse: c    
evaṃ na vidyate rūpaṃ   gatāsūnāṃ viśāṃ pate
   
evaṃ na vidyate rūpaṃ   gata_asūnāṃ viśāṃ pate /
Halfverse: e    
māṃ viṣādaṃ kr̥tvā vīra   saprāṇo 'yam ariṃdama
   
māṃ viṣādaṃ kr̥tvā vīra   saprāṇo_ayam ariṃ-dama /11/

Verse: 12 
Halfverse: a    
ākʰyāsyate prasuptasya   srastagātrasya bʰūtale
   
ākʰyāsyate prasuptasya   srasta-gātrasya bʰū-tale /
Halfverse: c    
soccʰvāsaṃ hr̥dayaṃ vīra   kampamānaṃ muhur muhuḥ
   
sa_uccʰvāsaṃ hr̥dayaṃ vīra   kampamānaṃ muhur muhuḥ /12/

Verse: 13 
Halfverse: a    
evam uktvā tu vākyajñaḥ   suṣeṇo rāgʰavaṃ vacaḥ
   
evam uktvā tu vākyajñaḥ   suṣeṇo rāgʰavaṃ vacaḥ /
Halfverse: c    
samīpastʰam uvācedaṃ   hanūmantam abʰitvaran
   
samīpastʰam uvāca_idaṃ   hanūmantam abʰitvaran /13/

Verse: 14 
Halfverse: a    
saumya śīgʰram ito gatvā   śailam oṣadʰiparvatam
   
saumya śīgʰram ito gatvā   śailam oṣadʰi-parvatam /
Halfverse: c    
pūrvaṃ hi katʰito yo 'sau   vīra jāmbavatā śubʰaḥ
   
pūrvaṃ hi katʰito yo_asau   vīra jāmbavatā śubʰaḥ /14/

Verse: 15 
Halfverse: a    
dakṣiṇe śikʰare tasya   jātām oṣadʰim ānaya
   
dakṣiṇe śikʰare tasya   jātām oṣadʰim ānaya /
Halfverse: c    
viśalyakaraṇī nāma   viśalyakaraṇīṃ śubʰām
   
viśalya-karaṇī nāma   viśalya-karaṇīṃ śubʰām /15/

Verse: 16 
Halfverse: a    
sauvarṇakaraṇīṃ cāpi   tatʰā saṃjīvanīm api
   
sauvarṇa-karaṇīṃ ca_api   tatʰā saṃjīvanīm api /
Halfverse: c    
saṃdʰānakaraṇīṃ cāpi   gatvā śīgʰram ihānaya
   
saṃdʰāna-karaṇīṃ ca_api   gatvā śīgʰram iha_ānaya /
Halfverse: e    
saṃjīvanārtʰaṃ vīrasya   lakṣmaṇasya mahātmanaḥ
   
saṃjīvana_artʰaṃ vīrasya   lakṣmaṇasya mahātmanaḥ /16/

Verse: 17 
Halfverse: a    
ity evam ukto hanumān   gatvā cauṣadʰiparvatam
   
ity evam ukto hanumān   gatvā ca_oṣadʰi-parvatam /
Halfverse: c    
cintām abʰyagamac cʰrīmān   ajānaṃs mahauṣadʰīḥ
   
cintām abʰyagamat śrīmān   ajānaṃs mahā_oṣadʰīḥ /17/

Verse: 18 
Halfverse: a    
tasya buddʰiḥ samutpannā   māruter amitaujasaḥ
   
tasya buddʰiḥ samutpannā   māruter amita_ojasaḥ /
Halfverse: c    
idam eva gamiṣyāmi   gr̥hītvā śikʰaraṃ gireḥ
   
idam eva gamiṣyāmi   gr̥hītvā śikʰaraṃ gireḥ /18/

Verse: 19 
Halfverse: a    
agr̥hya yadi gaccʰāmi   viśalyakaraṇīm aham
   
agr̥hya yadi gaccʰāmi   viśalya-karaṇīm aham /
Halfverse: c    
kālātyayena doṣaḥ syād   vaiklavyaṃ ca mahad bʰavet
   
kāla_atyayena doṣaḥ syād   vaiklavyaṃ ca mahad bʰavet /19/

Verse: 20 
Halfverse: a    
iti saṃcintya hanumān   gatvā kṣipraṃ mahābalaḥ
   
iti saṃcintya hanumān   gatvā kṣipraṃ mahā-balaḥ /
Halfverse: c    
utpapāta gr̥hītvā tu   hanūmāñ śikʰaraṃ gireḥ
   
utpapāta gr̥hītvā tu   hanūmān śikʰaraṃ gireḥ /20/

Verse: 21 
Halfverse: a    
oṣadʰīr nāvagacʰāmi    ahaṃ haripuṃgava
   
oṣadʰīr na_avagacʰāmi    ahaṃ hari-puṃgava /
Halfverse: c    
tad idaṃ śikʰaraṃ kr̥tsnaṃ   gires tasyāhr̥taṃ mayā
   
tad idaṃ śikʰaraṃ kr̥tsnaṃ   gires tasya_āhr̥taṃ mayā /21/

Verse: 22 
Halfverse: a    
evaṃ katʰayamānaṃ taṃ   praśasya pavanātmajam
   
evaṃ katʰayamānaṃ taṃ   praśasya pavana_ātmajam /
Halfverse: c    
suṣeṇo vānaraśreṣṭʰo   jagrāhotpāṭya cauṣadʰīḥ
   
suṣeṇo vānara-śreṣṭʰo   jagrāha_utpāṭya ca_oṣadʰīḥ /22/

Verse: 23 
Halfverse: a    
tataḥ saṃkṣodayitvā tām   oṣadʰiṃ vānarottamaḥ
   
tataḥ saṃkṣodayitvā tām   oṣadʰiṃ vānara_uttamaḥ /
Halfverse: c    
lakṣmaṇasya dadau nastaḥ   suṣeṇaḥ sumahādyutiḥ
   
lakṣmaṇasya dadau nastaḥ   suṣeṇaḥ sumahā-dyutiḥ /23/

Verse: 24 
Halfverse: a    
saśalyaḥ sa samāgʰrāya   lakṣmaṇaḥ paravīrahā
   
saśalyaḥ sa samāgʰrāya   lakṣmaṇaḥ para-vīrahā /
Halfverse: c    
viśalyo virujaḥ śīgʰram   udatiṣṭʰan mahītalāt
   
viśalyo virujaḥ śīgʰram   udatiṣṭʰan mahī-talāt /24/

Verse: 25 
Halfverse: a    
samuttʰitaṃ te harayo   bʰūtalāt prekṣya lakṣmaṇam
   
samuttʰitaṃ te harayo   bʰū-talāt prekṣya lakṣmaṇam /
Halfverse: c    
sādʰu sādʰv iti suprītāḥ   suṣeṇaṃ pratyapūjayan
   
sādʰu sādʰv iti suprītāḥ   suṣeṇaṃ pratyapūjayan /25/

Verse: 26 
Halfverse: a    
ehy ehīty abravīd rāmo   lakṣmaṇaṃ paravīrahā
   
ehy ehi_ity abravīd rāmo   lakṣmaṇaṃ para-vīrahā /
Halfverse: c    
sasvaje snehagāḍʰaṃ ca   bāṣpaparyākulekṣaṇaḥ
   
sasvaje sneha-gāḍʰaṃ ca   bāṣpa-paryākula_īkṣaṇaḥ /26/

Verse: 27 
Halfverse: a    
abravīc ca pariṣvajya   saumitriṃ rāgʰavas tadā
   
abravīc ca pariṣvajya   saumitriṃ rāgʰavas tadā /
Halfverse: c    
diṣṭyā tvāṃ vīra paśyāmi   maraṇāt punar āgatam
   
diṣṭyā tvāṃ vīra paśyāmi   maraṇāt punar āgatam /27/

Verse: 28 
Halfverse: a    
na hi me jīvitenārtʰaḥ   sītayā ca jayena
   
na hi me jīvitena_artʰaḥ   sītayā ca jayena /
Halfverse: c    
ko hi me jīvitenārtʰas   tvayi pañcatvam āgate
   
ko hi me jīvitena_artʰas   tvayi pañcatvam āgate /28/

Verse: 29 
Halfverse: a    
ity evaṃ vadatas tasya   rāgʰavasya mahātmanaḥ
   
ity evaṃ vadatas tasya   rāgʰavasya mahātmanaḥ /
Halfverse: c    
kʰinnaḥ śitʰilayā vācā   lakṣmaṇo vākyam abravīt
   
kʰinnaḥ śitʰilayā vācā   lakṣmaṇo vākyam abravīt /29/

Verse: 30 
Halfverse: a    
tāṃ pratijñāṃ pratijñāya   purā satyaparākrama
   
tāṃ pratijñāṃ pratijñāya   purā satya-parākrama /
Halfverse: c    
lagʰuḥ kaś cid ivāsattvo   naivaṃ vaktum ihārhasi
   
lagʰuḥ kaścid iva_asattvo   na_evaṃ vaktum iha_arhasi /30/

Verse: 31 
Halfverse: a    
na pratijñāṃ hi kurvanti   vitatʰāṃ sādʰavo 'nagʰa
   
na pratijñāṃ hi kurvanti   vitatʰāṃ sādʰavo_anagʰa /
Halfverse: c    
lakṣmaṇaṃ hi mahat tv asya   pratijñāparipālanam
   
lakṣmaṇaṃ hi mahat tv asya   pratijñā-paripālanam /31/

Verse: 32 
Halfverse: a    
nairāśyam upagantuṃ te   tad alaṃ matkr̥te 'nagʰa
   
nairāśyam upagantuṃ te   tad alaṃ mat-kr̥te_anagʰa /
Halfverse: c    
vadʰena rāvaṇasyādya   pratijñām anupālaya
   
vadʰena rāvaṇasya_adya   pratijñām anupālaya /32/

Verse: 33 
Halfverse: a    
na jīvan yāsyate śatrus   tava bāṇapatʰaṃ gataḥ
   
na jīvan yāsyate śatrus   tava bāṇa-patʰaṃ gataḥ /
Halfverse: c    
nardatas tīkṣṇadaṃṣṭrasya   siṃhasyeva mahāgajaḥ
   
nardatas tīkṣṇa-daṃṣṭrasya   siṃhasya_iva mahā-gajaḥ /33/

Verse: 34 
Halfverse: a    
ahaṃ tu vadʰam iccʰāmi   śīgʰram asya durātmanaḥ
   
ahaṃ tu vadʰam iccʰāmi   śīgʰram asya durātmanaḥ /
Halfverse: c    
yāvad astaṃ na yāty eṣa   kr̥takarmā divākaraḥ
   
yāvad astaṃ na yāty eṣa   kr̥ta-karmā divā-karaḥ /34/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.